ओं

काश्मीरसंस्कृतग्रन्थावलिः ।

ग्रन्थाङ्कः ४२

स्पन्दकारिकाः

क्षेमराजकृतनिर्णयोपेताः ।

श्रीभारतधर्ममार्तण्ड कश्मीरमहाराजश्रीप्रतापसिंहवरप्रतिष्ठापिता

प्रत्नविद्याप्रकाश (रिसर्च) कार्यालये

तदध्यक्षपण्डितमधुसूदन कौलशास्त्रिणा

उद्दिष्टकार्यालयस्थपण्डितसहायेन

संगृह्य संशोधनाङ्लभाषानुवादादिसंस्करणोत्तरं

पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरात्युपत्याससंस्कारैः
परिष्कृत्य

श्रीनगरे

कश्मीर प्रताप स्तीम प्रेस मुद्रणालये मुद्रापयित्वा प्रकाश्यं नीताः ।

खैस्ताब्द १९२५

काश्मीर श्रीनगर

अस्य ग्रन्थस्य सर्वे प्रकाशन मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः
स्वायत्तीकृताः सन्ति




श्रीसोमानन्दनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गो लब्ध्वा यत्रैव
सम्यक्पटिमनि घटनामीश्वराद्वैतवादः ।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेश्यान्
देशेऽन्यस्मिन्नदृष्टो घुसृणविसरवत्सर्ववन्द्यत्वमाप ॥ १ ॥

तरत तरसा संसाराब्धिं विधत्त परे पदे पदमविचलं
नित्यालोकप्रमोदसुनिर्भरे ।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं प्रसभविलसत्सद्युक्त्यान्तः
समुत्प्लवदायिनम् ॥ २ ॥

१)

अथ

स्पन्दनिर्णयः

श्रीक्षेमराजविरचितः ।

सर्वं स्वात्मस्वरूपं
मकुरनगरवत्स्वस्वरूपात्स्वतन्त्रस्वच्छस्वात्मस्वभित्तौ कलयति धरणीतः
शिवान्तं सदा या ।
दृग्देवी मन्त्रवीर्यं सततसमुदिता शब्दराश्यात्मपूर्णा
हन्तानन्तस्फुरत्ता [ग्: नन्देति पाठः ।] जयति जगति सा शाङ्करी
स्पन्दशक्तिः ॥ १ ॥

स्पन्दामृते चर्वितेऽपि स्पन्दसंदोहतो मनाक् ।
पूर्णस्तच्चर्वणाभोगोद्योग एष मयाश्रितः ॥ २ ॥

सम्यक्सूत्रसमन्वयं परिगतिं तत्त्वे परस्मिन्परां तीक्ष्णां
युक्तिकथामुपायघटनां स्पष्टार्थसद्व्याकृतिम् ।
ज्ञातुं वाञ्छथ चेच्छिवोपनिषदं [क्, ख्, ग्: चिदिति पाठः ।
] श्रीस्पन्दशास्त्रस्य तद्वृत्तावत्र धियं निधत्त सुधियः स्पन्दश्रियं
माप्नुत ॥ ३ ॥

इह हि विश्वानुजिघृक्षापरपरमशिवावेशोन्मीलितमहिमा
स्वप्नोपलब्धोपदेशः श्रीमान्वसुगुप्ताचार्यो
महादेवपर्वताद्भगवदिच्छयैव

२)

महाशिलातलोल्लिखितान्यतिरहस्यानि शिवसूत्राण्यासाद्य
प्रसन्नगम्भीरैरेकपञ्चाशता श्लोकैरागमानुभवोपपत्त्यैकीकारं
प्रदर्शयन्संगृहीतवान् । तत्र १ पञ्चविंशत्या स्वरूपस्पन्दः २ सप्तभिः
सहजविद्योदयस्पन्दः ३ एकोनविंशत्या विभूतिस्पन्द उक्तः इति
त्रिनिःष्यन्दमिदं स्पन्दशास्त्रम् । तत्र प्रथमनिःष्यन्देऽस्मिन् स्तुतिपूर्वं
प्रकरणार्थः श्लोकेनोपक्षिप्तः । ततश्चतुर्भिः श्लोकैः सोपपत्तिकं
स्पन्दतत्त्वं व्यवस्थापितम् । ततः श्लोकाभ्यां साभिज्ञानं तत्प्राप्तावुपाय
उक्तः । श्लोकेनोपायविप्रतिपत्तिर्निरस्ता । श्लोकेनोपाय
एवोपेयप्राप्त्यानुरूप्यकथनेनोपोद्वलितः । तत एकेन तदुपायलभ्यं
यादृगुपेयस्य स्वरूपं तदुपदर्शितम् । ततस्तदवष्टम्भात्संसाराभावः
श्लोकेनोक्तः । द्वयेनाभाववादिमतं व्युदस्यता तद्वैलक्षण्यं
स्पन्दतत्त्वस्योक्तम् । श्लोकेन तदुल्लासितस्य कार्यस्य क्षयित्वेऽपि
तदक्षयमित्याख्यातम् । एतदेव श्लोकाभ्यामुपपाद्याभाववाद एवोन्मूलितः ।
तत एकेन सुप्रबुद्धस्य सदैवैतत्प्राप्तिः प्रबुद्धस्य तु
पूर्वापरकोट्योरित्यावेदितम् । एकेन सुप्रबुद्धस्य प्रतीतेर्विषयविभाग उक्तः ।
ततोऽन्येन सुप्रबुद्धस्यावरणाभावे युक्तिरुपक्षिप्ता । श्लोकेनाप्रबुद्धस्य
स्थगितस्वरूपतोक्ता । तत एकेन सुप्रबुद्धतालाभाय सततमुद्यन्तव्यमित्युक्तम्
। श्लोकेन व्यवहारावस्था एव काश्चित्तदितरसकलवृत्तिक्षयरूपा उद्योगस्य
विषय इत्यावेदितम् । ततोऽपि प्राप्तप्रबोधेन सुप्रबुद्धतायै
योग्युचितसौषुप्ततमोवरणविदलने प्रजागरितव्यमित्युक्तं श्लोकत्रयेण इति
यस्योन्मेष इत्यादेः प्रबुद्धः स्यादनावृत इत्यन्तस्य तात्पर्यम् । अथ
ग्रन्थार्थो व्याख्यायते

३)

यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ ।
तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः ॥ १ ॥

शम् उपशान्ताशेषोपतापपरमानन्दाद्वयमयस्वचैतन्य-
zaMkaraM stumastaM vizvotkarSitvena
parAmRzantastatklRptakalpitapramAtRpadanimajjanena samAvizAmaH
tatsamAveza eva hi jIvanmuktiphala iha prakaraNa upadezyaH |
bahuvacanamanugrahadRSTikaTAkSitAzeSAnugrAhyAbhedaprathanAya |
tamityanena yadasya niHsAmAnyatvamapi dhvanitaM tatprathayati yasyetyardhena | iha
paramezvaraH prakAzAtmA mahAdevaH
zabdarAziparamArthapUrNAhantAparAmarzasAratvAt
sadaivAnandaghanasphurattAtmakobhayavisargAraNiparAzaktyAtmaka-
स्वातन्त्र्यशक्तिरविभक्ताप्यशेषसर्गसंहारादिपरम्परां
दर्पणनगरवत्स्वभित्तावेव भावियुक्त्यानधिकामप्यधिकामिव दर्शयन्ती
किंचिच्चलत्तात्मकधात्वर्थानुगमात्स्पन्द इत्यभिहिता तेन भगवान्सदा
स्पन्दतत्त्वसतत्त्वो न त्वस्पन्दः यदाहुः केचित् अस्पन्दं परं तत्त्वम् इति । एवं
हि शान्तस्वरूपत्वादनीश्वरमेवैतद्भवेत् ।
स्फुरत्तासारस्पन्दशक्तिमयशंकरात्मकस्वस्वभावप्रतिपादनायैव चेदं
शास्त्रं समुचितस्पन्दाभिधानं महागुरुभिर्निबद्धम् । एतच्च
व्यक्तीभविष्यति । सा चैषा
स्पन्दशक्तिर्गर्भीकृतामन्तसर्गसंहारैकषनाहन्ताचमत्कारानन्दरूपा

४)

निःशेषशुद्धाशुद्धरूपामातृमेयसंकोचविकासाभासनसतत्त्वा
सर्वोपनिषदुपास्या युगपदेवोन्मेषनिमेषमयी । तथा हि शिवादेः
क्षित्यन्तस्याशेषस्य तत्त्वग्रामस्य प्राक्सृष्टस्य संहर्तृरूपा या
निमेषभूरसावेवोद्भविष्यद्दशापेक्षया स्रष्टृरूपोन्मेषभूमिस्तथा
विश्वनिमेषभूश्चिद्धनतोन्मेषसारा चिद्धनतानिमज्जनभूमिरपि
विश्वोन्मेषरूपा यदागमः

लेलिहाना सदा देवी सदा पूर्णा च भासते ।
ऊर्मिरेषा विवोधाब्धेः शक्तिरिच्छात्मिका प्रभोः ॥

इति । श्रीमान्महेश्वरो हि स्वातन्त्र्यशक्त्या
शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रविज्ञानाकलप्रलयाकलसकलान्तां
प्रमातृभूमिकां तद्वेद्यभूमिकां च गृह्णानः पूर्वपूर्वरूपतां
भित्तिभूततया स्थितामप्यन्तः स्वरूपावच्छादनक्रीडया
निमेषयन्नेवोन्मेषयति उत्तरोत्तररूपतामवरोहक्रमेण आरोहक्रमेण
तूत्तरोत्तररूपतां निमेषयन्नेव ज्ञानयोगिनामुन्मेषयति
पूर्वपूर्वरूपतामत एवोत्तरमुत्तरं पूर्वत्र पूर्वत्र संकोचात्मतां
जहद्विकसितत्वेनासावाभासयति पूर्वं पूर्वं तु रूपं यथोत्तरं विकसिततां
निमज्जयन् सङ्कुचितत्वेन दर्शयति । एवं च सर्वं सर्वमयमेव प्रथयति
केवलं तदवभासितसंकोचमात्रत इयं भेदप्रतिपत्तिरिव यदुद्दलनायेहत्य
उपदेश इत्यास्तां तावदेतत् । नीलसुखाद्याभासोन्मेषमय्यपि च संवित्
प्रमात्रेकात्मकतत्स्वरूपनिमेषरूपावभातचरपीताद्याभासोपसंहार-
pratibhAM bhagavatIM vicinvantu mahAdhiyaH saMsAravicchedAya | ata
evonmeSanimeSAbhyAmityejJatpadaM

5)

nijavRttau bhaTTazrIkallaTena saMkalpamAtreNa
ityavibhaktamevecchAzaktirUpatayA vyAkhyAyi | saMgrahakRtApi [g:
pratyakRteti pAThaH |]

ekacintAprasaktasya yataH syAdaparodayaH |
unmeSaH sa tu vijJeyaH svayaM tamupalakSayet || (3|9)

ityatra prArabdhacintAsaMharaNameva parasvarUpodayaheturunmeSa ityabhidhAsyate
pravRttacintAsaMhAraM vinA parasvarUpodayAmAvAt | etacca tatraiva
vitaniSyAmaH |

parAmRtarasApAyastasya yaH pratyayodbhavaH |
tenAsvatantratAmeti sa ca tanmAtragocaraH || (3|14)

ityatrApyudayaH pralayaparamArtha iti spaSTameva vakSyate |

yadA kSobhaH pralIyeta tadA syAtparamaM padam | (1|9)

ityatrApi kSobhapralayAtmA nimeSaH parapadonmeSarUpa ityapi nirUpayiSyate |
tadevamekaivobhayarUpApi zaktiH kadAcidunmeSapradhAnatayA vyavahriyate
kadAcinnimeSapradhAnatayA | tatazca yasya saMbandhinyAH
svarUpanimeSAtmamaH kAryonmeSapradhAnAyAH zakterhetorjagato vizvasya
zivAderdharaNyantasyodayo'bhedasAratAnimajjanasatattvo nAnAvaicitryazAlI
bhedarUpaH sargaH svarUponmeSAtmanazca bAhyatAnimeSapradhAnAyAH
zakterjagataH pralayo'bhedamayatodayAtmA vicitrabhedarUpatAsaMhAra iti
pralayo'pyudayarUpa udayo'pi ca pralayarUpa iti vyAkhyeyam | vastutastu na
kiMcidudeti vyayate vA kevalaM spandazaktireva bhagavatyakramApi
tathAtathAbhAsarUpatayA sphurantyudetIva vyayata iva ceti darzayiSyAmaH |
sthitivilayAnugrahANAM viziSTapralayodayarUpatvAnnAdhikyamiti
pralayodayAbhyAmeva

6)

paJcavidhaM pAramezvaryaM kRtyaM saMgRhItam | nirNItaM caivaMprAyaM
[g: evaM prAgiti pAThaH |] mayaiva prathamasUtramAtravivaraNe
spandasaMdohe | nanu zrImanmahArthadRSTyA sRSTyAdidevatAbhireva vicitrA
jagataH pralayodayAH saMpAdyante tatkathametaduktaM yasyetyAdi ityAzaGkyAha
taM zakticakravibhavaprabhavamiti | zaktInAM sRSTiraktAdimarIcidevInAM
cakraM dvAdazAtmA samUhastasya yo vibhava
udyogAvabhAsanacarvaNavilApanAtmA krIDADambarastasya prabhavaM hetum | etA
hi devyaH zrImanmanthAnabhairavaM cakrezvaramAliGgya sarvadaiva
jagatsargAdikrIDAM saMpAdayantItyAmnAyaH | atha ca kasmAtparamezvarasya
jagatsargasaMhArAdihetutvamityAzaGkAyAmetadevottaraM [g: idamiti
pAThaH |] zakticakreti | yAvaddhi kiMcidvizvaM saMbhavati
tatprakAzamAnatvena prakAzamayatvAt

svAminazcAtmasaMsthasya bhAvajAtasya bhAsanam |
astyeva na vinA tasmAdicchAmarzaH pravartate || (I0 pra0 1|5|10)

iti vipazcinnizcitanItyA paramezvarasyAntaH prakAzaikAtmyena prakAzamAnaM
sthitaM sacchakticakramityucyate yataH
paramezvarasyAgameSvanantazaktitvamuddhoSyate tasya
zakticakrasyAbhAsaparamArthasya vizvasya yo vibhavaH
parasparasaMyojanAviyojanAvaicitryamanantaprakAraM tasya prabhavaM kAraNam |
sa eva hi bhagavAnvijJAnadehAtmakAnsvAtmaikAtmyena
sthitAnvizvAnAbhAsAnanyonyaM nAnAvaicitryeNa saMyojayanviyojayaMzca
vizvodayapralayahetuH | taduktaM [g: tadetaditi pAThaH |]
zrIbhaTTakallaTena

vijJAnadehAtmakasya zakticakraizvaryasyotpattihetutvam |

ityetadvRttyakSarANAmatra vyAkhyAdvaye'pyAnurUpyam | api ca

7)

zaktayo'sya jagatkRtsnam |

ityAgamadRSTyA

tasmAcchabdArthacintAsu na sAvasthA na yA zivaH | (2|4)

itIhatyasthityA ca jagadAtmanaH

tatkhecaryUrdhvamArgasthaM vyoma vAmezigocaram |

iti rahasyanItyA ca vAmezvarIkhecarIgocarIdikcarIbhUcarIrUpasya mayaiva
spandasandohe samyaGnirNItasya

aprabuddhadhiyastvete svasthitisthaganodyatAH | (1|20)

ityatrApi
nirNeSyamANasyaitadvyAkhyAdvayavyAkhyAtazakticakraprapaJcabhUtasya ca

yataH karaNavargo'yaM * * * * * * * * | (1|
6)

iti sthityendriyagrAmAtmanaH

tadAkramya balaM mantrAH * * * * * * * * |
(2|1)

iti nityamantrAtmanaH

zabdarAzisamutthasya zaktivargasya * * * ? (3|13)

iti nItyA [g: dRSTyeti pAThaH |]
brAhmyAdidevatAsvabhAvasyaivamAderanantaprakArasyApi [g: anyeti pAThaH |
] mayaiva spandasandohe vitatya nirNItasya zakticakrasya yo vibhavo
mAhAtmyaM tatra prabhavatIti prabhavaM svatantraM na tu pazuvatparatantram |
zakticakrasya razmipuJjasya [g: svarazmicakrasyeti pAThaH |] yo
vibhavo'ntarmukho vikAsastataH prabhava udayo'bhivyaktiryasyeti
bahuvrIhiNA'ntarmukhatatsvarUpanibhAlanAdayatnena
paramezvarasvarUpapratyabhijJAnaM bhavatItyarthaH | kiM ca yasya
cidAnandaghanasyAtmana unmeSanimeSAbhyAM svarUponmIlananimIlanAbhyAM
yadantastadbahiH iti yuktyA jagataH zarIrarUpasya tadanupaGgeNa

8)

bAhyasyApi vizvasya pralayodayau yathAsaMkhyaM majjanonmajjane bhavatastaM
zakticakravibhavasya parasaMviddevatAsphArasya prabhavaM
bhaktibhAjAmetatsvarUpaprakAzakaM zaMkaraM stumaH | tathA yasya svAtmanaH
saMbandhino bahirmukhatAprasararUpAdunmeSAjjagata udayo'ntarmukhatArUpAcca
nimeSAtpralayastaM vizvasargAdikAryunmeSAdisvarUpasaMviddevImAhAtmyasya
hetuM zaMkaraM stuma iti yathAsaMbhavamapi yojyam | dehAdyAviSTo'pi
paramezvaraH karaNonmIlananimIlanAbhyAM rUpAdipaJcakamayasya jagataH
sargasaMhArau karoti | yaduktaM rahasyatattvavidA

tadevaM vyavahAre'pi prabhurdehAdimAvizan |
bhAntamevAntararthaughamicchayA bhAsayedvahiH || (I0 pra0 1|6|7)

iti | evaMvidhArthaparigrahAyApi yasya svAtantryazaktyA iti tyaktvA
yasyonmeSanimeSAbhyAm iti nyarUpi guruNA | atra ca zaMkarastutiH
samAvezarUpA prApyatvenAbhidheyA zakti cakravibhavAtprabhavo yasyeti
bahuvrIhiNA zakticakravikAsastatprAptAvupAya uktaH zakticakravibhavasya
parasaMviddevatAsphArasya bhaktibhAjAM prabhavaM prakAzakamiti tatpuruSeNa
phalamuktam | yadvakSyati

tatazcakrezvaro bhavet | (3|19)

ityabhidheyopAyayorupAyopeyabhAvaH saMbandha
ityabhidheyopAyasaMbandhaprayojanAnyanenaiva sUtreNa sUtritAni || 1 ||

nanvevaMbhUtazaMkarasvarUpasattAyAM kiM pramANaM
kutazcopAdAnAdihetuM vinA jagadasau janayati tasyaivopAdAnatve
mRtpiNDasyeva ghaTena jagatA tirodhAnaM kriyeta tirohitAtirohitatAyAM ca
bhagavataH svabhAvabhedaH syAt punarunmajjane

9)

ca hetuzcintyo jagadudaye ca dvaitaprasaGga ityetAH zaGkA
ekaprahAreNApahartumAha

yatra sthitamidaM sarvaM kAryaM yasmAcca nirgatam |
tasyAnAvRtarUpatvAnna nirodho'sti kutracit || 2 ||

tasyAsya zaMkarAtmanaH prakAzAnandaghanasya svasvabhAvasya na kutraciddeze
kAla AkAre vA nirodhaH prasaravyAghAto'sti
anAvRtarUpatvAdasthagitasvabhAvatvAt | ayaM bhAvaH iha
yatkiMcitprANapuryaSTakasukhanIlAdikaM citprakAzasyAvarakaM saMbhAvyate
tadyadi na prakAzate na kiMcit prakAzamAnaM tu
prakAzAtmakazaMkarasvarUpameveti kiM kasya nirodhakaM ko vA nirodhArthaH |
etadeva tasyetyetadvizeSaNena yatretyAdinopapAdayati | yatra yasmiMzcidrUpe
svAtmani idaM mAtRmAnameyAtmakaM sarvaM jagatkAryaM sthitaM
yatprakAzena prakAzamAnaM satsthitiM labhate tasya kathaM tena nirodhaH
zakyastannirodhe hi nirodhakAbhimatameva na cakAsyAdityAzayazeSaH [k:
kiMcitsyAditi pAThaH |] | yathoktam

tadAtmanaiva tasya syAtkathaM prANena yantraNA | (ajaDa pra0 23)

ityajaDapramAtRsiddhau | nanUtpannasya sthityAtmA prakAzo bhavati utpattireva
tvasya kuta ityAha yasmAcca nirgatamiti |
smRtisvapnasaMkalpayoginirmANadRSTyA citaH svAnubhavasiddhaM
jagatkAraNatvamujjhitvA apramANakamanupapannaM ca pradhAnaparamANvAdInAM
na tatkalpayituM [kh: na tatkalpanamiti pAThaH |] yujyate | kAryapadena

10)

cedameva dhvanitaM kartuH kriyayA niSpAdyaM hi kAryamucyate na tu
jaDakAraNAnantarabhAvi jaDasya karaNatvAnupapatteH IzvarapratyabhijJoktanItyA
[kh: nyAyAt iti pAThaH |] | bhaviSyati caitat

avasthAyugalaM cAtra kAryakartRtvazabditam | [1|14]

ityatra | sarvazabdenopAdAnAdinairapekSyaM karturdhvanitam | na ca kAryaM
ghaTAdi kartuH kumbhakArAdeH kadAcitsvarUpaM tirodadhaddRSTam | nanu
nirgatiravasthitasya bhavati tatkimetatkvacidAdAveva sthitaM nAnyatra sthitam api tu
tatraiva cidAtmanItyAha yatra sthitamiti | AvRttyA caitadyojyam | ayamarthaH yadi
cidAtmani jagadahaMprakAzAbhedena na bhavettatkathamupAdAnAdinirapekSaM tata
udiyAt | yatastu

yathA nyagrodhabIjasthaH zaktirUpo mahAdrumaH |

tathA hRdayabIjasthaM jagadetacarAcaram || (pa0 trI 0 24)

ityAmnAyasthityA

svAminazcAtmasaMsthasya | (I0 pra0 1|5|10)

iti pUrvoktayuktyA ca tatraitadabhedena sphuratsthitaM tato'yaM cidAtmA
bhagavAnnijarasAzyAnatArUpaM jagadunmajjayatIti yujyate | evaM ca yatra
sthitameva sadyasmAnnirgatamityatra yojanA jAtA | ca evArthe bhinnakramaH | nanu
yadi tasmAtprakAzavapuSa idaM jaganniryAtaM tanna pratheta na hi prathAvAhyaM
ca prathate ceti yuktamityAzaGkya yasmAnnirgatamapi sadyatra sthitamityAvRttyA
saMgamanIyam | co'pyarthe bhinnakramaH | etaduktaM bhavati na
prasevakAdivAkSoTAdi tattasmAnnirgatamapi tu sa eva
bhagavAnsvasvAtantryAdanatiriktAmapyatiriktAmiva jagadrUpatAM

11)

svabhittau darpaNanagaravatprakAzayansthitaH | nanu ca bhavatvevaM
sargasthityavasthayorjagatAsyAniruddhatvaM saMhArAvasthayA tvabhAvAtmanA
suSuptadezIyayA jagataH saMbandhinyA kathaM naitattirodhIyate nahi grAhyaM
jagadvinA grAhakazcidAtmA kazcidityAvRttyaitadevottaraM yasmAnnirgatamapi
sadyatraiva sthitamutpannamapi jagatsaMhArAvasthAyAM tadaikAtmyenaivAste na
tvasyAnyaH kazciducchedaH zUnyarUpastasya vakSyamANayuktyA prakAzaM
bhittibhUtaM vinAnupapatterityarthaH | yathoktaM zrIsvacchandazAstre

azUnyaM zUnyamityuktaM zUnyaM cAbhAva ucyate |
devyabhAvaH sa vijJeyo yatra bhAvAH kSayaM gatAH || [4|292]

iti | evaM sarvaM yasya kAryaM yatprakAzenaiva prakAzate saMhRtamapi ca
sadyatprakAzaikAtmyena tiSThati na tasya dezakAlAkArAdi kiMcinnirodhakaM
yujyate iti vyApakaM nityaM vizvazaktisvacitaM [kh: AvRttyA iti pAThaH |
] svaprakAzamAdisiddhaM caitattattvamiti nAsya
siddhAvajJAtArthaprakAzarUpaM pramANavarAkamupapadyata upayujyate
saMbhavati vA pratyutaitattattvasiddhyadhInA pramANAdivizvavastusiddhiH |
taduktamasmadgurubhistatrAloke

pramANAnyapi ? vastUnAM jIvitaM yAni tanvate |
teSAmapi paro jIvaH sa eva paramezvaraH || (taM0 1 A0 55 zlo0)

iti | yasmAnnirgatamapIdaM jagadyatra sthitaM yatprakAzena prakAzamAnaM
tathAbhUtamapi yatra sthitaM yatprakAzaikarUpaM yatprakAza eva yasya siddhyai
tyakSeNekSyamANaM bhavati na tvanyajjagannAma kiMcit | atra yatra
sthitamityAvartya dviryojyam | evaM ca svAnubhavasiddhamevAsya tattvasya
sRSTisthitisaMhAramelanAvabhAsino'tidurghaTakAriNaH

12)

sarvadA sarvatrAniruddhatvam | yathoktaM zrImadutpaladevAcAryaiH

paramezvaratA jayatyapUrvA tava sarveza yadIzitavyazUnyA |
aparApi tathaiva te yayedaM jagadAbhAti yathA tathA na bhAti || (u0 sto0 16|
30)

iti | atra hi bhAsamAnameva jagadbhAsanaikazeSIbhUtatvAdbhAsanAtiriktaM na
kiMcidbhAtItyarthaH | kiM ca yatra sthitamityuktyopazamapade yasmAcca nirgatamiti
prasarapade yato'sya na nirodhastato nimIlanonmIlanasamAdhidvaye'pi yoginA
svasvabhAvasamAvezapareNaiva bhavitavyam | yadvakSyate

yadA kSobhaH pralIyeta tadA syAtparamaM padam | [1|9]

iti | tathA

tasmAcchabdArthacintAsu na sAvasthA na yA zivaH | [2|4]

ityapi ca | kutracidanAtmavAdini saugatAdau pramAtari kutracicca bAdhakAbhimate
pramANe sati na tasya nirodhaH pratiSedho'sti yato yastasya pratiSedhako yacca tasya
pratiSedhakaM pramANaM tadyadi na siddhamabhittikametaccitraM siddhizcAsya
prakAzate iti [k, kh: ataditi pAThaH |] tatsiddhyaiva
bhagavAnAdisiddhasvaprakAzamUrtirastItyetatpratiSedhAyoditenApyanakSara-

न तु योऽन्तर्मुखो भावः । [१।१६]

इत्यत्रान्तरे । एवं चानेन विश्वोत्तीर्णं विश्वमयं विश्वसर्गसंहारादिकारि
शांकरं स्वस्वभावात्मकं तत्त्वमित्यभिदधता सर्वेषु पारमेश्वरेषु
यदुपास्यं तदितः स्पन्दतत्त्वान्नाधिकं केवलमेतत्स्वातन्त्र्यवशेनैव
तदुपासावैचित्र्यमाभास्यते ।

१३)

वस्तुतस्तु एतद्वीर्यसारमेवाशेषम् । यद्वक्ष्यति

तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः । [२।१]

इत्येतदपि भङ्ग्या प्रतिपादितम् । एवं च न कश्चिदुक्तचोद्यावकाशः ।
एवमेतादृशेषु चिन्तारत्नप्रायेषु श्रीस्पन्दसूत्रेषु यदन्यैः
सर्वैर्विवृतिकृद्भिर्व्याख्यायि [ख्: वृत्तिकृद्भिरिति पाठः ।]
यच्चास्माभिः किंचिद्व्याक्रियते तत्रान्तरममत्सरा अनवलिप्ताश्च स्वयमेव
विचिन्वन्तु सचेतसो न तु तदस्माभिरुद्धाट्य प्रतिपदं प्रदर्श्यते
ग्रन्थगौरवापत्तेः ॥ २ ॥

ननु जागरादिदशास्वीदृशः स्वभावो नानुभूयते यदि चायमुक्तयुक्तिभिर्न
केनचित् निरुध्यते तत् जागराद्यवस्थासु स्वयमेव निरोत्स्यते इति शङ्कात
उक्तमप्यर्थमप्रतिपद्यमानं प्रतिबोधयन्नुपदिशति

जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति ।
निवर्तते निजान्नैव स्वभावादुपलब्धृतः ॥ ३ ॥

जागरापरपर्यायो जाग्रच्छब्दः शिष्टप्रयुक्तत्वात् । लोकप्रसिद्धे
जाग्रत्स्वप्नसुषुप्तानां भेदे योगिप्रसिद्धेऽपि वा धारणाध्यानसमाधिरूपे
प्रसर्पति अन्यान्यरूपे प्रवहति सति अर्थात् तत्तत्त्वं निजादनपायिनः
सर्वस्यात्मभूताच्चानुभवितृरूपात्स्वभावान्नैव निवर्तते । यदि हि स्वयं
निवर्तेत तज्जाग्रदाद्यपि तत्प्रकाशविनाकृतं न किंचित्प्रकाशेत् ।
उपलब्धृता चैतदीया जागरास्वप्नयोः सर्वस्य स्वसंवेदनसिद्धा

१४)

सौषुप्ते यद्यपि सा तथा न चेत्यते तथाप्यौत्तरकालिकस्मृत्यन्यथानुपपत्त्या
सिद्धा उपलब्धृत एव च स्वभावान्न निवर्तते उपलभ्यं त्ववस्थादि
तन्माहात्म्यान्निवर्ततां कामं कात्र क्षतिः । एवकारोऽप्यर्थे
भिन्नक्रमस्तदभावेऽपि न निवर्तत इत्यर्थः । जागरादिविभेदस्य
विशेषणद्वारेण हेतुस्तदभिन्ने इति तस्माच्छिवस्वभावादभेदेन
प्रकाशमानत्वात्प्रकाशरूपे इत्यर्थः । यच्च यदेकात्मकं तत्कथं
तन्निवृत्ताववतिष्ठते । यद्वा तदिति कर्तृपदम् । अभिन्न इति तु
केवलमभिन्नत्वं जागरादेः शिवापेक्षमेव । अर्थात्तत्तत्त्वं जागरादिभेदेऽपि
सति प्रसर्पति प्रसरति वैचित्र्यं गृह्णाति तन्नैव स्वभावान्निवर्तत इति योज्यम् ।
किंचायं जाग्रदादिभेदः परिणामो विवर्तो वेति
यत्सांख्यपाञ्चरात्रशाब्दिकादयो मन्यन्ते तद्व्युदासायाप्युक्तं तदभिन्न
इति । अवस्थाप्रपञ्चोऽपि यदि चिन्मात्रात्परिणामतया मनागप्यतिरिच्येत चिद्रूपं
वा तत्परिणतौ मनागतिरिच्येत [क्, ग्: रिक्तमिति पाठः ।] तन्न
किंचिच्चकास्यादिति तावन्न परिणामोऽस्ति । यथोक्तम्

परिणामोऽचेतनस्य चेतनस्य न युज्यते ।

इति श्रीकिरणे । न च भासमानोऽसावसत्यो ब्रह्मतत्त्वस्यापि तथात्वापत्तेः
इत्यसत्यविभक्तान्यरूपोपग्राहिता विवर्त इत्यपि न सङ्गतम् । अनेन
चातिदुर्घटकारित्वमेव भगवतो ध्वनितम् । यस्माज्जागरादिविभेदं च
प्रकाशयति तत्रैव च स्वाभेदमिति भेदात्मना तदभेदात्मनोभयात्मना
[ग्: उभयमेखनात्मनेति पाठः ।] च
रूपेणापरापरापरापराशक्तित्रयस्वरूपेण
स्फुरतीत्यनुत्तरषडर्धतत्त्वात्मतया

१५)

भगवानेव स्फुरति । अतश्च जागरादिदशावस्थितोऽपि एवमिमं स्वस्वभावं
परिशीलयन् यश्चिनुते स शंकर एवेत्युपदिष्टं भवति ॥ ३ ॥

अथ ये एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं [ख्:
विश्रान्तमिति पाठः ।] पश्याम इत्युक्त्या ज्ञानसन्तान एव तत्त्वमिति
सौगता मन्यन्ते ये चाहंप्रतीतिप्रत्येयः सदैव सुखाद्युपाधितिरस्कृत आत्मेति
मीमांसकाः प्रतिपन्नास्तानेकेनैव श्लोकेनापवदति

अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः ।
सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्र ताः स्फुटम् ॥ ४ ॥

य एवाहं सुखी स एव दुःखी सुखानुशायिना रागेण युक्तत्वाद्रक्तो
दुःखानुशायिना द्वेषेण संबन्धाद्द्विष्टश्चेत्यादयः [क्, ख्:
द्वेष्ठेति पाठः ।] संविदो ज्ञानानि ता अन्यत्रेति अवस्थातर्यात्मतत्त्वे
वर्तन्ते तत्रैवान्तर्मुखे विश्राम्यन्ति स्फुटं स्वसाक्षिकं कृत्वा । अन्यथा
क्षणिकज्ञानानां स्वात्ममात्रक्षीणत्वात्तत्संस्कारजन्मनामपि
विकल्पानामनुभवागोचरे प्रवृत्त्यभावादनुसंधानमिदं न धटेत ।
चकारास्तुल्ययोगितापरा अनुसंधानं द्योतयन्ति । कीदृशेऽन्यत्र
सुखाद्यवस्था उदयप्रलयिन्योऽनुस्यूता दृब्धा यस्मिंस्तस्मिन्
सुखाद्यवस्थानुस्यूतेऽन्तः स्रक्सूत्रकल्पतया स्थिते । ता
इत्यनेनानुसंधीयमानावस्थानां

१६)

स्मर्यमाणतामभिदधत्क्षणिकज्ञानवादिमतेऽनुभवसंस्कारोत्पन्नत्-
tvanubhavAnubhUtAtItakAlArthavyavasthApakatvaM ghaTate sarvasaMvidantarmukhe
tu pramAtari sati sarvaM yujyata iti sUcitavAn ityalaM
sukumArahRdayopadezyajanavairasyadAyinIbhirAbhiH kathAbhiH | etadarthibhiH
pratyabhijJA parIkSyA | granthakRtaiva tu yata iha yuktirAsUtritA tato'smAbhiH
kiMciduddhATitamiti [g: etaditi pAThaH |]
sacetobhirnAsmabhyamasUyayitavyam | mImAMsakaparihArAya tu etaditthaM
vyAkhyAtavyam | ahaM sukhItyAdisaMvido yAstA anyatreti puryaSTakasvarUpe
pramAtari sukhAdyavasthAbhiranusyUte otaprotarUpe sphuTaM lokapratItisAkSikaM
vartante tiSThanti na tvasmadabhyupagate'smiMzcidAnandaghane zaMkarAtmani
svasvabhAve iti na sarvadA sukhAdyupAdhitiraskRto'yamAtmApi tu cinmayaH | yadA
tu nijAzuddhyA vakSyamANayAyaM svasvarUpaM gUhayitvA tiSThati tadA
puryaSTakAdyavasthAyAM sukhitvAdirUpatAsya tatrApi na nirodhastaiH
sukhAdibhirasyetyuktameveti na tattiraskRto'yaM kadAcidapi | ahaM kRzo'haM
sthUla ityAdipratItiparihAreNa ahaM sukhI duHkhItyAdi vadato'yamAzayaH
sukhitvAdipratItisaMbhinnAM puryaSTakabhUmimantarmukhe pade
nimaJjayaMstadanuSaGgeNa bAhyasyApi dehaghaTAdergalanAtpratyabhijAnAtyeva
svaM zivasvabhAvatvamiti sarvathA puryaSTakazamanAyaiva yatna Astheya iti || 4 ||

uktopapattisiddhAM samastavAdAnAmanupapannatAmanuvadannupapattisiddhaM
spandatattvamevAstIti pratijAnAti yuktyanubhavAgamajJo rahasyagurupravaraH

17)

na duHkhaM na sukhaM yatra na grAhyaM grAhakaM na ca |
na cAsti mUDhabhAvo'pi tadasti paramArthataH || 5 ||

iha yatkiMcidduHkhasukhAdyAntaraM nIlapItAdikaM bAhyaM grAhyaM
yaccaitadvrAhakaM puryaSTakazarIrendriyAdi tattAvatsauSuptavadasaMcetyamAnaM
sphuTameva nAstIti vaktuM zakyam | yadApi tu saMcetyate tadA
saMcetyamAnasyApyasya caitanyamayatvAcaitanyamevAstItyAyAtam | yadAhuH

prakAzAtmA prakAzyo'rtho nAprakAzazca sidhyati | (I0 pra0 1|5|3)

iti rahasyatattvavido'smatparameSThinaH zrImadutpaladevapAdAH
zrImadIzvarapratyabhijJAyAm | ihApi vakSyate

tatsaMvedanarUpeNa tAdAtmyapratipattitaH (2|3)

ityato duHkhasukhAdi nIlAdi tadvrAhakaM ca yatra nAsti tatprakAzaikaghanaM
tattvamasti | nanvevaM sarvagrAhyagrAhakocchede zUnyAtmaiva tattvamityAyAtaM
netyAha na cAsti mUDhabhAvo'pi iti | mUDhabhAvo mUDhatvaM zUnyarUpatApi
yatra nAsti so'pi hi na prathate kathamasti prathate cettahiM prathAtmakatvAnnAsau
kazcitprathaivAsti na ca prathAyAH kadAcidabhAvo bhavati tadabhAve
prathAbhAvasyApyasiddheH | bhaviSyati caitat

na tu So'ntarmukho bhAvaH | (1|16)

ityatra | api ca mUDhabhAva aizvaryAtmakavimarzazUnyaprakAzamAtratattvo
brahmarUpo'pi yatra nAsti yacchrutyantavidaH

18)

pratipannAH vijJAnaM brahma iti tasyApi svAtantryAtmakaspandazaktiM vinA
jaDatvAt | yathoktaM pratyabhijJAyAm

svabhAvamavabhAsasya vimarzaM viduranyathA |
prakAzo'rthoparakto'pi sphaTikAdijaDopamaH || (I0 pra0 1|5|11)

iti | bhaTTanAyakastotre'pi

napuMsakamidaM nAtha paraM brahma phaletkiyat |
tvatpauruSI niyoktrI cenna syAttvadbhaktisundarI ||

iti | evaM ca yatra sthitam ityataH prabhRti yattattvaM vicAritaM tadevAsti
taccAstyeva paramArthato yuktyanubhavAgamasiddhena rUpeNa paramArthata eva
cAkalpitena pUrNena rUpeNAsti na tu nIlAdivatkalpitena | yathoktaM mahAgurubhiH

evamAtmanyasatkalpAH prakAzasyaiva santyamI |
jaDAH prakAza evAsti svAtmanaH svaparAtmabhiH || (ajaDapra0 13)

iti | tatrabhavadbhartRhariNApi

yadAdau ca yadante ca yanmadhye tasya satyatA |
na yadAbhAsate tasya satyatvaM tAvadeva hi ||

iti | sAvadhAraNatvAtsarvavAkyAnAmevakAro'tra triryojyaH | evamanena sUtreNa
sukhAdyAkArasaMvitsaMtAnavAdinAM sukhAdikaluSitapramAtRtattvAdinAM
grAhyagrAhakanAnAtvavAdinAM sarveSAmabhAvavAdinAM
niSparAmarzaprakAzabrahmavAdinAM [kh: brahmatattvapAdinAmiti pAThaH |
] ca matamanupapannatvAdasattvenAnUdya pAramArthikaM
spandazaktirUpameva tattvamastIti pratijJAtam | atha ca yasminnasmin
sopadezasAvadhAnamahAnubhAvaparizIlye sphurattAsAre spandatattve sphurati
duHkhasukhagrAhyagrAhakatadabhAvAdikamidaM sadapi na kiMcideva
sarvasyaitaccamatkAraikasAratvAttadevaitadastItyupadiSTam | yanmahAguravaH

19)

duHkhAnyapi sukhAyante viSamapyamRtAyate |

mokSAyate ca saMsAro yatra mArgaH sa zAGkaraH || (u0 sto0 | 20|12)

iti | zAMkaro mArgaH zaMkarAtmasvabhAvaprAptihetuH parAzaktirUpaH prasaraH
|| 5 ||

evamupapattiparighaTitatattvapratyabhijJAnAya sAbhijJAnamupAyaM nirUpayati

yataH karaNavargo'yaM vimUDho'mUDhavatsvayam |
sahAntareNa cakreNa pravRttisthitisaMhRtIH || 6 ||

labhate tatprayatnena parIkSyaM tattvamAdarAt |
yataH svatantratA tasya sarvatreyamakRtrimA || 7 ||

tannirNItaM tattvamAdarAt zraddhayA prayatnena ca

udyamo bhairavaH (1|5)

iti zivasUtrapratipAditena sarvabhedopasaMhArAtmanA
nijaujovRttisphAraNarUpeNa paripUrNAntarmukhasvarUpasevanAtmanA
bhairavarUpeNodyamena parIkSyam | yata iyamiti sarvasya svasaMviditA tasya
zaMkarAtmanaH svasvabhAvasyAkRtrimA sahajA spandatattvarUpA svatantratA
sarvatra jaDAjaDaviSaye sphurantI sthiteti zeSaH | kiM tattattvamityAha yata ityAdi
labhata ityantam |

20)

ayamiti lokaprasiddho golakAdirUpo na tu zAstritastasya nityaparokSatvenAyamiti
nirdezAbhAvAt karaNavargastrayodazendriyANi vizeSeNa mUDho
mAyAvazAjjaDAbhAsIbhUto'NormUDhAdapyadhikaM mUDhatvaM
prApto'mUDhavaccetanavatsvayaM pravRttisthitisaMhRtIrlabhate viSayonmukhI
bhavati tatra rajyate tatazca nivartata ityarthaH | kathaM sahAntareNa cakreNa
ihAntaraM cakraM karaNezvaryo nAntaH karaNAni teSAM vargazabdena svIkArAt
na vakSyamANaM puryaSTakaM tatsthasyAntaH karaNatrayasya vargazabdenaiva
gRhItatvAt tanmAtrANAM ca vAsanAmAtrarUpANAmupadezyamayoginaM prati
sAkSAtpravRttyAdikartRtvenAsiddhe yoginastu sAkSAtkRtatanmAtrasya
svayameva paratattvaparizIlanAvahitasyopadezyatvAbhAvAt
tasmAdetadekIyamatamasat | vimUDho'mUDhavadityanena karaNavarga eva
saMbandhyo natvAntaramapi karaNezvarIcakraM tasya ciccamatkArarUpatvAt |
evamabhidadhAnasyAyamAzayaH yadayaM zaMkarAtmA
svasvabhAvo'tidurghaTakAriNaH svAtantryAdyugapadeva saMvittisAraM ca
karaNezvarIcakraM jaDAbhAsarUpaM ca karaNavargamekatayaiva nirbhAsayan
pravRttisthitisaMhRtIH kArayati yena bhagavatyaH karaNezvaryo yathA
tattadbhAvasRSTyAdi vidadhati tathA karaNavargo jaDo'pi tatkArIva lakSyate |
yadyapi rahasyadRSTau na kazcijjaDaH karaNavargo'sti apitu vijJAnadehAH
karaNezvarya eva vijRmbhante tathApIha suprasiddhapratItyanusAreNopadezyaH
krameNa rahasyArthopadeze'nupravezya ityevamuktam | evaM ca
golakAdirUpakaraNavargapravRttyAdikrameNa tadadhiSThAtRrUpaM
nijamarIcicakraM cinvAnenaiva tadubhayapracodakaM zrImacchaGkarAtmakaM

21)

svasvarUpaM parIkSaNIyaM yatastatprAptau tadIyAkRtrimA svatantratAsya [kh:
svatantraH sarvatrAsyeti pAThaH |] yoginaH syAdityapyanenaivoktaM bhavati |
tadetadeva parIkSaNArhaM paramopAdeyatvAde tadeva ca parIkSituM
zakyamuktayuktyA sukhopAyatvAt ata
evAdareNAbhilaSitaviSayopabhogAnirodhAtmanA bahumAnena | atra
parIkSaNasyehatyopadezAnusAreNa prAptakAlatA | yathoktaM rahasyagurubhiH

nijanijeSu padeSu pratantvimAH karaNavRttaya ullasitA mama |
kSaNamapIza manAgapi maiva bhUttvadavibhedarasakSati sAhasam || (u0 sto0 8|
7)

iti | parIkSyamityarhe zakye prAptakAlatAyAM praiSAdau ca kRtyaH | atha ca jaDaH
karaNavargo yadbalAdamUDhavatpravRttyAdi labhate iti
sarvasyAnubhavasAkSikamabhidadhadindriyAdicaitanyavAdicArvAkapata-

अथ कथमुक्तं ततस्तत्त्वाच्चेतनतामिवासाद्येन्द्रियाणि स्वयं प्रवृत्त्यादि
लभन्त इति यावतायमेव ग्राहक इच्छया दात्रादीनीव करणानि प्रेरयति ।
यदप्युक्तं तत्तत्त्वं प्रयत्नेन परीक्ष्यम् इति तदपि कथं यतोऽस्माकमिच्छा
वहिरेवानुधावति न तु तत्त्वपरीक्षायां प्रवर्तितुमुत्सहत इत्याशङ्क्याह

न हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते ।
अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् ॥ ८ ॥

२२)

अयं लौकिकः पुरुष इच्छैव नोदनं प्रतोदस्तस्य प्रेरकत्वेन
करणप्रवर्तनार्थव्यापारणाय यस्मान्न प्रवर्तते अपि तु आत्मनश्चिद्रूपस्य
यद्बलं स्पन्दतत्त्वात्मकं तत्स्पर्शात्तत्कृतात्कियन्मात्रादावेशात्तत्समो
भवेत् अहन्तारसविप्रुडभिषेकादचेतनोऽपि चेतनतामासादयत्येव । ततस्तत्तत्त्वं
न केवलं करणानि यावत्तत्प्रेरकत्वेन शङ्कितं कल्पितमपि प्रमातारं
चेतनीकृत्य स्वयं प्रवृत्त्यादिपात्रं करोति येनास्यायमभिमानोऽहं
करणानि प्रेरयामीति । स्पन्दतत्त्वानुवेधं विनापि तु स एव न किंचिदिति
करणानां ग्राहकस्य च स्वरश्मिचक्रप्रसरानुवेधेन चेतनीभावापादकं
तत्त्वं परीक्ष्यमिति युक्तमेव । यदि पुनरिच्छाख्येन प्रतोदरूपेण
करणान्तरेण करणानि प्रेरयेत् तदपीच्छाख्यं करणं
प्रेर्यत्वात्करणान्तरं स्वप्रेरणायापेक्षेत तदप्यन्यदित्यनवस्था स्यात् ।
यत्तूक्तम् अस्माकमिच्छा न तत्र प्रवर्तितुमुत्सहते इति तत्राप्याद्यं
श्लोकार्धमभ्युपगमेन परं तूत्तरतया योज्यम् । सत्यं नायं
पुरुषस्तत्त्वपरीक्षार्थमिच्छां प्रवर्तयितुं शक्नोति नेच्छया तत्त्वं
विषयीकर्तुं क्षमस्तस्याविकल्प्यत्वादपि तु विषयाननुधावन्तीमिच्छां
तदुपभोगपुरःसरं प्रशमय्य यदा त्वन्तर्मुखमात्मबलं स्पन्दतत्त्वं
स्वकरणानां च चेतनावहं स्पृशति तदा तत्समो भवेत्
तत्समावेशात्तद्वत्सर्वत्र स्वतन्त्रतामासादयत्येव यस्मादेवं तस्मात्तत्त्वं
परीक्ष्यमित्यर्थः । शक्तिभूमेः स्पर्शप्रधानत्वादात्मबलस्पर्शादित्युक्तम् ॥
८ ॥

ननु चायं क्षेत्री परमेश्वरमयोऽपि किं न सदा पारिपूर्ण्येन स्फुरति
कस्मादन्तर्मुखात्मबलस्पर्शमपेक्षत इत्याशङ्क्याह

२३)

निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः ।
यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥ ९ ॥

निजा स्वात्मीया स्वस्वातन्त्र्योल्लासिता येयं स्वरूपाविमर्शस्वभावा
इच्छाशक्तिः संकुचिता सत्यपूर्णम्मन्यतारूपा अशुद्धिराणवं मलं
तन्मलोत्थितकञ्चुकपञ्चकाबिलत्वात् ज्ञानशक्तिः क्रमेण
भेदसर्वज्ञत्वकिंचिज्ज्ञत्वान्तः करणबुद्धीन्द्रियतापत्तिपूर्वमत्यन्तं
संकोचग्रहणेन भिन्नवेद्यप्रथारूपं मायीयं मलमशुद्धिरेव
क्रियाशक्तिः क्रमेण
भेदसर्वकर्तृत्वकिंचित्कर्तृत्वकर्मेन्द्रियरूपसंकोचग्रहणपूर्वमत्यन्त
ं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्मं
मलमप्यशुद्धिः तयासमर्थस्य पूर्णज्ञत्वकर्तृत्वविकलस्य तत एव
कर्तव्येषु
लौकिकशास्त्रीयानुष्ठानेष्वभिलाषिणोऽभीष्टानवाप्तेर्नित्यमभिलाष-
uktavakSyamANopapattyanubhavAvaSTambhato'bhilASavivazagrAhakA-
अनात्मन्यात्माभिमाननिवृत्तिपुरःसरमात्मन्यनात्माभिमानोपशान्ति-
pratyabhijJAviSayatAM yAyAdityarthaH | na tu tadaiva bhavati tasya nityatvAt |
uktaM ca vijJAnabhairave

mAnasaM cetanA zaktirAtmA ceti catuSTayam |
yadA priye parikSINaM tadA tadbhairavaM vapuH || (zlo0 138)

24)

iti | nijAzuddhizabdena malaM nAma dravyaM pRthagbhUtamastIti ye pratipannAste
dUSyatvena kaTAkSitAH || 9 ||

nanu ca grAhakAhaMbhAvAtmani kSobhe kSINe
nistaraGgajaladhiprakhyamaspandameva tattvaM prasaktamityAzaGkAM zamayati

tadAsyAkRtrimo dharmo jJatvakartRtvalakSaNaH |
yatastadepsitaM sarvaM jAnAti ca karoti ca || 10 ||

tadetyupadezyApekSayA akRtrimaH sahajo dharmaH
prAGnirdiSTasvatantratArUpaH paramezvarasvabhAvo jJatvakartRtve
sAmarasyAvasthitaprakAzAnandAtmanI jJAnakriye lakSaNamavyabhicArisvarUpaM
yasya tAdRk tadA kSobhopazame'sya puruSasya syAdabhivyajyata ityarthaH | kuta
etadabhivyajyata ityAha yatastadA paramapadapravezasamaye sarvamIpsitamiti
yadyajjijJAsitaM cikIrSitaM vAsya tatpravivikSAyAmabhUt tattajjAnAti ca karoti ca |
cakArAvatra yaugapadyamAhatuH na tu yathaike cakArAbhyAM
jJAnakriyayoraikAtmyaM sUcayatIti taddhi jJatvakartRtvalakSaNa
ityanenaivaikadharmavizeSaNena saMbandhinirdezena
vAstavasvarUpAbhidhAyinoktam || 10 ||

atha yataH karaNeti nijAzuddhIti
sUtrapratipAditonmeSakramasamAdhAnasAkSAtkRtasya spandatattvasya
dRDhAvaSTambhAdvyutthAnamapi samAdhyekarasaM kurvato bhavocchedo
bhavatItyAha

tamadhiSThAtRbhAvena svabhAvamavalokayan |

25)

smayamAna ivAste yastasyeyaM kusRtiH kutaH || 11 ||

uktopapattyupalabdhyanuzIlanapratyabhijJAtaM taM spandatattvAtmakaM
svabhAvamAtmIyamadhiSThAtRbhAvena vyutthAnadazAyAmapi
vyApnuvantamavalokayaMzcinvAnaH

na vrajenna vizecchaktirmarudrUpA vikAsite |
nirvikalpatayA madhye tayA bhairavarUpadhRk || (vi0 bhai0 26)

iti tathA

sarvAH zaktIzcetasA darzanAdyAH sve sve vedye yaugapadyena viSvak |
kSiptvA madhye hATakastambhabhUtastiSThanvizvAkAra eko'vabhAsi [kh:
vibhAtIti pAThaH |] ||

iti zrIvijJAnabhairavakakSyAstotranirdiSTasaMpradAyayuktyA
nimIlanonmIlanasamAdhinA
yugapadvyApakamadhyabhUmyavaSTambhAdadhyAsitaitadubhayavisargAraNi-

अन्तर्लक्ष्यो बहिर्दृष्टिर्निमेषोन्मेषवर्जितः ।
इयं सा भैरवी मुद्रा सर्वतन्त्रेषु गोपिता ॥

इत्याम्नातभगवद्भैरवमुद्रानुप्रविष्टो
मुकुरान्तर्निमज्जदुन्मज्जन्नानाप्रतिबिम्बकदम्बकल्पमनल्पं भावराशिं
चिदाकाश एवोदितमपि तत्रैव विलीयमानं पश्यन्
जन्मसहस्रापूर्वपरमानन्दघनलोकोत्तरस्वस्वरूपप्रत्यभिज्ञानात् झटिति
त्रुटितसकलवृत्तिः स्मयमानो विस्मयमुद्रानुप्रविष्ट इव
महाविकासासादनाच्च सहसैव समुदितसमुचिततात्त्विकस्वभावो

२६)

यो योगीन्द्र आस्ते तिष्ठति न त्ववष्टम्भाच्छिथिलीभवति तस्येयमिति
सकलजगत्कम्पकारिणी कुत्सिता जननमरणादिप्रबन्धरूपा सृतिः प्रवृत्तिः
कुतो निजाशुद्धिलक्षणस्य तद्धेतोरभावान्नैव भवतीत्यर्थः । यथोक्तं
श्रीपूर्वशास्त्रे

तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि ।
नैव संस्पृश्यते दोषैः पद्मपत्रमिवाम्भसा ॥

विषापहारिमन्त्रादिसन्नद्धो भक्षयन्नपि ।
विषं न मुह्यते तेन तद्वद्योगी महामतिः ॥ (मा० वि० १८।१२०)

इति ॥ ११ ॥

अथ ये श्रुत्यन्तविदक्षपादमाध्यमिकादयः क्षोभप्रलये
विश्वोच्छेदरूपमभावात्मकमेव तत्त्वमवशिष्यत इत्युपादिक्षन्
तान्प्रतिबोधयितुं तदुपगततत्त्वप्रातिपक्ष्येण लोकोत्तरतां प्रकरणशरीरस्य
स्पन्दतत्त्वस्य निरूपयति

नाभावो भाव्यतामेति न च तत्रास्त्यमूढता ।
यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः ॥ १२ ॥

अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा ।
न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ॥ १३ ॥

२७)

असदेवदमप्र आसीत् । [छा० ३।१९।१]

इत्याद्युक्त्या श्रुत्यन्तविदाद्यभिमतोऽभावो भाव्यतां नैति भावनाया
भाव्यवस्तुविषयत्वादभावस्य न किंचित्त्वाद्भाव्यमानतायां वा किंचित्त्वे
सत्यभावत्वाभावात् किंच भावकस्यापि यत्राभावः स विश्वोच्छेदः कथं
भावनीयः भावकाभ्युपगमे तु न विश्वोच्छेदो
भावकस्यावशिष्यमाणत्वादिति न विश्वाभाव एव तत्त्वम् । अथ कल्पितोऽयं
भावको विश्वोच्छेदं विकल्पकल्प्यमानं भावयन् भावनापरिनिष्पत्तौ
भाव्यतादात्म्यादभावरूपः संपद्यत इति पक्षः । तत्रोच्यते
तत्राभावभावनायां नामूढता न च तत्रास्त्यमूढता अपि तु मोह एवास्ति

भावनापरिनिष्पत्तौ तत्स्फुटं कल्पधीफलम् ॥

इति न्यायाद्विश्वोच्छेदात्मन्यभावे भाव्यमाने न कदाचित्परमार्थाप्तिर्भवति
। अथोच्यते

सर्वालम्बनधर्मैश्च सर्वतत्त्वैरशेषतः ।
सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥

इति नागार्जुनोक्तमीदृशं तच्छून्यमिति । सत्यं यदि चिदानन्दघना स्वतन्त्रा
पारमार्थिकी भित्तिभूता भूरभ्युपेयते यथा विज्ञानभैरवादौ
पारमेश्वरीं

दिक्कालकलनातीता । (वि० भै० १४)

इत्यादिना पारमार्थिकीं भित्तिभूतां चिद्भूमिमवस्थाप्य शून्यभावनोक्ता
अन्यथा न शून्यमिति शून्यैवेयमुक्तिः यद्य देवातिभाष्यते इति प्रतिपादितत्वात् ।
यत्तु

२८)

सावस्था काप्यविज्ञेया मादृशां शून्यतोच्यते ।
न पुनर्लोकरूढ्येव नास्तिक्यार्थानुपातिनी ॥

इत्यालोकमालायामुक्तं तत्तु सत्यं त्वादृशामविज्ञेया
अविज्ञेयत्वाद्वक्तुमशक्येत्युच्यतां शून्यतेति तु कुतः शून्यतापि च
यावद्भाव्यते तावद्विकल्पोल्लिखितत्वादसौ विवेज्ञैय । यदि च त्वादृशां सा
ज्ञातुमशक्या तत् तत्पदसाक्षात्काराभिज्ञसद्गुरुसपर्या कार्या न तु
शून्यतेति स्वमनीषिकयैव व्यवहृत्यात्मा परश्चागाधे महामोहे
निक्षेप्तव्य इत्यलम् । अथ कुतो ज्ञातं तत्र मूढतास्तीत्यत्रानेनोत्तरमाह यत इति
। अभियोगः समाधानोत्थितस्य कीदृगहमासमिति
तदवस्थाभिमुखविमर्शात्माभिलापस्तत्संस्पर्शात् तद्वशाद्धेतोस्तदासीदिति
यतो निश्चयः गाढमूढोऽहमासम् इति यतोऽस्ति प्रतिपत्तिः अतो मोहावस्थैव सा
कल्पिता तथा स्मर्यमाणत्वात् सा चानुभूयमानत्वादनुभवितुः
प्रमातुरवस्थातृरूपस्य प्रत्युत सत्तामावेदयते न त्वभावमिति
विश्वाभावावस्थायां चिद्रूपस्याखण्डितमेव रूपं तिष्ठतीति
नामुष्याभावो जातुचिद्वक्तुं शक्यत इत्युक्तं भवति । ननु दृष्टं निश्चितं
नीलादि स्मर्यते न च शून्यभूतस्य न्यग्भूतबुद्धिवृत्तेर्निश्चयोऽस्ति
तत्कथमुक्तं तदासीदित्यौत्तरकालिकान्निश्चयान्मूढता सेति । उच्यते
वेद्यस्यैषा गतिः यस्मात्तदिदन्तासारमिदन्तया यावत्प्रमात्रा स्वात्मोपारोहेण
न निश्चितं तावन्न स्मर्यते वेदकस्तु कल्पितशून्याद्यवस्थासु
संकुचितोऽप्यसांकेतिकाहन्तापरमार्थ एवेति न तस्य स्वात्मनि पृथक्तास्तीति
तन्निश्चायको विकल्पः इत्यहंविमृश्यमेव तदा स्वसंवेदनेनैव सिद्धं
शून्यप्रमातृरूपं विश्वप्रतियोगित्वाच्च संकोचसारं

२९)

सदुत्तरकालं स्मर्यत इति न काचिदनुपपत्तिर्यस्मादेवमतस्तच्छून्यात्मकं
पदं कृत्रिमम्

तस्माद्भूतमभूतं वा यद्यदेवातिभाष्यते ।

इति तदुक्तयैव [क्, ख्: एतदिति पाठः ।] नीत्या
अभूतभावनयैवोत्थापितं परमेश्वरेणैव ज्ञानगोपनायै
मूढानामुपेयतया तथा भासितमित्यर्थः । ज्ञेयं ज्ञातव्यं ज्ञेयरूपं
च सदा सुषुप्तवदिति दृष्टान्तः । अयं भावः सदा सुषुप्तं
मोहरूपमप्रयाससिद्धं सर्वस्यास्त्येव तत्किमनेन
समाधिप्रयत्नोपार्जितेनान्येन शून्येन कृत्यं
द्वयस्याप्यवस्तुत्वाविशेषादिति । प्रायश्चास्मिन् शून्ये दुरुत्तरे महामोहार्णव
एव वेदान्तविदक्षपादसांख्यसौगतादिप्राया वहवोऽनुप्रविष्टाः ।
स्पन्दतत्त्वसमाविविक्षूणामपि च शिथिलीभूतप्रयत्नानां
शून्यमेतद्विघ्नभूतम् । यद्वक्ष्यति

तदा तस्मिन्महाष्योम्नि । (१।२५)

इत्यारभ्य

सौषुप्तपद *? मूढ * * * * * * *

इति । अत एतदुच्छेदे ग्रन्थकारस्य महान् संरम्भो लक्ष्यते । तथाचेह
हेयतयैव तन्निर्णीयापि पुनरपि निर्णेष्यते

कार्योन्मुखः प्रयत्नो यः * * * * * * * * ?

ityatra | tato'smAbhiretaddUSaNArambhaH kRta iti na naH kopaH
kAryo'trabhavadbhirupadezanibhAlanadattakarNaiH [kh: liphADaneti pAThaH |
] | saugateSu dUSiteSu zrutyantavAdAdayo dUSitA eva tulyanyAyatvAditi
nAbhyadhikamuktam | tadidAnIM prakRtameva brUmahe tattu spandAkhyaM

30)

tattvamevamiti zUnyavanna smaryamANatvaM pratipadyate tasya
sarvadAnusyUtopalabdhrekarUpasya kadAcidapyanupalabhyatvAyogAt | tathA cAhuH

vijJAtaramere kena vijAnIyAt | (bR0 A0 u0 4|5|15)

iti | yadyapi ca samAvezadazA vyutthitena prANAdisaMskAravazAtsmaryate tathApi
na tAvadeva spandatattvamapi tu
sarvAnusyUtAnavacchinnaprakAzAnandasAraparapramAtRrUpameva tat |
yadvakSyati

tasmAcchabdArthacintAsu na sAvasthA na yA zivaH || 2|4)

iti | ato'syAnavacchinnacamatkArarUpasya na jAtucitsmaryamANatvaM mUDhatvaM
vA | yastu tattattvamitIha tacchabdenAsya nirdezaH kRtaH sa

svAtantryAmuktamAtmAnaM * * * * * * * * ?

इति श्रीप्रत्यभिज्ञाकारिकोक्तनीत्या कल्पितस्यैवापारमार्थिकस्वरूपस्य न तु
तत्त्वतः पारमार्थिकस्य । न प्रतिपद्यते इत्यनेनेदमाह अस्य तत्त्वस्य
स्मर्यमाणत्वेन प्रतीतिरेव नास्तीति ॥ १३ ॥

ननु यत्र स्थितमित्यादौ चिद्रूपस्यैव विश्वकार्यरूपताग्राहित्वमुक्तं
तध्यानोत्थापितं कृत्रिममभावात्मकं रूपं तेनैव गृहीतमिति
कथमस्यानवच्छिन्नचमत्काररूपममूढत्वमित्याशङ्कायामाह

अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् ।

३१)

कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥ १४ ॥

कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते ।
तस्मि&ल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते [ख्: बुद्ध्यते इति पाठः ।]
॥ १५ ॥

न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् ।
तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ॥ १६ ॥

अत्र स्पन्दतत्त्वे कार्यत्वं कर्तृत्वमिति च शब्दितं शब्दव्यवहारमात्रेण
भेदितमवस्थायुगलमस्ति वस्तुतो हि तदेकमेव
स्वतन्त्रप्रकाशवनशंकररूपं तत्त्वं कर्तृसत्त्वाव्यतिरिक्तया
प्रकाशात्मना क्रियया व्याप्तं तदभेदेन प्रकाशमानं
तत्त्वभुवनशरीरवदभावादिरूपत्वं स्वीकुर्वत्कार्यमित्युच्यते तदन्यस्य
कस्यापि कारणत्वायोगात् । यथोक्तं श्रीमत्यभिज्ञायाम्

जडस्य तु न सा शक्तिः सत्ता यदसतः सतः ।
कर्तृकर्मत्वतत्वैव कार्यकारणता ततः ॥ (ई० प्र० २।४।२)

इति । तस्य चेदमेव कार्यत्वं यदयं
विचित्रदेशकालाद्याभाससंयोजनवियोजनक्रमेणानन्तान्

३२)

देहनीलाद्याभासांश्चिदात्मनः स्वरूपादनतिरिक्तानपि
मुकुरप्रतिबिम्बवदतिरिक्तानिवाभासयति यावच्च किंचिदाभासयति
तत्सर्वमाभास्यमानत्वादेव बहिर्मुखेन रूपेण क्षयधर्मकं
क्षयश्चास्येदन्ताभासनिमज्जनेनाहन्तारूपतयावस्थानम् अत एव
देहादेर्ग्राहकस्य यो वेद्यांशः स एव भगवता सृज्यते संह्रियते च न
त्वहन्ताप्रकाशात्मकं कर्तृरूपं तस्य देहाद्यावेशेऽपि
भगवदेकरूपत्वात् अतस्तत्र तयोः कार्यकर्तृत्वयोर्मध्यात्कार्यता क्षयिणी
कर्तृत्वं चित्स्वातन्त्र्यरूपं पुनरक्षयं जगदुदयापाययोरपि तस्य
स्वभावादचलनात् । चलने तु जगदुदयापायावपि न कौचिच्चकास्यातामिति
मूढाद्यवस्थायामप्यखण्डितचमत्कारसारममूढमेवैतत् ।
नन्वभावसमाधाननिष्पत्तौ सुषुप्तादौ चास्य कर्तृत्वं नोपलभामहे
क्वचिदपि प्रवृत्त्यदर्शनात् । सत्यं कार्योन्मुख
इन्द्रियादिप्रेरणात्मकव्यापारप्रवणो यः प्रयत्नः संरम्भः सोऽत्र
कार्यक्षयपदे लुप्यते विच्छिद्यते तस्मि&ल्लुप्ते सति
अबुधोऽभावसमाध्यपहारितात्मरूपो मूढो विलुप्तोऽस्मीति मन्यते । यः
पुनरन्तर्मुखोऽहन्ताप्रकाशरूपः स्वभावोऽत एव सर्वज्ञत्वगुणस्यास्पदम्
उपलक्षणं चैतत्सर्वकर्तृत्वादेरपि तस्य लोपो न कदाचित्स्याद्भवतीति न
कदाचिदपि सम्भावनीयोऽन्यस्य तल्लोपमुपलब्धुः कस्याप्यनुपलम्भात् यदि स
कश्चिदुपलभ्यते स एवासावन्तर्मुखश्चिद्रूपो न चेदुपलभ्यते तर्हि सा
लोपदशास्तीति कुतो निश्चयः । अथ चान्यः कश्चित्तल्लोपं नोपलभतेऽपितु स एव
प्रकाशात्मा तत्कथं तस्याभावः । एवं
चान्यस्यानुपलम्भनादित्यत्रान्यकर्तृकस्योपलम्भस्याभावादित्यर्थः ।

३३)

अथ च घटाभावो यथा घटविविक्तभूतलाद्युपलम्भनान्निश्चीयते
तथैवात्माभावोऽप्यात्मविविक्तस्य कस्यचिदुपलम्भान्निश्चीयेत
तदुपलम्भकसत्तावश्यंभाविनीति तदुपलम्भकस्वात्मनास्तिता न सिद्ध्यति ।
यदि च कार्योन्मुखप्रयत्नलोपे स लुप्येत तदोत्तरकालमन्यस्य
कस्याप्युपलम्भो न भवेत् अन्योपलम्भाभावः प्रसज्येतेत्यर्थः । अपि चान्यस्य
बहिर्मुखस्य प्रयत्नस्य सौषुप्तादावनुपलम्भात् कथमन्तर्मुखस्य तत्त्वस्य
वालिशैर्लोप आशङ्कितो यतोऽन्यस्य लोपेऽन्यस्य किं वृत्तम् । अथ चान्यस्य
कार्योन्मुखप्रयत्नस्यानुपलम्भादनुपलम्भप्रकाशनान्न
कदाचित्प्रकाशात्मनोऽन्तर्मुखस्य तस्योपलब्धुर्लोपः
यतोऽसावन्तर्मुखोभावः सर्वज्ञत्वगुणस्यास्पदं तामप्यभावदशां
वेत्त्येव अन्यथा सैव न सिध्येदिति । अन्यस्येति कर्तरि कर्मणि च षष्ठी । अन्तर्मुखे
कार्यत्वप्रतियोगितामिव कर्तृत्वस्य संभाव्यावस्थात्वमुक्तं वस्तुतस्तु
उक्तयुक्त्या तस्यावस्थातृत्वमेव । अन्तर्मुख इति अन्तः पूर्णाहन्तात्मकं
मुखं प्रधानं यस्येति योज्यम् ॥ १६ ॥

एवमप्रबुद्धो बहिर्मुखव्यापारनिरोधे
ग्राहकस्याप्यात्मनोऽनुपपन्नमप्यभावं निश्चिनुत इति प्रतिपाद्य
सुप्रबुद्धाप्रबुद्धयोर्यादृगात्मोपलम्भस्तं निरूपयति

तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी ।
नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्ते परस्य तु ॥ १७ ॥

३४)

तस्य प्राकरणिकस्वभावस्य योपलब्धिः अनवच्छिन्नः प्रकाशः सा
कथितयुक्त्यवष्टम्भात्सुष्ठु प्रबुद्धस्याप्रबुद्धतासंस्कारेणापि
शून्यस्य सततं त्रिष्वपि जागरस्वप्नसौषुप्तपदेषु नित्यमिति आदौ मध्येऽन्ते
चाव्यभिचारिणी अनपायिनी स्याद्भवत्येव सदासौ शंकरात्मकस्वस्वभावतया
स्फुरतीत्यर्थः । परस्याप्रबुद्धस्य पुनस्तासां दशानां
स्वोचितसंविद्रूपाणां प्रत्येकमदावुद्बुभूषायामन्ते च
विश्रान्त्यात्मकान्तर्मुखत्वे न तु स्वोचितार्थावभासावस्थितिरूपे मध्यपदे ।
यदुक्तं श्रीशिवदृष्टौ

यावत्समग्रज्ञानाप्रज्ञातृस्पर्शदशास्वपि ।
स्थितैव लक्ष्यते सा तु तद्द्विश्रान्त्याथवा फले ॥ (शि० *? २।५)

इति । भट्टलोल्लटेनापि तदाद्यन्त इत्येवमेव व्याख्यायि स्ववृत्तौ ।
भट्टश्रीकल्लटवृत्त्यक्षराण्यपेक्ष्य वयमपि तद्वृत्त्यक्षरानुरोधेन
सौत्रमर्थमतिविमलमपि क्लिष्टकल्पनया व्याकर्तुमशिक्षिताः यत
एवासुप्रबुद्धस्य तदाद्यन्तेऽस्ति तदुपलब्धिः अत एवायमिहाधिकारी
स्पन्दोपदेशैः सुप्रबुद्धीक्रियते । यद्वक्ष्यति

अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये ।
जाग्रत् * * * * * * * * * * * *

इत्यादि

सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः । [१।२५]

इति

तथा स्वप्नेऽपि [३।२]

इत्यादि

प्रबुद्धः सर्वदा तिष्ठेत् । [३।१२]

इत्यादि च । अत्र हि जागरादित्रिषु पदेषु
आद्यन्तकोटिवन्मध्यमप्यर्थावसायात्मकं

३५)

पदं तुर्याभोगमयं कर्तुं प्रबुद्धस्य सुप्रबुद्धतापादनायोपदेशः
प्रवृत्तः एतच्च निर्णेष्यामः । तथा च शिवसूत्रम्

जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंभवः । (शि० सू० १।७)

इति । तथा

त्रिषु चतुर्थं तैलवदासेच्यम् । (शि० सू० ३।२०)

इति

त्रितयभोक्ता वीरेशः । (शि० सू० १।११)

इति ॥ १७ ॥

सुप्रबुद्धस्य त्रिषु पदेषु यादृश्युपलब्धिस्तां विभागेन दर्शयति

ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः ।
पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः ॥ १८ ॥

सुप्रबुद्धस्य भूम्ना ज्ञानज्ञेयस्वरूपया मध्यमे पदे
ज्ञानाग्रपर्यन्तयोस्तु स्वस्वरूपयैव स्पन्दतत्त्वात्मना पराशक्त्या युक्तो
विभुः शंकरात्मा स्वभावो जागरास्वप्नरूपे पदद्वये भाति । तत्र हि
विश्वमसौ सदाशिवेश्वरवत्स्वाङ्गवत्पश्यति तदन्यत्र तु सुषुप्ते न तु
यथान्ये सुषुप्ततुर्ययोरिति त्रिपदाव्यभिचारिणी इति प्रकान्ते तुर्यस्याप्रस्तुतत्वात्
तदुपलब्धेरेव च तुर्यरूपत्वात् असौ विभुश्चिन्मय एवास्य भाति
अशेषवेद्योपशमादित्येतत्सुप्रबुद्धाभिप्रायमेव न तु वस्तुवृत्तानुसारेण
तदन्यत्र तु चिन्मयः इत्यस्यानुपपन्नत्वापत्तेः

३६)

लोके सौषुप्तस्य मोहमयत्वात् शिवापेक्षया तु जाग्रत्स्वप्नयोरपि चिन्मयत्वात्
एवमपि च प्रकृतानुपयुक्तत्वात् । इतः प्रभृति प्रथमनिःष्यन्दान्तो ग्रन्थः
प्रबुद्धस्य सुप्रबुद्धतायै स्थितो यथा टीकाकारैर्न चेतितस्तथा परीक्ष्यतां
स्वयमेव कियत्प्रतिपदं लिखामः ॥ १८ ॥

यथेयं जागरादिमध्यदशापि प्रबुद्धं न प्रतिबध्नाति तथोपपादयति

गुणादिस्पन्दनिष्यन्दाः सामान्यस्पन्दसंश्रयात् ।
लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः ॥ १९ ॥

गुणाः सत्त्वरजस्तमांसि येषां प्रकृतितत्त्वं विभवभूः ते
मायातत्त्वावस्थिता इहाभिप्रेताः । यथोक्तं श्रीस्वच्छन्दे
मायामसूरकविन्यासे

अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् ।
मध्ये तमो विजानीयाद्गुणास्त्वेते व्यवस्थिताः ॥ [स्व० तं० २।६५]

इति । त आदयो येषां कलादीनां क्षित्यन्तानां स्पन्दानां विशेषप्रसराणां
तेषां ये निःष्यन्दास्तनुकरणभुवनप्रसराः नीलसुखादिसंविदश्च तथा
योग्यपेक्षया बिन्दुनादादयस्ते सततं ज्ञस्य सुप्रबुद्धस्य
कस्यचिदेवापश्चिमजन्मनोऽपरिपन्थिनः स्वस्वभावाच्छादका न भवन्तीति
निश्चयः यतस्ते सामान्यस्पन्दमुक्तरूपमाश्रित्य यत्र स्थितमित्यत्र
निर्णीतदृशा लब्धात्मलाभास्तत एवोत्पन्नास्तन्मयाश्चेत्यर्थः ।

३७)

तथाहि

स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या ।
मायातृतीये त एव पशोः सत्त्वं रजस्तमः ॥ [ई० प्र० ३।३।४]

इति श्रीप्रत्यभिज्ञोक्तदृशा चितिशक्तिरेव पारमेश्वरी
ज्ञानक्रियामायाशक्तित्रितयतया श्रीसदाशिवादिपदे स्फुरित्वा
संकोचप्रकर्षात्सत्त्वरजस्तमोरूपं क्रीडाशरीरं श्रयति यतो
निजचिच्छक्तिस्फारमयत्वात्तदधिष्ठितमेव सर्वदा सर्वं जानन्सुप्रबुद्धो
गुणादिविशेषस्पन्दाननुच्छिन्दन्नपि स्पन्दतत्त्वावेशमय एव ॥ १९ ॥

यथा त्वप्रबुद्धान्बध्नन्त्येते तत्प्रतिपादयति

अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः ।
पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ॥ २० ॥

अप्रबुद्धधियः प्रायः
सर्वानप्रत्यभिज्ञातपारमेश्वरीशक्त्यात्मकनिजस्पन्दतत्त्वान्देहात्म-
guNAdispandaniHSyandAH svasyAH spandatattvAtmanaH sthiteH sthaganAyodyatA
nityaM tadudyamaikasArAH duHkhenottAryante'smAddaizikairjantucakramiti
duruttAre laGghayitumazakye ghore duHkhamaye saMsaraNamArge pAtayanti |
yathoktaM zrImAlinIvijaye

viSayeSveva saMlInAnaSo'thaH pAtayantvaNun ? |
rudrANUnyAH samAliGghya ghoratarpo'parAH smRtAH || [mA0 vi0 3|31]

iti | tathA hi pUrva patipAditA yeyaM spandatattvAtmA parAzaktiH

38)

saiva vizvasyAntarbahizca vamanAtsaMsAravAmAcAratvAcca vAmezvarIzaktiH
tadutthApitAni tu khecarIgocarIdikcarIbhUcarIrUpANi catvAri devatAcakrANi
suprabuddhasya parabhUmisaMcArINi aprabuddhAnAM tu
adharAdharasaraNiprerakANi | tathA hi yA eva suprabuddhasya khe bodhagagane
carantyaH
khecaryo'kAlakalitatvAbhedasarvakartRtvasarvajJatvapUrNatvavyApakatva-
कञ्चुकरूपतया स्थिताः
कालकलितत्वकिंचित्कर्तृताकिंचिज्ज्ञताभिष्वङ्गनियमहेतवः । गौर्वाक्
तदुपलक्षितासु संजल्पमयीषु बुद्ध्यहंकारमनोभूमिषु चरन्त्यो गोचर्यः
सुप्रबुद्धस्य स्वात्माभेदमयाध्यवसायाभिमानसंकल्पाञ्जनयन्ति
मूढानां तु भेदैकसारान् । दिक्षु दशसु बाह्येन्द्रियभूमिषु चरन्त्यो
दिक्चर्यः सुप्रबुद्धस्याद्वयप्रथासाराः अन्येषां द्वयप्रथाहेतवः । भूः
रूपादिपञ्चकात्मकं मेयपदं तत्र चरन्त्यो भूचर्यस्तदाभोगमय्या
आश्यानीभावतया तन्मयत्वमापन्नाः भूचर्यः सुप्रबुद्धस्य
चित्प्रकाशशरीरतयात्मानं दर्शयन्त्य इतरेषां सर्वतोऽप्यवच्छिन्नतां
प्रथयन्त्यः स्थिताः इत्येवं प्रमात्रन्तः करणवहिष्करणप्रमेयरूपतयैव
तानि चत्वारि चक्राणि गुणादिस्पन्दमयान्यप्रबुद्धबुद्धील्लौ&किकांस्तथा
बिन्दुनादादिप्रथामात्रसंतुष्टान् योगिनस्तत्तत्त्वप्रसररूपे संसारे पातयन्ति ॥
२० ॥

यत एवम्

अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये ।

३९)

जाग्रदेव निजं भावमचिरेणाधिगच्छति ॥ २१ ॥

उक्तवक्ष्यमाणरूपस्य स्पन्दतत्त्वस्य विविक्तये विमर्शनाय सततमुद्युक्तः

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । [भ० गी० १२।२]

इति गीतोक्तदृशा सततमेवान्तर्मुखस्वरूपनिभालनप्रवणो यः स जाग्रदेव
जागरावस्थास्थित एव निजमात्मीयं शंकरात्मकं
स्वस्वभावमचिरेणाधिगच्छति तथा अस्य शंकरात्मा आन्तरः स्वभावः
स्वयमेवोन्मज्जति येन प्रबुद्धो नित्योदितसमावेशासादनात्सुप्रबुद्धो
जीवन्मुक्तो भवतीत्यर्थः ॥ २१ ॥

यथास्योद्युक्तस्य
बलवदालम्बनवशोदितानायासतदन्यसकलवृत्तिक्षयमयीषु नियतासु
यास्ववस्थासु स्पन्दनिधानमुन्मुद्रितमभिमुखीभूतमास्ते ता एताः
प्रथममुद्योगस्य विषया इत्युपदेष्दुमाह

अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् ।
धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥ २२ ॥

सर्वत्र तावदुपायमार्गे समस्तेतरवृत्तिप्रशमपूर्वमेकाग्रीभवन्ति
योगिनः एतास्वतिक्रोधाद्यवस्थासु स्वरसत एव समस्तापरवृत्तिक्षयमयीषु
यदि स्पन्दतत्त्वविविक्तये सततमुद्युक्तो

४०)

झटित्यन्तर्मुखीभवन्ति योगिनस्तत्समीहितमचिरेणैव लभन्ते । अयोगिनस्त्वत्र
मूढा एवेति तात्पर्यम् । तथाहि
समनन्तरविहितदारुणोपघातशत्रुदर्शनान्मर्मस्पर्शितत्तद्वचना-
prathamamevonmiSatsaMjihIrSAdevatAvalAdantarmukhIbhavadrazmicakro'ti-
तत्क्षणमेवोन्मज्जत्पूर्णाभिलाषदेवतावशविकासितानुधावत्समस्तकरण-
karomIti mRzanvikalpayansaMzayadhArAdhirohAtmani pade'nupraviSTaH
kSINasakalAlambanavikasatsaMzayasaMvinnirAlambanIkRtavRttiprasaro vA
mattavAraNAdyanuvadhyamAno dhAvan zarIranirapekSameva
svAtmapravaNIkRtetaravRttiprasaradudyogadevIpreraNayAtitvaritapalAyana-
सिंहाजगराद्यवलोकनजनितमहात्रासाद्यवस्थासु यद्वृत्तिक्षयात्मकं
पदं गच्छेदधितिष्ठेत् स्पन्दतत्त्वविविक्तये सततमुद्युक्तो यो योगिजनस्तस्य
तत्र वृत्तिक्षयात्मके पदेऽवस्थाविशेषे स्पन्दः प्रतिष्ठितः
स्पन्दतत्त्वमभिमुखीभूतमेव तिष्ठति । तस्मादेतद्वृत्तिक्षयपदं संचेत्य
झटिति कूर्माङ्गसंकोचयुक्त्या क्रोधसंशयवृत्तीः प्रशमय्य
महाविकासव्याप्तियुक्त्या वा
प्रहर्षधावनवृत्तीर्विस्फार्याभिमुखीभूतनिजस्पन्दशक्तिविमर्शवता
योगिना भाव्यम् । यथोक्तं श्रीविज्ञानभैरवे

कामक्रोधलोभमोहमदमात्सर्यगोचरे ।
बुद्धिं निस्तिमितां कृत्वा तत्तत्वमवशिष्यते ॥ (वि० भै० १०।१)

आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् ।

४१)

आनन्दमुद्गतं ध्यात्वा तद्वयस्तन्मना भवेत् ॥ (वि० भै० ७१)

क्षुताद्यस्ते भये शोके गहरे वारणद्रुते ।
कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा ॥ (वि० भै० ११।८)

इति ॥ २२ ॥

एवमेतास्ववस्थासूक्तयुक्त्या प्रथमं स्पन्दशक्तिं परिशील्य तदनु
तामेवानुसंदधत्सर्वास्ववस्थासु तद्दार्ढ्यानुप्रवेशमयीं
जीवन्मुक्ततामाहरेत् [क्, ख्: आरोहयेदिति पाठः ।] सततोद्युक्त
इत्युपदिशति

यामवस्थां समालम्ब्य यदयं सम वक्ष्यति ।
तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति ॥ २३ ॥

तामाश्रित्योर्ध्वमार्गेण चन्द्रसूर्यावुभावपि ।
सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगोचरम् ॥ २४ ॥

तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे ।
सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ॥ २५ ॥

४२)

अयं शंकरात्मा स्वभावो यन्मम वक्ष्यति अभिव्यक्तं सत्
यच्चिदानन्दघनमनुभूतपूर्वं [क्, ग्: सम्यगिति पाठः ।]
स्वरूपं मां विमर्शयिष्यति तदवश्यमहं करिष्ये बहिर्मुखतां हित्वा
तत्प्रवण एव भविष्यामि इति संकल्प्य निश्चित्य
यामतिक्रोधाद्यवस्थास्वनुभूतचरीं चिदानन्दघनां
स्पन्दात्मिकामवस्थामवलम्ब्य [ग्: तमवलम्ब्येति पाठः ।]
प्राप्यत्वेनाभिसंधाय तिष्ठति
शमितविकल्पगतिमविकल्पामवस्थामविचलत्वेन भजते यो योगी तदीयां
तामवस्थां समाश्रित्य चन्द्रसूर्यौ अपानः प्राणश्चोभावपि
हृदयभूमौ मिलित्वा युगपदेव सौषुम्नेऽध्वनि
ब्रह्मनाड्यामूर्ध्वमार्गेणोदानपथेनास्तमितः शाम्यतः कथं
ब्रह्माण्डलक्षणं गोचरं हित्वा
ब्रह्मबिलाधिष्ठातृब्रह्माधिष्ठितमण्डं मुक्त्वा ऊर्ध्वकवाटान्तां
देहव्याप्तिं त्यक्त्वा तदा चोल्लङ्घितदेहव्याप्तिकेऽत एव प्रकर्षेण
लीनावुक्तरूपौ शशिभास्करौ यत्र तस्मिन्महाव्योम्नि
निःशेषवेद्योपशमरूपे परमाकाशे प्राप्तेऽपि यः शिथिलप्रयत्नतया
खेचर्याद्यात्मना गुणादिस्पन्दनिःष्यन्देन व्यामोहितत्वात्
सौषुप्तपदवद्भवति सौषुप्तेन च सुप्तमप्युपलक्षितं तेन च स्वप्नसुषुप्तवत्
यः शून्यादिभूमिमेवाधितिष्ठति स योगी सम्यगनभिव्यक्तस्वस्वभावो
मूढ इत्युच्यते । यथोक्तं श्रीभट्टकल्लटेन

यां स्पन्दात्मिकामवस्थामवलम्ब्य ।

इति योगिनः ।

इति च

यस्य स्वस्वभावाभिव्यक्तिर्न सम्यक् वृत्ता स स्वप्नादिना
मुह्यमानोऽप्रबुद्धो निरुद्धः स्यात् ।

४३)

इति । यस्तु तत्रापि प्रयत्नपाटवादुद्यन्तृताबलात् क्षणमपि न शिथिलीभवति स
तमसानभिभूतत्वात् चिदाकाशमयत्वेनैवावस्थितः प्रबुद्ध उच्यते अत एव
सततोद्योगवतैव योगिना भवितव्यम् इत्यादिष्टं गुरुभिः इति शिवम् ॥ २५ ॥

इति श्रीमहामाहेश्वराचार्यक्षेमराजानकनिर्मिते स्पन्दनिर्णये स्वरूपस्पन्दः
प्रथमो निःष्यन्दः ॥ १ ॥
४४)

अथ द्वितीयो निष्यन्दः ।

एवं प्रथमनिःष्यन्देन स्वस्वरूपात्मकं युक्त्युपपन्नं साभिज्ञानं
निमीलनसमाधिप्रत्यभिज्ञेयं स्पन्दतत्त्वं प्रतिपाद्य यथा सततं
तत्स्वरूपसमासादनेन सुप्रबुद्धता प्राक्सूचिता भवति तथा इदानीं तस्यैव
वैश्वात्म्यमुन्मीलनसमाधिप्रत्यभिज्ञेयं युक्तितोऽपि निर्णेतुं सर्वत्र
चिदभेदप्रकाशकं सहजविद्योदयाख्यम् इमं द्वितीयं निःष्यन्दं
तदाक्रम्य इत्यादिना शिवसद्भावदायिनी इत्यन्तेन श्लोकसप्तकेन निरूपयति । तत्र
विश्वं शुद्धाशुद्धभेदेन द्विधा । तत्र शुद्धं मन्त्रादिरूपं तत
एवोत्पन्नं तन्मयं तत्रैव विश्राम्यति इति श्लोकद्वयेनोक्तम् । अशुद्धमपि
तन्मयमेव इत्यपरेण श्लोकद्वयेनाभिहितम् । तत्संवेदनाधिरूढो
जीवन्मुक्तः इति श्लोकेनोक्तम् । एतत्तत्त्वसमासादनेनैव साधकानां
स्वेष्टसिद्धिः इति श्लोकद्वयेनाभिहितमिति संक्षेपः । अथ ग्रन्थो व्याख्यायते ।
यदुक्तम्

अत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् । (१।२)

इति तत्र शुद्धं तावन्मन्त्रादिरूपं तद्यथा तत एवोत्पन्नं तद्बलेनैव
प्रकाशमानं तत्रैव विश्राम्यति
तत्प्रथमनिःष्यन्दपरिघटितदृष्टान्तपुरःसरं निरूपयति

तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ।
प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ॥ १ ॥

तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः ।
सहाराधकचित्तेन तेनैते शिवधर्मिणः ॥ २ ॥

तत् स्पन्दतत्त्वात्मकं बलं प्राणरूपं वीर्यमाक्रम्य अभेदेन आश्रयतया
अवष्टभ्य भगवन्तोऽनन्तव्योमव्याप्यादयो मन्त्राः सर्वज्ञबलेन
सर्वज्ञत्वादिसामर्थ्येन श्लाघमाना जृम्भमाणा अधिकाराय देहिनां
प्रवर्तन्ते सृष्टिसंहारतिरोधानानुग्रहादि कुर्वन्तीत्यर्थः । सर्वज्ञशब्दो
भावप्रधानः सर्वकर्तृत्वाद्युपलक्षयति । यथा देहिनां
करणान्युपपादितदृशा तद्बलमाक्रम्य विषयप्रकाशादौ प्रवर्तन्ते इति
दृष्टान्तः । तथा निरञ्जनाः कृतकृत्यत्वान्निवृत्ताधिकारमलाः
शान्तविशिष्टवाचकात्मस्वरूपास्तत्रैव स्पन्दात्मके बले सम्यगभेदापत्त्या
प्रकर्षेणापुनरावृत्त्या लीयन्ते अधिकारमलान्मुच्यन्ते आराधकचित्तेन
उपासकलोकसंवेदनेन सह । यथोक्तम्

४६)

अनुगृह्याणुसंघातं याताः पदमनामयम् । [मा० वि० १।४१]

इति । यतश्च तत एवोदितास्तद्बलेन विसृष्टास्तत्रैव लीयन्ते तेनैते
मन्त्रमन्त्रेश्वरादयः शिवस्य परमेश्वरस्य सम्बन्धी धर्मः स्वभावो
विद्यते येषां ते तथा सामान्यस्पन्दसारा इत्यर्थः । ननु करणानां
मन्त्राणां च तत उदयादौ तुल्ये किमिति करणानि न सर्वज्ञादिरूपाणि ? ।
उच्यते परमेश्वरो मायाशक्त्या शरीरकरणानि भेदमयानि निर्मिमीते
विद्याशक्त्या त्वाकाशीयविचित्रवाचकपरामर्शशरीरान्मन्त्रान् । वाचकस्य
मायापदेऽपि

घटोऽयमित्यध्यवसा नामरूपातिरेकिणी ।
परेशशक्तिरात्मेव भासते न त्विदन्तया ॥ (१।५।२०)

इति प्रत्यभिज्ञोक्तनीत्या प्रमातृभूम्यनतिक्रान्तेर्न
शरीरपुर्यष्टकादिवद्बोधसंकोचकत्वमस्तीति युक्तमेवैषां सर्वज्ञत्वादि ।
एतच्च

भेदे त्वेकरसे भाते * * * * * * * * ? ।
[३।१।८]

इति श्रीप्रत्यभिज्ञाकारिकाटीकायां वितस्य दर्शितम् । एवं
विद्यापदावस्थितसृष्ट्यादिकार्यनन्तभट्टारकाद्यपेक्षयैतद्व्याख्येयम् ।
तथा दीक्षादिप्रवृत्तानामाचार्यादीनां करणरूपाः सर्वे
मन्त्रास्तत्स्पन्दतत्त्वरूपं बलमाक्रम्य अनुप्राणकत्वेन अवष्टभ्य
आचार्यादीनामेव सम्बन्धिनाराधकचित्तेन

४७)

सह मोक्षभोगसाधनाद्यधिकाराय प्रवर्तन्ते तत्रैव
शान्तवाचकशब्दात्मकशरीररूपा अत एव च निरञ्जनाः शुद्धाः सम्यक्
प्रलीयन्ते विश्राम्यन्ति । अत्र व्याख्याने सहाराधकचित्तेन इति पूर्वश्लोकेन
योज्यम् । एवं च मन्त्राणामुदयप्रलयकोटिव्यापि प्रवृत्तावपि भित्तिभूतमिति
अभिहितम् । एवं च दशाष्टादशादिभेदेन भिन्ने शैवे मन्त्राणां
स्पन्दतत्त्वसारतैवेत्युक्तं भवति ॥ २ ॥

एवं मन्त्रमन्त्रेश्वरादिरूपा शुद्धाभिमता सृष्टिः शिवस्वभावेति
प्रतिपाद्याधुना अशुद्धाभिमतापि सा मायादिरूपा शिवस्वरूपैव इति
उपपादयन् श्रीमतशास्त्रादिरहस्यदृष्टिमपि उपक्षिपति

यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् ।
तत्संवेदनरूपेण तादाम्यप्रतिपत्तितः ॥ ३ ॥

तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः ।
भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥ ४ ॥

यतो जीवो ग्राहकः सर्वमयः शिववद्विश्वरूपः तेन

४८)

हेतुना शब्देषु वाचकेषु अर्थेषु वाच्येषु चिन्तासु विकल्पज्ञानादिरूपासु
आदिमध्यान्तरूपा सावस्था नास्ति या शिवो न भवति सर्वमेव
शिवस्वरूपमित्यर्थः । यतश्चैवमतो भोक्तैव चिदात्मा ग्राहको
भोग्यभावेन देहनीलादिरूपेण सदा नित्यं सर्वत्र विचित्रतत्त्वभुवनादिपदे
सम्यगनूनाधिकतया स्थितः न तु भोग्यं नाम किञ्चिद्भोक्तुर्भिन्नमस्ति । जीव
इत्युपक्रम्य शिव इत्युपसंहारेण जीवशिवयोर्वास्तवो न कोऽपि भेदः इति
देहाद्यवस्थासु न कासुचिदप्यपूर्णमन्यता मन्तव्या अपि तु
चिद्धनशिवस्वभावतैवेति भङ्ग्योपदिशति । यथोक्तम् शरीरमपि ये
षट्त्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्ति अर्चयन्ति च ते सिद्ध्यन्ति
घटादिकमपि तथाभिनिविश्य पश्यन्ति अर्चयन्ति च तेऽपीति नास्त्यत्र विवादः इति
श्रीप्रत्यभिज्ञाटीकायाम् । भट्टश्रीवामनेनाप्युक्तम्

आलम्ब्य संविदं यस्मात्संवेद्यं न स्वभावतः ।
तस्मात्संविदितं सर्वमिति संविन्मयो भवेत् ॥

इति । कस्मात् जीवः सर्वमयः इत्यत्र हेतुः सर्वभावानां
समुद्भवादुत्पत्तिहेतुत्वात् अपादानभावप्रधानश्च निर्देशः ।

प्रमातृमितिमानमेयमयभेदजातस्य ते विहार इह हेतुतां समुपयाति
यस्मात्त्वयि ।
निवृत्तविवृहृतौ क्वचित्तदपयाति तेनाध्वधुना नयेन पुनरीक्ष्यते जगति
जातुचित्केनचित् ॥

इति श्रीज्ञानगर्भस्तोत्रोक्तनीत्या संविद्येव प्रमृतायां जगतः

४९)

सद्भावात्सर्वभावसमुद्भवत्वं जीवस्य यतश्च जीवादेव उदयति
विश्वमतोऽयं सर्वमयो विश्वशक्तिरिति यावत् । निर्णीतं चैतद्द्वितीयसूत्रवृत्तौ
। सर्वमयत्वे हेत्वन्तरमाह तत्संवेदन इत्यर्धेन । तस्य सर्वस्य
नीलसुखादेर्यत्संवेदनं प्रकाशस्तेन रूपेण स्वभावेन तादात्म्यप्रतिपत्तेः
सर्वमयत्वस्योपलम्भात् । एवमनेन श्लोकद्वयेन रहस्यचर्याः
सर्वभेदपादपोन्मूलनोपपत्तिपरिघटिताश्च ज्ञानोपदेशकथाः
प्रथमचरमसूत्राभ्यां महार्थतत्त्वं जाग्रदादिसूत्रेण
षडर्धपरमार्थः तदाक्रम्य इत्यनेन सर्वोपासासारतेत्याद्युपक्षिप्तमिति
स्पन्दतत्त्वेनैव विश्वोपदेशाः स्वीकृताः ॥ ४ ॥

अथैतत्प्रतिपत्तिसारतैव मोक्ष इत्यादिशति

इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ।
स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ॥ ५ ॥

वाशब्दः । प्रथमनिःष्यन्दोक्तनिमीलनसमाधिप्रकारं विकल्पयन् अस्याः
समापत्तेर्दुर्लभतां ध्वनयति । तेनायमर्थः ईदृशी तावत्संवित्तिः दुर्लभा
यस्य कस्यचिदेवापश्चिमजन्मनो भवति सोऽखिलं जगत्क्रीडात्वेन पश्यन्
निजसंविदुन्मेषनिमेषाभ्यां सृजन् संहरंश्च

मड्यावैश्य ? मनो ये मां नित्ययुक्ता उपासते । (भ० गी० १२।२)

५०)

इति स्थित्या सततसमाविष्टो महायोगी जीवन्नेव प्राणादिमानपि
विज्ञानाग्निनिर्दग्धाशेषबन्धनो देहपाते तु शिवएव जीवंश्चेद्दृङ्मुक्त
एव न तु कथञ्चिदपि बद्धः । न संशयः इत्यनेन इदं ध्वनयति दीक्षादिना
गुरुप्रत्ययतो मुक्तिः ईदृशात्तु ज्ञानात्समाचाराद्वा स्वप्रत्ययत एवेति ॥ ५ ॥

इयमेव महासमापत्तिः साधकाचार्यादीनामभीष्टप्राप्तिहेतुः इति
श्लोकद्वयेनाह

अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि ।
तदात्मतासमापत्तिरिच्छतः साधकस्य या ॥ ६ ॥

इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः ।
इयं निर्वाणदीक्षा च शिवसद्भावदायिनी ॥ ७ ॥

इह शिवो भूत्वा शिवं यजेत् इति यदुद्धोष्यते तत्र ध्यायिनश्चेतसि संवेदने
तस्येति न सावस्था न या शिवः इति प्रतिपादितशिवस्वभावस्य ध्येयस्य अन्यस्य
वा कस्यचित्तत्तत्सिद्धिहेतोर्मन्त्रदेवताविशेषस्य अयमेधोदयः

५१)

प्रकटीभावः या साधकस्य ध्यातुराचार्यादेः

तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । (२।४)

इति प्रतिपादितरूपा तदात्मतासमापत्तिः शिवैक्यावेशो न तु
पञ्चवक्त्रादेर्व्यतिरिक्तस्याकारस्य दर्शनं न तु निश्चयमात्रेण
तदात्मतासमापत्तिः अपि तु
इच्छतोऽविकल्पविश्वाहन्तात्मकशिवैक्यरूपेच्छापरामर्शाधिरूढस्य ।
एतदुक्तं भवति अहमेव तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितो
विश्वशरीरश्चिदानन्दघनः शिव इति सङ्कल्पो यस्याविकल्पशेषीभूतत्वेन
फलति तस्य ध्येयमन्त्रदेवतादि किं न नाम अभिमुखीभवति
सर्वस्यैतदद्वयप्रथालग्नत्वात् । यथोक्तमस्मत्परमेष्ठिपादैः

साक्षाद्भवन्मये नाथ सर्वस्मिन्भुवनान्तरे ।
किं न भक्तिमतां क्षेत्रं मन्त्रः केषां न सिध्यति ॥ (घ० स्तो० १।४)

इति । इयमेव च समापत्तिः परमाद्वयरूपस्यामृतस्य प्राप्तिः
अन्यस्मि&स्त्वमृते कतिपयकालशरीरदार्ढ्यदायिनि प्राप्तेऽपि
साधकैर्मरणमवश्यमवाप्यत एवेत्येवकाराशयः । एवं
सर्वत्रानेनैवाशयेन श्रीस्वच्छन्दे स्थूलदृष्ट्यामृतप्राप्तिप्रकरणे

नैव चामृतयोगेन कालमृत्युजयो भवेत् ।

इत्युक्त्योपसंहृत्य तात्त्विकस्तत्प्राप्तिप्रकारः

अथवा परतत्त्वस्थः सर्वकालेनं बाध्यते ॥ [७।२२६]

इत्यादिना

५२)


इति मध्येन

जीवन्नेव विमुक्तोऽसौ यस्येयं भावना सदा ।
यः शिवं भावयेन्नित्यं न कालः कलयेत्तु तम् ।
योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा ।
स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेत् ।
स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत्सदा । (७।२५८)

इत्यनेन सहजसन्दर्भेण सप्रशंसं पश्चादुपदिष्टः । अयमेवात्मनो ग्रहो
ज्ञानं यदुच्यते आत्मा ज्ञातव्य इति तत्रेदमेव
सर्वज्ञसर्वकर्तृस्वतन्त्रशिवस्वरूपतया प्रत्यभिज्ञानमात्मनो ज्ञानं
न तु

पुरुष एवेदं सर्वम् । (श्वेत० उ० ३।१५)

इति श्रुत्यन्तविदुक्तं

त आत्मोपासकाः सर्वे न गच्छन्ति परं पदम् । (स्व० ४।३८८)

इत्याम्नायोक्तेः । तथा दीक्षावसरे योजनिकाद्यर्थमयमेव
शिष्यात्मनोऽनुग्रहः इमामेव समापत्तिं विद्वानाचार्यः शिष्यात्मानं शिवे
योजयन्नाचार्यो भवतीत्यर्थः । इयं स्वप्रत्ययसिद्धा पुत्रकादेः शिवात्मनः
सद्भावस्य पारमार्थिकस्वरूपस्य दायिनी निर्वाणदीक्षा । यथोक्तम्

एवं यो वेद तत्त्वेन तस्य निर्वाणदायिनी [गामिनीति
मूलपरात्रीशिकापुस्तकस्थः पाठः ।] ।
दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता ॥ (प० त्री० २५)

५३)

इति । हौत्री दीक्षापि दीक्षैव तत्र मा भूत्कस्यचिदनाश्वास इत्याशयेनात्रैवकारो
न कृतः श्रीमहागुरुप्रवरेणेति शिवम् ॥

इति श्रीमहामाहेश्वराचार्यक्षेमराजानकनिर्मिते स्पन्दनिर्णये
सहजविद्योदयस्पन्दो द्वितीयो निष्यन्दः ॥ २ ॥
५४)

अथ तृतीयो निष्यन्दः ।

एवं निमीलनोन्मीलनसमाधिद्वयसमाधेय उभयविसर्गारणीभूतः
सुप्रबुद्धताभिव्यक्तये स्पन्दतत्त्वसमावेशो निःष्यन्दद्वयेन निर्णीतः ।
अथेदानीमेतदवष्टभ्याम्भाभ्यासेन परापरविभूत्युदयो भवतीत्यभिधाय
संक्षेपेण बन्धमोक्षस्वरूपं निरूप्य प्रथमोपक्रान्तं निगमयति
यथेच्छेत्यादिभिः चक्रेश्वरो भवेदित्यन्तैरेकोनविंशत्या श्लोकैरनेन
विभूतिस्पन्दाख्येन तृतीयनिःष्यन्देन । तत्र श्लोकद्वयेन
जाग्रत्सिद्धस्वातन्त्र्यदृष्टान्तपुरःसरं स्वप्नस्वातन्त्र्यम् । एकेन
तद्विपर्ययमभिदधता सततोद्युक्ततैवाश्रयणीयेति तात्पर्येणोक्तम् ।
द्वितयेनाभीष्टवस्तुज्ञानाविर्भावः । एकेन कर्तृशक्त्याविर्भूतिः
क्षुधादिजयश्च । एकेन सर्वज्ञताप्राप्तिः । एकेन ग्लानिनाशश्चेत्यष्टके
निरूपितम् । ततः स्पन्दात्मन उन्मेषस्यैकेन स्वरूपं लक्षितम् । एकेन
परसमाधिविघ्नभूतानां सिद्धीनां हेयतोक्ता । एकेन
द्वितीयनिःष्यन्दनिर्णीतविश्वात्मतास्वभावः समावेश उक्तः । ततः
समाविष्टतालाभे युक्तिरुक्तैकेन । त्रयेण पशुपाशनिर्णय उक्तः । एकेन
स्पन्दतत्त्वस्यैव बन्धमोक्षोभयपदाक्रांतिरुक्ता ।

५५)

द्वयेनोच्छेद्यत्वेन बन्धस्वरूपमनूदितम् । एकेन
तदुच्छित्त्युपायमभिदधतादिसूत्रोक्तार्थो निगमित इति संक्षेपो निःष्यन्दस्य ॥
अथ ग्रन्थो व्याख्यायते । यदुक्तं सुप्रबुद्धस्य सततं स्पन्दतत्त्वोपलब्धिः
इति । तत्र अतः सततमुद्युक्त इत्यनेन जागरायां तत्परिशीलनेन शिक्षा
प्रबुद्धस्य सुप्रबुद्धताप्राप्त्यर्थमुक्ता । यामवस्थामित्यादिना
प्रतिपदोपायपरिशीलनपाटवेन योगिसुषुप्तावरणभङ्ग उक्तः ।

इदानीं लौकिकस्वप्नसुषुप्तविदलनेन सुप्रबुद्धतामेव साधयितुं
स्वप्नोचितां विभूतिमस्य दर्शयितुमाह

यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान् हृदि स्थितान् ।
सोमसूर्योदयं कृत्वा संपादयति देहिनः ॥ १ ॥

तथा स्वप्नेऽप्यभीष्टार्थान् प्रणयस्यानतिक्रमात् ।
नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् ॥ २ ॥

धत्ते सर्वमात्मनीति धाता शंकरात्मा स्वभावः स

५६)

यथा जाग्रतः जागरायामभिव्यक्तस्वस्वातन्त्र्यस्य देहिनो देहभूमिकायामेव
प्रकटीभूतपिण्डस्थज्ञानस्य योगिनः
सम्बन्धिन्येच्छयाभ्यर्थितोऽन्तर्मुखस्वरूपविमर्शबलेन प्रसादितो हृदि
चेतसि स्थितानर्थानिति बिन्दुनादादिज्ञानपुरः (सर)
क्षोभप्रतिभाचालनबोधस्तोभज्ञानसंचारादिप्रयोजनानि संपादयति ।
कथं सोमसूर्ययोर्ज्ञानक्रियाशक्त्योरुदयं कृत्वा ज्ञानशक्त्या
भास्यमानं हि तत्तत्क्रियाशक्त्योन्मील्यते ।
समावेशोन्मिषत्प्रतिभात्मकमूलावष्टम्भयुक्तिस्फारितज्ञानक्रिया-
saMpAdayati yogizarIrAnupraviSTaH paramezvaraH | yathA caivaM tathA

anAgatAyAM nidrAyAM vinaSTe bAhyagocare |
sAvasthA matasA gamyA parA devI prakAzate || [vi0 bhai0 75]

iti

pInAM ca durbalAM zaktiM dhyAtvA dvAdazagocare |
pravizyaM hRdaye dhyAyan svapnasvAtantryamApnuyAt || [vi0 bhai0 55]

iti saMpradAyasthityA
vamanagrAsasaktatadubhayavisargAraNicitizaktiparAmarzamukhena nityaM
praNayamanatikrAmato bhagavatprArthanAparasya yoganidrArUDhasya
sphuTataramanAcchAditarUpatayA madhye sauSumnadhAmani sthito dhAtA
svapnai'pyabhISTAnevANavazAktazAmbhavasamAvezAdInanyAnapi
samAvezAbhyAsarasonmRSTamatimukurasya jijJAsitAnarthAnnavazyaM
prakaTIkaroti

57)

nAsya yoginaH svapnasuSuptayorvyAmoho bhavatItyarthaH | svapnena
sauSuptamapyupalakSitam | atrAbhISTArthaprakAze AvRttyA ayameva hetuH
praNayasya prArthanAyA antarmukhasvarUpaparizIlanopAsAsaMpAdyasya
mAyAkAluSyopazamalakSaNasya prasAdasya bhagavatAnatikramAt | paramezvaro hi
cidAtmA yadyantarmukhocitasevAkrameNArthyate tattatsaMpAdayata eva jAgrataH iti
paratattve jAgarUkasya jAgarAvasthAsthasya ceti zleSoktyA vyAkhyeyam || 2 ||

yadi punarevaM sAvadhAno [na] bhavati tadA nAsya yogitetyAha

anyathA tu svatantrA syAtsRSTistaddharmakatvataH |
satataM laukikasyeva jAgratsvapnapadadvaye || 3 ||

yadyuktayuktyA nityaM nArAdhyate dhAtA tadA svasvarUpasthityabhAve satataM
pratyahaM laukikasyeva cAsya yogino'pi jAgarAyAM svapne ca
sAdhAraNAsAdhAraNArthaprakAzanatannizcayanAdisvabhAvA pAramezvarI
sRSTiH svatantrA syAt laukikavadyoginamapi saMsArAvaTa evAsau
pAtayedityarthaH | yathoktam

58)

pravRttirbhUtAnAmaizvarI |

iti | taddharmakatvataH iti svapnajAgarAdipadaprakAzane bhagavatsRSTeH
svAtantryasvabhAvAdityarthaH || 3 ||

evaM svapnasauSuptanirdalanopAyaM svaprabuddhatAyai saMsAdhya
spandatattvasamAvezopAyaM suprabuddhasya dRSTAntayuktipUrvakaM nirUpayati
jijJAsitArthajJaptirapItthaM bhavatItyAdizati

yathA hyartho'sphuTo dRSTaH sAvadhAne'pi cetasi |
bhUyaH sphuTataro bhAti svabalodyogabhAvitaH || 4 ||

tathA yatparamArthena yena yatra yathA sthitam |
tattathA balamAkramya na cirAtsaMpravartate || 5 ||

hizabdaH kilazabdArthe | sAvadhAne'pi cetasi dUratvAdidoSairyathA kilArtho'sphuTo
dRSTo bhUyo'dhyakSanirIkSaNAtmanA svabalodyogena bhAvito bhRzamAlokito
na kevalaM sphuTo yAvatsphuTataro'pi bhAti tathA yatspandatattvAtmakaM balaM
yenAnandaghanatAtmanA paramArthena yatreti zaMkarAtmani svasvabhAve yatheti
abhedavyAptyA sthitaM tatkartR

59)

tatheti svabalodyogena antarmukhatadekAtmatAparizIlanaprayatnena saMbhAvitaM
zIghrameva sphuTataratvena pravartate abhivyajyate | kathamAkramyArAdhakasya
kalpitadehAdipramAtRbhUmiM svAtmanyeva nimagnAM kRtvA atha ca
spandAtmakaM balamAkramya sthitasya
kalpitadehabuddhipramAtRbhUmimasakRduttejayataH sAdhakasya yogino
yajjijJAsitaM nidhAnAdi yatra dezAdau yena hemAdinA paramArthena yathA
sannivezena sthitaM tathA tadacirAdeva prakAzate || 5 ||

kartRzaktyAdirapyamuta eva balAtprAdurbhavatItyAha

durbalo'pi tadAkramya yataH kArye pravartate |
AcchAdayedbubhukSAM ca tathA yo'tibubhukSitaH || 6 ||

yathA kSINadhAturRSiprAyaH so'pi spandAtmakaM balamAkramya
spandasamAvezabalena prANapramAtRbhUmimasakRduttejya
kArye'vazyakartavye karmaNi pravartate azakyamapi vastu tadbalAkramaNenaiva
karotItyarthaH | tathA yo'ptyatiSubhukSitaH so'pi tadbalAkrAntyA kSutpipAsAdi
zamayati | nahi ciddhanAM bhUmimanupraviSTasya dvandvAbhibhavaH
kazcitprANAdibhuva eva tadAzrayatvAttasyAzceha cidbhUmau nimagnatvAt || 6 ||

60)

yata evamuktasUtropapattikramAnusAreNedRksiddhisamudAyo'smAdbhavatItyataH

anenAdhiSThite dehe yathA sarvajJatAdayaH |
tathA svAtmanyadhiSThAnAtsarvatraivaM bhaviSyati || 7 ||

anena svasvabhAvAtmanA spandatattvenAdhiSThite vyApte dehe sati yathA
tadavasthocitArthAnubhavakaraNAdirUpAH sarvajJatAsarvakartRtAdayo dharmA
Avirbhavanti dehinaH tathA yadyayaM kUrmAGgasaMkocavatsarvopasaMhAreNa
mahAvikAsayuktyA vA svasminnanapAyinyAtmani cidrUpe adhiSThAnaM karoti
uktAbhijJAnapratyabhijJAte tatraiva samAvezasthitiM badhnAti tadA sarvatreti
zivAdau kSityante evamiti zaMkarataducitasarvajJatAsarvakartRtAdirUpo
bhaviSyati || 7 ||

idamapyetatprasAdenetyAha

glAnirviluNThikA dehe tasyAzcAjJAnataH sRtiH |
tadunmeSaviluptaM cetkutaH sA syAdahetukA || 8 ||

61)

arthAddehAbhimAninaH puMso yo harSakSayo'sau vuluNThikA
parasaMviddraviNApahAreNa pArimityadaurgatyapradA tasyAzca
glAnerajJAnatazcidAnandaghanasvasvarUpApratyabhijJAnAtsRtirudbhavo'va-
निकृत्तं तदासौ ग्लानिरज्ञानात्मनो हेतोरभावात् कुतः स्यान्न
भवेदित्यर्थः । ग्लान्यभावे च देहेऽवश्यंभाविन्यो व्याध्यादिसन्तापावस्था
अपि यथा यथा योगिनोऽपकृष्यन्ते तथा तथा हेम्न इवाति ताप्यमानस्य
कालिकापगमे स्वस्वरूपं देदीप्यत एव । एवं च देहावस्थितस्यापि सर्वदा
ग्लान्यभाव एव परयोगिनो विभूतिः । यथोक्तं परमयोगिन्या मदालसया
बालदारकान् प्रयोगीकुर्वत्या

त्वं कञ्चुके शीर्षमाणे निजेऽस्मिन्देहे हेये मूढतां मा व्रजेथाः ।
शुभाशुभैः कर्मभिर्देहमेतन्मदादिभिः कञ्चुकस्ते निबद्धः ॥ (सा०
पु० २५।१४)

इति मितसिध्यभिलाषिणो योगिनः समावेशाभ्यासरसेन देहं विध्यतो
वलीपलितादिव्याधिजयो भवतीत्यपि भङ्गवानेन प्रतिपादितम् ॥ ८ ॥

अथ योज्यमुन्मेषः स किंस्वरूपः किमुपायलभ्यश्चेत्याकाङ्क्षायामाह

६२)

एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः ।
उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥ ९ ॥

भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् ।
तदा तन्मध्यभावेन विकंसत्यतिभावना ॥ (वि० भै० ६२)

इति नीत्या एकस्यां कस्यांचिदालम्बनविशेषनिभृतविकारात्मिकायां चिन्तायां
प्रसक्तस्य एकाग्रीभूतस्य योगिनो यत इति
तदेकाग्रताप्रकर्षोल्लसत्संवित्स्फारतस्तदालम्बननिमीलनाज्झटिति
ग्रस्तसमस्तचिन्तासन्ततेरग्नी षोमाविभेदात्मनः स्पन्दतत्त्वादपर
एवोदयश्चिच्चमत्कारात्मान्य एव लोकोत्तर उल्लासः स्यात् स
तच्चमत्कारोन्मेषकत्वादेवोन्मेषो विज्ञातव्योऽन्वेषणीयः इत्थमेव योगिना
ज्ञातुं शक्यः ततश्च स्वयमिति
इदन्ताविषयत्वाभावादकृतकप्रयत्नात्मनावधानेनाहन्तयैवोपेत्यात्मनि
लक्षयेत् असाधारणेन चमत्कारात्मना प्रत्यभिजानीयात् । यत एकस्यां
विषयविचारादिचिन्तायां प्रसक्तस्य अपरस्याश्चिन्ताया झटित्युदयः स्यात् स
चिन्ताद्वयव्यापकं उन्मेषः इत्यन्ये ॥ ९ ॥

इदानीं मितयोगिजनप्रयत्नसाध्यास्वपि तासु तासु

६३)

सिद्धिषून्मेषपरिशीलनमात्रोदितासु परयोगिनो हेयत्वमेव मन्तव्यमित्यादिशति

अतो विन्दुरतो नादो रूपमस्मादतो रसः ।
प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ॥ १० ॥

अत उन्मेषादुपलक्ष्यमाणादप्रलीयमानस्थूलसूक्ष्मादिदेहाहम्भावस्य
योगिनोऽचिरेणैव भ्रूमध्यादौ तारकाप्रकाशरूपो
विन्दुरशेषवेद्यसामान्यप्रकाशात्मा नादः
सकलवाचकाविभेदिशब्दनरूपोऽनाहतध्वनिरूपो रूपमन्धकारेऽपि
प्रकाशनं तेजः रसश्च रसनाग्रे लोकोत्तर आस्वादः क्षोभकत्वेन
स्पन्दतत्त्वसमासादनविघ्नभूततावत्सन्तोषप्रदत्वेन वर्तन्ते । यदाहुः

ते समाधावुपसर्गा व्युत्थाने सिद्धयः । (पात० सू० ३।३७)

इति । एवमुन्मेषनिभालनोद्युक्तस्यापि देहात्ममानिनो योगिनो बिन्दुनादादयः
क्षोभका भवन्तीत्युक्तम् ॥ १० ॥

इदानीमत्रोन्मेषात्मनि स्वभावे देहप्रमातृतां निमज्जयति तदाकारामपि
परप्रमातृतां लभत इत्याह

दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते ।

६४)

तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥ ११ ॥

यथा पश्यन्तीरूपाविकल्पकदिदृक्षावसरे दिदृक्षितोऽर्थोऽन्तरभेदेन स्फुरति
तथैव स्वच्छन्दाद्यध्वप्रक्रियोक्तान् धरादिशिवान्तान्तर्भाविनोऽशेषानर्थान्
व्याप्येति सर्वमहमिति सदाशिववत्
स्वविकल्पानुसन्धानपूर्वकमविकल्पान्तमभेदविमर्शान्तः
क्रोडीकारेणाच्छाद्य यदावतिष्ठते अस्याः समापत्तेर्न विचलति
तावदशेषवेद्यैकीकारेणोन्मिषत्तावद्वेद्यग्रासीकारिमहाप्रमातृता-
svasaMvidevAnubhaviSyati kimatra bahunA pratipAditena || 11 ||

tasyopalabdhiH satatam iti pratijJAya tadanantaramupapAditamupAyajAtaM
parizIlayataH satataM spandatattvasamAviSTatvaM suprabuddhasya bhavatIti
tadanantaprameyasaMbhinnatvAdupadezyahRdaye
smArayannanupravezayuktyupasaMhArabhaGgyAha

prabuddhaH sarvadA tiSThejjJAnenAlokya gocaram |
ekatrAropayetsarvaM tato'nyena na pIDyate || 12 ||

sarvadA jAgarAsvamasuSuptasaMvidAdimadhyAntapadeSu prabuddhastiSThet

65)

unmIlitaspandatattvAvaSTambhadivyadRSTiH suprabuddhatAmeva bhajeta | kathaM
jJAnena bahirmukhenAvabhAsena sarvaM gocaraM nIlasukhAdirUpaM
viSayamAlokya

tasmAcchabdArthacintAsu na sAvasthA na yA zivaH (2|4)

ityupapAditadRzA vimRzya ekatra sraSTari zaMkarAtmani svabhAve
sarvamAropayet nimIlanonmIlanadazayostadabhedena jAnIyAt
pUrvAparakoTyavaSTambhadArDhyAnmadhyabhUmimapi
cidrasAzyAnatArUpatayaiva pazyedityarthaH | evaM ca na kenacidanyena vyatiriktena
vastunA bAdhyate sarvasmin svAtmanaH svIkRtatvAt | yathoktaM
zrIpratyabhijJAkAreNa

yo'vikalpamidamarthamaNDalaM pazyatIza nikhilaM bhavadvapuH |
svAtmapakSaparipUrite jagatyasya nityasukhinaH kuto bhayam || (u0 sto0 13|
16)

iti || 12 ||

tato'nyena na pIDhyate iti yaduktaM tatra ko'sAvanyaH pIDakaH kazca pIDyaH yataH
zivAtmakameva vizvamuktamitvAzaGkya pAzAnAM pazozca svarUpaM
nirNetumAha

zabdarAzisamutthasya zaktivargasya bhogyatAm |
kalAviluptavibhavo gataH sansa pazuH smRtaH || 13 ||

66)

iha yo'yaM prakAzAtmA svasvabhAvaH zAMkara uktaH asau

vyavasthitaH karotyaiSa vizvakAraNamIzvaraH |
sRSTiM sthitiM ca saMhAraM tirodhAnamanupraham || (sva0 |)

iti zrIsvacchandazAstradRSTyA nijazaktyAzliSTaH sadA
paJcavidhakRtyakArI svatantraH spandalalitezvarAdizabdairAgameSUddhoSyate |
svAtantryazaktirevAsya sanAtanI pUrNAhantA rUpA parA matsyodarI mahAsattA
sphurattormiH sAraM hRdayaM bhairavI devI zikhA ityAdibhirasaMkhyaiH
prakAraistatra tatra nirucyate | pUrNAhantaiva
cAsyAnuttarAnAhatazaktisaMpuTIkArasvIkRtAdikSAntavarNabhaTTArikA tata eva
svIkRtAnantavAcyavAkarUpaSaDadhvasphAramayAzeSazakticakra-
शेषसर्गप्रलयादिपरम्पराप्यक्रमविमर्शरूपैव
नित्योदितानुच्चार्यमहामन्त्रमयी सर्वजीवितभूता परा वाक् । एषिव भगवत
इत्यद्विश्ववैचित्र्यचलत्तामिव स्वात्मनि प्रथयन्ती स्पन्दते इत्यर्थानुगमात्
स्पन्द इति इहोच्यते । एवं चेयद्विश्वशक्तिखचितपराशक्तिसुन्दरस्य स्वात्मनः
स्वरूपगोपनक्रीडया स्वात्मभित्तावेवांशांशिकया निर्भासनं भगवान्
यावच्चिकीर्षति तावदेकैवाभिन्नाप्यसौ तदीया विमर्शशक्तिरिच्छात्वं
प्रतिपद्य ज्ञानक्रियारूपतया स्थित्वा शिवशक्तिपरामर्शात्मकबीजयोनिभेदेन
द्विधा भूत्वा वर्गभेदेन तत्कलाभेदेन च नवधा पञ्चाशद्धा च स्फुरन्ती
तद्विमर्शसारैरघोरघोरघोरतरैः । संवित्तिदेवतात्मभिः

६७)

रूपैः प्रथमाना भगवतः पञ्चविधकृत्यकारितां निर्वहति । यथोक्तं
श्रीमालिनीविजयोत्तरे

या सा शक्तिर्जगद्धातुः कथिता समवायिनी ।
इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते ॥ (३।५)

सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु ।
एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् ॥

ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ।
एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा ॥

जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते ।
एवमेवा द्विरूपापि पुनर्भेदैरनन्तताम् ॥

अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी ।
तत्र तावत्समापन्ना मातृभावं विभिद्यते ॥

द्विधा च नवधा चैव पञ्चाशद्धा च मालिनी ।
बीजयोन्यात्मकाद्भेदाद्द्विधा बीजं स्वरा मताः ॥

कादयश्च स्मृता योनिर्नवधा वर्गभेदतः ।
पृथग्वर्ज्यविभेदेन शतार्धकिरणोज्ज्वला ॥

बीजमन्न शिवः शक्तिर्योनिरित्यभिधीयते ।
वर्गाष्टकमिति ज्ञेयमघोराद्यमनुक्रमात् ॥

तदेव शक्तिभेदेन माहेश्वर्यादि चाष्टकम् ।
शतार्धभेदभिन्ना च तत्संख्यानां वरानने ॥

रुद्राणां वाचकत्वेन कल्पिता परमेहिना ।
तद्वदेव च शक्तीनां तत्संख्यानामनुक्रमात् ॥

इत्यादि । तथा

विषयेष्येव संज्ञीनानधोऽधः पातयन्त्यसून् । ?
रुद्राशून्याः समाछिङ्ग्य घोरतर्वोऽपरास्तु ताः ॥

मिश्रकर्मचक्रासक्तिं पूर्ववज्रनवन्ति वाः । ?

६८)

मुक्तिमार्गनिरोधिन्यस्ताः स्युर्योराः परापरः ॥

पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः ।
पराः प्रकथितास्तज्ज्~ऐरघोराः शिवशक्तयः ॥ (३।३३)

इति । एवं शब्दराशेः समुत्थितो वर्गनवकरूपो यो ब्राह्म्यादिदेवतावर्गः
शिवसहितस्तस्य भोग्यतां पाश्यतां गतः सन् स एव शंकरात्मा स्वभावः
पशुः स्मृतः आगमेषु तथोक्तः । ननु कथं भोक्ता महेश्वरः
इमामवस्थां प्राप्तः इत्याशङ्काशान्त्यै विशेषणद्वारेण हेतुमाह
कलाविलुप्तविभव इति । कलयति वहिः क्षिपति पारिमित्येन परिच्छिनत्तीति कला
मायाशक्तिः तया विलुप्तविभवः स्वमायया गूहितैश्वर्यः स्थित इत्यर्थः ।
अथ च कलया किंचित्कर्तृत्वोपोद्वलनात्मना शक्त्या तदुपलक्षितेन
कलाविद्याकालनियतिरागात्मना कञ्चुकेन विलुप्तविभवः
स्थगितपूर्णत्वकर्तृत्वादिधर्मः । भवत्वेवं भोग्यतां तु कथमसौ
शक्तिवर्गस्य गतः इत्यत्रैतदेवोत्तरम् ।
कलाभिरकारादिवर्गाधिष्ठायिकाभिर्ब्राङ्म्यादिभिस्तद्वर्ण-
kalAbhirakArAdivarNairviluptavibhavaH saMkucito'smi apUrNo'smi karavANi
kiMcididamupAdade idaM jahAmi
ityAdivicitravikalpakAvikalpakapratipattikadambakAntaranupraviSTasthUlasUkSma-
स्वरूपस्थितिं न लभते यतः

६९)

अतोऽसावुक्तरूपः शक्तिवर्गेण भुज्यमानः पशुरुक्तः । कलया
अख्यात्यात्मनांशेन विलुप्तविभवः संकुचित इव न तु तत्त्वतः शिवात्मा
स्वभावोऽस्य क्वापि गतः तदभावे हि स एव न स्फुरेत् । तथावभासमानैरेव
कलाभिः संकुचितैः शब्दैर्ज्ञानैश्च विलुप्तविभवस्तथारूपमात्मानं न
विम्रष्टुं क्षम इत्यर्थः ॥ १३ ॥

अधुना पशुः संकुचितदृक्छक्तिबाध्यः पाश्यश्चेत्येतद्विभजति

परामृतरसापायस्तस्य यः प्रत्ययोद्भवः ।
तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ॥ १४ ॥

तस्य पशोर्यः प्रत्ययानां लौकिकशास्त्रीयविकल्पानां तदधिवासितानां
भिन्नार्थज्ञानानां विकल्पानामप्युद्भवः विनाशाघ्रात उत्पादः स
परस्यामृतरसस्य चिद्धनस्यानन्दप्रसरस्यापायो निमज्जनम् । उदितेषु
भिन्नार्थेषु प्रत्ययेषु चिद्भूमिः स्थिताप्यपरामृश्यमानत्वादस्थितेव
लक्ष्यते तत एवमुक्तम् । तेन च प्रत्ययोद्भवेनायमस्वतन्त्रतामेति तद्वशः
सम्पद्यते । यदुक्तं श्रीशिवसूत्रेषु ज्ञानं बन्धः (१।२) इति ।
श्रीमद्व्यासमुनिनापि मातापितृमयो त्राल्ये इति । श्रीमदालसयापि

७०)

तातेति किंचित्तनयेति किंचित् अभ्येति किंचिद्दयितेति किंचित् ।
ममेति किंचिन्न ममेति किंचित् भौतं संघं बहुधा मा लपेथाः ॥
(मा० पु० २५।१५)

इति । प्रत्ययस्योद्भवस्तन्मात्राणि तीव्रातीव्रभेदसामान्यवृत्तयो गोचरो यस्य
तथाभूतो भिन्नवेद्यविषय इत्यर्थः । अनेनेदमाह यावदियं
भिन्नवेद्यप्रथा तावद्बद्ध एव यदा तूक्तोपदेशयुक्त्या
सर्वमात्ममयमेवाविचलप्रतिपत्त्या प्रतिपद्यते तदा जीवन्मुक्त इति । यथोक्तं
इति वा यस्य संवित्तिः [२।५] इत्यादि । एवं च यत्पूर्वमुक्तं
तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । (२।४) इत्यादि न तेन
सह परामृतरसापायस्तस्य यः प्रत्ययोद्भवः (३।१४) इत्यस्य
वैषम्यं किंचित् ॥ १४ ॥

ननु यदि प्रत्ययोद्भवोऽप्यस्य परामृतरसापायः तत्कथमुक्तं
शक्तिवर्गस्य भोग्यतां गतः इत्याशङ्कां परिहरति

स्वरूपावरणे चास्य शक्तयः सततोत्थिताः ।
यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥ १५ ॥

चः शङ्कां द्योतयन् तत्परिहाररूपं प्रगेयान्तरं समुच्चिनोति ।

७१)

अस्य पशोः स्वस्य शिवात्मनो रूपस्यावरणे भित्तिभूतत्वेन प्रथमानस्यापि
सम्यगपरामर्शने तन्निमित्तं व्याख्यातरूपाः शक्तयः सततमुत्थिताः
यावद्धि परामृतरसात्मकस्वस्वरूपप्रत्यभिज्ञानमस्य न वृत्तं
तावदेताः स्वस्वरूपावरणायोद्यच्छन्त्येव । यतोऽस्य यः प्रत्ययोद्भवो
विकल्पकाविकल्पकज्ञानप्रसरः स शब्दानुवेधेन अहमिदं जानामि इत्यादिना
सूक्ष्मान्तःशब्दानुरञ्जनेन स्थूलाभिलापसंसर्गेण च विना न भवति इति
तिरश्चामप्यसांकेतिकः निर्देशप्रख्यः स्वात्मनि च
शिरोनिर्देशप्रख्योऽन्तरभ्युपगमरूपः शब्दनविमर्शोऽस्त्येव अन्यथा
बालस्य प्रथमसंकेतग्रहणं न घटेत
अन्तरूहापोहात्मकविमर्शशून्यत्वात् । स्थूलशब्दानुवेधमयस्तु विकल्पः
सर्वस्य स्वानुभवसिद्धः ॥ १५ ॥

श्लोकत्रयोक्तमर्थमुपसंहरन्नियतः प्रमेयस्य
सामान्यस्पन्दतत्त्वादभिन्नतां प्रागुक्तामनुबध्नन्
तत्प्रत्यभिज्ञानाप्रत्यभिज्ञानमयौ बन्धमोक्षौ इति लक्षयति

सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥ १६ ॥

सेति श्लोकत्रयनिर्णीतत्वात् इयमिति प्रमेयपर्यन्तेन

७२)

रूपेण स्फुरन्ती स्वस्वभावरूपस्य चिदात्मनः शिवस्य सम्बन्धिनी
स्पन्दतत्त्वात्मिका पराभट्टारिकैव विश्ववैचित्र्यावस्थितिकारित्वात् क्रियाशक्तिः
प्राङ्निर्णीतदृशा शिव एव गृहीतपशुभूमिके वर्तमाना
प्राणपुर्यष्टकरूपममुं कर्तृतात्मनाहन्ताविप्रुषा प्रोक्षितं कुर्वाणा
तथारूपेणाप्रत्यभिज्ञाय
स्वरूपावारकत्वाद्धानादानादिपरिक्लेशहेतुत्वाच्च बन्धयित्री भवति । यदा तु
स्वस्य शिवात्मनो रूपस्य यो मार्गः

शक्त्यवस्थां प्रविष्टस्य निर्विभागेन भावना ।
तदासौ शिवरूपी स्याच्चैवी मुखमिहोच्यते ॥ (२०)

इति श्रीविज्ञानभट्टारकोक्तनीत्या प्राप्त्युपायः पराशक्तिस्तदात्मतयासौ
क्रियाशक्तिर्ज्ञायते योगिना यदा वा विकल्पकाविकल्पकप्रसरेऽपि शिवस्वरूपस्य
स्वात्मनोंऽशभूतमेवाशेषवेद्यमनेनेक्ष्यते तदास्यासौ परानन्दमयीं
परां सिद्धिमुपपादयति ॥ १७ ॥

इत्थंकारं (पशुरत्र बध्यते वक्ष्यमाणोपायपरिशीलनेन च मुच्यते इति
प्रतिपादयन् बन्धस्वरूपमुच्छेद्यत्वेनानुवदति)

तन्मात्रोदयरूपेण मनोऽहंबुद्धिवर्तिना ।

७३)

पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् [अस्य श्लोकस्य टीका न
लब्धा ।] ॥ १७ ॥

भुङ्क्ते परवशो भोगं तद्भावात्संसरेदतः ।
संसृतिप्रलयस्यास्य कारणं संप्रचक्ष्महै ॥ १८ ॥

पुर्यष्टकोत्थितं भोगं भुङ्क्ते । यत एव प्रत्ययेषु सुखादिप्रत्ययोद्भवः
अत एवासौ प्रत्ययोद्भवात् पशुः परवशः शब्दानुवेधक्रमेण पदे पदे
ब्राह्म्यादिदेवीभिराक्षिप्यमाणः न तु सुप्रबुद्धवत् स्वतन्त्रः तस्य
पुर्यष्टकस्य भावादेव पुनःपुनरुद्बोधितविचित्रवासनः संसरेत्
तत्तद्भोगोचितभोगायतनानि शरीराण्यर्जयित्वा गृह्णाति चोत्सृजति च ।
यतश्चैवमतोऽस्य पुर्यष्टकसंरुद्धस्य या संसृतिस्तस्या यः प्रकृष्टो
लयः पुर्यष्टकात्मकमलोच्छेदेन विनाशः तस्य कारणं सम्यक्
सुखोपायं प्रचक्ष्महे समनन्तरमेव ब्रूमः तथा संप्रचक्ष्महे
प्रकरणेऽस्मिन् स्वयं प्रतिपादितवन्तः । वर्तमानसामीप्ये वर्तमानवद्वा
(पा० सू० ३।३।१३१) इति वर्तमानप्रयोगः ॥ १८ ॥

एतत् प्रतिपादयन् आद्यसूत्रोक्तमर्थं निगमयति

७४)

यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ ।
नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥ १९ ॥

यदा पुनरयमुक्ताः परतत्त्वसमावेशोपदेशयुक्तीः परिशीलयन् एकत्र
पूर्णाहन्तात्मनि स्पन्दतत्त्वे सम्यगविचलत्वेन रूढः समाविष्टस्तन्मयो
भवति तदा तस्येति पूर्वसूत्रनिर्दिष्टस्य पुर्यष्टकस्य तद्द्वारेणैव विश्वस्य
निमीलनोन्मीलनसमावेशाभ्यां लयोदयौ नियच्छन्
प्रथमसूत्रनिर्णीतदृशा एकस्मादेव शंकरात्मनः स्वभावात् संहारं
सर्गं च कुर्वन् भोक्तृतामेति धरादिशिवान्तसमग्रभोग्यकवलनेन
परमप्रमातृतां सतीमेव प्रत्यभिज्ञानक्रमेणावलम्बते । ततश्च
प्रथमसूत्रनिर्णीतस्य शक्तिचक्रस्य स्वमरीचिनिचयस्येश्वरोऽधिपतिर्भवेत् ।
अनेनैव च देहेन महेश्वरत्वमवाप्नोत्येवेति यावत् । एवं
चोपक्रमोपसंहारयोर्महार्थसंपुटीकारं दर्शयन् तत्सारतया
समस्तशांकरोपनिषन्मूर्धन्यतामस्याविष्करोति शास्त्रस्य
श्रीमान्वसुगुप्ताचार्यः इति शिवम् ॥

इति श्रीस्पन्दनिर्णये विभूतिस्पन्दस्तृतीयो निःष्यन्दः समाप्तः ॥
७५)

अथ चतुर्थो निष्यन्दः

ग्रन्थान्ते परमां स्पन्दभूमिं गुरुगिरं च श्लेषोक्त्या स्तौति

अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् ।
वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् ॥ १ ॥

तामसामान्यां भगवतीं गुरुं शैवी मुखमिहोच्यते (वि० भै० २०)
इति स्थित्या शिवधामप्राप्तिहेतुत्वादाचार्यरूपाम् । अथ च गुरुं
पश्यन्त्यादिक्रोडीकारात् महतीं भारतीं परां वाचम् तथा गुरोराचार्यस्य
सम्बन्धिनीमुपदेष्ट्रीं गिरं चित्रां लोकोत्तरचमत्काररूपां वन्दे
सर्वोत्कृष्टत्वेन समाविशामि । अथ च सर्वावस्यासु
स्फुरद्रूरूपत्वादमिवदन्तीमुद्यन्तृताप्रयत्नेनाभिवादये
स्वरूपविमर्शनिष्ठां तां समावेष्ठुं संमुखीकरोमि । कीदृशीमगाधो
दुरुत्तरो यः संशयः पूर्णाहन्तानिश्चयाभावात्मा विचित्रः

७६)

शङ्काकलङ्कः स एव विततत्वेनाम्भोधिस्तस्य सम्यगुत्तरणे या तारिणी
नौरिव तामित्युभयत्रापि योज्यम् । तथा विचित्रार्थानि नानाचमत्कारप्रयोजनानि
पदानि विश्रान्तयो यस्यां परस्यां वाचि तां विचित्राणि
रम्यरचनानुप्रविष्टानि अर्थपदानि वाच्यवाचकानि यस्यां गुरुवाचि ताम् ॥ १ ॥

प्रसिद्धप्रभावस्वनामोदीरणात्सम्भावनाप्रत्ययेनार्थिनः प्रवर्तयन्
गूहनीयतया महाफलतामस्य शास्त्रस्य निरूपयति शास्त्रकारः

लब्ध्वाप्यलभ्यमेतज्ज्ञानधनं हृद्गुहान्तकृतनिहितेः ।
वसुगुप्तवच्छिवाय हि भवति सदा सर्वलोकस्य ॥ २ ॥

एतच्छास्त्रोक्तमेतज्ज्ञानमेव पुरुषार्थप्राप्तिहेतुत्वाद्धनमलभ्यमपि
दुष्प्रापमपि लब्ध्वा शंकरस्वप्नोपदेशसारं शिलातलादवाप्य
प्रकाशविमर्शात्मकं हृदयमेव विश्वान्तः
प्रवेशावकाशप्रदत्वाद्गुहा तस्यामन्तेन निश्चयेन कृता निहितिः स्थापना
येन अर्थात्तस्यैव ज्ञानधनस्य तस्य स्वामिनः श्रीवसुगुप्ताभिधानस्य
गुरोर्यथैव तच्छिवाय जातं
तद्वदधिकारिनियमसंकोचाभावात्सर्वलोकस्यापि
हृदुहान्तकृतनिहितेर्यत्नादसामयिकात्

७७)

गोपयतः हृढप्रतिपत्त्या च स्वात्मीकुर्वतः सदा शिवाय भवति
नित्यशंकरात्मकस्वस्वभावसमावेशलाभाय सम्पद्यत इति शिवम् ॥ २ ॥

यद्यप्यस्मिन् विवृतिगणना विद्यते नैव शास्त्रे लोकश्चायं यदपि मतिमान्
भूयसोत्तानवृत्तिः ।
जानन्त्येते तदपि कुशलास्तेऽस्मदुक्तेर्विशेषं
केचित्सारग्रहणनिपुणाश्चेतनाराजहंसाः ॥ १ ॥

अनन्तापरटीकाकृन्मध्ये स्थितिममृष्यता ।
विवृतं स्पन्दशास्त्रं नो गुरुणा नो मयास्य तु ॥ २ ॥

विशेषलेशः सन्दोहे दर्शितः पूर्वमद्य तु ।
रुद्रशक्तिसमावेशशालिनः शिवरूपिणः ॥ ३ ॥

शूरनाम्नः स्वशिष्यस्य प्रार्थनातिरसेन तत् ।
निर्णीतं क्षेमराजेन स्फारान्निजगुरोर्गुरोः ॥ ४ ॥

येषां नो धिषणोपदेशविशदा सद्दैशिकैर्दर्शिता
श्रीमच्छाम्भवशासनोपनिषदा येषां न भग्नो भ्रमः ।
ये नास्वादितपूर्विणो मृदुधियः श्रीप्रत्यभिज्ञामृतं ते नात्राधिकृताः
परैः पुनरिदं पूर्णाशयैश्चर्व्यताम् ॥ ५ ॥

शिवादिक्षित्यन्तो विततविततो योऽध्वविभवः
स्फुरन्नानासर्गस्थितिलयदशाचित्रिततनुः ।
इयद्विश्वं यस्य प्रसरकणिकासौ विजयते परः संवित्स्पन्दो
लसदसमसौख्यायतनभूः ॥ ६ ॥

७८)

समाप्तोऽयं श्रीस्पन्दनिर्णयः

कृतिः श्रीप्रत्यभिज्ञाकारप्रशिष्यस्य महामाहेश्वराचार्य
श्रीमदभिनवगुप्तनाथदत्तोपदेशस्य श्रीक्षेमराजस्येति शिवम् ॥

श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् ।
मधुसूदनकौलेन संपाद्यायं प्रकाशितः ॥

"https://sa.wikisource.org/w/index.php?title=स्पन्दनिर्णयः&oldid=210772" इत्यस्माद् प्रतिप्राप्तम्