स्वात्मप्रकाशिका (समूलम्)

स्वात्मप्रकाशिका (समूलम्)
शङ्कराचार्यः
१९१०
१२३
स्वात्मप्रकाशिका।

जगत्कारणमज्ञानमेकमेव चिदन्वितम् ।
एक एव मनः साक्षी जानात्येवं जगत्रयम् ॥ १ ॥
विवेकयुक्तबुद्ध्याहं जानाम्यात्मानमद्वयम् ।
नथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ २ ॥
विवर्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा ।
इति संशयपाशेन बद्धोऽहं छिञ्द्धि संशयम् ॥ ३ ॥
एवं शिष्यवचः शृत्वा गुरुराहोत्तरं स्फुटम् ।
नाज्ञानं नच बुद्धिश्च न जगन्न च साक्षिता ॥ ४ ॥
गन्धमोक्षादयः सर्वे कृता सत्येऽद्वये त्वयि ।
भातीत्युक्ते जगत्सर्वं सद्रूपं ब्रह्म तद्भवेत् ॥ ५ ॥
सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ।
प्रपंचाधाररूपेण वर्तते सज्जगन्न हि ॥ ६ ॥
यथेक्षुमभिसंव्याप्य शर्करा वर्तते यथा ।
आश्चर्यब्रह्मरूपेण त्वं व्याप्तोऽसि जगत्त्रयम् }]॥ ७ ॥
मरुभूमौ जलं सर्वं मरुभूमात्रमेव वा ।
जगत्त्रयमिदं सर्वं चिन्मात्रं सुविचारतः ॥ ८ ॥
ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनस्त्वयि कल्पिताः ।
बुद्बुदादितरंगान्ता विकाराः सागरे यथा ॥ ९ ॥
तरंगत्वं ध्रुवं सिंधुर्न वाञ्छति यथा तथा ।
विषयानन्दवाञ्छा ते महदानन्दरूपतः ॥ १० ॥
पिष्टं व्याप्यगुडं यद्वन्माधुर्यं न हि वाञ्छति ।
पूर्णानन्दो जगद्व्याप्य तदानन्दं न वाञ्छति ॥ ११ ॥
दारिवाद्र्याशा यथा नास्ति संपन्नस्य तथा एव ।

ब्रह्मानदनिमग्नस्य विषयाशा न सभवेत् ॥ १२ ॥
विषं दृष्ट्वाऽमृत दृष्ट्वा विषं त्यजति बुद्धिमान् ॥
आत्मानमपि दृष्ट्वा व त्यजानात्मानमादरात् ॥ १३ ॥
घटावभासको भानुर्घटनाशे न नश्यति ॥
देहावभासकः साक्षी देहनाशे न नश्यति ॥ १४ ॥
निराकार जगत्सर्व निर्मल सच्चिदात्मकम् ॥
द्वैताभावात्कथं कस्माद्भय पूर्णस्य मे वद ॥ १५ ॥
ब्रह्मादिक जगत्सर्व त्वय्यानंदे प्रकल्पितम् ॥
त्वय्येव लीन जगत्त्वं कथ लीयसे वद ॥ १६ ॥
न हि प्रपचो न हि भूतजात
 न चेन्द्रिय प्राणगणो न देहः ॥
न बुद्धिचित्त न मनो न कर्ता
 ब्रह्मैव सत्य परमात्मरूपम् ॥ १७ ॥
सर्व सुख विद्धि सुदुःखनाशा-
 न्सर्वं च सद्रूपमसत्यनागात् ॥
चिडूपमेव प्रतिभानयुक्त
 तस्मादखड परमात्मरूपम् ॥ १८ ॥
चिदेव देहस्तु चिदेव लोका
 श्चिदेव भूतानि चिदिद्रियाणि ॥
कर्ता चिदतःकरण चिदेव
 चिदेव सत्य परमार्थरूपम् ॥ १९ ॥
न मे बधो न मे मुक्तिर्न मे शास्त्र न मे गुरुः ॥
मायामात्रविलासो हि मायातीतोऽहमद्वयः ॥ २० ॥
राज्यं करोतु विज्ञानी भिक्षामटतु निर्भयः ॥
दोषैर्न लिप्यते शुद्धः पद्मपत्रमिवांभसा ॥ २१ ॥

पुण्यानि पारकर्माणि म्यमानानि न नामनि !
एवं जाम पुग्यपापकर्माणि न म प्रभोः ॥ २९ ॥
कायः कांगेनु कर्माणि या गगुमनाम !!
गन्य न्याय वा बुद्धि पूर्णभ्य मग का भनि. ॥२५॥
प्राणाभण तम का हन्यना मनः ।।
आनंदामनपूर्णस्य मन दृग कप भोग ! २४ ॥
आनटांविनोनी ती नान॥
दण जलमव्यथ था ननन्यं गतम ||
दद्रियाणि मन प्राणा आतार' परम्परम् ।।
नाटयगनियम र ममा गयि चिदणरे ॥ २६ ॥
आग्नानमजना परिवगन प्रपदायितम् ।।
रन बमा में नष्ट यानव्य वाघिनशचित
चिदनमुनगी चिकन निर्णन
 अवधिगत २ चिनचनांग ।
ग्निमिनमुरम्मगुद्री निर्विचष्टमुपूर्ण
 कागद गम दाग मदिकोशमामि RAIL
आनदम्पोऽहमााट्योध
 पग पगेर धर्नाचप्रकाश ।
मेवा या व्याग न च शान्ति
 समाग्दु ग्लानि न मा स्पृगन्ति ॥२९॥
अस्थिमासपुरीपात्रचर्म टीमलमन्वितः ।
अन्नाद स्थूलंदर स्यादतोह शुभचिनः ॥३०॥
म्युटदेहाश्रिता ते स्थलादिनाग्य मे न हि ।
लिंग जटात्मक नाह चित्स्यग्नमोऽहमयः ॥३१॥
अधिपासाध्यवाधिर्यकामकोवादयोऽग्विलाः ।

लिंगदेहाश्रिता ह्येते नैवालिंगस्य मे विभोः ॥३२॥
अनाधज्ञानमेवात्र कारणं देहमुच्यते ।
नाहं कारणदेहोऽपि स्वप्रकाशो निरंजनः ॥३३॥
3; ‘जडत्वाप्रियमोदत्वधर्माः कारणदेहगाः ।।
न सान्त मम नित्यस्य निर्विकारस्वरूपिणः ||३४।।
जीवाद्भिन्नः परेशोऽस्ति परेशत्वं कुतस्तव ।
इत्यज्ञजनसंवादो विचारः क्रियतेऽधुना ॥३५॥
अधिष्ठानं चिदाभासो बुद्धिरेतत्त्रयं यदा !
अज्ञानादेकवद्भाति जीव इत्युच्यते तदा ॥३६॥
अधिष्ठानं न जीवः स्यात्प्रत्येक निर्विकारतः ।
अवस्तुत्वाच्चिदाभासो नास्ति तस्य च जीवता ॥३७॥
प्रत्येक जीवता नास्ति बुद्धरपि जडत्वतः ।
जीव आभासकूटस्थवुद्धित्रयमतो भवेत् ॥३८॥
मायामासो विशुद्धात्मा त्रयमेतन्महेश्वरः ।
मायाभासोऽप्य रस्तुत्वात्प्रत्येक नेश्वरो भवेत् ॥३९।।
पूर्णत्वानिर्विकारत्वाद्विशुद्धत्वान्महेश्वरः ।
जडत्वहतोर्मायायामीश्वरत्व नु दुर्घटम् ॥४०॥
तस्मादेतत्त्रयं मिथ्या तदर्थो नेश्वरो भवेत् ।
इति जीवेश्वरौ भातः स्वाज्ञानाल हि वस्तुतः ॥४१॥
घटाकाशमठाकाशौ महाकाशे प्रकल्पितौ ।
एवं मयि चिदाकाशे जीवेशौ परिकारपती ।।४२॥
मायातत्कार्यविलये नेश्वरत्व च जीवता ।
ततः शुद्धचिदेवाहं चिद्वयोमनिरुपाधितः ॥४३॥
 सत्यचिद्धनमनंतमद्वय
  सर्वदृश्यरहितं निरामयम् ।

यत्पद विमलमय नि
 तामढाहमिनि मानगाश्रये ॥४४||
पूर्णमयमण्डचेनने
 विनोदकटनादियार्जिनम् ।
अदितीयपत्नविटा
 तसाहमिति मौनमाश्रये ||४||
जन्ममृयामुगासर्जित
 जातिनीनियुटगानदरगम ।
चिहिवर्तजगनोऽस्य कारण
 तम्पदाहमिति मीनमाश्रये ॥
उदयम्य यथा भानाबंधकार' प्रतीयते ।
स्वप्रमागे पगन नमो मृदाय भात ॥४७॥
यथा दृष्टिनिगेयानों सयों नानाति मायने ।
तथाऽजानाकृती देही प्रान नानाति मन्यने ॥४॥
यथाऽमृत विवाहित विपदापन लिप्यते ।
न स्पृशामि जडादिन्नी जदाराप्रकाशयन ॥४९॥
स्वल्पापि दीपकणिमा चहल नायत्तगा।
स्वल्पोऽपि वोत्रो महाविद्या समयेत्तथा ॥७॥
चिपवान में आइय मत्यत्यानानृतं मग ।
आनढत्वान्न मे दु ग्यमनानाहानि नात्रयम ॥१॥
कालत्रय यथा सो रजी नारिन तथा मयि ।
अहकारादि देहांत जगन्दात्यहममयः ॥२॥
भानी तम प्रकाशवान्नागीतुर्वन्ति सज्जनाः ।
तमस्तकार्यसाक्षाति भ्रातबुदिरहो मयि ॥५॥
यथा शीत जलं वरिसंबंधादुष्णवद्गवेत् ।

बुद्धितादात्म्यसंबंधात्कर्तृत्वं वस्तुतो न हि ||५४||
जलबिंदुभिराकाश न सिक्त न च शुष्यति ।
तथा गंगाजलेनायं न शुद्धो नित्यशुद्धतः ॥५५॥
वृक्षोत्पन्नफलैर्वृक्षो यथा तृप्ति न गच्छति ॥
मय्यध्यस्तान्नपानायैस्तथा तृप्तिन विद्यते ॥ ५६ ।।
स्थाणौ प्रकल्पितश्चोरः स स्थाणुत्वं न बाधते..
स्वस्मिन्कल्पितजीवश्च स्वं बाधितुमशक्यते ।। ५७ ॥
अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः ।।
विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ।। ५८ ॥
बुद्धः पूर्णविकासोऽयं जागरः परिकीर्त्यते ।।
विकारादिविहीनत्वाज्जागरो मे न विद्यते ॥ ५९ ॥
सूक्ष्मनाडीशु सचारो बुद्धेः स्वप्नः प्रजायते ॥
सचारधर्मरहिते स्वप्नो नास्ति तथा मयि ॥ ६ ॥
परिपूर्णस्य नित्यस्य शुद्धस्य ज्योतिषो मम ।।
आगंतुकमलाभावारिक स्नानेन प्रयोजनम् ॥ ६१ ।।
देशाभावात्क गंतव्य स्थानाभावारक वा स्थितिः ॥
पूर्णे मयि स्थानदेशौ कल्पितावहमद्वयः ॥ ६२ ॥
प्राणसचारसंशोपात्पिपासा जायते खलु ||
शोपणानहचिद्रूपे मय्येपा जायते कथम् ।। ६३ ॥
नाडीषु पीडयमानासु वायग्निभ्या भवेत्क्षुधा ॥
तयोः पीडनहेतुत्वात्संविद्रूपे कथ मयि ।। ६४ ॥
शरीरस्थितिशैथिल्यं श्वेतलोमसमन्वितम् ॥
जरा भवति सा नास्ति निरशे मयि सर्वगे ।। ६५ ॥
योपित्क्रीडा सुखस्यातर्ग;ढय यौवन किल ।
आत्मानदे परे पूर्णे मयि नास्ति हि यौवनम ।। ६६ ॥

मूदबुद्धिपरिच्या दुग्णानामालय मा ।।
यान्य कोपनीदान न में राजयुधे ।। ६७ ॥
एव तत्त्रपिचागची निमताना गटा नृणाम ||
परमारतविनानगरोक्ष न गयः ॥८॥


इनिजामानिमा ममाता ॥


---