हरिभक्तिविलासः

(हरिभक्तिविलास इत्यस्मात् पुनर्निर्दिष्टम्)
हरिभक्तिविलासः
[[लेखकः :|]]

गोपालभट्ट हरिभक्तिविलासः

१. गौरवविलास

हरिभक्तिविलासः

प्रथमो विलासः सम्पाद्यताम्

अथ मङ्गलाचरणम्

चैतन्यदेवं भगवन्तमाश्रये
श्रीवैष्णवानां प्रमुदेऽञ्जसा लिखन् ।
आवश्यकं कर्म विचार्य साधुभिः
सार्धं समाहृत्य समस्तशास्त्रतः ॥ १.१ ॥
भक्तेर्विलासांश्चिनुते प्रबोधा
नन्दस्य शिष्यो भगवत्प्रियस्य ।
गोपालभट्टो रघुनाथदासं
सन्तोषयन् रूपसनातनौ च ॥ १.२ ॥
मथुरानाथपादाब्जप्रेमभक्तिविलासतः ।
जातं भक्तिविलासाख्यं तद्भक्ताः शीलयन्त्विमम् ॥ १.३ ॥
जीयासुरात्यन्तिकभक्तिनिष्ठाः श्रीवैष्णवा माथुरमण्डलेऽत्र ।
काशीश्वरः कृष्णवने चकास्तु श्रीकृष्णदासश्च सलोकनाथः ॥ १.४ ॥

तत्र लेख्यप्रतिज्ञा

आदौ सकारणं लेख्यं श्रीगुर्व्आश्रयणं ततः ।
गुरुः शिष्यः परीक्षादिर्भगवान्मनवोऽस्य च ॥ १.५ ॥
मन्त्राधिकारी सिद्ध्य्आदिशोधनं मन्त्रसंस्क्रियाः ।
दीक्षा नित्यं ब्राह्मकाले शुभोत्थानं पवित्रता ।
प्रातः स्मृत्यादि कृष्णस्य वाद्यादैश्च प्रबोधनम् ॥ १.६ ॥
निर्माल्योत्तारणाद्य्आदौ मङ्गलारात्रिकं ततः ।
मैत्रादिकृत्यं शौचाचमनं दन्तस्य धावनम् ॥ १.७ ॥
स्नानं तान्त्रिकसन्ध्यादि देवसद्मादिसंस्क्रिया ॥ १.८ ॥
तुलस्याद्याहृतिर्गेहस्नानमुष्णोदकादिकम् ।
वस्त्रं पीठं चोर्ध्वपुण्ड्रं श्रीगोपीचन्दनादिकम् ॥ १.९ ॥
चक्रादिमुद्रा माला च गृहसन्ध्यार्चनं गुरोः ।
माहात्म्यं चाथ कृष्णस्य द्वारवेश्मान्तरार्चनम् ॥ १.१० ॥
पूजार्थासनमर्घ्यादिस्थापनं विघ्नवारणम् ।
श्रीगुर्व्आदिनतिर्भूतशुद्धिः प्राणविशोधनम् ॥ १.११ ॥
न्यासमुद्रापञ्चकं च कृष्णध्यानान्तरार्चने ।
पूजा पदानि श्रीमूर्तिशालग्रामशिलास्तथा ॥ १.१२ ॥
द्वारकोद्भवचक्राणि शुद्धयः पीठपूजनम् ।
आवाहनादि तन्मुद्रा आसनादिसमर्पणम् ॥ १.१३ ॥
स्नपनं शङ्खघण्टादिवाद्यं नामसहस्रकम् ।
पुराणपाठो वसनमुपवीतं विभूषणम् ॥ १.१४ ॥
गन्धः श्रीतुलसीकाष्ठचन्दनं कुसुमानि च ।
पत्राणि तुलसी चाङ्गोपाङ्गावरणपूजनम् ॥ १.१५ ॥
धूपो दीपश्च नैवेद्यं पानं होमो बलिक्रिया ।
अवगण्डूषाद्यास्यवासो दिव्यगन्धादिकं पुनः ॥ १.१६ ॥
राजोपचारा गीतादि महानीराजनं तथा ।
शङ्खादिवादनं साम्बुशङ्खनीराजनं स्तुतिः ॥ १.१७ ॥
नतिः प्रदक्षिणा कर्माद्य्अर्पणं जप याचने ।
आगःक्षमापणं नानागांसि निर्माल्यधारणम् ॥ १.१८ ॥
शङ्खाम्बुतीर्थं तुलसीपूजा तन्मृत्तिकादि च ।
धात्रीस्नाननिषेधस्य कालो वृत्तेरुपार्जनम् ॥ १.१९ ॥
मध्याह्ने वैशदेवादिश्राद्धं चानर्प्यमच्युते ।
विनार्चामशने दोषास्तथानर्पितभोजने ॥ १.२० ॥
नैवेद्यभक्षणं सन्तः सत्सङ्गोऽसद्असङ्गतिः ।
असद्गतिर्वैष्णवोपहासनिन्दादिदुष्फलम् ॥ १.२१ ॥
सतां भक्तिर्विष्णुशास्त्रं श्रीमद्भागवतं तथा ।
लीलाकथा च भगवद्धर्माः सायं निजक्रियाः ॥ १.२२ ॥
कर्मपातपरीहारस्त्रिकालार्चा विशेषतः ।
नक्तं कृत्यान्यथो पूजाफलसिद्ध्य्आदिदर्शनम् ॥ १.२३ ॥
विष्ण्व्अर्थदानं विविधोपचारा न्यूनपूरणम् ।
शयनं महिमार्चायाः श्रीमन्नाम्नस्तथाद्भुतः ॥ १.२४ ॥
नामापराधा भक्तिश्च प्रेमाथाश्रयणादयः ।
पक्षेष्वेकादशी साङ्गा श्रीद्वादश्य्अष्टकं महत् ॥ १.२५ ॥
कृत्यानि मार्गशीर्षादिमासेषु द्वाद्शेष्वपि ।
पुरश्चरणकृत्यानि मन्त्रं सिद्धस्य लक्षणम् ॥ १.२६ ॥
मूर्त्याविर्भावनं मूर्तिप्रतिष्ठा कृष्णमन्दिरम् ।
जीर्णोद्धृतिः श्रीतुलसीविवाहोऽनन्यकर्म च ॥ १.२७ ॥

तत्र श्रीगुरूपसत्तिकारणम्

कृपया कृष्णदेवस्य तद्भक्तजनसङ्गतः ।
भक्तेर्माहात्म्यमाकर्ण्य तामिच्छन् सद्गुरुं भजेत् ॥ १.२८ ॥
अत्रानुभूयते नित्यं दुःखश्रेणी परत्र च ।
दुःसहा श्रूयते शास्त्रात्तितीर्षेदपि तां सुधीः ॥ १.२९ ॥

तथा चोक्तमेकादशस्कन्धे [भागवतम् ११.९.२९]
लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते
मानुष्यमर्थदमनित्यमपीह धीरः ।
तूर्णं यतेत न पतेदनुमृत्यु यावन्
निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ १.३० ॥

स्वयं श्रीभगवता च [भागवतम् ११.२०.१७]
नृदेहमाद्यं सुलभं सुदुर्लभं
प्लवं सुकल्पं गुरुकर्णधारम् ।
मयानुकूलेन नभस्वतेरितं
पुमान् भवाब्धिं न तरेत्स आत्महा ॥ १.३१ ॥

अथ श्रीगुरूपसत्तिः

तत्रैव श्रीप्रबुद्धयोगेश्वरोक्तौ [भागवतम् ११.३.२१]
तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ १.३२ ॥

स्वयं श्रीभगवद्उक्तौ [भागवतम् ११.१०.५]
मद्अभिज्ञं गुरुं शान्तमुपासीत मद्आत्मकम् ॥ १.३३ ॥

क्रमदीपिकायां [४.२] च
विप्रं प्रध्वस्तकामप्रभृतिरिपुघटं निर्मलाङ्गं गरिष्ठां
भक्तिं कृष्णाङ्घ्रिपङ्केरुहयुगलरजोरागिणीमुद्वहन्तम् ।
वेत्तारं वेदशास्तागमविमलपथां सम्मतं सत्सु दान्तं
विद्यां यः संविवित्सुः प्रवणतनुमना देशिकं संश्रयेत ॥ १.३४ ॥

श्रुतावपि [ंुण्डू १.२.१२, Cहाऊ ६.१४.२]
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।
आचार्यवान् पुरुषो वेद ॥ १.३५ ॥

अथ गुरूपसत्तिनित्यता

श्रीभागवते दशमस्कन्धे श्रुतिस्तुतौ [भागवतम् १०.८७.३३]
विजितहृषीकवायुभिरदान्तमनस्तुरगं
य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।
व्यसनशतान्विताः समवहाय गुरोश्चरणं
वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ १.३६ ॥

श्रुतौ च [Kअठू १.२.९]
नैषा तर्केण मतिरापनेया
प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ॥ १.३७ ॥

अथ विशेषतः श्रीगुरोर्लक्षणानि

मन्त्रमुक्तावल्याम्
अवदातान्वयः शुद्धः स्वोचिताचारतत्परः ।
आश्रमी क्रोधरहितो वेदवित्सर्वशास्त्रवित् ॥ १.३८ ॥
श्रद्धावाननसूयश्च प्रियवाक्प्रियदर्शनः ।
शुचिः सुवेशस्तरुणः सर्वभूतहिते रतः ॥ १.३९ ॥
धीमाननुद्धतमतिः पूर्णोऽहन्ता विमर्शकः ।
सगुणोऽर्चासु कृतधीः कृतज्ञः शिष्यवत्सलः ॥ १.४० ॥
निग्रहानुग्रहे शक्तो होममन्त्रपरायणः ।
ऊहापोहप्रकारज्ञः शुद्धात्मा यः कृपालयः ।
इत्यादिलक्षणैर्युक्तो गुरुः स्याद्गरिमानिधिः ॥ १.४१ ॥

अगस्त्यसंहितायां च
देवतोपासकः शान्तो विषयेष्वपि निःस्पृहः ।
अध्यात्मविद्ब्रह्मवादी वेदशास्त्रार्थकोविदः ॥ १.४२ ॥
उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः ।
तत्त्वज्ञो यन्त्रमन्त्राणां मर्मभेत्ता रहस्यवित् ॥ १.४३ ॥
पुरश्चरणकृद्धोममन्त्रसिद्धः प्रयोगवित् ।
तपस्वी सत्यवादी च गृहस्थो गुरुरुच्यते ॥ १.४४ ॥

विष्णुस्मृतौ
परिचर्यायशोलाभलिप्सुः शिष्याद्गुरुर्नहि ।
कृपासिन्धुः सुसम्पूर्णः सर्वसत्त्वोपकारकः ॥ १.४५ ॥
निःस्पृहः सर्वतः सिद्धः सर्वविद्याविशारदः ।
सर्वसंशयसंछेत्ता नालसो गुरुराहृतः ॥ १.४६ ॥

श्रीनारदपञ्चरात्रे श्रीभगवन्नारदसंवादे
ब्राह्मणः सर्वकालज्ञः कुर्यात्सर्वेष्वनुग्रहम् ।
तद्अभावाद्द्विजश्रेष्ठः शान्तात्मा भगवन्मयः ॥ १.४७ ॥
भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्क्रियापरः ।
सिद्धित्रयमायुक्त आचार्यत्वेऽभिषेचितः ॥ १.४८ ॥
क्षत्रविट्शूद्रजातीनां क्षत्रियोऽनुग्रहे क्षमः ।
क्षत्रियस्यापि च गुरोर्भावादीदृशो यदि ॥ १.४९ ॥
वैश्यः स्यात्तेन कार्यश्च द्वये नित्यमनुग्रहः ।
सजातीयेन शूद्रेण तादृशेन महामते ।
अनुग्रहाभिषेकौ च कार्यौ शूद्रस्य सर्वदा ॥ १.५० ॥

किं च
वर्णोत्तम्ऽथ च गुरौ सति या विश्रुतेऽपि च ।
स्वदेशतोऽथत्वान्यत्र नेदं कार्यं शुभार्थिना ॥ १.५१ ॥
विद्यमाने तु यः कुर्यात्यत्र तत्र विपर्ययम् ।
तस्येहामुत्र नाशः स्यात्तस्माच्छास्त्रोक्तमाचरेत् ॥
क्षत्रविट्शूद्रजातीयः प्रातिलोम्यं न दीक्षयेत् ॥ १.५२ ॥

पाद्मे च [ড়द्मড়् ६.२५३.२६]
महाभागवतः श्रेष्ठो ब्राह्मणो वै गुरुर्नृणाम् ।
सर्वेषामेव लोकानामसौ पूज्यो यथा हरिः ॥ १.५३ ॥

महाकूलप्रसूतोऽपि सर्वयज्ञेषु दीक्षितः ।
सहस्रशाखाध्यायी च न गुरुः स्यादवैष्णवः ॥ १.५४ ॥
इति

गृहीतविष्णुदीक्षाको विष्णुपूजापरो नरः ।
वैष्णवोऽभिहितोऽभिज्ञैरितरोऽस्मादवैष्णवः ॥ १.५५ ॥

तत्त्वसागरे
बह्वाशी दीर्घसूत्री च विषयादिषु लोलुपः ।
हेतुवादरतो दुष्टोऽवाग्वादी गुणनिन्दकः ॥ १.५६ ॥
अरोमा बहुरोमा च निन्दिताश्रमसेवकः ।
कालदन्तोऽसितौष्ठश्च दुर्गन्धिश्वासवाहकः ॥ १.५७ ॥
दुष्टलक्षणसम्पन्नो यद्यपि स्वयमीश्वरः ।
बहुप्रतिग्र्हासक्त आचार्यः श्रीक्षयावहः ॥ १.५८ ॥

अथ शिष्यलक्षणानि

मन्त्रमुक्तावल्याम्
शिष्यः शुद्धान्वयः श्रीमान् विनीतः प्रियदर्शनः ।
सत्यवाक्पुण्यचरितोऽदभ्रधीर्दम्भवर्जितः ॥ १.५९ ॥
कामक्रोधपरित्यागी भक्तश्च गुरुपादयोः ।
देवताप्रवणः कायमनोवाग्भिर्दिवानिशम् ॥ १.६० ॥
नीरुजो निर्जिताशेषपातकः श्रद्ध्यान्वितः ।
द्विजदेवपितॄणां च नित्यमर्चापरायणः ॥ १.६१ ॥
युवा विनियताशेषकरणः करुणालयः ।
इत्यादिलक्षणैर्युक्तः शिष्यो दीक्षाधिकारवान् ॥ १.६२ ॥

एकादशस्कन्धे च [भागवतम् ११.१०.६]
अमान्यमत्सरो दक्षो निर्ममो दृठसौहृदः ।
असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ॥ १.६३ ॥

अथापेक्ष्याः

अगस्त्यसंहितायाम्
अलसा मलिनाः क्लिष्टा दाम्भिकाः कृपणास्तथा ।
दरिद्रा रोगिणो रुष्टा रागिणो भोगलालसाः ॥ १.६४ ॥
असूयामत्सरग्रस्ताः शठाः परुषवादिनः ।
अन्यायोपार्जितधनाः परदाररताश्च ये ॥ १.६५ ॥
विदुषां वैरिणश्चैव अज्ञाः पण्डितमानिनः ।
भ्रष्टव्रताश्च ये कष्टवृत्तयः पिशुनाः खलाः ॥ १.६६ ॥
बह्व्आशिनः क्रूरचेष्टा दुरात्मनश्च निन्दित ।
इत्येवमादयोऽप्यन्ये पापिष्ठाः पुरुषाधमाः ॥ १.६७ ॥
अकृत्येभ्योऽनिवार्याश्च गुरुशिक्षासहिष्णवः ।
एवम्भूताः परित्याज्याः शिष्यत्वे नोपकल्पिताः ॥ १.६८ ॥
यद्येते ह्युपकल्पेरन् देवताक्रोशभाजनाः ।
भवन्तीह दर्द्रास्ते पुत्रदारविवर्जिताः ॥ १.६९ ॥
नारकाश्चैव देहान्ते तिर्यञ्चः प्रभवन्ति ते ॥ १.७० ॥

हयशीर्षपञ्चरात्रे
जैमिनिः सुगतश्चैव नास्तिको नग्न एव च ।
कपिलश्चाक्षपादश्च षडेते हेतुवादिनः ॥ १.७१ ॥
एतन्मतानुसारेण वर्तन्ते ये नराधमाः ।
ते हेतुवादिनः प्रोक्तास्तेभ्यस्तन्त्रं न दापयेत् ॥ १.७२ ॥
इति

तयोः परीक्षा चान्योऽन्यमेकाब्दं सहवासतः ।
व्यवहारस्वभावानुभवेनैवाभिजायते ॥ १.७३ ॥

अथ परीक्षणम्

मन्त्रमुक्तावल्यां
तयोर्वत्सरवासेन ज्ञातान्योन्यस्वभावयोः ।
गुरुता शिष्यता चेति नान्यथैवेति निश्चयः ॥ १.७४ ॥

श्रुतिश्च
नासंवत्सरवासिने देयात् ॥ १.७५ ॥

सारसङ्ग्रहेऽपि
सद्गुरुः स्वाश्रितं शिष्यं वर्ष्मेकं परीक्षयेत् ॥ १.७६ ॥
राज्ञि चामात्यजा दोषाः पत्नीपापं स्वभर्तरि ।
तथा शिष्यार्जितं पापं गुरुः प्राप्नोति निश्चितम् ॥ १.७७ ॥

क्रमदीपिकायां तु [४.३]
सन्तोषयेदकुटिलाद्रेतरान्तरात्मा
तं स्वैर्धनैश्च वपुषाप्यनुकूलवाण्या ।
अब्दत्रयङ्कमलनाभधियाऽतिधीरस्
तुष्टे विवक्षतु गुरावथ मन्त्रदीक्षाम् ॥ १.७८ ॥

अथ विशेषतः श्रीगुरुसेवाविधिः

कौर्मे श्रीव्यासगीतायाम्
उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत्सदा ।
मार्जनं लेपनं नित्यमङ्गानां वाससां चरेत् ॥ १.७९ ॥
नास्य निर्माल्यशयनं पादुकोपासनहावपि ।
आक्रामेदासनं छ्यायामासन्दीं वा कदाचन ॥ १.८० ॥
साधयेद्दन्तकाष्ठादीन् कृत्यं चास्मै निवेदयेएत् ॥ १.८१ ॥
अनापृच्छ्य न गन्तव्यं भवेत्प्रियहिते रसः ।
न पादौ सारयेदस्य सन्निधाने कदाचन ॥ १.८२ ॥
जृम्भाहास्यादिकं चैव कण्ठप्रावरणं तथा ।
वर्जयेत्सन्निधौ नित्यमथास्फोटनमेव च ॥ १.८३ ॥

किं च
श्रेयस्तु गुरुवद्वृत्तिर्नित्यमेव समाचरेत् ।
गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ १.८४ ॥
उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च ॥ १.८५ ॥
गुरुवत्परिपूज्याश्च सवर्णा गुरुयोषितः ।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ १.८६ ॥
अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।
गुरुपत्न्या च कार्याणि केशानां च प्रसाधनम् ॥ १.८७ ॥

देव्य्आगमे श्रीशिवोक्तौ
गुरुशय्यासनं यानं पादुके पादपीठकम् ।
स्नानोदकं तथा छायां लङ्घयेन्न कदाचन ॥ १.८८ ॥
गुरोरग्रे पृथक्पूजामद्वैतं च परित्यजेत् ।
दीक्षां व्याख्यां प्रभुत्वं च गुरोरग्रे विवर्जयेत् ॥ १.८९ ॥

श्रीनारदोक्तौ
यत्र यत्र गुरुं पश्येत्तत्र तत्र कृताञ्जलि ।
प्रणमेत्दण्डवद्भूमौ छिन्नमूल इव द्रुमः ॥ १.९० ॥
गुरोर्वाक्यासनं यानं पादुकोपानहौ तथा ।
वस्त्रं छायां तथा शिष्यो लङ्घयेन्न कदाचन ॥ १.९१ ॥

श्रीमनुस्मृतौ (नोत्fओउन्द्)
नोदाहरेद्गुरोर्नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम् ॥ १.९२ ॥
गुरोर्गुरौ सन्निहिते गुरुवद्धृतिमाचरेत् ।
न चाविसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ १.९३ ॥

श्रीनारदपञ्चरात्रे
यथा तथा यत्र तत्र न गृह्णीयाच्च केवलम् ।
अभक्त्या न गुरोर्नाम गृह्णीयाच्च यतात्मवान् ॥ १.९४ ॥
प्रणवः श्रीस्ततो नाम विष्णुशब्दादनन्तरम् ।
पादशब्दसमेतं च नतमूर्धाञ्जलीयुतः ॥ १.९५ ॥

किं च
न तमाज्ञापयेन्मोहात्तस्याज्ञां न च लङ्घयेत् ।
नानिवेद्य गुरोः किञ्चिद्भोक्तव्यं वा गुरोस्तथा ॥ १.९६ ॥
अन्यत्र च
आयान्तमग्रतो गच्छेद्गच्छन्तं तमनुव्रजेत् ।
आसने शयने वापि न तिष्ठेदग्रतो गुरोः ॥ १.९७ ॥
यत्किञ्चिदन्नपानादि प्रियं द्रव्यं मनोरमम् ।
समर्प्य गुरवे पश्चात्स्वयं भुञ्जीत प्रत्यहम् ॥ १.९८ ॥

श्रीविष्णुस्मृतौ
न गुरोरप्रियं कुर्यात्ताडितः पीडितोऽपि वा ।
नावमन्येत तद्वाक्यं नाप्रियं हि समाचरेत् ॥ १.९९ ॥
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि ।
कर्मणा मनसा वाचा स याति परमां गतिम् ॥ १.१०० ॥

श्रीनारदपञ्चरात्रे
यो वक्ति न्यायरहितमन्यायेन शृणोति यः ।
तावुभौ नरकं घोरं व्रजतः कालमक्षयम् ॥ १.१०१ ॥

वैष्णवतन्त्रे
त्रायस्व भो जगन्नाथ गुरो संसारवह्निना ।
दग्धं मां कालदष्टं च त्वामहं शरणं गतः ॥ १.१०२ ॥
इति

तत्र श्रीवासुदेवस्य सर्वदेवशिरोमणेः ।
पादाम्बुजैकभागेव दीक्षा ग्राह्या मनीषिभिः ॥ १.१०३ ॥

प्रथमस्कन्धे [भागवतम् १.२.२३]
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्
युक्तः परमपुरुष एक इहास्य धत्ते ।
स्थित्य्आदये हरिविरिञ्चिहरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्वतनोर्नॄणां स्युः ॥ १.१०४ ॥

किं च [भागवतम् १.१८.२१]
अथापि यत्पादनखावसृष्टं
जगद्विरिञ्चोपहृतार्हणाम्भः ।
सेशं पुनात्यन्यतमो मुकुन्दात्
को नाम लोके भगवत्पदार्थः ॥ १.१०५ ॥

श्रीदशमस्कन्धे [भागवतम् १०.८९.१५]
तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः ।
भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम् ॥ १.१०६ ॥

पाद्मे वैशाखमाहात्म्ये यमब्राह्मणसंवादे [ড়द्मড়् ५.९७.२७]
व्यामोहाय चराचरस्य जगतस्ते ते पुराणागमास्
तां तामेव हि देवतां परमिकां जल्पन्तु कल्पावधि ।
सिद्धान्ते पुनरेक एव भगवान् विष्णुः समस्तागम
व्यापारेषु विवेचनव्यतिकरं नीतेषु निश्चीयते ॥ १.१०७ ॥

नारसिंहे
सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ।
वेदाच्छास्त्रं परं नास्ति न देवः केशवात्परः ॥ १.१०८ ॥

यतः पाद्मे
अरिर्मित्रं विष्ं पथ्यमधर्मो धर्मतां व्रजेत् ।
सुप्रसन्ने हृषीकेशे विपरीते विपर्ययः ॥ १.१०९ ॥

तत्रैव श्रीभगवद्वाक्यम्
मन्निमित्तं कृतं पापमपि धर्माय कल्पते ।
मामनादृत्य धर्मोऽपि पापं स्यान्मत्प्रभावतः ॥ १.११० ॥
अतएवोक्तं स्कान्दे श्रीब्रह्मनारदसंवादे
वासुदेवं परित्यज्य योऽन्यं देवमुपासते ।
स्वमातरं परित्यज्य श्वपचीं वन्दते हि सः ॥ १.१११ ॥

तत्रैवान्यत्र
वासुदेवं परित्यज्य योऽन्यं देवमुपासते ।
त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हलाहलं विषम् ॥ १.११२ ॥

महाभारते
यस्तु विष्णुं परित्यज्य मोहादन्यमुपासते ।
स हेमराशिमुत्सृज्य पांशुराशिं जिघृक्षति ॥ १.११३ ॥
अनादृत्य तु यो विष्णुमन्यदेवं समाश्रयेत् ।
गङ्गाम्भसः स तृष्णार्तो मृगतृष्णां प्रधावति ॥ १.११४ ॥

पञ्चरात्रे
यो मोहाद्विष्णुमन्येन हीनदेवेन दुर्मतिः ।
साधारणं सकृद्ब्रूते सोऽन्त्यजो नान्त्यजोऽन्त्यजः ॥ १.११५ ॥

वैष्णवतन्त्रे
न लभेयुः पुनर्भक्तिं हरेरैकान्तिकीं जङाः ।
एकाग्रमनसश्चापि विष्णुसामान्यदर्शिनः ॥ १.११६ ॥

अन्यत्र च
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद्ध्रुवम् ॥ १.११७ ॥
इति

सहस्रनामस्तोत्रादौ श्लोकौघाः सन्ति चेदृशाः ।
विशेषतः सत्त्वनिष्ठैः सेवोय्विष्णुर्न चापरः ॥ १.११८ ॥

तथा च श्रीहरिवंशे शिववाक्यम्
हरिरेव सदाराध्यो भवद्भिः सत्त्वसंस्थितैः ।
विष्णुमन्त्रं सदा विप्राः पठध्वं ध्यात केशवम् ॥ १.११९ ॥
इति

ईदृङ्माहात्म्यवाक्येषु सङ्गृहीतेषु सर्वतः ।
ग्रन्थबाहुल्यदोषः स्याल्लिख्यन्तेऽपेक्षितानि तत् ॥ १.१२० ॥

अथ श्रीवैष्णवमन्त्रमाहात्म्यम्

आगमे
मन्त्रान् श्रीमन्त्रराजादीन् वैष्णवान् गुर्व्अनुग्रहात् ।
सर्वैश्वर्यं जपन् प्राप्य याति विष्णोः परं पदम् ॥ १.१२१ ॥
पुण्यं वर्षसहस्रैर्यैः कृतं सुविपुलं तपः ।
जपन्ति वैष्णवान्मन्त्रान्नरास्ते लोकपावनाः ॥ १.१२२ ॥

वैष्णवे च
प्रजपन् वैष्णवान्मन्त्रान् यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत्सद्यो मुच्यतेऽसौ महाभयात् ॥ १.१२३ ॥
इति

लिख्यते विष्णुमन्त्राणां महिमाथ विशेषतः ।
तात्पर्यतः श्रीगोपालमन्त्रमाहात्म्यपुष्टये ॥ १.१२४ ॥

तत्र द्वादशाक्षराष्टाक्षरयोर्माहात्म्यम्

पद्मपुराणे देवदूतविकुण्डलसंवादे
साङ्गं समुद्रं सन्यासं सर्षिदैवतम् ।
सदीक्षाविधि सध्यानं सयन्त्रं द्वादशाक्षरम् ॥ १.१२५ ॥
अष्टाक्षरं च मन्त्रेशं ये जपन्ति नरोत्तमाः ।
तान् दृष्ट्वा ब्रह्महा शुध्येते यतो विष्णवः स्वयम् ॥ १.१२६ ॥
शङ्खिनश्चक्रिणो भूत्वा ब्रह्मायुर्वनमालिनः ।
वसन्ति वैष्णवे लोके विष्णुरूपेण ते नराः ॥ १.१२७ ॥

तत्रैव द्वादशाक्षरयस्चतुर्थस्कन्धे [भागवतम् ४.८.५३]
जपश्च परमो गुह्यः श्रूयतां मे नृपात्मज ।
यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ १.१२८ ॥

श्रीविष्णुपुराणे [Vइড়् १.६.४०]
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ १.१२९ ॥

अष्टाक्षरस्य, यथा नारदपञ्चरात्रे
त्रयो वेदाः षड्अङ्गानि छन्दांसि विविधाः सुराः ।
सर्वमष्टाक्षरान्तःस्थं यच्चान्यदपि वाङ्मयम् ॥ १.१३० ॥
सर्ववेदान्तसारार्थं संसारार्णवतारणः ।
गतिरष्टाक्षरो नॄणां न पुनर्भवकाङ्क्षिणाम् ॥ १.१३१ ॥
यत्राष्टाक्षरसंसिद्धो महाभागो महीयते ।
न तत्र सञ्चरिष्यन्ति व्याधिदुर्भिक्षतस्कराः ॥ १.१३२ ॥
देवदानवगन्धर्वाः सिद्धविद्याधरादयः ।
प्रणमन्ति महात्मानमष्टाक्षरविदं नरम् ॥ १.१३३ ॥
व्यक्तं हि भगवानेव साक्षान्नारायणः स्वयम् ।
अष्टाक्षरस्वरूपेण मुखेषु परिवर्तते ॥ १.१३४ ॥

पाद्मोत्तरखण्डे [ড়द्मড়् ६.२२६.१८]
एवमष्टाक्षरो मन्त्रो ज्ञेयः सर्वार्थसाधकः ।
सर्वदुःखहरः श्रीमान् सर्वमन्त्रात्मकः शुभः ॥ १.१३५ ॥

लिङ्गपुराणे
किमन्यैर्बहुभिर्मन्त्रैः किमन्यैर्बहुभिर्व्रतैः ।
नमो नारायणेति मन्त्रः सर्वार्थसाधकः ॥ १.१३६ ॥
तस्मात्सर्वेषु कालेषु नमो नारायणेति यः ।
जपेत्स याति विप्रेन्द्र विष्णुलोकं सबान्धवः ॥ १.१३७ ॥

भविष्यपुराणे
अष्टाक्षरो महामन्त्रः सर्वपापहरः परः ।
सर्वेषां विष्णुमन्त्राणां राजत्वे परिकीर्तितः ॥ १.१३८ ॥

श्रीशुकव्याससंवादे च
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ।
भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः ॥ १.१३९ ॥
एष एव परो मोक्ष एष स्वर्ग उदाहृतः ।
सर्ववेदरहस्येभ्यः सार एष समुद्धृतः ॥ १.१४० ॥
विष्णुना वैष्णवानां तु हिताय मनुना पुरा ।
कीर्तितः सर्वपापघ्नः सर्वकामप्रदायकः ॥ १.१४१ ॥
नारायणाय नम इत्ययमेव सत्यं
संसारघोरविषसंहरणाय मन्त्रः ।
शृण्वन्तु सत्यमतयो मुदितास्तरागा
उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः ॥ १.१४२ ॥
भूत्वोर्ध्वबाहुरद्याहं सत्यपूर्वं ब्रवीमि वः ।
हे पुत्रशिष्याः शृणुत न मन्त्रोऽष्टाक्षरात्परः ॥ १.१४३ ॥

अतएवोक्तं गारुडे
आसीनो वा शयानो वा तिष्ठानो यत्र तत्र वा ।
नमो नारायणेति मन्त्रैकशरणो भवेत् ॥ १.१४४ ॥

तापनीश्रुतिषु [णृसिंहटू १.५.८]
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्य फलं नो ब्रूहि भगव इति स होवाच प्रजापतिर्य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति स रुद्रपूतो भवति स सर्वपूतो भवति स सर्वपूतो भवति ॥ १.१४५ ॥

तत्रैवान्ते [णृसिंहटू ५.९१०]
अनुपनीतशतमेकमेकेनोपनीतेन तत्समम् । उपनीतशतमेकमेकेन गृहस्थेन तत्समम् । गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समम् । वानप्रस्थशतमेकमेकेन यतिना तत्समम् । यतीनां तु शतं पूर्णमेकमेकेन रुद्रजापकेन तत्समम् । रुद्रजापकशतमेकमेकेन अथर्वशिरःशिखाध्यापकेन तत्समम् ।

तद्वा एतत्परमं धाम मन्त्रराजाध्यापकस्य यत्र न सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः । तदेतदृचाभ्युक्तम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ १.१४६ ॥

अथ श्रीराममन्त्राणां माहात्म्यम्

अगस्त्यसंहितायाम्
सर्वेषु मन्त्रवर्गेषु श्रेष्ठं वैष्णवमुच्यते ।
गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदम् ॥ १.१४७ ॥
वैष्णवेष्वपि मन्त्रेषु राममन्त्राः फलाधिकाः ।
गाणपत्य्आदिमन्त्रेभ्यः कोटिकोटिगुणाधिकाः ॥ १.१४८ ॥
विनैव दीक्षां विप्रेन्द्र पुरश्चर्यां विनैव हि ।
विनैव न्यासविधिना जपमात्रेण सिद्धिदाः ॥ १.१४९ ॥
मन्त्रेष्वष्टस्वनायासफलदोऽयं षड्अक्षरः ।
षड्अक्षरोऽयं मन्त्रस्तु महाघौघनिवारणः ॥ १.१५० ॥
मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः ।
दैनन्दिनं तु दुरितं पक्षमासर्तुवर्षजम् ॥ १.१५१ ॥
सर्वं दहति निःशेषं तूलाचलमिवानलः ।
ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च ॥ १.१५२ ॥
स्वर्णस्तेयसुरापानगुरुतल्पयुतानि च ।
कोटिकोटिसहस्राणि ह्युपपापानि यान्यपि ।
सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ १.१५३ ॥

तापनीश्रुतिषु च
य एतत्तारकं ब्राह्मणो नित्यमधीते, स पाप्मानं तरति, स मृत्युं तरति, स भ्रूहत्यां तरति, स सर्वहत्यां तरति, स संसारं तरति, स सर्वं तरति, स विमुक्ताश्रितो भवति, सोऽमृतत्वं च गच्छति ॥ १.१५४ ॥

अथ गोपालदेवमन्त्रमाहात्म्यम्

मन्त्रास्तु कृष्णदेवस्य साक्षाद्भगवतो हरेः ।
सर्वावतारबीजस्य सर्वतो वीर्यवत्तमाः ॥ १.१५५ ॥

तथा च बृहद्गौतमीये श्रीगोविन्दवृन्दावनाख्ये
सर्वेषां मन्त्रवर्याणां श्रेष्ठो वैष्णव उच्यते ।
विशेषात्कृष्णमनवो भोगमोक्षैकसाधनम् ॥ १.१५६ ॥
यस्य यस्य च मन्त्रस्य यो यो देवस्तथा पुनः ।
अभेदात्तन्मनूनां च देवता सैव भाष्यते ॥ १.१५७ ॥
कृष्ण एव परं ब्रह्म सच्चिदानन्दविग्रहः ।
स्मृतिमात्रेण तेषां वै भुक्तिमुक्तिफलप्रदः ॥ १.१५८ ॥
इति

तत्रापि भगवत्तां स्वां तन्वतो गोपलीलया ।
तस्य श्रेष्ठतमा मन्त्रास्तेष्वप्यष्टादशाक्षरः ॥ १.१५९ ॥

तापनीश्रुतिषु
ओं मुनयो ह वै ब्रह्माणमूचुः । कः परमो देवः । कुतो मृत्युर्बिभेति । कस्य ज्ञानेनाखिलं ज्ञातं भवति । केनेदं विश्वं संसरतीति । तानु होवाच ब्राह्मणः कृष्णो वै परमं दैवतम् । गोविन्दान्मृत्युर्बिभेति । गोपीजनवल्लभज्ञानेनाखिलं ज्ञातं भवति । स्वाहयेदं संसरतीति । तमु होचुः । कः कृष्णो गोविन्दः कोऽसौ गोपीजनवल्लभः कः का स्वाहेति । तानुवाच ब्राह्मणः पापकर्षणो गोभूमिवेदविदितो वेदिता गोपीजनाविद्याकलाप्रेरकस्तन्माया चेति । सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति सोऽमृतो भवति सोऽमृतो भवतीति । ते होचुः किं तद्रूपं किं रसनं कथं वाहो तद्भजनम् । तत्सर्वं विविदिषतामाख्याहीति । तदु होवाच हैरण्यः गोपवेशमभ्राभं तरुणं कल्पद्रुमाश्रितम् ॥ १.१६० ॥
(ङ्टू १.२८)

किं च, तत्रैवाग्रे
भक्तिरस्य भजनम् । तदिहामुत्रोपाधिनैरास्येनैवामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ।

कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधाराधयन्ति ।
गोपीजनवल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगदेजय्जत्स्वरेताः ॥ १.१६१ ॥
(ङ्टू १.१४१५)

वायुर्यथैको भुवनं प्रविष्टो
जन्ये जन्ये पञ्चरूपो बभूव ।
कृष्णस्तथैकोऽपि जगद्धितार्थं
शब्देनासौ पञ्चपदो विभाति ॥ १.१६२ ॥
इति
(ङ्टू १.१६)

किं च तत्रैवोपासनविधिकथनानन्तरम्

एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन् बहुधा यो विभाति ।
तं पीठस्थं येऽनुभजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥ १.१६३ ॥
(ङ्टू)

नित्यो नित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ १.१६४ ॥

एतद्विष्णोः परमं पदं ये
नित्यमुक्ताः संयजन्ते न कामान् ।
तेषामसौ गोपरूपः प्रयत्नात्
प्रकाशयेदात्मपदं तदैव ॥ १.१६५ ॥

यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह दैवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमनुव्रजेत ॥ १.१६६ ॥

ओंकारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् ।
तेषामसौ दर्शयेदात्मरूपं
तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै ॥ १.१६७ ॥

तस्मादन्ये पञ्चपदादभूवन्
गोविन्दस्य मनवो मानवानाम् ।
दशार्णाद्यास्तेऽपि सङ्क्रन्दनाद्यैर्
अभ्यस्यन्ते भूतिकामैर्यथावत् ॥ १.१६८ ॥

किं च तत्रैव
तदु होवाच ब्राह्मणोऽसावनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोपवेशो मे पुरुषः पुरस्तादाविर्बभूव । ततः प्रणतेन मयाऽनुकूलेन हृदा मह्यमष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः । पुनः सिसृक्षा मे प्रादुरभूत् । तेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकाशयत् । तदिह कादापो । लात्पृथिवी । ईतोऽग्निः । बिन्दोरिन्दुः । तन्नादादर्क इति क्लींकारादसृजम् । कृष्णादाकाशं यद्वायुरित्युत्तरात्सुरभिं विद्यां प्रादुरकार्षम् । तद्उत्तरात्तद्उत्तरात्स्त्रीपुमादि चेदं सकलमिदमिति ॥ १.१६९ ॥

तथा च गौतमीयतन्त्रे
क्लींकारादसृजद्विश्वमिति प्राह श्रुतेः शिरः ।
लकारात्पृथिवी जाता ककाराज्जलसम्भवः ॥ १.१७० ॥
ईकाराद्वह्निरुत्पन्नो नादादायुरजायत ।
बिन्दोराकाशसम्भूतिरिति भूतात्मको मनुः ॥
स्वाशब्देन च क्षेत्रज्ञो हेति चित्प्रकृतिः परा ।
तयोरैक्यसमुद्भूतिर्मुखवेष्टनवर्णकः ॥
अतएव हि विश्वस्य लयः स्वाहार्णके भवेत् ॥ १.१७१ ॥

पुनश्च सा श्रुतिः
एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयित्वा ओंकारान्तरालकं मनुमावर्तयत्सङ्गरहितोऽभ्यानयत् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तस्मादेनं नित्यमभ्यसेत् ॥ १.१७२ ॥
इत्यादि

तत्रैवाग्रे
यस्य पूर्वपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।
तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥ १.१७३ ॥
पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् ।
चन्द्रध्वजोऽगमद्विष्णुः परमं पदमव्ययम् ॥ १.१७४ ॥

ततो विशुद्धं विमलं
विशोकमशेषलोभादिनिरस्तसङ्गम् ।
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति ॥ १.१७५ ॥

तमेकं गोविन्दं सच्चिद्आनन्दविग्रहं पञ्चपदं वृन्दावनसुरभूरुहतलासीनं सततं समरुद्गणोऽहं परमया स्तुत्या तोषयामि ॥ १.१७६ ॥
इति

किं च स्तुत्य्अनन्तरम्
अमुं पञ्चपदं मन्त्रमावर्तयेद्यः स यात्यनायासतः केवलं तत्पदं तत् । अनेजदेकं मनसो जवीयो नैतद्देवा आप्नुवन् पूर्वमर्शात् ॥ १.१७७ ॥

तस्मात्कृष्ण एव परो देवस्तं ध्यायेत्तं रसेत्तं यजेदिति ओं तत्सदिति ॥ १.१७८ ॥

त्रैलोक्यसंमोहनतन्त्रे च, देवीं प्रति श्रीमहादेवोक्ताष्टादशाक्षरप्रसङ्ग एव
धर्मार्थकाममोक्षाणामीश्वरो जगद्ईश्वरः ।
सन्ति तस्य महाभागा अवताराः सहस्रशः ॥ १.१७९ ॥
तेषां मध्येऽवताराणां बालत्वमतिदुर्लभम् ।
अमानुषाणि कर्माणि तानि तानि कृतानि च ॥ १.१८० ॥
शापानुग्रहकर्तृत्वे येन सर्वं प्रतिष्ठितम् ।
तस्य मत्न्रं प्रवक्ष्यामि साङ्गोपाङ्गमनुत्तमम् ॥ १.१८१ ॥
यस्य विज्ञानमात्रेण नरः सर्वज्ञतामियात् ।
पुत्रार्थी पुत्रमाप्नोति धर्मार्थी लभते धनम् ॥ १.१८२ ॥
सर्वशास्त्रार्थपारज्ञो भवत्येव न संशयः ।
त्रैलोक्यं च वशीकुर्यात्व्याकुलीकुरुते जगत् ॥ १.१८३ ॥
मोहयेत्सकलं सोऽपि मारयेत्सकलान् रिपून् ।
बहुना किमिहोक्तेन मुमुक्षुर्मोक्षमाप्नुयात् ॥ १.१८४ ॥
यथा चिन्तामणिः श्रेष्ठो यथा गौश्च यथा सती ।
यथा द्विजो यथा गङ्गा तथासौ मन्त्र उत्तमः ॥ १.१८५ ॥
यथावदखिलश्रेष्ठं यथा शास्त्रं तु वैष्णवम् ।
यथा सुसंस्कृता वाणी तथासौ मन्त्र उत्तमः ॥ १.१८६ ॥

किं च
अतो मया सुरेशानि प्रत्यहं जप्यते मनुः ।
नैतेन सदृशः कश्चिद्जगत्यस्मिन् चरचरे ॥ १.१८७ ॥

सनत्कुमारकल्पेऽपि
गोपालविषया मन्त्रास्त्रयस्त्रिंशत्प्रभेदतः ।
तेषु सर्वेषु मन्त्रेषु मन्त्रराजमिमं शृणु ॥ १.१८८ ॥
सुप्रसन्नमिमं मन्त्रं तन्त्रे सम्मोहनाह्वये ।
गोपनीयस्त्वया मन्त्रो यत्नेन मुनिपुङ्गव ॥ १.१८९ ॥
अनेन मन्त्रराजेन महेन्द्रत्वं पुरन्दरः ।
जगाम देवदेवेशो विष्णुना दत्तमञ्जसा ॥ १.१९० ॥
दुर्वाससः पुरा शापादसौभाग्येन पीडितः ।
स एव सुभगवत्वं वै तेनैव पुनराप्तवान् ॥ १.१९१ ॥
बहुना किमिहोक्तेन पुरश्चरणसाधनैः ।
विनापि जपमात्रेण लभते सर्वमीप्सितम् ॥ १.१९२ ॥

प्रभुं श्रीकृष्णचैतन्यं तं नतोऽस्मि गुरूत्तमम् ।
कथञ्चिदाश्रयाद्यस्य प्राकृतोऽप्युत्तमो भवेत् ॥ १.१९३ ॥

अथाधिकारनिर्णयः

तान्त्रिकेषु च मन्त्रेषु दीक्षायां योषितामपि ।
साध्वीनामधिकारोऽस्ति शूद्रादीनां च सद्धियाम् ॥ १.१९४ ॥
तथा च स्मृत्य्अर्थसारे पाद्मे च वैशाखमाहात्म्ये [ড়द्मড়् ६.८४.४८, ५२४] श्रीनारदाम्बरीषसंवादे

आगमोक्तेन मार्गेण स्त्रीशूद्रैरपि पूजनम् ।
कर्तव्यं श्रद्धया विष्णोश्चिन्तयित्वा पतिं हृदि ॥ १.१९५ ॥
शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् ।
सर्वेऽप्यागममार्गेण कुर्युर्वेदानुकारिणा ॥ १.१९६ ॥
स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु ।
पतिप्रियरतानां च श्रुतिरेषा सनातनी ॥ १.१९७ ॥

अगस्त्यसंहितायां श्रीराममन्त्रराजमुद्दिश्य
शुचिव्रततमाः शूद्रा धार्मिका द्विजसेवकाः ।
स्त्रियः पतिव्रताश्चान्ये प्रतिलोमानुलोमजाः
लोकाश्चाण्डालपर्यन्ताः सर्वेऽप्यत्राधिकारिणः ॥ १.१९८ ॥
इति

गुरुश्च सिद्धसाध्यादिमन्त्रदाने विचारयेत् ।
स्वकुलान्यकुलत्वं च बालप्रौढत्वमेव च ॥ १.१९९ ॥
स्त्रीपुंनपुंसकत्वं च राशिनक्षत्रमेलनम् ।
सुप्तप्रबोधकालं च तथा ऋणधनादिकम् ॥ १.२०० ॥

अथ सिद्धसाध्यादिशोधनम्

सरदातिलके
प्राक्प्रत्यगग्रा रेखाः स्युः पञ्च याम्योत्तराग्रगाः ।
तावत्यश्च चतुष्कोष्ठचतुष्कं मण्डलं भवेत् ॥ १.२०१ ॥
इन्द्व्अग्निरुद्रनवनेत्रयुगेन दिक्षु
ऋत्व्अष्टषडशचतुर्दशभौतिकेषु ।
पातालपञ्चदशवह्निहिमांशुकोष्ठे
वर्णांल्लिखेल्लिपिभवान् क्रमशस्तु धीमान् ॥ १.२०२ ॥
जन्मर्क्षाक्षरतौ यावन्मन्त्रादिमाक्षरम् ।
चतुर्भिः कोष्ठकैस्त्वेकमिति कोष्ठचतुष्टये ॥ १.२०३ ॥
पुनः कोष्ठककोष्ठेषु सव्यतो जन्मभाक्षरात् ।
सिद्धसाध्यसुसिद्धारिक्रमाज्ज्ञेया विचक्ष्णैः ॥ १.२०४ ॥
सिद्धः सिध्यति कालेन साध्यस्तु जपहोमतः ।
सुसिद्धो ग्रहमात्रेण अरिर्मूलनिकृन्तनः ॥ १.२०५ ॥
सिद्धसिद्धो यथोक्तेन द्विगुणात्सिद्धसाधकः ।
सिद्धसुसिद्धोऽर्धजपात्सिद्धारिर्हन्ति बान्धवान् ॥ १.२०६ ॥
साध्यसिद्धो द्विगुणिकः साध्यसाध्यो ह्यनर्थकः ।
तत्सुसिद्धस्त्रिगुणितात्साध्यारिर्हन्ति गोत्रजान् ॥ १.२०७ ॥
सुसिद्धसिद्धोर्धजपात्तत्साध्यस्तु गुणाधिकात् ।
तत्सुसिद्धो ग्रहादेव सुसिद्धारिः स्वगोत्रहा ॥ १.२०८ ॥
अरिसिद्धः सुतान् हन्यादरिसाध्यस्तु कन्यकाः ।
तत्सुसिद्धस्तु पत्नीघ्नस्तद्अरिर्हन्ति साधकम् ॥ १.२०९ ॥

तथा च तन्त्रे, अस्य च मन्त्रविशेषेऽपवादः
नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।
वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥ १.२१० ॥
स्वप्नलब्धे स्त्रिया दत्ते मालामन्त्रे च त्र्य्अक्षरे ।
एकाक्षरे तथा मन्त्रे सिद्धादीन्नैव शोधयेत् ॥ १.२११ ॥

स्वकुलान्यकुलत्वादि विज्ञेयं चागमान्तरात् ।
न विस्तरभयादत्र व्यर्थत्वादपि लिख्यते ॥ १.२१२ ॥
श्रीमद्गोपालदेवस्य सर्वैश्वर्यप्रदर्शिनः ।
तादृक्शक्तिषु मन्त्रेषु नहि किञ्चिद्विचार्यते ॥ १.२१३ ॥

तथा च क्रमदीपिकायाम् [१.४]
सर्वेषु वर्णेषु तथाश्रमेषु
नारीषु नानाह्वयजन्मभेषु
दाता फलानामभिवाञ्छितानां
द्रागेव गोपालकमन्त्र एषः ॥ १.२१४ ॥

त्रैलोक्यसंमोहनतन्त्रे च, अष्टादशाक्षरमन्त्रमधिकृत्य श्रीशिवेनोक्तम्
न चात्र शात्रवा दोषा नर्णस्वादिविचारणा ।
ऋक्षराशिविचारो वा न कर्तव्यो मनौ प्रिये ॥ १.२१५ ॥
केचिच्छिन्नाश्च रुद्धाश्च केचिन्मदसमुद्धताः ।
मलिनाः स्तम्भिताः केचित्कीलिता दूषिता अपि ।
एतैर्दोषैर्युतो नायं यतस्त्रिभुनोत्तमः ॥ १.२१६ ॥
इति
सामान्यतश्च यथा बृहद्गौतमीये
अथ कृष्णमनून् वक्ष्ये दृष्टादृष्टफलप्रदान् ।
यान् वै विज्ञाय मुनयो लेभिरे मुक्तिमञ्जसा ॥ १.२१७ ॥
गृहस्था वनगाश्चैव यतयो ब्रह्मचारिणः ।
स्त्रियः शूद्रादयश्चैव सर्वे यत्राधिकारिणः ॥ १.२१८ ॥
नात्र चिन्त्योऽरिशुद्ध्यादिर्नारिमित्रादिलक्षणम् ।
न वा प्रयासबाहुल्यं साधने न परिश्रमः ॥ १.२१९ ॥
अज्ञानतूलराशेश्च अनलः क्षणमात्रतः ।
सिद्धसाध्यसुसिद्धारिरूपा नात्र विचारणा ॥ १.२२० ॥
सर्वेषां सिद्धमन्त्राणां यतो ब्रह्माक्षरो मनुः ।
प्रजापतिरवापाग्र्यं देवराज्यं शचीपतिः ।
अवापुस्त्रिदशाः स्वर्गं वागीशत्वं बृहस्पतिः ॥ १.२२१ ॥
इत्यादि

तत्रैवान्तरे
विष्णुभक्त्या विशेषेण किं न सिध्यति भूतले ।
कीटादिब्रह्मपर्यन्तं गोविन्दानुग्रहान्मुने ॥ १.२२२ ॥
सर्वसम्पत्तिनिलयाः सर्वत्राप्यकुतोभयाः ।
इत्यादि कथितं किञ्चिन्माहात्म्यं वो मुनीश्वराः ॥ १.२२३ ॥
आकाशे तारका यद्वत्सिन्धोः सैकतसृष्टिवत् ।
एतद्विज्ञानमात्रेण लभेन्मुक्तिं चतुर्विधाम् ॥ १.२२४ ॥
एतद्अन्येषु मन्त्रेषु दोषाः सन्ति परे च ये ।
तद्अर्थं मन्त्रसंस्कारा लिप्यन्ते तन्त्रतो दश ॥ १.२२५ ॥

सरदातिलके
जननं जीवनं चेति ताडनं रोधनं तथा ।
अथाभिषेको विमलीकरणाप्यायने पुनः ।
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ॥ १.२२६ ॥
मन्त्राणां मातृकामध्यादुद्धारो जननं स्मृतम् ।
प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत्सुधीः ॥ १.२२७ ॥
एतज्जीवनमित्याहुर्मन्त्रतन्त्रविशारदाः ।
मनोर्वर्णान् समालिख्य ताडयेच्चन्दनाम्भसा ॥ १.२२८ ॥
प्रत्येकं वायुना मन्त्री ताडनं तदुदाहृतम् ।
विलिख्य मन्त्रं तं मन्त्री प्रसूनैः करवीरजैः ॥ १.२२९ ॥
तन्मन्त्राक्षरसङ्ख्यातैर्हन्याद्यत्तेन रोधनम् ।
स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसङ्ख्यया ॥ १.२३० ॥
अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद्विशुद्धये ।
संचिन्त्य मनसा मन्त्रं योतिर्मन्त्रेण निर्दहेत् ॥ १.२३१ ॥
मन्त्रे मूलत्रयं मन्त्री विमलीकरणं त्विदम् ।
तारव्योमाग्निमनुयुगदण्डी ज्योतिर्मनुर्मतः ।
कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः ॥ १.२३२ ॥
तेन मन्त्रेण विधिवदेतदाप्यायनं स्मृतम् ।
मन्त्रेण वारिणा यन्त्रे तर्पणं तर्पणं स्मृतम् ॥ १.२३३ ॥
तारमायारमायोगो मनोर्दीपनमुच्यते ।
जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् ॥ १.२३४ ॥

बलित्वात्कृष्णमन्त्राणां संस्कारापेक्षणं नहि ।
सामान्योद्देशमात्रेण तथाप्येतदुदीरितम् ॥ १.२३५ ॥

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
गौरवो नाम प्रथमो विलासः



द्वितीयो विलासः दैक्षिकविलासः सम्पाद्यताम्

</poem> दैक्षिकः

तं श्रीमत्कृष्णचैतन्यं वन्दे जगद्गुरुम् । यस्यानुकम्पया श्वापि महाब्धिं सन्तरेत्सुखम् ॥ २.१ ॥ अथ दीक्षाविधिः

दीक्षाविधिर्लिख्यतेऽत्रानुसृत्य क्रमदीपिकाम् । विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥ २.२ ॥

आगमे द्विजानामनुपेतानां स्वकर्माध्ययनादिषु । यथाधिकारो नास्तीह स्याच्चोपनयनादनु ॥ २.३ ॥ तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु । नाधिकारोऽस्त्यतः कुर्यादात्मानं शिवसंस्तुतम् ॥ २.४ ॥

स्कान्दे कार्त्तिकप्रसङ्गे श्रीब्रह्मनारदसंवादे ते नराः पशवो लोके किं तेषां जीवने फलम् । यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः ॥ २.५ ॥

तत्रैव श्रीरुक्माङ्गदमोहिनीसंवादे, विष्णुयामले च अदिक्षितस्य वामोरु कृतं सर्वं निरर्थकम् । पशुयोनिमवाप्नोति दीक्षाविरहितो जनः ॥ २.६ ॥

विशेषतो विष्णुयामले स्नेहाद्वा लोभतो वापि यो गृह्णीयाददीक्षया । तस्मिन् गुरौ सशिष्ये तु देवताशाप आपतेत् ॥ २.७ ॥

विष्णुरहस्ये च अविज्ञाय विधानोक्तं हरिपूजाविधिक्रियाम् । कुर्वन् भक्त्या समाप्नोति शतभागं विधानतः ॥ २.८ ॥ दिव्यं ज्ञानं यतो दद्यात्कुर्यात्पापस्य सङ्क्षयम् । तस्माद्दीक्षेति सा प्रोक्ता देशिकैस्तत्त्वकोविदैः ॥ २.९ ॥ अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च । गृह्णीयाद्वैष्णवं मन्त्रं दीक्षापूर्वं विधानतः ॥ २.१० ॥

स्कान्दे तत्रैव श्रीब्रह्मनारदसंवादे तपस्विनः कर्मनिष्ठाः श्रेष्ठास्ते वै नरा भुवि । प्राप्ता यैस्तु हरेर्दीक्षा सर्वदुःखविमोचिनी ॥ २.११ ॥

तन्त्रसागरे च यथा काञ्चनतां याति कांस्यं रसविधानतः । तथा दीक्षाविधानेन द्विजत्वं जायते नृणाम् ॥ २.१२ ॥

अथ दीक्षाकालः तत्र मासशुद्धिः

आगमे मन्त्रस्वीकरणं चैत्रे बहुदुःहफलप्रदम् । वैशाखे रत्नलाभः स्याज्ज्यैष्ठे तु मरणं ध्रुवम् ॥ २.१३ ॥ आषाढे बन्धुनाशाय श्रावणे तु भयावहम् । प्रजाहानिर्भाद्रपदे सर्वत्र शुभमाश्विने ॥ २.१४ ॥ कार्त्तिके धनवृद्धिः स्यान्मार्गशीर्षे शुभप्रदम् । पौषे तु ज्ञानहानिः स्यान्माघे मेधाविवर्धनम् । फाल्गुने सर्ववश्यत्वमाचार्यैः परिकीर्तितम् ॥ २.१५ ॥

क्वचिच्च समृद्धिः श्रावणे नूनं ज्ञानं स्यात्कार्त्तिके तथा । फाल्गुनेऽपि समृद्धिः स्यान्मलमासं परित्यजेत् ॥ २.१६ ॥

गौतमीये मन्त्रारम्भस्तु चैत्रे स्यात्समस्तपुरुषार्थदः । वैशाखे रत्नलाभः स्यात्ज्यैष्ठे तु मरणं ध्रुवम् ॥ २.१७ ॥ आषाढे बन्धुनाशः स्यात्पूर्णायुः श्रावणे भवेत् । प्रजानाशो भवेद्भाद्रे आश्विने रत्नसञ्चयः ॥ २.१८ ॥ कार्त्तिके मन्त्रसिद्धिः स्यात्मार्गशीर्षे तथा भवेत् । पौषे तु शत्रुपीडा स्यात्माघे मेधाविवर्धनम् । फाल्गुने सर्वकामाः स्युर्मलमासं परित्यजेत् ॥ २.१९ ॥

स्कान्दे तत्रैव श्रीरुक्माङ्गदमोहिनीसंवादे कार्त्तिके तु कृता दीक्षा नॄणां जन्मनिकृन्तनी । तस्मात्सर्वप्रयत्नेन दीक्षां कुर्वीत कार्त्तिके ॥ २.२० ॥ श्रीमद्गोपालमन्त्राणां दीक्षायां तु न दुष्यति । चैत्रमासे यदुक्ता तद्दीक्षा तत्रैव देशिकैः ॥ २.२१ ॥

अथ बारशुद्धिः

रवौ गुरौ तथा सोमे कर्तव्यं बुधशुक्रयोः ॥ २.२२ ॥

अथ नक्षत्रशुद्धिः

नारदतन्त्रे रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयः । पुष्यं शतभिषश्चैव दीक्षानक्षत्रमुच्यते ॥ २.२३ ॥

क्वचिच्च अश्विनीरोहिणीस्वातिविशाखाहस्तभेषु च । ज्येष्ठोत्तरात्रयेष्वेव कुर्यान्मन्त्राभिषेचनम् ॥ २.२४ ॥

अथ तिथिशुद्धिः

सारसङ्ग्रहे द्वितीया पञ्चमी चैव षष्ठी चैव विशेषतः । द्वादश्यामपि कर्तव्यं त्रयोदश्यामथापि च ॥ २.२५ ॥

क्वचिच्च पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा । त्रयोदशी च दशमी प्रशस्ता सर्वकामदा ॥ २.२६ ॥ । इति ।

एवं शुद्धे दिने शुक्लपक्षे शुक्रगुरूदये । सल्लग्ने चन्द्रतारानुकूले दीक्षा प्रशस्यते ॥ २.२७ ॥ अथात्रापवादः (विशेषविधिः)

रुद्रयामले सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः । मन्त्रदीक्षां प्रकुर्वीत मासर्क्षादि न शोधयेत् ॥ २.२८ ॥ सुलग्नचन्द्रतारादिबलमत्र सदैव हि । लब्धोऽत्र मन्तोर्दीर्घायुःसम्पत्सन्ततिवर्धनः ॥ २.२९ ॥ सूर्यग्रहणकालेन समानो नास्ति कश्चन । यत्र यद्यत्कृतं सर्वमनन्तफलदं भवेत् । न मासतिथिवारादिशोधनं सूर्यपर्वणि ॥ २.३० ॥

तत्त्वसागरे च दुर्लभे सद्गुरूणां च सकृत्सङ्ग उपस्थिते । तद्अनुज्ञा यदा लब्धा स दीक्षावसरो महान् ॥ २.३१ ॥ ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि । आगच्छति गुरुर्दैवाद्यदा दीक्षा तदाज्ञया ॥ २.३२ ॥ यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः । न तीर्थं न व्रतं होमो न स्नानं न जपक्रिया । दीक्षायाः करणं किन्तु स्वेच्छाप्राप्ते तु सद्गुरौ ॥ २.३३ ॥

अथ मण्डपनिर्माणविधिः

क्रियावत्यादिभेदेन भवेद्दीक्षा चतुर्विधा । तत्र क्रियावती दीक्षा सङ्क्षेपेणैव लिख्यते ॥ २.३४ ॥ भूमिं संस्कृत्य तस्याङ्चार्चयित्वा वास्तुदेवताः । सप्तहस्तमितं कुर्यान्मण्डपं रम्यवेदिकम् ॥ २.३५ ॥ अष्टध्वजं चतुर्धारं क्षीरपादपतोरणम् । त्रिगुणीकृतसूत्राढ्यं कुशमालाभिवेष्टितम् ॥ २.३६ ॥

अथ कुण्डनिर्माणविधिः

तस्मिंश्च दिशि कौवेर्यां चतुष्कोणं त्रिमेखलम् । कुण्डे कुर्याच्चतुर्विंशत्य्अङ्गुलिप्रमितं बुधह् ॥ २.३७ ॥ खातं त्रिमेखलोच्छ्रायसहितं तावदाचरेत् । तस्मात्खाताद्बहिः कुर्यात्कण्ठमेकाङ्गुलं ध्रुवम् ॥ २.३८ ॥ तत्राद्य्मेखलोच्छ्रायविस्तारौ चतुर्अङ्गुलौ । त्र्य्अङ्गुलौ तौ द्वितीयायास्तृतीयाया युगाङ्गुलौ ॥ २.३९ ॥ योनिं च पश्चिमे भागे मेखलात्रितयोपरि । षड्अङ्गुलां च विस्तारे दैर्घ्ये च द्वादशाङ्गुलाम् ॥ २.४० ॥ एकाङ्गुलां तथोच्छ्राये मध्ये छिद्रसमन्विताम् । गदाधराकृतिं कुर्याद्विधिवन्मेखलान्विताम् ॥ २.४१ ॥ शतार्धहोमे कुण्डं स्यादूर्ध्वमुष्टिकरोन्मितम् ॥ २.४२ ॥ शतहोमेऽरत्निमात्रं सहस्रे पाणिना मितम् । लक्षे चतुर्भिर्हस्तैश्च कोटौ तैरष्टभिर्मितम् । चतुरस्रं कुण्डखातं कुर्वीताधश्च तादृशम् ॥ २.४३ ॥ होमस्त्वधिकसङ्खाकः कुण्डे वै न्यूनसङ्ख्यया । कृते कार्यो न चन्यूनसङ्ख्याकः सङ्खयाधिके ॥ २.४४ ॥ यथाविध्येव कर्तव्यं कुण्डं यत्नेन धीमता । अन्यथा बहवो दोषा भवेयुर्बहुदुःखदाः ॥ २.४५ ॥

तदुक्तं तान्त्रिकैः एवं लक्षणसंयुक्तं कुण्डमिष्टफलप्रदम् । अनेकदोषदं कुण्डं यत्र न्यूनाधिकां भवेत् ॥ २.४६ ॥ तस्मात्सम्यक्परीक्ष्यैव कर्तव्यं शुभमिच्छता । हस्तमात्रं स्थण्डिलं वा संक्षिप्ते होमकर्मणि ॥ २.४७ ॥

हारीतेनापि विस्ताराधिक्यहीनत्वे अल्पायुर्जायते ध्रुवम् । खाताधिक्ये भवेद्योगी हीने तु धनसंक्षयः । कुण्डे वक्रे च सन्तापो मरणं छिन्नमेखले ॥ २.४८ ॥ शोकस्तु मेखलोनत्वे तदाधिक्ये पशुक्षयः । भार्यानाशो योनिहीने कण्ठहीने शुभक्षयः ॥ २.४९ ॥

अङ्गुलिपरिमाणं चोक्तम् तिर्यग्यवोदराण्यष्टावूर्ध्वा वा ब्रीहयस्त्रयः । ज्ञेयमङ्गुलिमानं तु मध्यमा मध्यपर्वणा ॥ २.५० ॥ । इति ।

विशेषोऽपेक्षितोऽन्यत्र स्रक्स्रुवप्रक्रियादिकः । ज्ञेयो ग्रन्थान्तरात्सोऽत्राधिक्यभीत्या न लिख्यते ॥ २.५१ ॥

अथ दीक्षामण्डलविधिः

अथोक्षिते पञ्चगव्यैर्गन्धाम्भोभिश्च मण्डपे । यथाविधि लिखेद्दीक्षामण्डलं वेदिकोपरि ॥ २.५२ ॥ तन्मध्ये चाष्टपत्राब्जं बहिर्वृत्तत्रयं ततः । ततो राशींस्ततः पीठं चतुष्पादसमन्वितम् ॥ २.५३ ॥ तस्माद्बहिश्चतुर्दिक्षु लिखेद्वीथीचतुष्टयम् । शोभापशोभाकोणाढ्यं ततो द्वारचतुष्टयम् ॥ २.५४ ॥

अथ दीक्षाङ्गपूजा

प्रातःकृत्यं गुरुः कृत्वा यथास्थानं न्यसेत्ततः । शङ्खं पूजोपचारांश्च पुरोलेख्यप्रकारतः ॥ २.५५ ॥

तत्रादौ कुम्भस्थापनविधिः

गुरून् गणेशं चाभ्यर्च्य पीठपूजां विधाय च । पद्ममध्ये न्यसेत्शालींस्तण्डुलांश्च कुशांस्तथा ॥ २.५६ ॥ वह्नेर्दशकला यादिवर्णाद्याश्च कुशोपरि । न्यस्याभ्यर्च्य जपंस्तारं न्यसेत्कुम्भं यथोदितम् ॥ २.५७ ॥

ताश्चोक्ताः धूम्रार्चिरुष्मा ज्वलनी ज्वालिनी विस्फुलिङिनी । सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ॥ २.५८ ॥ । इति ।

काद्यष्ठान्तैर्युता भाद्यैर्डान्तैश्चार्णैर्विलोमगैः । सूर्यस्य च कलाः कुम्भे द्वादश न्यस्य पूजयेत् ॥ २.५९ ॥

अधुना तस्मिन् कुण्डे सूर्यकलानां न्यासादिकं लिखतिकाद्यैरिति । ककाराद्यैष्ठकारान्तैरर्णैर्वर्णैर्युता द्वादशापि कलाः । चकारः समुच्चये । भकाराद्यैर्डकारान्तैर्वर्णैरपि युताः । ननु, भकारादीनां द्वादशवर्णानां डकारान्तता कथं स्यात्? क्रमेण क्षकारान्तताप्राप्तेस्तत्राहविलोमगैः व्युत्क्रमप्राप्तैः । अयमर्थःअनुलोमपठितककाराद्यैकैकमक्षरं प्रतिलोमपठितभकाराद्य्एकैकाक्षरेण सहितमादौ सूर्यकलासु संयोज्य न्यासादिकं कुर्यादिति । प्रयोगश्च कं भं तपन्यै नम इत्यादि ॥ २.५९ ॥

ताश्चोक्ताः तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ २.६० ॥ । इति ।

कुब्म्हान्तर्निक्षिपेन्मूलमन्त्रेण कुसुमं सितम् । साक्षतं ससितं स्वर्णं सरत्नं च कुशांस्तथा ॥ २.६१ ॥

ततश्चोक्तप्रकारेणाधाररूपमग्निं कुम्भरूपं सूर्यं च विचिन्त्य कुम्भस्य तस्य अन्तर्मध्ये शुक्लकुसुमादिकं क्षिपेत् । ससितं सशर्करम् । तदुक्तम् प्रोत्तोलयित्वा तन्मध्ये शुक्लपुष्पं सितायुतम् । स्वर्णं रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥ । इति । यच्च मूलग्रन्थार्थादधिकं किंचिल्लिखते, तत्पूर्वगतस्य यथोदितमित्यस्यानुवर्तनादिति ज्ञेयम् ॥ २.६१ ॥

कुम्भं च विधिना तीर्थाम्बुना शुद्धेन पूरयेत् । जले चेन्दुकुला न्यस्य सस्वराः षोडशार्चयेत् ॥ २.६२ ॥

ताश्चोक्ताः अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः । शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूर्णा पूर्णामृता च ॥ २.६३ ॥ । इति ।

शुद्धाम्बुपूरिते शङ्खे क्षिप्त्वा गन्धाष्टकं कलाः । आवाह्य सर्वास्ताः प्राणप्रतिष्ठामाचरेत्क्रमात् ॥ २.६४ ॥

गन्धाष्टकं चोक्तम् उशीरं कुङ्कुमं कुष्ठं बालकं चागुरुर्मुरा । जटामांसी चन्दनं चेतीष्टं गन्धाष्टकं हरेः ॥ २.६५ ॥ । इति ।

कैश्चिच्चन्दनकर्पूरागुरुकुङ्कुमरोचनाः । कक्कोलकपिमांस्यश्च गन्धाष्टकमिदं मतम् ॥ २.६६ ॥ तथैवाकारजा वर्णैः कादिभिर्दशभिर्दश । उकारजाष्टकाराद्यैः पकाराद्यैर्मकारजाः ॥ २.६७ ॥ चतस्रो बिन्दुजाः षाद्यैश्चतुर्भिर्नादजाः कलाः । स्वरैः षोडशभिर्युक्ता न्यसेच्छङ्खे च षोडश ॥ २.६८ ॥

ताश्चोक्ताः सृष्टिरृद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृइत्ः स्थिरा । स्थितिः सिद्धिरकारोत्थाः कला दश समीरितः ॥ २.६९ ॥ जरा च पालिनी शान्तिरैश्वरी रतिकामिके । वरदा ह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः ॥ २.७० ॥ तीक्ष्णा रौद्रा भया निद्रा तन्तीर्क्षुत्क्रोधनी क्रिया । उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः ॥ २.७१ ॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । इन्धिका दीपिका चैव रेचिका मोचिका परा ॥ २.७२ ॥ सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्यायनी तथा । व्यापिनी व्योमरूपा च अनन्ता नादसम्भवाः ॥ २.७३ ॥ । इति । न्यासं कलानां सर्वासां कुर्यादेकैकशः क्रमात् । नामोच्चार्य चतुर्थान्तं तत्तद्वर्णैर्नमोऽन्तकम् ॥ २.७४ ॥ पूर्वं प्राणप्रतिष्ठायास्तासामावाहनात्परम् । ऋचः पञ्च यथास्थानं पठेत्ताश्चार्चयेत्कलाः ॥ २.७५ ॥ हंशः शुचिषदित्यादौ प्रतद्विष्णुस्ततः परम् । त्र्यम्बकं तत्सवितुर्विष्णुर्योनिमिति क्रमात् ॥ २.७६ ॥ तच्च शङ्खोदकं कुम्भे मूलमन्त्रेण निक्षिपेत् । पिदध्यात्तन्मुखं शक्रवल्लीचूतादिपल्लवैः ॥ २.७७ ॥ शराVएनाथ पुष्पादियुक्तेनाच्छाद्य तत्पुनः । संवेष्ट्य वस्त्रयुग्मेन ततः कुम्भं च मण्डयेत् ॥ २.७८ ॥


अथ कुम्भे श्रीभगवत्पूजाविधिः

तस्मिन्नावाह्य कलसे परं तेजो यथाविधि । सकलीकृत्य चाचार्यः पूजयेदासनादिभिः ॥ २.७९ ॥

सकलीकरणं चोक्तम् देवताङ्गे षड्अङ्गानां न्यासः स्यात्सकलीकृतिः ॥ २.८० ॥ केचिच्चाहुः करन्यासौ विनाखिलैः । न्यासैस्तत्तेजसः साङ्गीकरणं सकलीकृतः ॥ २.८१ ॥ एवं च कुम्भे तं साङ्गोपाङ्गं सावरणं प्रभुम् । अग्रतो लेख्यविधिनार्चयेद्भोज्यार्पणावधि ॥ २.८२ ॥ नैवेद्यार्पणतः पश्चान्मण्डलस्य च सर्वतः । सदीपान् पैष्टिकान्न्यस्येत्सबीजाङ्कुरभाजनात् ॥ २.८३ ॥

अथ दीक्षाहोमविधिः

ततो दीक्षाङ्गहोमार्थं कुण्डलस्य च सर्वतः । संमार्ज्य दर्भमार्जन्या यथाविध्युपलेपयेत् ॥ २.८४ ॥ विकीर्य सर्षपांस्तत्र गव्यैः सम्प्रोक्ष्य पञ्चभिः । मध्ये सम्पूजयेद्वास्तुपुरुषं दिक्षु तत्पतीन् ॥ २.८५ ॥ शोषणादीनि कुण्डस्य कृत्वा प्रोक्ष्य कुशाम्बुभिः । उल्लिख्य चास्मिन् योन्य्आदिसहितं मण्डलं लिखेत् ॥ २.८६ ॥ श्रीबीजं मध्ययोनौ च विलिख्याभुक्ष्य पूजयेत् । निधाय तत्र पुष्पादिविष्टरं साधु कल्पयेत् ॥ २.८७ ॥ तत्र लक्ष्मीमृत्युस्नानां विष्णुं चावाह्य पूजयेत् । ताम्रादिपात्रेणानीयाग्रतोऽग्निं स्थापयेच्छुभ्रम् ॥ २.८८ ॥ गन्धादिनाग्निमभ्यर्च्य विष्णोः सक्रीडतः श्रिया । रेतोरूपं विचिन्त्यामुं कुण्डं तारेण चार्चयेत् ॥ २.८९ ॥ वैश्वानरेति मन्त्रेणाच्छाच्याग्निं तं सद्इन्धनैः । चित्पिङ्गलेति प्रज्वाल्योपतिष्ठेदग्निमित्यमुम् ॥ २.९० ॥ जिह्वा न्यस्येत्सप्त त्स्मिन्नप्यङ्गेष्वङ्गदेवताः । षट्सु षट्न्यस्य मूर्तीश्च न्यस्याष्टाभ्यर्चयेच्च ताः ॥ २.९१ ॥

सप्तजिह्वाश्चोक्ताः हिरण्या गगना रक्ता तथा कृष्णा च सुप्रभा । बहुरूपातिरूपा च सप्त जिह्वा वसोरिमाः ॥ २.९२ ॥

अथाङ्गदेवताः

सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा । धूमव्यापी सप्तजिह्वो धनुर्धर इति स्मृतः ॥ २.९३ ॥

अष्टमूर्तयश्च

जातवेदाः सप्तजिह्वो हव्यवाहन एव च । अश्वोदरजसंज्ञश्च तथा वैश्वानरोऽपरः । कौमारतेजाश्च तथा विश्वदेवमुखाह्वयौ ॥ २.९४ ॥ । इति ।

ततो वह्निं परिस्तीर्य संस्कृताज्यं यथाविधि । हुत्वा च व्याहृतीः पश्चात्त्रीन् वारान् जुहुयात्पुनः ॥ २.९५ ॥ ततोऽस्य गर्भधानादीन् विव्हान्तान् यथाक्रमम् । संस्कारानाचरेदुक्तमन्त्रेणाष्टाहुतैस्तथा ॥ २.९६ ॥ इत्थं हि संस्कृते वह्नौ पीठमभ्यर्च्य तत्र च । देवमावाह्य गन्धादिदीपान्तविधिनार्चयेत् ॥ २.९७ ॥ तं चाग्निं देवरसनां संकल्प्याष्टोत्तरं बुधः । सहस्रं जुहुयात्सर्पिःशर्करापायसैर्युतैः ॥ २.९८ ॥ हुत्वाज्येनाथ महतीव्याहृतीर्विधिना कृती । ग्रहर्क्षकरणादिभ्यो बलिं दद्याद्यथोदितम् ॥ २.९९ ॥

अथ होमद्रव्यादिपरिमाणम्

कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् । उक्तानि पञ्चगव्यानि तत्समानि मनीषिभिः ॥ २.१०० ॥ तत्समं मधुदुग्धान्नमक्षमात्रमुदाहृतम् । दधि प्रसृतिमात्रं स्यात्लाजाः स्युः मुष्टिसंमिताः ॥ २.१०१ ॥ । इत्यादि ।

अथ नत्वाम्बुपानार्थं प्रदायाचमनानि च । आत्मार्पणान्तमभ्यर्च्य लेख्येन विधिनाचरेत् ॥ २.१०२ ॥

अथ गुरुशिष्यनियमादिः

व्रतस्थं वाग्यतं शिष्यं प्रवेश्याथ यथाविधि । तद्देहे मातृकां साङ्गां न्यस्याथोपदिशेच्च ताम् ॥ २.१०३ ॥ देवं सावरणं कुम्भगतं चानुस्मरन् गुरुः । जप्त्वाष्टोत्तरसाहस्रं शयीत प्राश्य किंचन ॥ २.१०४ ॥ दर्भोपर्यजिने त्वैणे निविष्टो मातृकां स्मरन् । गुरुं च शिष्यो निद्राणं तां शयीत जपन् व्रती ॥ २.१०५ ॥

इति पूर्वदिनकृत्यम् ।

अथ तद्दिनकृत्यानि

प्रातःकृत्यं गुरुः कृत्वा कुम्भं चाभ्यर्च्य पूर्ववत् । हुत्वा दत्त्वा बलिं कर्मान्यत्कुर्यात्स्वार्पणावधि ॥ २.१०६ ॥ संहारमुद्रया कृष्णे संयोज्यावृत्तिदेवताः । तं चामृतमयं ध्यात्वा स्वस्मिंश्चाग्निं विलापयेत् ॥ २.१०७ ॥ ध्वजतोरणदिक्कुम्भमण्डपाद्य्अधिदेवताः । सर्वा विभाव्य चिद्रूपाः कुम्भे संयोज्य पूजयेत् ॥ २.१०८ ॥ अतो गुरुं गणेशं च विष्वक्सेनं च पूजयेत् । उद्वास्य कलसं स्पृष्ट्वा शतमष्टोत्तरं जपेत् ॥ २.१०९ ॥ कृतोपवासः शिष्योऽथत्प्रातःकृत्यं विधाय सः । शुक्लवस्त्रः सुवेशः सन् विप्रान् द्रव्येण तोषयेत् ॥ २.११० ॥ गुरुं च भगवद्दृष्ट्या परिक्रम्य प्रणम्य च । दत्त्वोक्तां दक्षिणां तस्मै स्वशरीरं समर्पयेत् ॥ २.१११ ॥

अथ दीक्षाङ्गपूजा

तथा च दशमस्कन्धे [भागवतम् १०.८०.४१] इयदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् । यद्वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ २.११२ ॥

अथाभिषेचनविधिः

यागालयादुत्तरस्यामाशायां स्नानमण्डपे । पीठे निवेश्य तं शिष्यं कारयेच्छोषणादिकम् ॥ २.११३ ॥ पीठन्यासान्तमखिलं मातृकान्यासपूर्वकम् । न्यासं शिष्यतनौ कृत्वा पीठमन्त्रेण पूजयेत् ॥ २.११४ ॥ सद्ऊर्वाक्षतपुष्पां च मूर्ध्नि शिष्यस्य रोचनाम् । निधाय कलसं तस्यान्तिके वाद्यादिना नयेत् ॥ २.११५ ॥ श्रीकृष्णमथ सम्प्रार्थ्य गुरुः कुम्भस्य वाससा । नीराज्य शिष्यं तन्मूर्ध्नि न्यसेत्तत्पल्लवादिकम् ॥ २.११६ ॥

तदुक्तम् विधिवत्कुम्भमुद्धृत्य तन्मुखस्थान् सुरद्रुमान् । शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥ २.११७ ॥ ततः कुम्भाम्भसा शिष्यं प्रोक्ष्य त्रिर्मूलमन्त्रतः । विप्राशीर्मङ्गलोद्घोषैरभिषिञ्चेन्मनून् पठन् ॥ २.११८ ॥

अथाभिषेकमन्त्राः

वशिष्ठसंहितायाम् सुरास्त्वामभिषिञ्च्यं तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥ २.११९ ॥ प्रद्युम्नश्चानिरुद्धश्च भवन्तु विभवाय ते । आखण्डलोऽग्निर्भगवान् यमो वै निरृतिस्तथा ॥ २.१२० ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहिता ह्येते दिक्पालाः पान्तु वः सदा ॥ २.१२१ ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया गतिः । बुद्धिर्लज्जा वपुः शान्तिर्माया निद्रा च भावना ॥ २.१२२ ॥ एतास्त्वामभिषिञ्चन्तु राहुः केतुश्च पूजिताः । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ २.१२३ ॥ ऋषयो मुनयो गावो देवमातर एव च । देवपत्न्यो ध्रुवा नागा दैत्या अप्सरसां गणाः ॥ २.१२४ ॥ अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्च ये ॥ २.१२५ ॥ सरितः सागराः शैलास्तीर्थानि जलदा नदाः । एते त्वामभिषिञ्चन्तु धर्मकामार्थसिद्धये ॥ २.१२६ ॥


अथ मन्त्रकथनविधिः

परिधायांशुके शिष्य आचान्तो यागमण्डपे । गत्वा भक्त्या गुरुं नत्वा गुरोरासीत दक्षिणे ॥ २.१२७ ॥ गुरुः समर्प्य गन्धादीन् पुरुषाहारसंमितम् । निवेद्य पायसं कृष्णे कुर्यात्पुष्पाञ्जलिं ततः ॥ २.१२८ ॥ साम्प्रदायिकमुद्रादिभूषितं तं कृताञ्जलिम् । पञ्चाङ्गप्रमुखैर्न्यासैः कुर्यात्श्रीकृष्णसाच्छिशुम् ॥ २.१२९ ॥ न्यस्य पाणितलं मूर्ध्नि तस्य कर्णे च दक्षिणे । ऋष्य्आदियुक्तं विधवन्मन्त्रं वारत्रयं वदेत् ॥ २.१३० ॥ दीर्घमन्त्रं च शिष्यस्य यावदाग्रहणं पठेत् । गुरुदैवतमन्त्रैक्यं शिष्यस्तं भावयन् पठेत् ॥ २.१३१ ॥ साक्षतं गुरुरादाय वारि शिष्यस्य दक्षिणे । करेऽर्पयेद्वदन्मन्त्रोऽयं समोऽस्त्वावयोरिति ॥ २.१३२ ॥ स्वस्माज्ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद्गुरुः । आगतां भावयेच्छिष्यो धन्योऽस्मीति विशेषतः ॥ २.१३३ ॥ महाप्रसादं शिष्याय दत्त्वा तत्पायसं गुरुः । निदध्यादक्षतान्मूर्ध्नि तस्य यच्छन् शुभाशिषम् ॥ २.१३४ ॥ गुरुणा कृपया दत्तं शिष्यश्चावाप्य तं मनुम् । अष्टोत्तरशतं जप्त्वा समयान् शृणुयात्ततः ॥ २.१३५ ॥

अथ समयाः

श्रीनारदपञ्चरात्रे स्वमन्त्रो नोपदेष्टव्यो वक्तव्यश्च न संसदि । गोपनीयं तथा शास्त्रं रक्षणीयं शरीरवत् ॥ २.१३६ ॥ वैष्णवानां परा भक्तिराचार्याणां विशेषतः । पूजनं च यथाशक्ति तानापन्नांश्च पालयेत् ॥ २.१३७ ॥ प्राप्तमायतनाद्विष्णोः शिरसां प्रणतो वहेत् । निक्षिपेदम्भसि ततो न पतेदवनौ यथा ॥ २.१३८ ॥ सोमसूर्यान्तरस्थं च गवाश्वत्थाग्निमध्यगम् । भावयेद्दैवतं विष्णुं गुरुविप्रशरीरगम् ॥ २.१३९ ॥ यत्र यत्र परिवादो मात्सर्याच्छ्रूयते गुरोः । तत्र तत्र न वस्तव्यं निर्यायात्संस्मरन् हरिम् ॥ २.१४० ॥ यैः कृता च गुरोर्निन्दा विभोः शास्त्रस्य नारद । नापि तैः सह वस्तव्यं वक्तव्यं वा कथञ्चन ॥ २.१४१ ॥ प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः । प्रभाते च प्रवासे च स्वमन्त्रं बहुशः स्मरेत् ॥ २.१४२ ॥ स्वप्ने वाक्षिसमक्षं वा आश्चर्यमतिहर्षदम् । अकस्माद्यदि जायेत न ख्यातव्यं गुरोर्विना ॥ २.१४३ ॥

पञ्चरात्रान्तरे समयांश्च प्रवक्ष्यामि संक्षेपात्पञ्चरात्रकात् । न भक्षयेन्मत्स्यमांसं कूर्मशूकरकांस्तथा ॥ २.१४४ ॥ कांस्यपात्रे न भुञ्जीत न प्लक्षबटपत्रयोः । देवागारे न निष्ठीवेत्क्षुतं चात्र विवर्जयेत् । न सोपानत्कचरणः प्रविशेदन्तरं क्वचित् ॥ २.१४५ ॥ एकादश्यां न चाश्नीयात्पक्षयोरुभयोरपि । जागरं निशि कुर्वीत विशेषाच्चार्चयेद्विभुम् ॥ २.१४६ ॥

सम्मोहनतन्त्रे च गोपयेद्देवतामिष्टां गोपयेद्गुरुमात्मनः । गोपयेच्च निजं मन्त्रं गोपयेन्निजमालिकाम् ॥ २.१४७ ॥ । इति ।

चतुर्युक्शतसङ्ख्येषु प्राग्गुरोः समयेषु च । शिष्येणाङ्गीकृतेष्वेव दीक्षा कैश्चन मन्यते ॥ २.१४८ ॥

तथा च विष्णुयामले गुरुः परीक्षयेच्छिष्यं संवत्सरमतन्द्रितः । नियमान् विहितान् वर्ज्यान् श्रावयेच्च चतुःशतम् ॥ २.१४९ ॥ ब्राह्मे मुहूर्त उत्थानं महाविष्णोः प्रबोधनम् । नीराजनं च वाद्येन प्रातःस्नानं विधानतः ॥ २.१५० ॥ विशुद्धाहतयुग्वस्त्रधारणं देवतार्चनम् । गोपीचन्दनमृत्स्नायाः सर्वदा चोर्द्ध्वपुण्ड्रकम् ॥ २.१५१ ॥ पञ्चायुधानां विधृतिश्चरणामृतसेवनम् । तुलसीमणिमालादिभूषाधारणमन्वहम् ॥ २.१५२ ॥ शालग्रामशिलापूजा प्रतिमासु च भक्तितः । निर्माल्यतुलसीभक्षस्तुलस्यवचयो विधेः ॥ २.१५३ ॥ विधिना तान्त्रिकी सन्ध्या शिखाबन्धो हि कर्मणि । विष्णुपादोदकेनैव पितॄणां तर्पणक्रिया । महाराजोपचारैश्च शक्त्यां सम्पूजनं हरेः ॥ २.१५४ ॥ विष्णुभक्त्य्अविरोधेन नित्यनैमित्तिकी क्रिया । भूतशुद्ध्य्आदिकरणं न्यासाः सर्वे यथाविधि ॥ २.१५५ ॥ नवीनफलपुष्पादेर्भक्तितः संनिवेदनम् । तुलसीपूजनं नित्यं श्रीभागवतपूजनम् ॥ २.१५६ ॥ त्रिकालं विष्णुपूजा च पुराणश्रुतिरन्वहम् । विष्णोर्निवेदितानां वै वस्त्रादीनां च धारणम् ॥ २.१५७ ॥ सर्वेषां पुण्यकार्याणां स्वामिदृष्ट्या प्रवर्तनम् । गुर्व्आज्ञाग्रहणं तत्र विश्वासो गुरुणोदिते ॥ २.१५८ ॥ यथास्वमुद्रारचनं गीतनृत्यादि भक्तितः । शङ्खादिध्वनिमाङ्गल्यलीलाद्य्अभिनयो हरेः । नित्यहोमविधानं च बलिदानं यथाविधि ॥ २.१५९ ॥ साधूनां स्वागतं पूजा शेषनैवेद्यभोजनम् । ताम्बूलशेषग्रहणं वैष्णवैः सह सङ्गमः ॥ २.१६० ॥ विशिष्टधर्मजिज्ञासा दशम्यादिदिनत्रये । व्रते नियमतः स्वास्थ्यं सन्तोषो येन केन वै ॥ २.१६१ ॥ पर्वयात्रादिकरणं वासराष्टकसद्विधिः । विष्णोः सर्वर्तुचर्या च महाराजोपचारतः ॥ २.१६२ ॥ सर्वेषां वैष्णवानां च व्रतानां परिपालनम् । गुरावीश्वरभावश्च तुलसीसङ्ग्रहः सदा ॥ २.१६३ ॥ शयनाद्य्उपचारश्च रामादीनां च चिन्तनम् ॥ २.१६४ ॥ सन्ध्ययोः शयनं नैव न शौचं मृत्तिकां विना । तिष्ठताचमनं नैव तथा गुर्वासनासनम् ॥ २.१६५ ॥ गुर्व्अग्रे पादविस्तारच्छायाया लङ्घनं गुरोः । शक्तौ स्नानक्रियाहानिर्देवतार्चनलोपनम् ॥ २.१६६ ॥ देवतानां गुरूणां च प्रत्युत्थानाद्यभावनम् । गुरोः पुरस्तात्पाण्डित्यं प्रौढपादक्रिया तथा ॥ २.१६७ ॥ अमन्त्रतिलकाचामो नीलीवस्त्रविधारणम् । अभक्तैः सह मैत्र्य्आदि असच्छास्त्रपरिग्रहः । तुच्छसङ्गसुखासक्तिर्मद्यमांसनिषेवणम् ॥ २.१६८ ॥ मादकौषधसेवा च मसुराद्य्अन्नभोजनम् । शाकं तुम्बी कलञ्जादि तथाभक्तान्नसङ्ग्रहः । अवैष्णवव्रतारम्भस्तथा जप्यमवैष्णवम् ॥ २.१६९ ॥ अभिचारादिकरणं शक्त्या गौणोपचारकम् । शोकादिपारवश्यं च दिग्विद्धैकादशीव्रतम् ॥ २.१७० ॥ शुक्लाकृष्णाविभेदश्चासद्व्यापारो व्रते तथा । शक्तौ फलादिभुक्तिश्च श्राद्धं चैकादशीदिने ॥ २.१७१ ॥ द्वादश्यां च दिवास्वापस्तुलस्यावचयस्तथा । तत्र विष्णोर्दिवास्नानं श्राद्धं हर्य्अनिवेदितैः ॥ २.१७२ ॥ वृद्धावतुलसीश्राद्धं तथा श्राद्धमवैष्णवम् । चरणामृतपानेऽपि शुद्ध्य्अर्थाचमनक्रिया ॥ २.१७३ ॥ काष्ठासनोपविष्टेन वासुदेवस्य पूजनम् । पूजाकालेऽसद्आलापः करवीरादिपूजनम् ॥ २.१७४ ॥ आयसं धूपपात्रादि तिर्यक्पुण्ड्रं प्रमादतः । पूजा चासंस्कृतैर्द्रव्यैस्तथा चञ्चलचित्ततः ॥ २.१७५ ॥ एकहस्तप्रणामादि अकाले स्वामिदर्शनम् । पर्युषितादिदुष्टानामन्नादीनां निवेदनम् ॥ २.१७६ ॥ सङ्ख्यां विना मन्त्रजपस्तथा मन्त्रप्रकाशनम् । सदा शक्त्यां मुख्यलोपो गौणकालपरिग्रहः ॥ २.१७७ ॥ प्रसादाग्रहणं विष्णोर्वर्जयेद्वैष्णवः सदा । चतुःशतं विधीनेतान्निषेधान् श्रावयेद्गुरुः ॥ २.१७८ ॥ अङ्गीकारे कृते बाढं तन्नीराजनपूर्वकम् । देवपूजां कारयित्वा दक्षकर्णे मन्त्रं जपेत् ॥ २.१७९ ॥ । इति ।

ततश्चोत्थाय पूर्णात्मा दण्डवत्प्रणमेद्गुरुम् । तत्पादपङ्कजं शिष्यः प्रतिष्ठाप्य स्वमूर्धनि ॥ २.१८० ॥ अथ न्यासान् गुरुः स्वस्मिन् कृत्वान्तर्यजनं तथा । साष्टं सहस्रं तन्मन्त्रं स्वशक्त्य्अक्षतये जपेत् ॥ २.१८१ ॥ शिष्यः कुम्भादि तत्सर्वं द्रवमन्यच्च शक्तितः । दत्त्वाभ्यर्च्य गुरुं नत्वा विप्रान् संपूज्य भोजयेत् ॥ २.१८२ ॥ श्रीगुरोर्ब्राह्मणानां च शुभाशीर्भिः समेधितः । ताननुज्ञाप्य गुर्वादीन् भुञ्जीत सह बन्धुभिः ॥ २.१८३ ॥ इति दीक्षाविधानेन यो मन्त्रं लभते गुरोः । स भाग्यवान् चिरञ्जीवी कृतकृत्यश्च जायते ॥ २.१८४ ॥

तथा च संमोहनतन्त्रे श्रीशिवोमासंवादे एवं यः कुरुते मर्त्यः करे तस्य विभूतयः । अतः परं महाभागे नान्यत्कर्मास्ति भूतले । यस्याचरणमात्रेण साक्षात्कृष्णः प्रसीदति ॥ २.१८५ ॥ प्रायः प्रपञ्चसारादावुक्तोऽयं तान्त्रिको विधिः । दीक्षाया लिख्यते दिव्यो विधिः पौराणिकोऽधुना ॥ २.१८६ ॥

अथ वराहपुराणोक्तदीक्षाविधिः

इदानीं शृणु मे देवि पञ्चपातकनाशनम् । यजनं देवदेवस्य विष्णोः पुत्रवसुप्रदम् ॥ २.१८७ ॥ इह जन्मनि दारिद्र्यव्याधिकुष्ठादिपीडितः । अलक्ष्मीवानपुत्रस्तु यो भवेत्पुरुषो भुवि । तस्य सद्यो भवेल्लक्ष्मीरायुर्वित्तं सुताः सुखम् ॥ २.१८८ ॥ दृष्ट्वा तु मण्डले देवि देवं देव्या समन्वितम् । नारायणं परं देवं यः पश्यति विधानतः ॥ २.१८९ ॥ पूजितं नवनाभे तु षोडशाब्जदले तथा । आचार्यदर्शितं देवं मन्त्रमूर्तिमयोनिजम् ॥ २.१९० ॥ कार्त्तिके मासि शुद्धायां द्वादश्यां तु विशेषतः । सर्वासु च यजेद्देवं द्वादशीषु विधानतः ॥ २.१९१ ॥ सङ्क्रान्तौ च महाभागे चन्द्रसूर्यग्रहेऽपि वा । यः पश्यति हरिं देवं पूजितं गुरुणा शुभे । तस्य सद्यो भवेत्तुष्टिः पापध्वंसोऽप्यशेषतः ॥ २.१९२ ॥ स सामान्यो हि देवानां भवतीति न संशयः ॥ २.१९३ ॥ ब्राह्मणक्षत्रियविशां शूद्राणां च परीक्षणम् । संवत्सरं गुरुः कुर्याज्जातिशौचक्रियादिभिः ॥ २.१९४ ॥ उपसन्नांस्ततो ज्ञात्वा हृदयेनावधारयेत् । तेऽपि भक्तिमतो ज्ञात्वा आत्मनः परमेश्वरम् । संवत्सरं गुरोर्भक्तिं कुर्युर्विष्णाविवाचलाम् ॥ २.१९५ ॥ संवत्सरं ततः पूर्णे गुरुं चैव प्रसादयेत् ॥ २.१९६ ॥ भगवंस्त्वत्प्रसादेन संसारार्णवतारणम् । इच्छामस्त्वैहिकीं लक्ष्मीं विशेषेण तपोधन ॥ २.१९७ ॥ एवमभ्यर्थ्य मेधावी गुरुं विष्णुमिवाग्रतः । अभ्यर्च्य तद्अनुज्ञातो दशम्यां कार्त्तिकस्य तु ॥ २.१९८ ॥ क्षीरवृक्षसमुद्भूतं मन्त्रितं परमेष्ठिना । भक्षयित्वा शयीतोर्व्यां देवदेवस्य सन्निधौ ॥ २.१९९ ॥ स्वप्नान् दृष्ट्वा गुरोरग्रे श्रावयेत विचक्षणः । ततः शुभाशुभं तद्वदालपेत्परमो गुरुः । एकादश्यामुपोष्याथ स्नात्वा देवालयं व्रजेत् ॥ २.२०० ॥ गुरुश्च मण्डलं भूमौ कल्प्तायां तु वर्तयेत् । लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः ॥ २.२०१ ॥ षोडशारं लिखेच्चक्रं नवनाभमथापि वा । अष्टपत्रमथो वापि लिखित्वा दर्शयेद्बुधः ॥ २.२०२ ॥ नेत्रबन्धं प्रकुर्वीत सितवस्त्रेण यत्नतः । वर्णानुक्रमतः शिष्यान् पुर्ष्पहस्तान् प्रवेशयेत् ॥ २.२०३ ॥ नवनाभं यदा कुर्यान्मण्डलं वर्णकैर्बुधः । तदानीं पूर्वतो देवमिन्द्रमैन्द्र्यां तु पूजयेत् ॥ २.२०४ ॥ लोकपालमथाग्नेय्यामग्निं सम्पूजयेद्द्विजः । यमं तदनु याम्यायां नैरृत्यां निरृतिं न्यसेत् । वारुण्यां वरुणं चैव वायव्यां पवनं यजेत् ॥ २.२०५ ॥ धनदं चोत्तरे न्यस्य रुद्रमैशानगोचरे । सम्पूज्यैवं विधानेन दिक्पत्रेषु विशेषतः । अधःपत्रे तथा विष्णुमर्चयेत्परमेश्वरम् ॥ २.२०६ ॥ पूर्वपत्रे बलं पूज्य प्रद्युम्नं दक्षिणे तथा । अनिरुद्धं तथा पूज्य पश्चिमे चोत्तरे तथा । पूजयेद्वासुदेवं तु सर्वपातकशान्तिदम् ॥ २.२०७ ॥ ऐशान्यां विन्यसेच्छङ्खमाग्नेय्यां चक्रमेव च । सौम्यायां तु गदा पूज्या वायव्यां पद्ममेव च ॥ २.२०८ ॥ नैरृत्यां मुषलं पूज्यं दक्षिणे गरुडं तथा । वामतो विन्यसेल्लक्ष्मीं देवदेवस्य बुद्धिमान् ॥ २.२०९ ॥ धनुश्चैव च खड्गं च देवस्य पुरतो न्यसेत् । श्रीवत्सं कौस्तुभं चैव देवस्य पुरतोऽर्चयेत् ॥ २.२१० ॥ एवं पूज्य यथान्यायं देवदेवं जनार्दनम् । दिङ्मण्डले च विन्यस्य चाष्टौ कुम्भान् विधानतः । वैष्णवं कलसं चैव नवमं तत्र कल्पयेत् ॥ २.२११ ॥ स्नापयेन्मुक्तिकामांस्तु वैष्णवेन घटेन तु । श्रीकामान् स्नापयेत्तद्वदैन्द्रेणाथ घटेन तु ॥ २.२१२ ॥ जयप्रतापकामांस्तु आग्नेयेनाभिषेचयेत् । मृत्युञ्जयविधानेन याम्येन स्नापनं तथा ॥ २.२१३ ॥ दुष्टप्रध्वंस्नायालं नैरृतेन विधीयते । शान्तये वारुण्येनाथ पापनाशाय वायवम् ॥ २.२१४ ॥ द्रव्यसम्पत्तिकामस्य कौवरेण विधीयते । रौद्रेण ज्ञानहेतुस्तु लोकपालघटास्त्विमे ॥ २.२१५ ॥ एकैकेन नरः स्नातः सर्वपापवर्जितः । भवेदव्याहतज्ञानः श्रीमांश्च पुरुषः सदा ॥ २.२१६ ॥ किं पुनर्नवभिः स्नातो नरः पातकवर्जितः । जायते विष्णुसदृशः सद्यो राजाथवा पुनः ॥ २.२१७ ॥ अथवा दिक्षु सर्वासु यथासङ्ख्येन लोकपान् । पूजयेत्स्वस्वनाम्ना तु षड्भिन्नेन विधानतः ॥ २.२१८ ॥ एवं सम्पूज्य देवांस्तु लोकपालान् प्रसन्नधीः । पश्चात्परीक्षितान् शिष्यान् बद्धनेत्रान् प्रवेशयेत् ॥ २.२१९ ॥ आग्नेयधारणादग्धान् वायुना विधूतांस्ततः । सोमेनाप्यायितान् पश्चाच्छ्रावयेन्नियमान् बुधः ॥ २.२२० ॥ न निन्देदब्राह्मणान् देवान् विष्णुं ब्राह्मणमेव च । रुद्रमादियमग्निं च लोकपालान् ग्रहांस्तथा । वन्देत वैष्णवं चापि पुरुषं पूर्वदीक्षितम् ॥ २.२२१ ॥ एवं तु समयान् श्राव्य पश्चाद्धोमं तु कारयेत् । तत्त्वानि शिष्यदेहेषु विन्यस्य च विशोधयेत् ॥ २.२२२ ॥ ओं नमो भगवते विष्णवे सर्वरूपिणे हुं स्वाहा ॥ २.२२३ ॥ षोडशाक्षरमन्त्रेण होमयेज्ज्वलितानलः । गर्भाधानादिकाश्चैव क्रियाः सर्वाश्च कारयेत् ॥ २.२२४ ॥ त्रिभिस्त्रिभिराहुतिभिर्देवदेवस्य सन्निधौ । ततोऽपनीय दृग्बन्धं पुरः शिष्यं निवेश्य च । प्रायः पूर्वोक्तविधिना मन्त्रं तस्मै गुरुर्दिशेत् ॥ २.२२५ ॥ होमान्ते दीक्षितः पश्चाद्दापयेद्गुरुदक्षिणाम् । हस्त्य्अश्वरत्नकटकं हेमग्रामादिकं नृपः ॥ २.२२६ ॥ दापयेद्गुरवे प्राज्ञो मध्यमो मध्यमां तथा । दापयेदितरो युग्मं सहिरण्यं यथाविधि ॥ २.२२७ ॥ एवं कृते तु यत्पुण्यं माहात्म्यं जायते धरे । तदशक्यं तु गदितुमपि वर्षशतैरपि ॥ २.२२८ ॥ दीक्षितात्मा गुरोर्भूत्वा वाराहं शृणुयाद्यदि । तेन वेदाः पुराणानि सर्वे मन्त्राः सुसङ्ग्रहाः ॥ २.२२९ ॥ जप्ताः स्युः पुष्करे तीर्थे प्रयागे सिन्धुसागरे । देवहूते कुरुक्षेत्रे वाराणस्यां विशेषतः ॥ २.२३० ॥ ग्रहेण विषुवे चैव यत्फलं जपतां भवेत् । तत्फलं द्विगुणं तस्य दीक्षितो यः शृणोति च ॥ २.२३१ ॥ देवा अपि तपः कृत्वा ध्यायन्ति च वदन्ति च । कदा मे भारते वर्षे जन्म स्याद्भूतधारिणि ॥ २.२३२ ॥ दीक्षिताश्च भविष्यामो वाराहं शृणुमः कदा । वाराहं षोडशात्मानं युक्ता देहे कदाचन । पश्यामः परमं स्थानं यद्गत्वा न पुनर्भवेत् ॥ २.२३३ ॥ एवं जल्पन्ति विबुधा मनसा चिन्तयन्ति च । वाराहयागं कार्त्तिक्यां कदा द्रक्ष्यामहे धरे ॥ २.२३४ ॥ एष ते विधिरुद्दिष्टो मया ते भूतधारिणि । देवगन्धर्वयक्षाणां सर्वथा दुर्लभो ह्यसौ ॥ २.२३५ ॥ एवं यो वेत्ति तत्त्वेन यश्च पश्यति मण्डलम् । यश्चेमं शृणुयाद्देवि सर्वे मुक्ता इति श्रुतिः ॥ २.२३६ ॥

अथ सङ्क्षिप्तदीक्षा

सङ्क्षिप्तश्चाथ दीक्षाया विधिरेष विलिख्यते । मुख्यकल्पे ह्यशक्तस्य जनस्य स्याद्धिताय च ॥ २.२३७ ॥ सुमुहूर्तेऽथ सम्प्राप्ते सर्वतोभद्रमण्डले । नूतनं गन्धपुष्पादिमण्डितं कलसं न्यसेत् ॥ २.२३८ ॥ वस्त्रावृतं पयः पूर्णं पञ्चपल्लवसंयुतम् । सर्वौषधिपञ्चरत्नमृत्स्नासप्तकगर्भितम् ॥ २.२३९ ॥

मृत्तिकाश्च सप्तोक्ताः अश्वस्थानाद्गजस्थानाद्वल्मीकाच्च चतुष्पथात् । राजद्वाराच्च गोष्ठाच्च नद्याः कूलान्मृदः स्मृताः ॥ २.२४० ॥ । इति ।

कृष्णमभ्यर्च्य तं कुम्भं कुशकूर्चेन देशिकः । देयमन्त्रेण साष्टं तु सहस्रमभिमन्त्रयेत् ॥ २.२४१ ॥ तद्अद्भिः पूर्ववच्छिष्यमभिषिच्य दिशेन्मनुम् । शिष्योऽर्चयेद्गुरुं भक्त्या यथाशक्ति द्विजानपि ॥ २.२४२ ॥

अथोपदेशस्तत्त्वसागरे अत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्य साक्षतम् । तद्अम्भसाभिषिच्याष्ट वारान्मूलेन के करम् ॥ २.२४३ ॥ निधायामुं जपेत्कर्णे उपदेशेष्वयं विधिः । चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥ २.२४४ ॥

तत्र तत्रैव विशेषः श्रीनारदपञ्चरात्रे । वित्तलोभाद्विमुक्तस्य स्वल्पवित्तस्य देहिनः । संसारभयभीतस्य विष्णुभक्तस्य तत्त्वतः ॥ २.२४५ ॥ अग्नावाज्यान्विते बीजैः सलिलैः केवलैश्च वा । द्रव्यहीनस्य कुर्वीत वचसानुग्रहं गुरुः ॥ २.२४६ ॥ यः समः सर्वभूतेषु विरागो वीतमत्सरः । जितेन्द्रियः शुचिर्दक्षः सर्वाङ्गावयवान्वितः ॥ २.२४७ ॥ कर्मणा मनसा वाचा भीते चाभयदः सदा । समबुद्धिपदं प्राप्तस्तत्रापि भगवन्मयः ॥ २.२४८ ॥ पञ्चकालपरश्चैव पञ्चरात्रार्थवित्तथा । विष्णुतत्त्वं परिज्ञाय एकं चानेकभेदगम् । वीक्षयेन्मेदिनीं सर्वां किं पुनश्चोपसन्नतान् ॥ २.२४९ ॥

अथ मन्त्रदानमाहात्म्यम्

स्कान्दे ब्रह्मनारदसंवादे इह कीर्तिं वदान्यत्वं प्रजावृद्धिं धनं सुखम् । विद्यादानेन लभते सात्त्विको नात्र संशयः ॥ २.२५० ॥ यथा सुराणां सर्वेषां परमः परमेश्वरः । तथैव सर्वदानानां विद्यादानं परं स्मृतम् ॥ २.२५१ ॥ यावच्च पातकं तेन कृतं जन्मशतैरपि । तत्सर्वं नाशमाप्नोति विद्यादानेन देहिनाम् ॥ २.२५२ ॥ विद्यादानात्परं दानं न भूतं न भविष्यति । येन दत्तेन चाप्नोति शिवं परमकारणम् ॥ २.२५३ ॥

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे दैक्षिको नाम द्वितीयो विलासः ।


</poem>

तृतीयविलासः शौचीयविलासः सम्पाद्यताम्

</poem>

वन्देऽनन्ताद्भुतैश्वर्यं श्रीचैतन्यं महाप्रभुम् । नीचोऽपि यत्प्रसादात्स्यात्सदाचारप्रवर्तकः ॥ ३.१ ॥ पुंसो गृहीतदीक्षस्य श्रीकृष्णं पूजयिष्यतः । आचारो लिख्यते कृत्यं श्रुतिस्मृत्य्अनुसारतः ॥ ३.२ ॥

अथ दीक्षितस्य पूजाया नित्यता

लब्ध्वा मन्त्रं तु यो नित्यं नार्चयेन्मन्त्रदेवताम् । सर्वकर्मफलं तस्यानिष्टं यच्छति देवता ॥ ३.३ ॥

अथ सद्आचारः

न किञ्चित्कस्यचित्सिध्येत्सद्आचारं विना यतः । तस्मादवश्यं सर्वत्र सद्आचारो ह्यपेक्ष्यते ॥ ३.४ ॥

विष्णुपुराणे [Vइড়् ३.८.९] वऋणाश्रमाचरवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यत्तत्तोषकारणम् ॥ ३.५ ॥

अथ सद्आचारस्य नित्यता

मार्कण्डेयपुराणे श्रीमद्आलसालर्कसंवादे गृहस्थेन सदा कार्यमाचारपरिपालनम् । न ह्याचारविहीनस्य सुखमत्र परत्र च ॥ ३.६ ॥ यज्ञदानतपांसीह पुरुषस्य न भूतये । भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥ ३.७ ॥

भविष्योत्तरे च श्रीकृष्णयुधिष्ठिरसंवादे आचारहीनं न पुनन्ति वेदाः यद्यप्यधीताः सह षड्भिरङ्गैः । छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥ ३.८ ॥ कपालस्थं यथा तोयं श्वदृतौ वा यथा पयः । दुष्टं स्यात्स्थानदोषेण वृत्तहीने तथाशुभम् । आचाररहितो राजन्नेह नामुत्र निन्दति ॥ ३.९ ॥ । इति ।

लेख्येन स्मरणादीनां नित्यत्वेनैव सेत्स्यति । स्मरणाद्य्आत्मकस्यापि सद्आचारस्य नित्यता ॥ ३.१० ॥

विष्णुपुराणे [३.११.३] तत्रैव गृहिधर्मप्रसङ्गे सद्आचारवता पुंसा जितौ लोकावुभावपि ॥ ३.११ ॥ साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सद्आचारः स उच्यते ॥ ३.१२ ॥

काशीखण्डे स्कन्दागस्त्यसंवादे अनध्ययनशीलं च सद्आचारविलङ्घिनम् । सालस्यं च दुरन्नादं ब्राह्मणं बाधतेऽन्तकः ॥ ३.१३ ॥ ततोऽभ्यसेत्प्रयत्नेन सद्आचारं सदा द्विजः । तीर्थान्यप्यभिलष्यन्ति सद्आचारसमागमम् ॥ ३.१४ ॥

भविष्योत्तरे च तत्रैव आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः । साधूनां च यथा वृत्तं स सद्आचार इष्यते ॥ ३.१५ ॥ तस्मात्कुर्यात्सद्आचारं य इच्छेद्गतिमात्मनः । सर्वलक्षणहीनोऽपि समुचाचारवान्नृप । श्रद्दधानोऽनसूयश्च सर्वान् कामानवाप्नुयात् ॥ ३.१६ ॥

किं च आचार एव धर्मस्य मूलं राजन् कुलस्य च । आचाराद्विच्युतो जन्तुर्न कुलीनो न धार्मिकः ॥ ३.१७ ॥

किं च आचारो भूतिजनन आचारः कीर्तिवर्धनः । आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥ ३.१८ ॥

आचार एव नृपपुङ्गव सेव्यमानो धर्मार्थकामफलदो भवितेह पुंसाम् । तस्मात्सदैव विदुषावहितेन राजन् शास्त्रोदितो ह्यनुदिनं परिपालनीयः ॥ ३.१९ ॥

अथ तत्र नित्यकृत्यानि

ब्राह्मे मुहूर्त उत्थाय कृष्ण कृष्णेति कीर्तयन् । प्रक्षाल्य पाणिपादौ च दन्तधावनमाचरेत् ॥ ३.२० ॥ आचम्य वसनं रात्रेस्त्यक्त्वान्यत्परिधाय च । पुनराचमने कुर्याल्लेख्येन विधिनाग्रतः ॥ ३.२१ ॥ अथेच्छन् परमां शुद्धिं मूर्ध्नि ध्यात्वा गुरोः पदौ । स्तुत्वा च कीर्तयन् कृष्णं स्मरंश्चैतदुदीरयेत् ॥ ३.२२ ॥

अथ प्रातःस्मरणकीर्तने

जयति जननिवासो देवकीजन्मवादो यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् । स्थिरचरवृजिनघ्नः सुस्मित श्रीमुखेन व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ ३.२३ ॥ [भागवतम् १०.९०.४८]

स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ ३.२४ ॥

विदग्धगोपालविलासिनीनां सम्भोगचिह्नाङ्कितसर्वगात्रम् । पवित्रमाम्नायगिरामगम्यं ब्रह्म प्रपद्ये नवनीतचौरम् ॥ ३.२५ ॥

दशमस्कन्धे [भागवतम् १०.४६.४६] उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः । दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम् ॥ ३.२६ ॥ । इति ।

पठेत्पुनश्च साधूनां सम्प्रदायानुसारतः । चतुःश्लोकीमिमां सर्वदोषशान्त्यै शुभाप्तये ॥ ३.२७ ॥

प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमब्जनाभम् । ग्राहाभिभूतवरवारिवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ ३.२८ ॥

प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंसः । नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ॥ ३.२९ ॥

प्रातर्भजामि भजतामभयङ्करं तं प्राक्सर्वजन्मकृतपापभयावहत्यै । यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर शोकप्रणाशमकरोद्धृतशङ्खचक्रः ॥ ३.३० ॥

श्लोकत्रयमिदं पुण्यं प्रातः प्रातः पठेत्तु यः । लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः ॥ ३.३१ ॥ । इति ।

तदेतल्लिखितं कुत्र कुत्रचिद्व्यवहारतः । किन्तु स्वाभीष्टरूपादि श्रीकृष्णस्य विचिन्तयेत् ॥ ३.३२ ॥ इत्थं विदध्याद्भगवत्कीर्तनस्मरणादिकम् । सर्वतीर्थाभिषेकं वै बहिरन्तर्विशोधनम् ॥ ३.३३ ॥

तथा च स्कान्दे स्कन्दं प्रति श्रीशिवोक्तौ सकृन्नारायणएत्युक्त्वा पुमान् कल्पशतत्रयम् । गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक ॥ ३.३४ ॥

अन्यत्र च शयनादुत्थितो यस्तु कीर्तयेन्मधुसूदनम् । कीर्तनात्तस्य पापस्य नाशमायात्यशेषतः ॥ ३.३५ ॥ । इति ।

माहात्म्यं कीर्तनस्याग्रे लेख्यं मुख्यप्रसङ्गतः । स्मरणस्य तु माहात्म्यमधुना लिख्यते कियत् ॥ ३.३६ ॥

तत्रादौ तस्य नित्यता

पाद्मे बृहत्सहस्रनाम्नि स्तोत्रे [६.७१.१००] स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः ॥ ३.३७ ॥

स्कान्दे कार्त्तिकप्रसङ्गे श्रीमद्अगस्त्योक्तौ सा हानिस्तन्महच्छिद्रं स मोहः स च विभ्रमः । यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ ३.३८ ॥

काशीखण्डे च श्रीध्रुवचरिते इयमेव परा हानिरुपसर्गोऽयमेव च । अभाग्यं परमं चैतद्वासुदेवं न यत्स्मरेत् ॥ ३.३९ ॥ ये मुहूर्ताः क्षणा ये च याः काष्ठा ये निमेषकाः । ऋते विष्णुस्मृतेर्यातास्तेषु मुष्टो यमेन सः ॥ ३.४० ॥ । इति । नित्यत्वेऽप्यस्य माहात्म्यं विचित्रफलदानतः । ज्ञेयं शास्त्रोदितं दर्शपूर्णमासादिवद्बुधैः ॥ ३.४१ ॥

अथ स्मरणमाहात्म्यम् तत्र सर्वतीर्थस्नानाधिकत्वम्

उक्तं च स्मार्तैरपि मान्त्रं पार्थिवमाग्नेयं वायव्यं दिव्यमेव च । वारुणं मानसं चेति स्नानं सप्तविधं स्मृतम् ॥ ३.४२ ॥ शं न आपस्तु वै मान्त्रं मृद्आलम्भं तु पार्थिवम् । भस्मना स्नानमाग्नेयं स्नानं गोरजसानिलम् ॥ ३.४३ ॥ आतपे सति या वृष्टिर्दिव्यं स्नानं तदुच्यते । बहिर्नद्यादिषु स्नानं वारुणं प्रोच्यते बुधैः । ध्यानं यन्मनसा विष्णोर्मानसं तत्प्रकीर्तनम् ॥ ३.४४ ॥

किं च असामर्थ्येन कायस्य कालदेशाद्य्अपेक्षया । तुल्यफलानि सर्वाणि स्युरित्याह पराशरः ॥ ३.४५ ॥ स्नानानां मानसं स्नानं मन्व्आद्यैः परमं स्मृतम् । कृतेन येन मुच्यन्ते गृहस्था अपि वै द्विजाः ॥ ३.४६ ॥

परमशोधक्तवम्

गारुडे श्रीनारदोक्तौ, विष्णुधर्मे च पुलस्य्त्योक्तौ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ ३.४७ ॥ यद्यप्युपहतः पापैर्मनसायन्तदुस्तरैः । तथापि संस्मरन् विष्णुं स बाह्याभ्यन्तरः शुचिः ॥ ३.४८ ॥

श्रीविष्णुपुराणे [Vइড়् २.६.३७३८] प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ ३.४९ ॥ कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ ३.५० ॥

किं च [Vइড়् ६.८.२१] कलिकल्मषमत्युग्रं नरकार्तिप्रदं नॄणाम् । प्रयाति विलयं सद्यः सकृद्यत्रानुसंस्मृते ॥ ३.५१ ॥

बृहन्नारदीये [णार्ড়् १.१०.१००] शुक्रबलिसंवादे हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ ३.५३ ॥

तत्रैव [णार्ড়् १.३०.९३] प्रायश्चित्तप्रसङ्गान्ते महापातकयुक्तो वा युक्तो वा सर्वपातकैः । स वै विमुच्यते सद्यो यस्य विष्णुपरं मनः ॥ ३.५४ ॥

ब्रह्मवैवर्ते कर्मणा मनसा वाचा यः कृतः पापसञ्चयः । सोऽप्यशेषः क्षयं याति स्मृत्वा कृष्णाङ्घ्रपङ्कजम् ॥ ३.५५ ॥

अतएवोक्तं स्कान्दे कार्त्तिकप्रसङ्गे श्रीपराशरेण यममार्गं महाघोरं नरकांश्च यमं तथा । स्वप्नेऽपि न नरः पश्येद्यः स्मरेद्गरुडध्वजम् ॥ ३.५६ ॥

षष्ठस्कन्धे [भागवतम् ६.१.१९] श्रीशुकेन सकृन्मनः कृष्णपदारविन्दयोर् निवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ ३.५७ ॥

सर्वापद्विमोचकत्वम्

श्रीविष्णुपुराणे [Vइড়् १.१७.४४] श्रीप्रह्लादोक्तौ दन्ता गजानां कुल्शाग्रनिष्ठुराः शीर्णा यदेते न बलं ममैतत् । महाविपत्पातविनाशनोऽयं जनार्दनानुस्मरणानुभावः ॥ ३.५८ ॥

वामनपुराणे च विष्टयो व्यतिपाताश्च येऽन्ये दुर्नीतिसम्भवाः । ते सर्वे स्मरणाद्विष्णोर्नाशमायान्त्युपद्रवाः ॥ ३.५९ ॥

पाद्मे माघमाहात्म्ये देवद्युतिस्तुतौ यस्य स्मरणमात्रेण न मोहो न च दुर्गतिः । न रोगो न च दुःखानि तमनन्तं नमाम्यहम् ॥ ३.६० ॥

दुर्वासनोन्मूलनत्वम् द्वादशस्कन्धे [भागवतम् १२.३.४७] यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम् । एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥ ३.६१ ॥ सर्वमङ्गलकारित्वम्

पाण्डवगीतायाम् लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषामिन्दीवरश्यामो हृदयस्थजनार्दनः ॥ ३.६२ ॥ सर्वसत्कर्मफलदत्वम् स्कान्दे कार्त्तिकप्रसङ्गेऽगस्त्योक्तौ देवेषु यज्ञेषु तपःसु चैव दानेषु तीर्थेषु व्रतेषु चैव । इष्टेषु पूर्तेषु च यत्प्रदिष्टं नॄणां स्मृते तत्फलमच्युते च ॥ ३.६३ ॥ कर्मसाद्गुण्यकारित्वम्

बृहन्नारदीये [णार्ড়्] न्यूनातिरिक्तता सिद्धा कलौ वेदोक्तकर्मणाम् । हरिसंस्मरणमेवात्र सम्पूर्णफलदायकम् ॥ ३.६४ ॥

स्मृतौ च प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्णं स्यादिति श्रुतिः ॥ ३.६५ ॥ सर्वकर्माधिकत्वम्

बृहन्नारदीये कलिप्रसङ्गे [णार्ড়्] तुलापुरुषदानानां राजसूयाश्वमेधयोः । फलं विष्णोः स्मृतिसमं न जातु द्विजसत्तम ॥ ३.६६ ॥

द्वादशस्कन्धे [भागवतम् १२.३.४८] विद्यातपःप्राणनिरोधमैत्री तीर्थाभिषेकव्रतदानजप्यैः । नात्यन्तशुद्धिं लभतेऽन्तर्आत्मा यथा हृदिस्थे भगवत्यनन्ते ॥ ३.६७ ॥

विष्णुपुराणे [Vइড়् १.१७.३६] हिरण्यकशिपुं प्रति श्रीप्रह्लादोक्तौ भयं भयानामपहारिणि स्थिते मनस्यनन्ते मम कुत्र तिष्ठति । यस्मिन् स्मृते जन्मजरोद्भवानि भयानि सर्वाण्यपयान्ति तात ॥ ३.६८ ॥

तत्रैवान्यत्र [Vइড়् २.६.४०] विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसंचयः । मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोऽनुमीयते ॥ ३.६९ ॥

बृहन्नारदीये [णार्ড়् १.१.६५] वरं वरेण्यं वरदं पुराणं निजप्रभाभावितसर्वलोकम् । सङ्कल्पितार्थप्रदमादिदेवं स्मृत्वा व्रजेन्मुक्तिपदं मनुष्यः ॥ ३.७० ॥

स्कान्दे यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ३.७१ ॥

तत्रैव कार्त्तिकप्रसङ्गे श्रीपराशरोक्तौ तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः । भक्त्या तु परया नूनं यदैव स्मरते हरिम् ॥ ३.७२ ॥ भगवत्प्रसादनम्

बृहन्नारदीये [णार्ড়् १.१.७७] येन केनाप्युपायेन स्मृतो नारायणोऽव्ययः । अपि पातकयुक्तस्य प्रसन्नः स्यान्न संशयः ॥ ३.७३ ॥ श्रीवैकुण्ठलोकप्रापकत्वम् वामनपुराणे अनाद्य्अनन्तमजरामरं हरिं ये संस्मरन्त्यहरहर्नियतं नरा भुवि । तत्सर्वगं ब्रह्म परं पुराणं ते यान्ति वैष्णवपदं धुर्वमव्ययं च ॥ ३.७४ ॥

पाद्मे (३.३१.१०१) देवदूतविकुण्डलसंवादे यमस्य दूतानुशासने स्मरन्ति ये सकृद्भूताः प्रसङ्गेनापि केशवम् । ते विध्वस्ताखिलाघौघा यन्ति विष्णोः परं पदम् ॥ ३.७५ ॥

ब्रह्मपुराणे विष्णुरहस्ये (२१६.८८) शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् । तेऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकमनामयम् ॥ ३.७६ ॥

विष्णुधर्मोत्तरे निराशीर्निर्ममो यस्तु विष्णोर्ध्यानपरो भवेत् । तत्पदं समवाप्नोति यत्र गत्वा न शोचति ॥ ३.७७ ॥

सारूप्यप्रापणम्

काशीखण्डे श्रीबिन्दुमाधवप्रसङ्गे अग्निबिन्दुस्तुतौ ये त्वां त्रिविक्रम सदा हृदि शीलयन्ति कादम्बिनीरुचिररोचिषमम्बुजाक्ष । सौदामिनीविलसितांशुकवीतमूर्ते तेऽपि स्पृशन्ति तव कान्तिमचिन्त्यरूपाम् ॥ ३.७८ ॥

श्रीभगवद्गीतासु [ङीता ८.५] अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ३.७९ ॥

दशमस्कन्धे [भागवतम् १०.८०.११] पृथुकोपाख्याने स्मरतः पादकमलमात्मानमपि यच्छति । किं न्वर्थकामान् भजतो नात्य्अभीष्टान् जगद्गुरुः ॥ ३.८० ॥

वैष्णवे वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादि सत्फलम् ॥ ३.८१ ॥

गारुडे महतस्तपसो मूलं प्रसवः पुण्यसन्ततेः । जीवितस्य फलं स्वादु नियतं स्मरणं हरेः ॥ ३.८२ ॥

द्वितीयस्कन्धे [भागवतम् २.१.६] एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः ॥ ३.८३ ॥

अतएव जरासन्धनिरुद्धनृपवर्गैः प्रार्थितं दशमस्कन्धे [भागवतम् १०.७३.१५] तं नः समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर्यथा न विरमेदपि संसरतामिह ॥ ३.८४ ॥

श्रीनारदेनापि [भागवतम् १०.६९.१८] दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः । संसारकूपपतितोत्तरणावलम्बं ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् ॥ ३.८५ ॥ । इति । कृष्णस्मरणमाहात्म्यमहाब्धिर्दुस्तरो धिया । यो यियासति तत्पारं स हि चैतन्यवञ्चितः ॥ ३.८६ ॥ ततः पादोदकं किञ्चित्प्राक्पीत्वा तुलसीदलैः । गृहीतेनाचरेत्तेन स्वमूर्धन्यभिषेचनम् ॥ ३.८७ ॥ अथादौ श्रीगुरुं नत्वा श्रीकृष्णस्य पदाब्जयोः । किञ्चिद्विज्ञापयन् सर्वस्वकृत्यान्यर्पयेन्नमेत् ॥ ३.८८ ॥

अथ प्रातः प्रणामः

वामनपुराणे सर्वमङ्गलमङ्गल्यं वरेण्यं वरदं शिवम् । नारायणं नमस्कृत्य सर्वकर्माणि कारयेत् ॥ ३.८९ ॥

अथ विज्ञापनम्

विष्णुधर्मोत्तरे यद्उत्सवादिकं कर्म तत्त्वया प्रेरितो हरे । करिष्यामि त्वया ज्ञेयमिति विज्ञापनं मम ॥ ३.९० ॥ प्रातः प्रबोधितो विष्णो हृषीकेशेन यत्त्वया । यद्यत्कारयसीशान तत्करोमि तवाज्ञया ॥ ३.९१ ॥

त्रैलोक्यचैतन्यमयादिदेव श्रीनाथ विष्णो भवद्आज्ञयैव । प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥ ३.९२ ॥

संसारयात्रामनुवर्तमानं त्वद्आज्ञया श्रीनृहरेऽन्तरात्मन् । स्पर्धातिरस्कारकलिप्रमाद भयानि मा माभिभवन्तु भूमन् ॥ ३.९३ ॥

जानामि धर्मं न च मे प्रवृत्तिर् जानाम्यधर्मं न च मे निवृत्तिः । त्वया हृषीकेश हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ३.९४ ॥

अथ प्रणामवाक्यानि

महाभारते नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ३.९५ ॥

गरुडपुराणे असुरविबुधसिद्धैर्ज्ञायते यस्य नान्तः सकलमुनिभिरन्तश्चिन्त्यते यो विशुद्धः । निखिलहृदि निविष्टो वेत्ति यः सर्वसाक्षी तमजममृतमीशं वासुदेवं नतोऽस्मि ॥ ३.९६ ॥

विष्णुपुराणे [Vइড়् ??] यज्ञिभिर्यज्ञपुरुषो वासुदेवश्च सात्वतः । वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम् ॥ ३.९७ ॥ एवं विज्ञापयन् ध्यायन् कीर्तयंश्च यथाविधि । प्रणामानाचरेच्छक्त्या चतुःसङ्ख्यावरान् बुधः ॥ ३.९८ ॥ श्रीगोपीचन्दनेनोर्ध्वपुण्ड्रं कृत्वा यथाविधि । आसीत प्राङ्मुखो भूत्वा शुद्धस्थाने शुभासने ॥ ३.९९ ॥

तथा च नारदीयपञ्चरात्रे निर्गत्याचम्य विधिवत्प्रविश्य च पुनः सुधीः । आसने प्राङ्मुखो भूत्वा विहिते चोपविश्य वै ॥ ३.१०० ॥ सम्प्रदायानुसारेण भूतशुद्धिं विधाय च । प्राणायामांश्च विधिवत्कृष्णं ध्यायेत्यथोदितम् ॥ ३.१०१ ॥

तथा चोक्तम् उपपातकेषु सर्वेषु पातकेषु महत्सु च । प्रविश्य रजनीपादं विष्णुध्यानं समाचरेत् ॥ ३.१०२ ॥

वैहायसपञ्चरात्रे च तथैव रात्रिशेषं तु कालं सूर्योदयावधि । कर्तव्यं सजपं ध्यानं नित्यमाराधकेन वै ॥ ३.१०३ ॥ विभज्य पञ्चधा रात्रिं शेषे देवार्चनादिकम् । जपं होमं तथा ध्यानं नित्यं कुर्वीत साधकः ॥ ३.१०४ ॥

अतएव विष्णुस्मृतौ रात्रेस्तु पश्चिमे यामे मुहूर्तौ ब्राह्म्य उच्यते ॥ ३.१०५ ॥ । इति । पादोदपानादीनां च स विधिर्महिमाग्रतः । लेख्योऽधुना तु ध्यानस्य स सङ्क्षेपेण लिख्यते ॥ ३.१०६ ॥

तापनीयश्रुतिषु [ङ्टू १.९११] सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् । द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥ ३.१०७ ॥ गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् । द्वियालङ्करणोपेतं रत्नपङ्कजमध्यगम् ॥ ३.१०८ ॥ कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् । चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ ३.१०९ ॥

मृत्युञ्जयसंहितानुसारोदितसारदातिलके च स्मरेद्वृन्दावने रम्ये मोहयन्तमनारतम् । गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः ॥ ३.११० ॥ आत्मनो वदनाम्भोजप्रेरिताक्षिमधुव्रताः । कामबाणेन विवशाश्चिरमाश्लेषेणोत्सुकाः ॥ ३.१११ ॥ मुक्ताहारलसत्पीनोत्तुङ्गस्तनभरानताः । स्रस्तधम्मिल्लवसना मदस्खलितभाषणाः ॥ ३.११२ ॥ दन्तपङ्क्तिप्रभोद्भासिस्पन्दमानाधराञ्चिताः । विलोभयन्तीर्विविधैर्विभ्रमैर्भावगर्भितैः ॥ ३.११३ ॥

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ ३.११४ ॥ । इति । श्रीगौतमीयतन्त्रादौ तद्ध्यानं प्रथितं परम् । अग्रतोऽत्रापि संलेख्यं यदिष्टं तत्र तद्भजेत् ॥ ३.११५ ॥

बृहत्शातातापस्मृतौ पक्षोपवासाद्यत्पापं पुरुषस्य प्रणश्यति । प्राणायामशतेनैव यत्पापं नश्यते नॄणाम् ॥ ३.११६ ॥ प्राणायामसहस्रेण यत्पापं नश्यते नॄणाम् । क्षणमात्रेण तत्पापं हरेर्ध्यानात्प्रणश्यति ॥ ३.११७ ॥

विष्णुधर्मे सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । भूतस्तपस्वी भवति पङ्क्तिपावनपावनः ॥ ३.११८ ॥

विष्णुपुराणे (?) च ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु । प्रायश्चित्तं हि सर्वस्य दुष्कृतस्येति निश्चितम् ॥ ३.११९ ॥ कलिदोषहरत्वम्

बृहन्नारदीये कलिप्रसङ्गे [णार्ড়् १.४१.९७] समस्तजगद्आधारं परमार्थस्वरूपिणम् । घोरे कलियुगे प्राप्ते विष्णुं ध्यायन्न सीदति ॥ ३.१२० ॥ सर्वधर्माधिकारित्वम्

स्कान्दे कार्त्तिकमाहात्म्ये अगस्त्योक्तौ किन्त्वस्य बहुभिस्तीर्थैः किं तस्य बहुभिर्व्रतैः । यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ ३.१२१ ॥ मोक्षप्रदत्वम्

बृहन्नारदीये कलिप्रसङ्गे [णार्ড়् १.४०.५२] ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति । ध्यानेन तेन हत किल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ ३.१२२ ॥ श्रीवैकुण्ठप्रापकत्वम् स्कान्दे श्रीब्रह्मोक्तौ मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः । सोऽपि सद्गतिमाप्नोति किं पुनस्तत्परायणः ॥ ३.१२३ ॥

पाद्मे वैशाखमाहात्म्ये यमब्राह्मणसंवादे [ড়द्मড়् १.९६.७८] ध्यायन्ति पुरुषं दिव्यमच्युतं ये स्मरन्ति च । लभन्ते तेऽच्युतस्थानं श्रुतिरेषा पुरातनी ॥ ३.१२४ ॥

सारूप्यप्रापणम्

एकादशस्कन्धे [भागवतम् ११.५.४८] वैरेण यं नृपतयः शिशुपालपौण्ड्र शाल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ ३.१२५ ॥

स्वतः परमफलत्वम्

चतुर्थस्कन्धे [भागवतम् ४.२०.२९] श्रीपृथूक्तौ भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम् । भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्महे ॥ ३.१२६ ॥

स्कन्दपुराणे ब्रह्मोक्तौ च आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमे एव सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ३.१२७ ॥

अतएवोक्तं हायशीर्षपञ्चरात्रे नारायणव्यूहस्तवे ये त्यक्तलोकधर्मार्था विष्णुभक्तिवशं गताः । ध्यायन्ति परमात्मानं तेभ्योऽपीह नमो नमः ॥ ३.१२८ ॥ । इति ।

स्मरणे यत्तन्माहात्म्यं तद्ध्यानेऽप्यखिलं विदुः । भेदः कल्प्येत सामान्यविशेषाभ्यां तयोः कियान् ॥ ३.१२९ ॥

अथ श्रीभगवत्प्रबोधनम्

ततो देवालये गत्वा घण्टाद्य्उद्घोषपूर्वकम् । प्रबोध्य स्तुतिभिः कृष्णं नीराज्यं प्रार्थयेदिदम् ॥ ३.१३० ॥

तृतीयस्कन्धे [भागवतम् ३.९.२५] सोऽसावदभ्रकरुणो भगवान् विवृद्ध प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्वविजयाय च नो विषादं माध्व्या गिरापनयतात्पुरुषः पुराणः ॥ ३.१३१ ॥

देवप्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पारयाच्युत ॥ ३.१३२ ॥ । इति । देवालयं प्रविश्याथ स्तोत्राणीष्टानि कीर्तयन् । कृष्णस्य तुलसीवर्जं निर्माल्यमपसारयेत् ॥ ३.१३३ ॥ अथ निर्माल्योत्तारणम्

अत्रिस्मृतौ प्रातःकाले सदा कुर्यान्निर्माल्योत्तारणं बुधः । तृषिताः पशवो बद्धाः कन्यका च रजस्वला । देवता च सनिर्माल्या हन्ति पुण्यं पुराकृतम् ॥ ३.१३४ ॥

नारसिंहे श्रीयमोक्तौ देवमाल्यापनयनं देवागारे समूहनम् । स्नापनं सर्वदेवानां गोप्रदानसमं स्मृतम् ॥ ३.१३५ ॥

नारदपञ्चरात्रे यः प्रातरुत्थाय विधाय नित्यं निर्माल्यमीशस्य निराकरोति । न तस्य दुःखं न दरिद्रता च नाकालमृत्युर्न च रोगमात्रम् ॥ ३.१३६ ॥

अरुणोदयवेलायां निर्माल्यं शल्यतां व्रजेत् । प्रातस्तु स्यान्महाशल्यं घटिकामात्रयोगतः ॥ ३.१३७ ॥ अतिशल्यं विजानीयात्ततो वज्रप्रहारवत् । अरुणोदयवेलायां शल्यं तत्क्षमते हरिः ॥ ३.१३८ ॥ घटिकायामतिक्रान्तौ क्षुद्रं पातकमावहेत् । मुहूर्ते समतिक्रान्ते पूर्णं पातकमुच्यते ॥ ३.१३९ ॥ अतिपातकमेव्स्यात्घटिकानां चतुष्टये । मुहूर्तत्रितये पूर्णे महापातकमुच्यते ॥ ३.१४० ॥ ततः परं ब्रह्मवधो महापातकपञ्चकम् । प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि ॥ ३.१४१ ॥ निर्माल्यस्य विलम्बे तु प्रायश्चित्तमथोच्यते । अतिक्रान्ते मुहूर्तार्धे सहस्रं जपमाचरेत् ॥ ३.१४२ ॥ पूर्णे मुहूर्ते सञ्जाते सहस्रं सार्धमुच्यते । सहस्रद्वितीयं कुर्यात्घटिकानां चतुष्टये ॥ ३.१४३ ॥ मुहूर्तत्रितयेऽतीते अयुतं जपमाचरेत् । प्रहरे पूर्णतां याते पुरश्चरणमुच्यते । प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते ॥ ३.१४४ ॥

अथ श्रीमुखप्रक्षालनम्

श्रीहस्ताङ्घ्रिमुखाम्भोजक्षालनाय च तद्गृहे । गण्डूषाणि जलैर्दत्त्वा दन्तकाष्ठं समर्पयेत् ॥ ३.१४५ ॥ जिह्वोल्लेखनिकां दत्त्वा पादुके शुद्धमृत्तिकाम् । सलिलं च पुनर्दद्याद्वासोऽपि मुखमार्जनम् ॥ ३.१४६ ॥ ततः श्रीतुलसीं पुण्यामर्पयेत्भगवत्प्रियाम् । तन्माहात्म्यं च तन्मुख्यप्रसङ्गे लेख्यमग्रतः ॥ ३.१४७ ॥

अथ दन्तकाष्ठार्पणमाहात्म्यम्

विष्णुधर्मोत्तरे दन्तकाष्ठप्रदानेन दन्तसौभाग्यमृच्छति । जिह्वोल्लेखनिकां दत्त्वा विरोगस्त्वभिजायते ॥ ३.१४८ ॥ पादुकायाः प्रदानेन गतिमिष्टामवाप्नुयात् । मृद्भागदानाद्देवस्य भूमिमाप्नोत्यनुत्तमाम् ॥ ३.१४९ ॥

अथ मङ्गलनीराजनम्

पठित्वाथ प्रियान् श्लोकान्महावादित्रनिस्वनैः । प्रभोर्नीराजनं कुर्यान्मङ्गलाख्यं जगद्धितम् ॥ ३.१५० ॥ नीराजनं त्विदं सर्वैः कर्तव्यं शुचिविग्रहैः । परमश्रद्धयोत्थाय द्रष्टव्यं च सदा नरैः ॥ ३.१५१ ॥ स्त्रीणां पुंसां च सर्वेषामेतत्सर्वेष्टपूरकम् । समस्तदैन्यदारिद्र्यदुरिताद्य्उपशान्तिकृत् ॥ ३.१५२ ॥

अथ प्रातःस्नानार्थोद्यमः

ततोऽरुणोदयस्यान्ते स्नानार्थं निःसरेद्बहिः । कीर्तयन् कृष्णनामानि तीर्थं गच्छेदनन्तरम् ॥ ३.१५३ ॥

तथा च शुक्रस्मृतौ ब्राह्मे मुहूर्ते चोत्थाय शुचिर्भूत्वा समाहितः । स्वस्तिकाद्य्आसनं बद्ध्वा ध्यात्वा कृष्णपादाम्बुजम् ॥ ३.१५४ ॥ ततो निर्गत्य निलयान्नामानीमानि कीर्तयेत् । श्रीवासुदेवानिरुद्धप्रद्युम्नाधोक्षजाच्युत । श्रीकृष्णानन्त गोविन्द सङ्कर्षण नमोऽस्तु ते ॥ ३.१५५ ॥ गत्वा तीर्थादिकं तत्र निक्षिप्य स्नानसाधनम् । विधिनाचर्य मैत्र्य्आदिकृत्यं शौचं विधाय च । आचम्य खानि संमार्ज्य स्नानं कुर्यात्यथोचितम् ॥ ३.१५६ ॥

अथ मैत्र्यादिकृत्यविधिः

श्रीविष्णुपुराणे [Vइড়् ३.११.८१५] और्वसगरसंवादे गृहिधर्मकथने ततः कल्ये समुत्थाय कुर्यान्मूत्रं नरेश्वर । नैरृत्यामिषुविक्षेपमतीत्याधिकं गृहात् ॥ ३.१५७ ॥ दूरादावसथान्मूत्रं पुरीषं च समुत्सृजेत् । पादावसेचनोच्छिष्टे प्रक्षिपेन्न गृहाङ्गणे ॥ ३.१५८ ॥ आत्मच्छायां तरोश्छायां गोसूर्याग्न्य्अनिलांस्तथा । गुरुं द्विजादींश्च बुधो न मेहेत कदाचन ॥ ३.१५९ ॥ न कृष्टे शस्यमध्ये वा गोव्रजे जनसंसदि । न वर्त्मनि न नद्य्आदितीर्थेषु पुरुषर्षभ ॥ ३.१६० ॥ नाप्सु नैवाम्भसस्तीरे न श्मशाने समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥ ३.१६१ ॥ उदङ्मुखो दिवोत्सर्गं विपरीतमुखो निशि । कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥ ३.१६२ ॥ तृणैराच्छाद्य वसुधां वस्त्रप्रावृतमस्तकः । तिष्ठेन्नातिचिरं तत्र नैव किञ्चिदुदीरयेत् ॥ ३.१६३ ॥

तथा कौर्मे व्यासगीतायाम् निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः । अन्तर्धाप्य महीं काष्ठैः पत्रैर्लोष्ट्रैस्तृणेन वा ॥ ३.१६४ ॥ प्रावृत्य तु शिरः कुर्याद्विन्मूत्रस्य विसर्जनम् । न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् । न देवदेवालयोर्नापामपि कदाचन ॥ ३.१६५ ॥ नदीं ज्योतींषि वीक्षित्वा न वाय्व्अग्निमुखोऽपि वा । प्रयादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥ ३.१६६ ॥

काशीकाण्डे श्रीस्कन्दागस्त्यसंवादे ततश्चावश्यकं कर्तुं नैरृतीं दिशमाश्रयेत् । ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुणम् ॥ ३.१६७ ॥ कर्णोपवीत्य्उदग्वक्त्रो दिवसे सन्ध्ययोरपि । विन्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः ॥ ३.१६८ ॥ नालोकयेद्दिशो भागान् ज्योतिश्चक्रं नभोऽमलम् । वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत्प्रयत्नवान् ॥ ३.१६९ ॥

तत्रैवाग्रे न मूत्रं गोव्रजे कुर्यान्न वल्मीके न भस्मनि । न गर्तेषु ससत्त्वेषु न तिष्ठन्न व्रजन्नपि ॥ ३.१७० ॥ यथासुखमुखो रात्रौ दिवा छायान्धकारयोः । भीतिषु प्राणबाधायां कुर्यान्मलविसर्जनम् ॥ ३.१७१ ॥

विष्णुपुराणे [भागवतम् ३.११.१६१८] तत्रैव वल्मीकमूषिकोत्खातां मृदं नान्तर्जलात्तथा । शौचावशिष्टां गेहाच्च न दद्याल्लेपसम्भवाम् ॥ ३.१७२ ॥ अन्तःप्राण्यवपन्नां च हलोत्खातां च पार्थिव । परित्यजेन्मृदश्चैताः सकलाः शौचसाधने ॥ ३.१७३ ॥ एका लिङ्गे गुदे तिस्रस्दश वामकरे नृप । हस्तद्वये सप्तान्या मृदः शौचोपपादिकाः ॥ ३.१७४ ॥

यमस्मृतौ तिस्रस्तु पादयोर्देयाः शुद्धिकामेन नित्यशः ॥ ३.१७५ ॥

किं च तिस्रस्तु मृत्तिका देयाः कृत्वा तु नखशोधनम् ॥ ३.१७६ ॥

काशीखण्डे च तत्रैव गुह्ये दद्यान्मृदं चैकां पायौ पञ्चाम्बुसान्तराः । दश वामकरे चापि सप्त पाणिद्वये मृदः ॥ ३.१७७ ॥ एकैकां पादयोर्दद्यात्तिस्रः पाण्योर्मृदः स्मृताः । इत्थं शौचं गृही कुर्याद्गन्धलेपक्षयावधि ॥ ३.१७८ ॥ क्रमाद्द्विगुणमेतत्तु ब्रह्मचर्यादिषु त्रिषु । दिवा विहितशौचाच्च रात्रावर्धं समाचरेत् ॥ ३.१७९ ॥ रुजार्धं च तद्अर्धं च पथि चौरादिपीडिते । तद्अर्धयोषितां चापि स्वास्थ्ये न्यूनं न कारयेत् । आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः ॥ ३.१८० ॥

शङ्खस्मृतौ मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते यया ॥ ३.१८१ ॥

दक्षस्मृतौ अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता । द्वितीया च तृतीया च तद्अर्धं परिकीर्तिता ॥ ३.१८२ ॥ अथ केवलमूत्रोत्सर्गे

दक्षः एका लिङ्गे तु सव्ये त्रिरुभयोर्मृद्द्वयं स्मृतम् ॥ ३.१८३ ॥

ब्राह्मे पादयोर्द्वे गृहीत्वा च सुप्रक्षालितपाणिना । आचम्य तु ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥ ३.१८४ ॥

विष्णुपुराणे [भागवतम् ३.११.१९२१] तत्रैव अच्छेनागन्धफेनेन जलेनाबुद्बुदेन च । आचामेत मृदं भूयस्तथा दद्यात्समाहितः ॥ ३.१८५ ॥ निष्पादिताङ्घ्रिशौचस्तु पापावभ्युक्ष्य वै पुनः । त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत् ॥ ३.१८६ ॥ शीर्षण्यानि ततः खानि मूर्धानं च मृदा लभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥ ३.१८७ ॥

अत्र च विशेषो दक्षेणोक्तः प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेदम्बु वीक्षितम् । संवृत्ताङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखम् ॥ ३.१८८ ॥ संहत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ॥ ३.१८९ ॥ अङ्गुष्ठानामिकाभ्यां तु चक्षुःश्रोत्रे पुनः पुनः । कनिष्ठाङ्गुष्ठयोर्नाभिं हृदयं तु तलेन वै । सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् ॥ ३.१९० ॥

तथा काशीखण्डे तत्रैव प्रागास्य उदगास्यो वा सूपविष्टः शुचौ भुवि । उपस्पृशेद्विहीनायां तुषाङ्गारास्थिभस्मभिः ॥ ३.१९१ ॥ अनुष्णाभिरफेनाभिरद्भिर्हृद्गाभिरत्वरः । ब्राह्मणो ब्रह्मतीर्थेन दृष्टिपूतनाभिराचमेत् ॥ ३.१९२ ॥ कण्ठगाभिर्नृपः शुध्येत्तालुगाभिस्तथोरुजः । स्त्रीशूद्रावास्यसंस्पर्शमात्रेणापि विसुध्यतः ॥ ३.१९३ ॥

याज्ञवल्क्यस्मृतौ पादक्षालनशेषेण नाचामेत्वारिणा द्विजः । यद्याचमेत्स्रावयित्वा भूमौ बौधायनोऽब्रवीत् ॥ ३.१९४ ॥

भरद्वाजस्मृतौ पाणिना दक्षिणेनैव संहताङ्गुलिनाचमेत् । मुक्ताङ्गुष्ठकनिष्ठेन नकस्पृष्टा अपस्त्यजेत् ॥ ३.१९५ ॥

कौर्मे च व्यासगीतायाम् भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे । औष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च ॥ ३.१९६ ॥ रेतोमूत्रपुरीषाणामुत्सर्गेऽनृतभाषणे । ष्थीवित्वाध्ययनारम्भे काशश्वासागमे तथा ॥ ३.१९७ ॥ चत्वरं वा श्मशानं वा समभ्यस्य द्विजोत्तमः । सन्ध्योरुभयोस्तद्वदाचान्तोऽप्याचमेत्पुनः ॥ ३.१९८ ॥

किं च शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा । अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ॥ ३.१९९ ॥ सोपानत्कौ जलस्थो वा नोष्णीषी चाचमेद्बुधः । न चैव वर्षधाराभिर्हस्तोच्छिष्टे तथा बुधः ॥ ३.२०० ॥ नैकहस्तार्पिउत्तजलैर्विना सूत्रेण वा पुनः । न पादुकासनस्थो वा बहिर्जानुरथापि वा ॥ ३.२०१ ॥ अथ वैष्णवाचमनम्

त्रिःपाने केशवं नारायणं माधवमप्यथ । प्रक्षालने द्वयोः पाण्योर्गोविन्दं विष्णुमप्युभौ ॥ ३.२०२ ॥ मधुसूदनमेकं च मार्जनेऽन्यं त्रिविक्रमम् ॥ ३.२०३ ॥ उन्मार्जनेऽप्यधरयोर्वामनश्रीधरावुभौ ॥ ३.२०४ ॥ प्रक्षालने पुनः पाण्योर्हृषीकेशं च पादयोः । पद्मनाभं प्रोक्षणे तु मूर्ध्नो दामोदरं ततः ॥ ३.२०५ ॥ वासुदेवं मुखे सङ्कर्षणं प्रद्युम्नमित्युभौ । नासयोर्नेत्रयुगलेऽनिरुद्धं पुरुषोत्तमम् । अधोक्षजं नृसिंहं च कर्णयोर्नाभितोऽच्युतम् ॥ ३.२०६ ॥ जनार्दनं च हृदये उपेन्द्रं मस्तके ततः । दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि । नमोऽनन्तं च चतुर्थ्य्अन्तमाचामेत्क्रमतो जपन् ॥ ३.२०७ ॥ अशक्तः केवलं दक्षं स्पृशेत्कर्णं तथा च वाक् । कुर्वीतालभनं वापि दक्षिणश्रवणस्य वै ॥ ३.२०८ ॥

अथ दन्तधावनविधिः

तत्र कात्यायनः उत्थाय नेत्रं प्रक्षाल्य शुचिर्भूत्वा समाहितः । परिजप्य च मन्त्रेण भक्षयेद्दन्तधावनम् ॥ ३.२०९ ॥

मन्त्रश्चायम् आयुर्बलं यशो वर्चः प्रजा पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥ ३.२१० ॥

तस्य नित्यता

काशीखण्डे अथो मुखविशुद्ध्य्अर्थं गृह्णीयाद्दन्तधावनम् । आचान्तोऽप्यशुचिर्यस्मादकृत्वा दन्तधावनम् ॥ ३.२११ ॥

वाराहे च दन्तकाष्ठमखादित्वा यस्तु मामुपसर्पति । सर्वकालकृतं कर्म तेन चैकेन नश्यति ॥ ३.२१२ ॥

अथ दन्तकाष्ठनिषिद्धदिनानि

मनुः चतुर्दश्य्अष्टमीदर्शपौर्णमास्य्अर्कसङ्क्रमः । एषु स्त्रीतैलमांसानि दन्तकाष्ठानि वर्जयेत् ॥ ३.२१३ ॥

संवर्तकः आद्ये तिथौ नवम्यां च क्षये चन्द्रमसस्तथा । आदित्य्वारे शौरे च वर्जयेद्दन्तधावनम् ॥ ३.२१४ ॥

कात्यायनः प्रतिपद्दर्शषष्ठीषु नवम्यां च विशेषतः । दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम् ॥ ३.२१५ ॥

वृद्धवशिष्ठः उपवासे तथा श्राद्धेन खादेद्दन्तधावनम् । दन्तानां काष्ठसंयोगो हन्ति सप्तकुलानि वै ॥ ३.२१६ ॥

अन्यत्र च प्रतिपद्दरषष्ठीषु नवम्य्एकादशीरवौ । दन्तानां काष्ठसंयोगो हन्ति पुण्यं पुराकृतम् ॥ ३.२१७ ॥

अथ तत्र प्रतिनिधिः दिनएष्वेतेषु काष्ठैर्हि दन्तानां धावनस्य तु । निषिद्धत्वात्तृणैः कुर्यात्तथा काष्ठेतरैश्च तत् ॥ ३.२१८ ॥

तथा च व्यासः प्रतिपद्दर्शषष्ठीषु नवम्यां दन्तधावनम् । पर्णैरन्यत्र काष्ठैश्च जीवोल्लेख्हः सदैव हि ॥ ३.२१९ ॥

पैठीनसिः अलाभे च निषेधे वा काष्ठानां दन्तधावनम् । पर्णादिना विशुद्धेन जिह्वोल्लेखः सदैव हि ॥ ३.२२० ॥

अथ तत्रैवापवादः

काष्ठैः प्रतिपद्आदौ यन्निषिद्धं दन्तधावनम् । तृणपर्णैस्तु तत्कुर्यादमामेकादशीं विना ॥ ३.२२१ ॥

अत एव व्यासस्य वचनान्तरम् अलाभे दन्तकाष्ठानां निषिद्धायां तथा तिथौ । अपां द्वादशगण्डूषैर्विदध्याद्दन्तधावनम् ॥ ३.२२२ ॥

काशीखण्डे तत्रैव मुखे पर्युषिते यस्माद्भवेदशुचिभाग्नरः । ततः कुर्यात्प्रयत्नेन शुद्ध्य्अर्थं दन्तधावनम् ॥ ३.२२५ ॥ उपवासेऽपि नो दुष्येद्दन्तधावनमञ्जनम् । गन्धालङ्कारसद्वस्त्रपुष्पमालानुलेपनम् ॥ ३.२२६ ॥

अथ दन्तकाष्ठानि

स्मृतौ सर्व कण्टकिनः पुण्याः आयुर्दाः क्षीरिणः स्मृताः । कटुतिक्तकषायाश्च बलारोग्यसुखप्रदाः ॥ ३.२२७ ॥

किं च पलाशानां दन्तकाष्ठं पादुके चैव वर्जयेत् । वर्जयेच्च प्रयत्नेन बटं वाश्वत्थमेव च ॥ ३.२२८ ॥

कौर्मे श्रीव्यासगीतायाम् मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसम्मितम् । सत्वचं दन्तकाष्ठं यत्तद्अग्रे न तु धारयेत् ॥ ३.२२९ ॥ क्षीरिवृक्षसमुद्भूतं मालतीसम्भवं शुभम् । अपामार्गं च बिल्वं वा करवीरं विशेषतह् ॥ ३.२३० ॥ वर्जयित्वा निनितानि गृहीत्वैकं यथोदितम् । परिहृत्य दिनं पापं भक्षयेद्वै विधानवित् ॥ ३.२३१ ॥ न पाटयेत्दन्तकाष्ठं नाङ्गुल्य्अग्रेण धारयेत् । प्रक्षाल्य भुक्त्वा तज्जह्यात्शुचौ देशे समाहितः ॥ ३.२३२ ॥

काशीखण्डे च तत्रैव कनिष्ठाग्रपरीणाहं सत्वचं निर्व्रणमृजुम् । द्वादशाङ्गुलमानं च सार्द्रं स्याद्दन्तधावनम् । जिह्वोल्लेखनिकां वापि कुर्याच्चापाकृतिं शुभाम् ॥ ३.२३३ ॥

रामार्चनचन्द्रिकायां च दन्तोल्लेखो वितस्त्या भवति परिमितादन्नमित्यादिमन्त्रात् प्रातः क्षीर्य्आदिकाष्ठाद्वटखदिरपलाशैर्विनार्काम्रबिल्वैः । भुक्त्वा गण्डूषषट्कं द्विरपि कुशमृते देशिनीमङ्गुलीभिर् नन्दाभूताष्टपर्वण्यपि न खलु नवम्य्अर्कसङ्क्रान्तिपाते ॥ ३.२३४ ॥

अथ केशप्रसाधनादिः

ततश्चाचम्य विधिवत्कृत्वा केशप्रसाधनम् । स्मृत्वा प्रणवगायत्र्यौ निबध्नीयाच्छिखां द्विजः ॥ ३.२३५ ॥

तथा चोक्तं न दक्षिणामुखो नोर्ध्वं कुर्यात्केशप्रसाधनम् । स्मृत्वोङ्कारं च गायत्रीं निबध्नीयाच्चिखान्ततः ॥ ३.२३६ ॥

अथ स्नानम्

विष्णुपुराणे [भागवतम् ३.११.२५] तत्रैव नदीनदतडागेषु देवखातजलेषु च । नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च ॥ ३.२३७ ॥ कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि । स्नायीतोद्धृततोयेन अथवा भुव्यसम्भवे ॥ ३.२३८ ॥

अथ स्नाननित्यता

तत्र कात्यायनः यथाहनि तथा प्रातर्नित्यं स्नायादनातुरः । अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवतेव दिवारात्रौ प्रातःस्नानं विशोधनम् ॥ ३.२३९ ॥

दक्षः प्रातर्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः । यतेस्त्रिसवनं स्नानं सकृत्तु ब्रह्मचारिणः ॥ ३.२४० ॥ सर्वे चापि सकृत्कुर्युरशक्तौ चोदकं विना ॥ ३.२४१ ॥

किं च अशिरस्कं भवेत्स्नानमशक्तौ कर्मिणां सदा । आर्द्रेण वाससा वापि पाणिना वापि मार्जनम् ॥ ३.२४२ ॥

शङ्खश्च अस्नातस्तु पुमान्नार्हो जपादिहवनादिषु ॥ ३.२४३ ॥

कौर्मे व्यासगीतायाम् प्रातःस्नानं विना पुंसां पापित्वं कर्मसु स्मृतम् । होमे जपे विशेषेण तस्मात्स्नानं समाचरेत् ॥ ३.२४४ ॥

काशीखण्डे प्रस्वेदलालसाद्याक्लिन्नो निद्राधीनो यतो नरः । प्रातःस्नानात्ततोऽर्हः स्यान्मन्त्रस्तोत्रजपादिषु ॥ ३.२४५ ॥

पाद्मे च देवहूतिविकुण्डलसंवादे [ড়द्मড়् ३.३१.५५५६] स्नानं विना तु यो भुङ्क्ते मलाशी स सदा नरः । अस्नायिनोऽशुचेस्तस्य विमुखाः पितृदेवताः ॥ ३.२४६ ॥ स्नानहीनो नरः पापः स्नानहीनो नरोऽशुचिः । अस्नायी नरकं भुङ्क्ते पुंस्कीटादिषु जायते ॥ ३.२४७ ॥

अथ स्नानमाहात्म्यम्

महाभारते [५.३७.२९] उद्योगपर्वणि श्रीविदुरोक्तौ गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः । स्पर्शश्च गन्धश्च विशुद्धता च श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ ३.२४८ ॥

पाद्मे च [३.३१.५४५८] तत्रैव याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति । नित्यस्नानेन पूयन्ते अपि पापकृतो नराः ॥ ३.२४९ ॥ प्रातःस्नानं हरेद्वैश्य बाह्याभ्यन्तरजं मलम् । प्रातःस्नानेन निष्पापो नरो न निरयं व्रजेत् ॥ ३.२५० ॥ ये पुनः स्रोतसि स्नानमाचरन्तीह पर्वणि । तेनैव नरकं यान्ति न जायन्ते कुयोनिषु ॥ ३.२५१ ॥ दुःस्वप्ना दुष्टचिन्ताश्च बन्ध्या भवन्ति सर्वदा । प्रातःस्नानेन शुद्धानां पुरुषाणां विशां वर ॥ ३.२५२ ॥

अत्रिस्मृतौ स्नाने मनःप्रसादः स्याद्देवा अभिमुखाः सदा । सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः ॥ ३.२५३ ॥ महापापान्यलक्ष्मीं च दुरितं दुर्विचिन्तितम् । शोकदुःखादि हरते प्रातःस्नानं विशेषतः ॥ ३.२५४ ॥

कौर्मे तत्रैव प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् । प्रातःस्नानेन पापानि पूयन्ते नात्र संशयः ॥ ३.२५५ ॥

काशीखण्डे च प्रातःस्नानात्यतः शुध्येत्कायोऽयं मलिनः सदा । छिद्रितो नवभिश्छिद्रैः स्रवत्येव दिवानिशम् ॥ ३.२५६ ॥ उत्साहमेधासौभाग्यरूपसम्पत्प्रवर्तकम् । मनःप्रसन्नताहेतुः प्रातःस्नानं प्रशस्यते ॥ ३.२५७ ॥ प्रातः प्रातस्तु यत्स्नानं संजाते चारुणोद्वये । प्राजापत्यसमं प्राहुस्तन्महाघविघातकृत् ॥ ३.२५८ ॥ प्रातःस्नानं हरेत्पापमलक्ष्मीं ग्लानिमेव च । अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ॥ ३.२५९ ॥ नोपसर्पन्ति वै दुष्टाः प्रातःस्नायिजनं क्वचित् । दृष्टादृष्टफलं तस्मात्प्रातःस्नानं समाचरेत् ॥ ३.२६० ॥ स्नानमात्रं तथा प्रातःस्नानं चात्र नियोजितम् । यद्यप्यन्योऽन्यमिलिते पृथग्ज्ञेये तथाप्यमू ॥ ३.२६१ ॥

अथ स्नानविधिः

अथ तीर्थगतस्तत्र धौतवस्त्रं कुशांस्तथा । मृत्तिकां च तटे न्यस्य स्नायात्स्वस्वविधानतः ॥ ३.२६२ ॥ अधौतेन तु वस्त्रेण नित्यनैमित्तिकीं क्रियाम् । कुर्वन्न फलमाप्नोति कृता चेन्निष्फला भवेत् ॥ ३.२६३ ॥ धौताङ्घ्रिपाणिराचान्तः कृत्वा सङ्कल्पमादरात् । गङ्गादिस्मरणं कृत्वा तीर्थायार्घ्यं समर्पयेत् ॥ ३.२६४ ॥ सागरस्वननिर्घोषदण्डहस्तासुरान्तक । जगत्स्रष्टर्जगन्मर्दिन्नमामि त्वां सुरेश्वर ॥ ३.२६५ ॥ इमं मन्त्रं समुच्चार्य तीर्थस्नानं समाचरेत् । अन्यथा तत्फलस्यार्धं तीर्थेशो हरति स्वयम् ॥ ३.२६६ ॥ नत्वाथ तीर्थं स्नानार्थमनुज्ञां प्रार्थयेदिमाम् । देवदेव जगन्नाथ शङ्खचक्रगदाधर । देहि विष्णो ममानुज्ञां तव तीर्थनिषेवणे ॥ ३.२६७ ॥ । इति । विधिवन्मृदमादाय तीर्थतोये प्रविश्य च । प्रवाहाभिमुखो नद्यां स्यादन्यत्रार्कसम्मुखः ॥ ३.२६८ ॥ दिग्बन्धं विधिनाचर्य तीर्थानि परिकल्प्य च । आवाहयेद्भगवतीं गङ्गामादित्यमण्डलात् ॥ ३.२६९ ॥ दर्भपाणिः कृतप्राणायामः कृष्णपदाम्बुजम् । ध्यात्वा तन्नाम सङ्कीर्त्य निमज्जेत्पुण्यवारिणि ॥ ३.२७० ॥ आचम्य मूलमन्त्रं च सप्राणायामकं जपन् । कृष्णं ध्यायन् जले भूयो निमज्ज्य स्नानमाचरेत् ॥ ३.२७१ ॥ कृत्वाघमर्षणान्तं च नामभिः केशवादिभिः । तत्र द्वादशधा तोये निमज्ज्य स्नानमाचरेत् ॥ ३.२७२ ॥ तत्र विशेषः

श्रीनारदपञ्चरात्रे प्रसिद्धेषु च तीर्थेषु यद्यन्यस्याभिधां स्मरेत् । स्नातकं तं तु तत्तीर्थमभिशप्य क्षणाद्व्रजेत् ॥ ३.२७३ ॥ । इति । इति वैदिकतान्त्रिकमिश्रितो विधिः ।

पाद्मे वैशाख्यमाहात्म्ये [ড়द्मড়् ५.९५.१२१६, २०२३] श्रीनारदाम्बरीषसंवादे एवमुच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः । स्मरन्नारायणं देवं स्नानं कुर्याद्विधानतः ॥ ३.२७४ ॥ तीर्थं प्रकल्पयेद्धीमान्मूलमन्त्रमिमं पठन् । औं नमो नारायणाय मूलमन्त्र उदाहृतः ॥ ३.२७५ ॥ दर्भपाणिस्तु विधिवदाचान्तः प्रणतो भुवि । चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ॥ ३.२७६ ॥ प्रकल्प्यावाहयेद्गङ्गां मन्त्रेणानेन मानवः । विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता । त्राहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात् ॥ ३.२७७ ॥ । इत्यादि ।

सप्तवाराभिजप्तेन करसम्पुटयोजिते । मूर्ध्नि कृत्वा जलं भूपश्चतुर्वा पञ्च सप्त वा । स्नानं कृत्वा मृदा तद्वदामन्त्र्य तु विधानतः ॥ ३.२७८ ॥ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे । मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥ ३.२७९ ॥ उद्धृतासि वराहेण विष्णुना शतबाहुना । नमस्ते सर्वलोकानां प्रभवारणि सुव्रते ॥ ३.२८० ॥ । इति । गुरोः सन्निहितस्याथ पित्रोश्च चरणोदकैः । विप्राणां च पदाम्भोधिः कुर्यान्मूर्धन्यभिषेचनम् ॥ ३.२८१ ॥

तथा च पाद्मे गुरोः पादोदकं पुत्र तीर्थकोटिफलप्रदम् ॥ ३.२८२ ॥ किं च विप्रपादोदकक्लिन्नं यस्य तिष्ठति वै शिरः । तस्य भागीरथीस्नानमहन्यहनि जायते ॥ ३.२८३ ॥

तथा गौतमीयतन्त्रे पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे । ससागराणि तीर्थानि पादे विप्रस्य दक्षिणे ॥ ३.२८४ ॥ । इति । शङ्खे वसन्ति सर्वाणि तीर्थानि च विशेषतः । शङ्खेन मूलमन्त्रेणाभिषेकं पुनराचरेत् ॥ ३.२८५ ॥ तथैव तुलसीमिश्रशालग्रामशिलाम्भसा । अभिषेकं विदध्याच्च पीत्वा तत्किंचिदग्रतः ॥ ३.२८६ ॥

तदुक्तं गौतमीयतन्त्रे शालग्रामशिलातोयं तुलसीगन्धमिश्रितम् । कृत्वा शङ्खे भ्रामयंस्त्रिः प्रक्षिपेन्निजमूर्धनि ॥ ३.२८७ ॥ शालग्रामशिलातोयमपीत्वा यस्तु मस्तके । प्रेक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥ ३.२८८ ॥ विष्णुपादोदकान् पूर्वं विप्रपादोदकं पिबेत् । विरुद्धमाचरन्मोहाद्ब्रह्महा स निगद्यते ॥ ३.२८९ ॥

श्रीचरणामृतधारणमन्त्रः

अकालमृत्युहरणं सर्वव्याधिविनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम् ॥ ३.२९० ॥ । इति । लेख्योऽग्र्ये कृष्णपादाब्जतीर्थधारणपानयोः । महिमात्र तु तत्तीर्थेनाभिषेकस्य लिख्यते ॥ ३.२९१ ॥

अथ श्रीचरणोदकाभिषेकमाहात्म्यम्

पद्मपुराणे [३.३१.३८, १३९१४०] स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् ॥ ३.२९२ ॥ गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास्तु याः । निवसन्ति सतीर्थास्ताः शालग्रामशिलाजले ॥ ३.२९३ ॥ कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् । तीर्थं यदि भवेत्पुण्यं शालग्रामशिलोद्भवम् ॥ ३.२९४ ॥

तत्रैव श्रीगौतमाम्बरीषसंवादे येषां धौतानि गात्राणि हरेः पादोदकेन वै । अम्बरीष कुले तेषां दासोऽस्मि वशगः सदा ॥ ३.२९५ ॥ राजन्ते तानि तावच्च तीर्थानि भुवनत्रये । यावन्न प्राप्यते तोयं शालग्रामाभिषेकजम् ॥ ३.२९६ ॥

स्कान्दे कार्त्तिकमाहात्म्ये गृहेऽपि वसतस्तस्य गङ्गास्नानं दिने दिने । शालग्रामशिलातोयैर्योऽबिषिञ्चति मानवः ॥ ३.२९७ ॥

तत्रैवान्यत्र च यानि कानि च तीर्थानि ब्रह्माद्या देवतास्तथा । विष्णुपादोदकस्यैते कलां नार्हन्ति षोडशीम् ॥ ३.२९८ ॥ शालग्रामोद्भ्वओ देवो देवो द्वारवतीभवः । उभयोः स्नानतोयेन ब्रह्महत्या निवर्तते ॥ ३.२९९ ॥

किं च स वै चावभृतस्नातः स च गङ्गाजलाप्लुतः । विष्णुपादोदकं कृत्वा शङ्खेयः स्नाति मानवः ॥ ३.३०० ॥

श्रीनृसिंहपुराणे गङ्गाप्रयागगयनैमिषपुष्कराणि पुण्यानि यानि कुरुजाङ्गलयामुनानि । कालेन तीर्थसलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः ॥ ३.३०१ ॥

स्मृतौ च त्रिरात्रिफलदा नद्यो याः काश्चिदसमुद्रगाः । समुद्रगाश्च पक्षस्य मासस्य सरितां पतिः ॥ ३.३०२ ॥ षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी । पादोदकं भगवतो द्वादशाब्दफलप्रदम् ॥ ३.३०३ ॥

तन्नित्यता

गरुडपुराणे जलं च येषां तुलसीविमिश्रितं पादोदकं चक्रशिलासमुद्भवम् । नित्यं त्रिसन्ध्यं प्लवते न गात्रं खगेन्द्र ते धर्मबहिष्कृता नराः ॥ ३.३०४ ॥ । इति । ततो जलाञ्जलीन् क्षिप्त्वा मूर्ध्नि त्रीन् कुम्भमुद्रया । मूलेनाथाविशेषेण कुर्याद्देवादितर्पणम् ॥ ३.३०५ ॥

अथ सामान्यतो देवादितर्पणम्

तच्च वैदिकेषु प्रसिद्धमेव ब्रह्मादयो ये देवास्तान् देवान् तर्पयामि । भूर्देवांस्तर्पयामि । भुवर्देवांस्तर्पयामि । स्वर्देवांस्तर्पयामि । भूर्भुवःस्वर्देवांस्तर्पयामि ॥ ३.३०६ ॥ । इत्यादि ।

आचाम्याङ्गानि संमार्ज्य स्नानवस्त्राण्यवाससा । परिधायांशुके शुक्ले निविश्याचमनं चरेत् ॥ ३.३०७ ॥ विधिवत्तिलकं कृत्वा पुनश्चाचम्य वैष्णवः । विधाय वैदिकीं सन्ध्यामथोपासीत तान्त्रिकीम् ॥ ३.३०८ ॥

अथ वैदिकी सन्ध्या

कौर्मे तत्रैव प्राक्कुलेषु ततः स्थित्वा दर्भेषु सुसमाहितः । प्राणायामत्रयं कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः ॥ ३.३०९ ॥

मनुस्मृतौ (?) ब्राह्मणाः शाक्तिकाः सर्वे न शैवा न च वैष्णवाः । यत उपासते देवीं गायत्रीं वेदमातरम् ॥ ३.३१० ॥ या च सन्ध्या जगत्सूतिर्मायातीता हि निष्कला । ऐश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा ॥ ३.३११ ॥ ध्यात्वार्कमण्डलगतां सावित्रीं तां जपेद्बुधः । प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत् ॥ ३.३१२ ॥

किं च सहस्रपरमां नित्यं शतमध्यां दशावराम् । सावित्रीं वै जपेद्विद्वान् प्राङ्मुखः प्रयतः स्थितः ॥ ३.३१३ ॥

किं च सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदन्यत्कुरुते किञ्चिन्न तस्य फलमप्नुयात् ॥ ३.३१४ ॥ योऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः । विहाय सन्ध्याप्रणतिं स याति नरकायुतम् ॥ ३.३१५ ॥ अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः । उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वे परां गतिम् ॥ ३.३१६ ॥

अथ तान्त्रिकी सन्ध्या

ततः सम्पूज्य सलिले निजां श्रीमन्त्रदेवताम् । तर्पयेद्विधिना तस्य तथिवावरणानि च ॥ ३.३१७ ॥

तथा च बोधायनस्मृतौ हविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिम् । अर्चन्ति सूरयो नित्यं जपेन रविमण्डले ॥ ३.३१८ ॥

पाद्मे च तत्रैव सूर्ये चाभ्यर्हणं श्रेष्ठं सलिले सलिलादिभिः ॥ ३.३१९ ॥

अथ तद्विधिः

मूलमन्त्रमथोच्चार्य ध्यायन् कृष्णाङ्घ्रिपङ्कजे । श्रीकृष्णं तर्पयामीति त्रिः सम्यक्तर्पयेत्कृती ॥ ३.३२० ॥ ध्यानोद्दिष्टस्वरूपाय सूर्यमण्डलवर्तिने । कृष्णाय कामगायत्र्या दद्यादर्घ्यमनन्तरम् ॥ ३.३२१ ॥ अथ कामगायत्री

श्रीसनत्कुमारकल्पे आदौ मन्मथमुद्धृत्य कामदेवपदं वदेत् । आयान्ते विद्महे पुष्पबाणायेति पदं वदेत् । धीमहीति तथोक्त्वाथ तन्नोऽनङ्गः प्रचोदयात् ॥ ३.३२२ ॥ । इति । अथार्कमण्डले कृष्णं ध्यात्वैतां दशधा जपेत् । क्षमस्वेति तमुद्वास्य दद्यादर्घ्यं विवस्वते ॥ ३.३२३ ॥ विधिस्तान्तिर्कसन्ध्याया जलेऽर्चायाश्च कश्चन । योऽन्यो मन्येत सोऽप्यत्र तद्विशेषाय लिख्यते ॥ ३.३२४ ॥ अथ मतान्तरतान्त्रिकसन्ध्याविधिः

आदौ दक्षिणहस्तेन गृह्णीयाद्वारि वैष्णवः । ततो हृदयमन्त्रेण वामपाणितलेऽर्पयेत् ॥ ३.३२५ ॥ तद्अङ्गुलीविनिर्याताम्भःकणैर्दक्षपाणिना । मस्तके नेत्रमन्त्रेण कुर्यात्सम्प्रोक्षणं ततः ॥ ३.३२६ ॥ शिष्टं तच्चास्त्रमन्त्रेणादायाम्भो दक्षपाणिना । अधः क्षिपेत्पुनश्चैवमिति वारचतुष्टयम् ॥ ३.३२७ ॥ पुनर्हृदयमन्त्रेणादायाम्भो दक्षपाणिना । नासापुटेन वामेनाघ्रायान्येन विसर्जयेत् ॥ ३.३२८ ॥ अथाम्भोऽञ्जलिमादाय सूर्यमण्डलवर्तिने । अर्घ्यं गोपालगायत्र्या कृष्णाय त्रिर्निवेदयेत् ॥ ३.३२९ ॥

सा चोक्ता

ब्रूयाद्गोपीजनं ङेऽन्तं विद्महे इत्यतः परम् । पुनर्गोपीजनं तद्वद्धीमहीति ततः परम् । तन्नः कृष्ण इति प्रान्ते प्रपूर्वं चोदयादिति ॥ ३.३३० ॥ मूर्ध्नि न्यसेत्तद्अङ्गानि ललाटे नेत्रयोर्द्वयोः । भुजयोः पादयोश्चैव सर्वाङ्गेषु तथा क्रमात् ॥ ३.३३१ ॥

तानि चोक्तानि पञ्चभिश्च तिर्भिश्चैव पञ्चभिश्च त्रिभिः पुनः । चतुर्भिश्च चतुर्भिश्च कुर्यादङ्गानि वर्णकिः ॥ ३.३३२ ॥ । इति । रासक्रीडारतं कृष्णं ध्यात्वा चादित्यमण्डले । तत्सम्मुखोत्क्षिप्तभुजो गायत्रीं तां जपेत्क्षणम् ॥ ३.३३३ ॥

अथ तत्र जले श्रीभगवत्पूजाविधिः

अङ्गन्यासं स्वमन्त्रेण कृत्वाथाब्जं जलान्तरे । सञ्चिन्त्य पीठमन्त्रेण तर्पयेच्च सकृत्सकृत् ॥ ३.३३४ ॥ तस्मिंश्च कृष्णमावाह्य सकलीकृत्य मानसान् । पञ्चोपचारात्दत्त्वाप्सु धेनुमुद्रां प्रदर्शयेत् ॥ ३.३३५ ॥ तज्जलं चामृतं ध्यात्वा स्वमन्त्रेणाभिमन्त्र्य च । अष्टोत्तरशतं कृष्णोत्तमाङ्गे तर्पयेत्कृती ॥ ३.३३६ ॥ ततश्च मूलमन्त्रेण वारान् वै पञ्चविंशतिम् । अभिजप्तेनोदकेनाचमनं विधिना चरेत् ॥ ३.३३७ ॥

अथ विशेषतो देवादितर्पणम्

पाद्मे [१.२०.१५६१६३; तत्रैव ब्रह्माणं तर्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतीन् । देवा यक्षास्तथा नागा गन्धर्वाप्सरसां गणाः ॥ ३.३३८ ॥ क्रूराः सर्पाः सुपर्णाश्च तरवो जम्भकादयः । विद्याधरा जलधरास्तथैवाकाशगामिनः ॥ ३.३३९ ॥ निराधाराश्च ये जीवा पापधर्मरताश्च ये । तेषामाप्यायनायैतद्दीयते सलिलं मया ॥ ३.३४० ॥ कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः । मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा ॥ ३.३४१ ॥ सनकश्च सनन्दश्च तृतीयश्च सनातनः । कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा । सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥ ३.३४२ ॥ मरीचिमत्र्य्अङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च । देवब्रह्मर्षीन् सर्वांस्तर्पयेत्साक्षतोदकैः ॥ ३.३४३ ॥ अपसव्यं ततः कृत्वासव्यं जानु च भूतले । अग्निष्वात्तास्तथा सौम्या बहिष्मन्तस्तथोष्मपाः ॥ ३.३४४ ॥

कव्यानलौ बर्हिषदस्तथा चैवाज्यपाः पुनः । तर्पयेत्पितृभक्त्या च सतिलोक्दकचन्दनैः ॥ ३.३४५ ॥ यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूताक्षयाय च ॥ ३.३४६ ॥ औडुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥ ३.३४७ ॥ दर्भपाणिः सुप्रयतः पितॄन् स्वान् तर्पयेत्ततः ॥ ३.३४८ ॥ पित्रादीन्नामगोत्रेण तथा मातामहानपि । सन्तर्प्य विधिना सर्वानिमं मन्त्रमुदीरयेत् ॥ ३.३४९ ॥ येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिलां यान्तु ये चास्मत्तोयकाङ्क्षिणः ॥ ३.३५० ॥ । इति । सन्ध्योपासनतः पूर्वं केचिद्देवादितर्पणम् । मन्यन्ते सकृदेवेदं पुराणोक्तानुसारतः ॥ ३.३५१ ॥

तथा च पाद्मे, स्नाने मृद्ग्रहणानन्तरम् एवं स्नात्वा ततः पश्चादाचम्य सुविधानतः । उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै । ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय वै ॥ ३.३५२ ॥

अत एव श्रीरामार्चनचन्द्रिकायाम् निष्पीडयित्वा वस्त्रं तु पश्चात्सन्ध्यां समाचरेत् । अन्यथा कुरुते यस्तु स्नानं तस्याफलं भवेत् ॥ ३.३५३ ॥

किं च वस्त्रं त्रिगुणितं यस्तु निष्पीडयति मूढधीः । वृथा स्नानं भवेत्तस्य निष्पीडयति चाम्बुनि ॥ ३.३५४ ॥

काशीकाण्डे अपि सर्वनदीतोयैर्मृत्कूटैश्चाथ गोरसैः । आपातमाचरेच्छौचं भावदुष्टो न शुद्धिभाक् ॥ ३.३५५ ॥ नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किमु पावनाः । शतशोऽपि तथा स्नाता न शुद्धा भावदूषिताः ॥ ३.३५६ ॥

पाद्मे वैशाखमाहात्म्ये [५.८७.३०,३३] श्रीनारदाम्बरीषसंवादे पुण्येन गाङ्गेन जलेन काले देशेऽपि यः स्नानपरोऽपि भूप । आजन्मतो भावहतोऽपि दाता न शुद्ध्यतीत्येव मतं ममैतत् ॥ ३.३५७ ॥

प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले । प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत् ॥ ३.३५८ ॥

अतएव भविष्योत्तरे यस्य हस्तौ च पादौ च वाङ्मनश्च सुसंयतम् । विद्यातपश्च कीर्तिश्च स तीर्थफलमाप्नुयात् ॥ ३.३५९ ॥ अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः । हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः ॥ ३.३६० ॥

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे शौचीयो नाम तृतीयो विलासः ।

</poem>

चतुर्थो विलासः श्रीवैष्णवालङ्कारः सम्पाद्यताम्


स्नात्वा श्रीकृष्णचैतन्यनामतीर्थोत्तमे सकृत् ।
नित्याशुचिः शुचीन्द्रः सन् स्वधर्मं वक्तुमर्हति ॥ ४.१ ॥
अथ स्वगृहमागच्छेदादौ नत्वेष्टदेवताम् ।
गुरून् ज्येष्ठांश्च पुष्पैधःकुशाम्भोधारकेतरान् ॥ ४.२ ॥

तथा च श्रीनृसिंहपुराणे
जले देवं नमस्कृत्य ततो गच्छेद्गृहं पुमान् ।
पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् ॥ ४.३ ॥

अथ श्रीभगवन्मन्दिरसंस्कारः

मन्दिरं मार्जयेद्विष्णोर्विधायाचमनादिकम् ।
कृष्णं पश्यन् कीर्तयंश्च दास्येनात्मानमर्पयेत् ॥ ४.४ ॥
शुद्धं गोमयमादाय ततो मृत्स्नां जलं तथा ।
भक्त्या तत्परितो लिम्पेदभुक्षेच्च तद्अङ्गनम् ॥ ४.५ ॥

तथा च नवमस्कन्धे [भागवतम् ९.४.२८] श्रीमद्अम्बरीषोपाख्याने
स वै मनः कृष्णपदारविन्दयोर्
वचांसि वैकुण्ठगुणानुवर्णने
करौ हरेर्मन्दिरमार्जनादिषु
श्रुतिं चकाराच्युतसत्कथोदये ॥ ४.६ ॥

एकादशस्कन्धे [भागवतम् ११.११.३९] श्रीभगवद्उद्धवसंवादे भगवद्धर्मकथने
सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः ।
गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥ ४.७ ॥

अथ तत्र संमार्जनमाहात्म्यम्

श्रीनृसिंहपुराणे
नरसिंहगृहे नित्यं यं सम्मार्जनमाचरेत् ।
समस्तपापनिर्मुक्तो विष्णुलोके स मोदते ॥ ४.८ ॥

श्रीविष्णुधर्मोत्तरे
संमार्जनं तु यः कुर्यात्पुरुषः केशवालये ।
रजस्तमोभ्यां निर्मुक्तः स भवेन्नात्र संशयः ॥ ४.९ ॥
पांशूनां यावतां राजन् कुर्यात्संमार्जनं नरः
तावन्त्यब्दानि स सुखी नाकमासाद्य मोदते ॥ ४.१० ॥

श्रीवाराहे
यावत्कानि प्रहाराणि भूमिसंमार्जने ददुः ।
तावद्वर्षसहस्राणि शाकद्वीपे महीयते ॥ ४.११ ॥
जायते मम भक्तश्च सर्वधर्मसमन्वितः ।
शुचिर्भागवतः शुद्धो ह्यपराधविवर्जितः ॥ ४.१२ ॥
ततो भुक्त्वा सर्वभोगान् तीर्त्वा संसारसागरम् ।
शाकद्वीपात्परिभ्रष्टः स्वर्गलोकं स गच्छति ॥ ४.१३ ॥
नन्दनं वनमाश्रित्य मोदते चाप्सरैः सह ।
नन्दनाच्च परिभ्रष्टो मम कर्मव्यवस्थितः ।
सर्वसङ्गात्परित्यज्य मम लोकं तु गच्छति ॥ ४.१४ ॥
अथोपलेपनमाहात्म्यम्

तत्रैव
गोमयं गृह्य वै भूमिं मम वेश्मोपलेपयेत् ।
यावतस्तु पदांस्तत्र समन्तादुपलेपयेत् ।
तावद्वर्षसहस्राणि मद्भक्तो जायते तथा ॥ ४.१५ ॥
समीपे यदि वा दूरे यश्चालयति गोमयम् ।
यावत्तस्य पदाग्राणि तावत्स्वर्गे महीयते ॥ ४.१६ ॥
शाल्मलौ तत्परिभ्रष्टो राजा भवति धार्मिकः ।
मद्भक्तश्चैव जायते सर्वशास्त्रविशारदः ॥ ४.१७ ॥
यश्चालेपयते भूमिं गोमयेन दृढव्रतः ।
तस्य दृष्ट्वानुलेपं तु मम तुष्टिः प्रजायते ॥ ४.१८ ॥
गोश्च यस्याः पुरीषेण क्रियते भूमिलेपनम् ।
एकेनैव तु लेपेन गोयोन्या विप्रमुच्यते ॥ ४.१९ ॥
स्थानोपलेपने भूमे सलिलं यो ददाति मे ।
तस्य पुण्यं महाभागे शृणु तत्त्वेन निष्कलम् ॥ ४.२० ॥
यावन्ति जलबिन्दूनि लिप्यमानस्य सुन्दरि ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ ४.२१ ॥
यावन्तो बिन्दवः केचित्पानीयस्य वसुन्धरे ।
तावद्वर्षसहस्राणि क्रौञ्चद्वीपे महीयते ॥ ४.२२ ॥
क्रौञ्चद्वीपात्परिभ्रष्टः सर्वधर्मपरायणः ।
सर्वसङ्गान् परित्यज्य मम लोकं च गच्छति ॥ ४.२३ ॥

श्रीविष्णुधर्मोत्तरे
कृत्वोपलेपनं विष्णोर्नरस्त्वायतने सदा ।
गोमयेन शुभान् लोकानयत्नादेव गच्छति ॥ ४.२४ ॥
हस्तप्रमाणं भूभागमुपलिप्य नराधिप ।
देवरामाशतं नाके लभते सततं नरः ॥ ४.२५ ॥

नारसिंहे
गोमयेन मृदा तोयैर्यः कुर्यादुपलेपनम् ।
चान्द्रायणफलं प्राप्य विष्णुलोके महीयते ॥ ४.२६ ॥

तत्रैव श्रीधर्मराजस्य दूतानुशासने
संमार्जनं यः कुरुते गोमयेनोपलेपनम् ।
करोति भवने विष्णोस्त्याज्यं तेषां कुलत्रयम् ॥ ४.२७ ॥

अथाभुक्षणमाहात्म्यम्

श्रीविष्णुधर्मोत्तरे
अभ्युक्षणं तु यः कुर्यात्पानीयेन सुरालये ।
स शान्ततापो भवति नात्र कार्या विचारणा ॥ ४.२८ ॥
अभ्युक्षणं तु यः कुर्याद्देवदेवाजिरे नरः ।
सर्वपापविनिर्मुक्तो वारुणं लोकमश्नुते ॥ ४.२९ ॥
सर्वतोभद्रपद्मादीनभिज्ञः स्वस्तिकानि च ।
विरचय्य विचित्राणि मण्डयेद्धरिमन्दिरम् ॥ ४.३० ॥

तथा च नारसिंहे
संमार्जनोपलेपाभ्यां रङ्गपद्मादिशोभनम् ।
कुर्यात्स्थानं महाविष्णोः सोज्ज्वलाङ्गं मुदान्वितः ॥ ४.३१ ॥
अथ मण्डलमाहात्म्यम्

स्कन्दपुराणे कार्त्तिकप्रसङ्गे
अगम्यगमने पापमभक्ष्यस्य च भक्षणे ।
सर्वं तन्नाशमाप्नोति मण्डयित्वा हरेर्गृहम् ॥ ४.३२ ॥
अणुमात्रं तु यः कुर्यान्मण्डलं केशवाग्रतः ।
मृदा धातुविकारैश्च दिवि कल्पशतं वसेत् ॥ ४.३३ ॥
शालग्रामशिलाग्रे तु यः कुर्यात्स्वस्तिकं शुभम् ।
कार्त्तिके तु विशेषेण पुनात्यासप्तमं कुलम् ॥ ४.३४ ॥
मण्डलं कुरुते नित्यं या नारी केशवाग्रतः ।
सप्तजन्मानि वैधव्यं न प्राप्नोति कदाचन ॥ ४.३५ ॥
गृहीत्वा गोमयं या तु मण्डलं केशवाग्रतः ।
भर्तुर्वियोगं नाप्नोति सन्ततेश्च धनस्य च ॥ ४.३६ ॥
प्राङ्गणं वर्णकोपेतं स्वस्तिकैश्च समन्वितम् ।
देवस्य कुरुते यस्तु क्रीडते भुवनत्रये ॥ ४.३७ ॥

नारदीये
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ।
विष्णुलोकेऽथ तत्र रथैः सस्पृहं वीक्ष्यते सुखी ॥ ४.३८ ॥

हरिभक्तिसुधोदये
उपलिप्यालयं विष्णोश्चित्रयित्वाथ वर्णकैः ।
विष्णुलोकेऽथ तत्रस्थैः सस्पृहं वीक्ष्यते सुखी ॥ ४.३९ ॥

अथ स्वस्तिकलक्षणम्

आगमे
विदिग्गतचतुष्काणि भित्त्वा षोडशधा सुधीः ।
मार्जयेत्स्वस्तिकाकारं श्वेतपीतारुणासितैः ॥ ४.४० ॥

तत्र च पञ्चरात्रवचनम्
रजांसि पञ्चवर्णानि मण्डलार्थं हि कारयेत् ।
शालितण्डुलचूर्णेन शुक्लं वा यवसम्भवम् ॥ ४.४१ ॥
रक्तकुङ्कुमसिन्दूरगैरिकादिसमुद्भवम् ।
हरितालोद्भवं पीतं रजनीसम्भवं क्वचित् ।
कृष्णं दग्धैर्हरिद्यवैर्हरित्पीतैर्विमिश्रितम् ॥ ४.४२ ॥

अथ तत्र ध्वजपताकाद्य्आरोपणम्

ततो ध्वजपताकादि विन्यस्य हरिमन्दिरे ।
विचित्रं भूषयेत्तच्च भगवद्भक्तिमान्नरः ॥ ४.४३ ॥

अथ ध्वरारोपणमाहात्म्यम्

ध्वजमारोपयेद्यस्तु प्रासादोपरि भक्तितः ।
तस्य ब्रह्मपदे वासः क्रीडते ब्रह्मणा सह ॥ ४.४४ ॥

बृहन्नारदीये [१.१९.२]
यः कुर्याद्विष्णुभवने ध्वजारोपणमुत्तमम् ।
संपूज्यते विरिञ्च्य्आद्यैः किमन्यैर्बहुभाषितैः ॥ ४.४५ ॥

तत्रैवाग्रे च [णार्ড়् १.१९.४२३, ४५]
पटो ध्वजस्य विप्रेन्द्र यावच्चलति वायुना ।
तावन्ति पापजालानि नश्यन्त्येव न संशयः ॥ ४.४६ ॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।
ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः ॥ ४.४७ ॥
आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः ।
तेऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः ॥ ४.४८ ॥
।िति।

एवं बृहन्नारदीये ख्यातं यच्चान्यदद्भुतम् ।
ध्वजारोपणमाहात्म्यं तद्द्रष्टव्यमिहाखिलम् ॥ ४.४९ ॥

अथ पतादारोपणमाहात्म्यम्

द्वारकामाहात्म्ये
कृष्णालयं यः कुरुते पताकाभिश्च शोभितम् ।
सदैव तस्य लोके तु वासस्तस्य न चान्यतः ॥ ४.५० ॥

विष्णुधर्मोत्तरे
पताकां च शुभां दत्त्वा तथा केशववेश्मनि ।
वायुलोकम् अवाप्नोति बहूनब्दगणान् द्विजः ॥ ४.५१ ॥
दोधूयते यथा सा तु वायुना केशवालये ।
तथा तस्यापि सकलं देहात्पापं विधूयते ॥ ४.५२ ॥

अथ वन्दनमालाकदलीस्तम्भारोपणमाहात्म्यम्

द्वारकामाहात्म्ये तत्रैव
भूप वन्दनमालां तु कुरुते कृष्णवेश्मनि ।
देवकन्यावृतैर्लक्षैः सेव्यते सुरनायकैः ॥ ४.५३ ॥
यः कुर्यात्कृष्णभवनं कदलीस्तम्भशोभितम् ।
नन्दते चाप्सरोयुक्तः स्वागतं तस्य देवराट् ॥ ४.५४ ॥

अथ पीठपात्रवस्त्रादिसंस्कारः

तत्र ताम्रादिपात्रं यत्प्रभोर्वस्त्रादिकं च यत् ।
पीठादिकं च तत्सर्वं यथोक्तं च विशोधयेत् ॥ ४.५५ ॥

तत्र पीठस्य संस्कारः

नारसिंहे
पादपीठं च कृष्णस्य बिल्वपत्रेण धर्षयेत् ।
उष्णाम्बुना च प्रक्षाल्य सर्वपापैः प्रमुच्यते ॥ ४.५६ ॥

अथ तैजसादिपात्राणां संस्कारः

मार्कण्डेयपुराणे
उडुम्बराणामम्लेन क्षारेण त्रपुसीसयोः ।
भस्माम्बुभिश्च काम्स्यानां शुद्धिः प्लावो द्रवस्य च ॥ ४.५७ ॥

वायुपुराणे च
मणिवज्रप्रवालानां मुक्ताशङ्खोपलस्य च ।
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ॥ ४.५८ ॥

ब्राह्मे
सुवर्णरूप्यशङ्खाश्मशुक्तिरत्नमयानि च ।
कांस्यायस्ताम्ररैत्यानि त्रपुसीसमयानि च ॥ ४.५९ ॥
निर्लेपानि तु शुध्यन्ति केवलेनोदकेन तु ।
शूद्रोच्छिष्ठानि शोध्यानि त्रिधा क्षाराम्लवारिभिः ॥ ४.६० ॥
।िति।

अतिदुष्टं तु पात्रादि विशोध्यातिथ्यकर्मणे ।
युञ्ज्यात्तत्परिवर्ताय प्रभुकर्मान्तराय वा ॥ ४.६१ ॥
एतस्य परिवर्तेन प्रभवेऽन्यत्समर्पयेत् ।
इत्ययं सर्वतो लोके सदाचारो विराजते ॥ ४.६२ ॥

मनुः [५.११४]
ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ४.६३ ॥

शङ्खः
अम्लोदकेन ताम्रस्य सीसस्य त्रपुणस्तथा ।
क्षारेण शुद्धिं कांस्यस्य लौहस्य च विनिर्दिशेत् ॥ ४.६४ ॥

किं च
सूतिकोच्छिष्ठभाण्डस्य सुराद्य्उपहतस्य च ।
त्रिःसप्तमार्जनाच्छुद्धिर्न तु कांस्यस्य तापनम् ॥ ४.६५ ॥

अन्यत्र च
ताम्रमम्लेन शुध्येन न चेदामिषलेपनम् ।
आमिषेण तु यल्लिप्तं पुनर्दाहेन शुध्यन्ति ॥ ४.६६ ॥

ब्राह्मे
सूतिकाशवविण्मूत्ररजःस्वलहतानि च ।
प्रक्षेप्तव्यानि तान्यग्नौ यच्च यावत्सहेदपि ॥ ४.६७ ॥

अत एव देवलः
लोहानां दहनाच्छुद्धिर्भस्मना गोमयेन वा ।
दहनात्खननाद्वापि शैलानामम्भसापि वा ॥ ४.६८ ॥
काष्ठानां तक्षणाच्छुद्धिर्मृद्गोमयजलैरपि ।
मृण्मयानां तु पात्राणां दहनाच्छुद्धिरिष्यते ॥ ४.६९ ॥

मनुः [५.१२३]
मद्यैर्मूत्रैः पुरीषैर्वा ष्ठीवनैह्पूयशोणितैः ।
संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम् ॥ ४.७० ॥

वृद्धशातातपः
संहतानां तु पात्राणां यदेकमुपहन्यते ।
तस्यैवं शोधनं प्रोक्तं सामान्यद्रव्यशुद्धिकृत् ॥ ४.७१ ॥

अथ वस्त्रादीनां संस्कारः

तत्र शङ्खः
तान्तवं मलिनं पूर्वमद्भिः क्षारैश्च शोधयेत् ।
अंशुभिः शोषयित्वा वा वायुना वा समाहरेत् ॥ ४.७२ ॥
ऊर्णापट्टांशुकक्षौमदुकूलाविकचर्मणाम् ।
अल्पाशौचे भवेच्छुद्धिः शोषणप्रोक्षणादिभिः ॥ ४.७३ ॥
तान्येवामेध्यलिप्तानि नेनिज्याद्गौरसर्षपैः ।
धान्यकल्कैः पर्णकल्कैः रसैश्च फलबल्कलैः ॥ ४.७४ ॥
तुलिकाद्य्उपधानानि पुष्परत्नाम्बराणि च ।
शोधयित्वातपे किंचित्करैरुन्मार्जयेन्मुहुः ॥ ४.७५ ॥
पश्चाच्च वारिणा प्रोक्ष्य शुचीत्येवमुदाहरेत् ।
तान्यप्यतिमलाक्तानि यथावत्परिशोधयेत् ॥ ४.७६ ॥

शातातपः
कुसुम्भकुङ्कुमारक्तास्तथा लाक्षारसेन च ।
प्रक्षालनेन शुध्यन्ति चण्डालस्पर्शने तथा ॥ ४.७७ ॥

यमः
कृष्णाजिनानां वातैश्च बालानां मृद्भिरम्भसा ।
गोमूत्रेणास्थिदन्तानां क्षौमाणां गौरसर्षपैः ॥ ४.७८ ॥

शङ्खः
सिद्धार्थकानां कल्केन दन्तशृङ्गमयस्य च ।
गोबालैः फलपात्राणामस्थ्नां स्याच्छृङ्गवत्तथा ॥ ४.७९ ॥

किं च
निर्यासानां गुडानां च लवणानां तथैव च ।
कुसुम्भकुसुमानां च ऊर्णाकार्पासयोस्तथा ।
प्रोक्षणात्कथिता शुद्धिरित्याह भगवान् यमः ॥ ४.८० ॥

मनुः [५.११८९, १२२]
अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥ ४.८१ ॥
चैलवत्चर्मणां शुद्धिर्वैदलानां तथैव च ।
शाकमूलफलानां च धान्यवत्शुद्धिरिष्यते ॥ ४.८२ ॥
प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति ।
मार्जनोपाञ्जनैर्वेश्म पुनःपाकेन मृत्मयम् ॥ ४.८३ ॥

किं च [मनु ५.१२६]
यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।
तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ ४.८४ ॥

बृहस्पतिः
वस्त्रवैदलचर्मादेः शुद्धिः प्रक्षालनं स्मृतम् ।
अतिदुष्टस्य तन्मात्रं त्यजेच्छित्त्वा तु शुद्धये ॥ ४.८५ ॥

विष्णुः
मृत्पर्णतृणकाष्ठानां श्वास्थिचाण्डालवायसैः ।
स्पर्शने विहितं शौचं सोमसूर्यांशुमारुतैः ॥ ४.८६ ॥

बौधायनः
आसनं शयनं यानं नावः पन्थास्तृणानि च ।
मारुतार्केण शुध्यन्ति पक्वेष्टरचितानि च ॥ ४.८७ ॥

अथ धान्यादीनां संस्कारः

तत्र बौधायनः
व्रीहयः प्रोक्षणादद्भिः शाकमूलफलानि च ।
तन्मात्रस्यापहाराद्वा निस्तुषीकरणेन च ॥ ४.८८ ॥

शङ्खः
श्रपणं घृततैलानां प्लावनं गोरसस्य च ।
भाण्डानि प्लावयेदद्भिः शाकमूलफलानि च ॥ ४.८९ ॥

ब्राह्मे
द्रवद्रव्याणि भूरीणि परिप्लाव्यानि चाम्भसा ॥ ४.९० ॥
शस्यानि व्रीहयश्चैव शाकमूलफलानि च ।
त्यक्त्वा तु दूषितं भागं प्लाव्यान्यथ जलेन तु ॥ ४.९१ ॥

बृहस्पतिः
तापनं घृततैलानां प्लावनं गोरसस्य च ।
तन्मात्रमुद्धृतं शुध्येत्कठिनं तु पयोदधि ॥ ४.९२ ॥
अविलीनं तथा सर्पिर्विलीनं श्रपणेन तु ।
आधारदोषे तु नयेत्पात्रात्पात्रान्तरं द्रवम् ॥ ४.९३ ॥
घृतं च पायसं क्षीरं तथैक्षवरसो गुडः ।
शूद्रभाण्डस्थितं तक्रं तथा मधु न दुष्यति ॥ ४.९४ ॥

किं च मनुः [५.१४३]
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन ।
अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् ॥ ४.९५ ॥
।िति।

अन्येऽपि शुद्धिविधयो द्रव्याणां स्मृतिशास्त्रतः ।
अपेक्ष्या वैष्णवैर्ज्ञेयास्तत्तद्विस्तारणैरलम् ॥ ४.९६ ॥

अथ पूजार्थतुलसीपुष्पाद्य्आहरणम्

प्रणम्याथ महाविष्णुं प्रार्थ्यानुज्ञां तु वैष्णवः ।
समाहरेत्श्रीतुलसीं पुष्पादि च यथोदितम् ॥ ४.९७ ॥

यच्च हारीतवचनम्
स्नानं कृत्वा तु ये केचित्पुष्पं गृह्णन्ति वै द्विजाः ।
देवतास्तन्न गृह्णन्ति भस्मीभवति काष्ठवत् ॥ ४.९८ ॥
।िति।

तच्च मध्याह्नस्नानविषयम्, यत उक्तं पाद्मे [५.९८.७] वैशाखमाहात्म्ये
अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृकर्मणि ।
तत्सर्वं निष्फलं याति पञ्चगव्येन शुध्यति ॥ ४.९९ ॥

अथ गृहस्नानविधिः

स्वगृहे वाचरन् स्नानं प्रक्षाल्याङ्घ्री करौ तथा ।
आचम्यायम्य च प्राणान् कृतन्यासो हरिं स्मरेत् ॥ ४.१०० ॥
ततो गङादिकं स्मृत्वा तुलसीमिश्रितैर्जलैः ।
पूर्णे पात्रे समस्तानि तीर्थान्यावाहयेत्कृती ॥ ४.१०१ ॥

आवाहनमन्त्रश्चायम्
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ ४.१०२ ॥
।िति ॥

अथवा जाह्नवीमेव सर्वतीर्थमयीं बुधः ।
आवाहयेद्द्वादशभिर्नामभिर्जलभाजने ॥ ४.१०३ ॥

द्वादशनामानि
नलिनी नन्दिनी सीता मालिनी च महापगा ।
विष्णुपादार्घ्यसम्भूता गङ्गा त्रिपथगामिनी ।
भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी ॥ ४.१०४ ॥

पद्मपुराणे [५.९५.१७१८] च वैशाखमाहात्म्ये
नन्दिनीत्येव ते नाम वेदेषु नलिनीति च ।
दक्षा पृथ्वी च विहगा विश्वगाथा शिवप्रिया ॥ ४.१०५ ॥
विद्याधरी महादेवी तथा लोकप्रसादिनी ।
क्षेमंकरी जाह्नवी च शान्ता शान्तिप्रदायिनी ॥ ४.१०६ ॥

अथाचम्य गुरुं स्मृतानुज्ञां प्रार्थ्य च पूर्ववत् ।
कृष्णपादाब्जतो गङ्गां पतन्तीं मूर्ध्नि चिन्तयेत् ॥ ४.१०७ ॥

तथा चोक्तं श्रीनारदपञ्चरात्रे
स्वस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ।
अनन्तादित्यसङ्काशं वासुदेवं चतुर्भुजम् ॥ ४.१०८ ॥
शङ्खचक्रगदापद्मधरं पीताम्बरावृतम् ।
श्यामलं शान्तवदनं प्रसन्नं वरदेक्षणम् ॥ ४.१०९ ॥
दिव्यचन्दनलिप्ताङ्गं चारहासमुखाम्बुजम् ।
अनेकरत्नसंछन्नज्वलन्मकरकुण्डलम् ॥ ४.११० ॥
वनमालापरिवृतं नारदादिभिरर्चितम् ।
केयूरवलयोपेतं सुवर्णमुकुटोज्ज्वलम् ।
सर्वाङ्गसुन्दरं देवं सर्वाभरणभूषितम् ॥ ४.१११ ॥
तत्पादपङ्कजाद्धारां निपतन्तीं स्वमूर्धनि ।
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ।
तया संक्षालयेत्सर्वमन्तर्देहगतं मलम् ॥ ४.११२ ॥
तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः ।
इदं स्नानान्तरं मान्त्रात्सहस्रमधिकं स्मृतम् ॥ ४.११३ ॥
।िति।

सकृन्नारायणेत्यादि वचनं तत्र कीर्तयेत् ।
स्नानकाले तु तन्नाम संस्मरेच्च महाप्रभुम् ॥ ४.११४ ॥

तथा च कूर्मपुराणे
आपो नारायणोद्भूतास्ता एवास्यायनं यथः ।
तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः ॥ ४.११५ ॥
।िति।

स्नायादुष्णोदकेनापि शक्तोऽप्यामलकैस्तथा ।
तिलैस्तैलैश्च संवर्ज्य प्रतिषिद्धदिनानि तु ॥ ४.११६ ॥

अथोष्णोदकस्नानम्

षट्त्रिंशन्मते
आपः स्वभावतो मेध्या विशेषादग्नियोगतः ।
तेन सन्तः प्रशंसन्ति स्नानमुष्णेन वारिणा ॥ ४.११७ ॥

यमश्च
आपः स्वयं सदा पूता वह्नितप्ता विशेषतः ।
तस्मात्सर्वेषु कालेषु उष्णाम्भः पावनं स्मृतम् ॥ ४.११८ ॥

यच्चोक्तं शङ्खेन
स्नातस्य वह्नितप्तेन तथैवातपवारिणा ।
शरीरशुद्धिर्विज्ञेया न तु स्नानफलं भवेत् ॥ ४.११९ ॥
।िति।

तत्तु काम्यनैमित्तिकविषयम् । अत एवोक्तं गर्गेण
कुर्यान्नैमित्तिकं स्नानं शीताद्भिः काम्यमेव च ।
नित्यं यादृच्छिकं चैव यथारुचि समाचरेत् ॥ ४.१२० ॥

अथ तत्र निषिद्धदिनानि

तत्र यमः
पुत्रजन्मनि सङ्क्रान्तौ ग्रहणे चन्द्रसूर्ययोः ।
अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा ॥ ४.१२१ ॥

वृद्धमनुः
पौर्णमास्यां तथा दर्शे यः स्नायादुष्णवारिणा ।
स गोहत्याकृतं पापं प्राप्नोतीह न संशयः ॥ ४.१२२ ॥

अथामलकस्नानम्

तत्र मार्कण्डेयः
तुष्यत्यामलकैर्विष्णुरेकादश्यां विशेषतः ।
श्रीकामः सर्वदा स्नानं कुर्वीतामलकैर्नरः ॥ ४.१२३ ॥
सप्तम्यां न स्पृशेत्तैलं नीलीवस्त्रं न धारयेत् ।
न चाप्यामलकं स्नायान्न कुर्यात्कलहं नरः ॥ ४.१२४ ॥

भृगुः
अमां षष्ठीं सप्तमीं च नवमीं च त्रयोदशीम् ।
सङ्क्रान्तौ रविवारे च स्नानमालकैस्त्यजेत् ॥ ४.१२५ ॥

याज्ञवल्क्यः
धात्रीफलैरमावस्यासप्तमीनवमीषु च ।
यः स्नायात्तस्य हीयन्ते तेजश्चायुर्धनं सुताः ॥ ४.१२६ ॥

अथ तिलस्नानम्

तत्र बृहस्पतिः
सर्वकालं तिलैः स्नानं पुनर्व्यासोऽब्रवीन्मुनिः ॥ ४.१२७ ॥

षट्त्रिंशन्मते
तथा सप्तम्य्अमावस्यासङ्क्रान्तिग्रहणेषु च ।
धनपुत्रकलत्रार्थी तिलस्पृष्टं न संस्पृशेत् ॥ ४.१२८ ॥

अथ तैलस्नानम्

तत्रैव
षष्ठ्यां तैलमनायुष्यं चतुर्थीष्वपि च पर्वसु ॥ ४.१२९ ॥

योगीयाज्ञवल्क्यः
दशम्यां तैलमपृष्ट्वा यः स्नायादविचक्षणः ।
चत्वारि तस्य नश्यन्ति आयुः प्रज्ञा यशोधनम् ॥ ४.१३० ॥
मोहात्प्रतिपदं षष्ठीं कुहूं रिक्तातिथिं तथा ।
तैलेनाभ्यञ्जयेद्यस्तु चतुर्भिः परिहीयते ॥ ४.१३१ ॥
पञ्चदश्यां चतुर्दश्यां सप्तम्यां रविसङ्क्रमे ।
द्वादश्यां सप्तमीं षष्ठीं तैलस्पर्शं विवर्जयेत् ॥ ४.१३२ ॥

अन्यच्च
सप्तम्यां न स्पृशेत्तैलं नवम्यां प्रतिपद्यपि ।
अष्टम्यां च चतुर्दश्यांममावस्यां विशेषतः ॥ ४.१३३ ॥

किं च
स्नाने वा यदि वास्नाने पक्कतैलं न दुष्यति ॥ ४.१३४ ॥

किं च अत्रिस्मृतौ
तैलाभ्युक्तो घृताभ्यक्तो विण्मूत्रे कुरुते द्विजः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ ४.१३५ ॥
अथाङ्गमलमुत्तार्य स्नात्वा विधिवदाचरेत् ।
नासालग्नेन चुलुकोदकेनैवाघमर्षणम् ॥ ४.१३६ ॥
ततो गुर्व्आदिपादोदैः प्राग्वत्कृत्वाभिषेचनम् ।
कार्योऽभिषेकः शङ्खेन तुलसीमिश्रितैर्जलैः ॥ ४.१३७ ॥

अथ तुलसीजलाभिषेकमाहत्म्यम्

गारुडे
मार्जयत्यभिषेके तु तुलस्या वैष्णवो नरः ।
सर्वतीर्थमयं देहं तत्क्षणात्द्विज जायते ॥ ४.१३८ ॥
तुलसीदलजस्नाने एकादश्यां विशेषतः ।
मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्महा भवेत् ॥ ४.१३९ ॥
तन्मूलमृत्तिकाभ्यङ्गं कृत्वा स्नाति दिने दिने ।
दशाश्वमेधावभृतं लभते स्नानजं फलम् ॥ ४.१४० ॥
तुलसीदलसंमिश्रं तोयं गङ्गासमं विदुः ।
यो वहेच्छिरसा नित्यं धृता भवति जाह्नवी ॥ ४.१४१ ॥
पादोदकं ताम्रपात्रे कृत्वा सतुलसीदलम् ।
शङ्खं कृत्वाभिषिञ्चेत मूलेनैव स्वमूर्धनि ॥ ४.१४२ ॥

तन्माहात्म्ये चोक्तं पाद्मे कार्त्तिकमाहात्म्ये
द्वारकाचक्रसंयुक्तशालग्रामशिलाजलम् ।
शङ्खे कृत्वा तु निक्षिप्तं स्नानार्थं ताम्रभाजने ।
तुलसीदलसंयुक्तं ब्रह्महत्याविनाशनम् ॥ ४.१४३ ॥
।िति।

स्नानशाटीतरेणैव वाससाम्भांसि गात्रतः ।
संमार्ज्य वाससी दध्यात्परिधानोत्तरीयके ॥ ४.१४४ ॥

अथ वस्त्रधारणविधिः
तत्रात्रिः
अधौतं कारुधौतं वा परेद्युधौतमेव वा ।
काषायं मलिनं वस्त्रं कौपीनं च परित्यजेत् ॥ ४.१४५ ॥
न चार्द्रमेव वसनं परिदध्यात्कदाचन ॥ ४.१४६ ॥
नग्नो मलिनवस्त्रः स्यात्नग्नश्चार्धपटस्तथा ।
नग्नो द्विगुणवस्त्रः स्यान्नग्नो रक्तपटस्तथा ॥ ४.१४७ ॥
नग्नश्च स्यूतवस्त्रः स्यान्नग्नः स्निग्धपटस्तथा ।
द्विकच्छोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च ॥ ४.१४८ ॥
श्रौतं स्मार्तं तथा कर्म न नग्नश्चिन्तयेदपि ।
मोहात्कुर्वन्नधो गच्छेत्तद्भवेदासुरं स्मृतम् ॥ ४.१४९ ॥
जपहोमोपवासेषु धौतवस्त्रधरो भवेत् ।
अलङ्कृतः शुचिर्मौनी श्राद्धादौ च जितेन्द्रियः ॥ ४.१५० ॥

गोभिलः
एकवस्त्रो न भुञ्जीत न कुर्याद्देवनार्चनम् ॥ ४.१५१ ॥

त्रैलोक्यसम्मोहनपञ्चरात्रे
शुक्लवासो भवेन्नित्यं रक्तं चैव विवर्जयेत् ॥ ४.१५२ ॥

अङ्गिराः
शौचं सहस्ररोमाणां वाय्व्अग्न्य्अर्केन्दुरश्मिभिः ।
रेतःस्पृष्टं शवस्पृष्टमाविकं नैव दुष्यति ॥ ४.१५३ ॥

अन्यत्र च
छिन्नं वा सन्धितं दग्ध्माविकं न प्रदुष्यति ।
आविकेन तु वस्त्रेण मानवः श्राद्धमाचरेत् ।
गयाश्राद्धसमं प्रोक्तं पितृभ्यो दत्तमक्षयम् ॥ ४.१५४ ॥
न कुर्यात्सन्धितं वस्त्रं देवकर्मणि भूमिप ।
न दग्धं न च वै छिन्नं पारक्यं न तु धारयेत् ॥ ४.१५५ ॥
काकविष्ठासमं ह्युक्तमविधौतं च यद्भवेत् ।
रजकादाहृतं यच्च न तद्वस्त्रं भवेच्छुचि ॥ ४.१५६ ॥
कीटस्पृष्टं तु यद्वस्त्रं पुरीषं येन कारितम् ।
मूत्रं वा मैथुनं वापि तद्वस्त्रं परिवर्जयेत् ॥ ४.१५७ ॥
आविकं तु सदा वस्त्रं पवित्रं राजसत्तम ।
पितृदेवमनुष्याणां क्रियायां च प्रशस्यते ॥ ४.१५८ ॥
धौताधौतं तथा दग्धं सन्धितं रजकाहृतम् ।
शुक्रमूत्ररक्तलिप्तं तथापि परमं शुचि ॥ ४.१५९ ॥
अग्निराविकवस्त्रं च ब्रह्मणाश्च तथा कुशाः ।
चतुर्णां न कृतो दोषो ब्रह्मणा परमेष्ठिना ॥ ४.१६० ॥

किं चान्यत्र
धारयेद्वाससी शुद्धे परिधानोत्तरीयके ।
अच्छिन्नसुदशे शुक्ले आचामेत्पीठसंस्थितः ॥ ४.१६१ ॥

अथ पीठम्

बह्वृचपरिशिष्टे
यतीनामासनं शुक्लं कूर्माकारं तु कारयेत् ।
अन्येषां तु चतुष्पादं चतुरस्रं तु कारयेत् ॥ ४.१६२ ॥
गोशकृन्मयं भिन्नं तथा पलाशपैप्पलम् ।
लोहबद्धं सदैवार्कं वर्जयेदासनं बुधः ॥ ४.१६३ ॥

अथासनविधिः
तत्रैव
दानमाचमनं होमं भोजनं देवतार्चनम् ।
प्रौढपादो न कुर्वीत स्वाध्यायं चैव तर्पणम् ॥ ४.१६४ ॥
आसनारूढपादस्तु जानुनोर्वाथ जङ्घयोः ।
कृतावस्क्थिको यस्तु प्रौढपादः स उच्यते ॥ ४.१६५ ॥
।िति।

ततो भूमिगताङ्घ्रिः सन्निविश्याचम्य दर्भभृत् ।
ऊर्ध्वपुण्ड्रादिकं कुर्यात्श्रीगोपीचन्दनादिना ॥ ४.१६६ ॥
तत्रादावनुलेपेन भगवच्चरणाब्जयोः ।
निर्माल्येन प्रसादेन सर्वाण्यङ्गानि मार्जयेत् ॥ ४.१६७ ॥

तदुक्तं ब्राह्मे श्रीभगवता
शालग्रामशिलालग्नं चन्दनं धारयेत्सदा ।
सर्वाङ्गेषु महाशुद्धिसिद्धये कमलासन ॥ ४.१६८ ॥
।िति।

ततो द्वादशभिः कुर्यान्नामभिः केशवादिभिः ।
द्वादशाङ्गेषु विधिवदूर्ध्वपुण्ड्राणि वैष्णवः ॥ ४.१६९ ॥

अथ द्वादशतिलकविधिः

पद्मपुराणे उत्तरखण्डे [६.२२५.४५४७]
ललाटे केशवं ध्यायेन्नारायणमथोदरे ।
वक्षःस्थले माधवं तु गोविन्दं कण्ठकूपके ॥ ४.१७० ॥
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ।
त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके ॥ ४.१७१ ॥
श्रीधरं वामबाहौ तु हृषीकेशं तु कन्धरे ।
पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेत् ॥ ४.१७२ ॥
तत्प्रक्षालनतोयं तु वासुदेवेति मूर्धनि ॥ ४.१७३ ॥

किं च [६.२२५.५४]
ऊर्ध्वपुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् ।
ललाटादिक्रमेणैव धारणं तु विधीयते ॥ ४.१७४ ॥
।िति।

एवं न्यासं समाचर्य सम्प्रदायानुसारतः ।
न्यसेत्किरीटमन्त्रं च मूर्ध्नि सर्वार्थसिद्धये ॥ ४.१७५ ॥

अथ किरीटमन्त्रः

ओं श्रीकिरीटकेयूरहारमकरकुण्डलचक्रशङ्खगदापद्महस्तपीताम्बरधर श्रीवत्साङ्कितवक्षःस्थल श्रीभूमिसहितस्वात्मज्योतिर्दीप्तिकराय सहस्रादित्यतेजसे नमो नमः ॥ ४.१७६ ॥
।िति।

अथोर्ध्वपुण्ड्रनित्यता

पाद्मे श्रीभगवद्उक्तौ
मत्प्रियार्थं शुभार्थं वा रक्षार्थे चतुरानन ।
मत्पूजाहोमकाले च सायं प्रातः समाहितः ।
मद्भक्तो धारयेन्नित्यमूर्ध्वपुण्ड्रं भयापहम् ॥ ४.१७७ ॥
तत्रैव श्रीनारदोक्तौ
यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।
व्यर्थं भवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम् ॥ ४.१७८ ॥

तत्रैवोत्तरखण्डे
ऊर्ध्वपुण्ड्रैर्विहीनस्तु किंचित्कर्म करोति यः ।
इष्टापूर्तादिकं सर्वं निष्फलं स्यान्न संशयः ॥ ४.१७९ ॥
ऊर्ध्वपुण्ड्रैर्विहीनस्तु सन्ध्याकर्मादिकं चरेत् ।
तत्सर्वं राक्षसं नित्यं नरकं चाधिगच्छति ॥ ४.१८० ॥

अन्यच्च
ऊर्ध्वपुण्ड्रे त्रिपुण्ड्रं यः कुरुते नराधमः ।
भङ्क्त्वा विष्णुगृहं पुण्ड्रं स याति नरकं ध्रुवम् ॥ ४.१८१ ॥

अत एव पाद्मे श्रीनारदोक्तौ
यच्छरीरं मनुष्याणामूर्ध्वपुण्ड्रं विना कृतम् ।
द्रष्टव्यं नैव तत्तावत्श्मशानसदृशं भवेत् ॥ ४.१८२ ॥

पद्मपुराणे
ऊर्ध्वपुण्ड्रं मृदा सौम्यं ललाटे यस्य दृश्यते ।
स चाण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः ॥ ४.१८३ ॥

स्कान्दे
तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि च ।
नैवान्यन्नाम च ब्रूयात्पुमान्नारारायणादृते ॥ ४.१८४ ॥
धारयेद्विष्णुनिर्माल्यं धूपशेषं विलेपनम् ।
वैष्णवं कारयेत्पुण्ड्रं गोपीचन्दनसम्भवम् ॥ ४.१८५ ॥

तत्रैव कार्त्तिकप्रसङ्गे
यस्योर्ध्वपुण्ड्रं दृश्येत ललाटे नो नरस्य हि ।
तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ॥ ४.१८६ ॥

अन्यत्रापि
वैष्णवानां ब्राह्मणानामूर्ध्वपुण्ड्रं विधीयते ।
अन्येषां तु त्रिपुण्ड्रं स्यादिति ब्रह्मविदो विदुः ॥ ४.१८७ ॥
त्रिपुण्ड्रं यस्य विप्रस्य ऊर्ध्वपुण्ड्रं न दृश्यते ।
तं स्पृष्ट्वाप्यथवा दृष्ट्वा सचेलं स्नानमाचरेत् ॥ ४.१८८ ॥
ऊर्ध्वपुण्ड्रे न कुर्वीत वैष्णवानां त्रिपुण्ड्रकम् ।
कृतत्रिपुण्ड्रमर्त्यस्य क्रिया न प्रीतये हरेः ॥ ४.१८९ ॥

अतएवोत्तरखण्डे
अश्वत्थपत्रसङ्काशो वेणुपत्राकृतिस्तथा ।
पद्मकुट्मलसङ्काशो मोहनं त्रितयं स्मृतम् ॥ ४.१९० ॥

अथोर्ध्वपुण्ड्रमाहात्म्यम्

स्कान्दे कार्त्तिकप्रसङ्गे
ऊर्ध्वपुण्ड्रो मृदा शुभ्रो ललाटे यस्य दृश्यते ।
चण्डालोऽपि विशुद्धात्मा याति ब्रहं सनातनम् ॥ ४.१९१ ॥
ऊर्ध्वपुण्ड्रे स्थिता लक्ष्मीरूर्ध्वपुण्ड्रे स्थितं यशः ।
ऊर्ध्वपुण्ड्रे स्थिता मुक्तिरूर्ध्वपुण्ड्रे स्थितो हरिः ॥ ४.१९२ ॥

पद्मपुराणे
ऊर्ध्वपुण्ड्रं मुदा सौम्यं ललाटे यस्य दृश्यते ।
स चाण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः ॥ ४.१९३ ॥

तत्रैवोत्तरखण्डे शिवोमासंवादे [६.२२५.२३,५,७१०]
ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे ।
लक्ष्म्या सार्धं समासीनो देवदेवो जनार्दनः ॥ ४.१९४ ॥
तस्माद्यस्य शरीरे तु ऊर्ध्वपुण्ड्रं धृतो भवेत् ।
तस्य देहं भगवतो विमलं मन्दिरं शुभम् ॥ ४.१९५ ॥
ऊर्ध्वपुण्ड्रधरो विप्रः सर्वलोकेषु पूजितः ।
विमानवरमारुह्य याति विष्णोः परं पदम् ॥ ४.१९६ ॥
ऊर्ध्वपुण्ड्रधरं दृष्ट्वा सर्वपापैः प्रमुच्यते ।
नमस्कृत्वाथवा भक्त्या सर्वदानफलं लभेत् ॥ ४.१९७ ॥
ऊर्ध्वपुण्ड्रधरं विप्रं यः श्राद्धे भोजयिष्यति ।
आकल्पकोटिपितरस्तस्य तृप्ता न संशयः ॥ ४.१९८ ॥
ऊर्ध्वपुण्ड्रधरो यस्तु कुर्याच्छ्राद्धं शुभानने ।
कल्पकोटिसहस्राणि गयाश्राद्धफलं लभेत् ॥ ४.१९९ ॥
यज्ञदानतपश्चर्याजपहोमादिकं च यत् ।
ऊर्ध्वपुण्ड्रधरः कुर्यात्तस्य पुण्यमनन्तकम् ॥ ४.२०० ॥

श्रीब्रह्माण्डपुराणे
अशुचिर्वाप्य नाचारो मनसा पापमाचरन् ।
शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्राङ्कितो नरः ॥ ४.२०१ ॥

तत्रैव श्रीभगवद्वचनम्
ऊर्ध्वपूण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् ।
श्वपाकोऽपि विमानस्थो मम लोके महीयते ॥ ४.२०२ ॥
ऊर्ध्वपूण्ड्रधरो मर्त्यो गृहे यस्यान्नमश्नुते ।
तदा विंशत्कुलं तस्य नरकादुद्धराम्यहं ॥ ४.२०३ ॥

अथोह्वपूण्ड्रेर्माणविधिः

श्रीब्रह्माण्डपुराणे
वीक्ष्यादर्शे जले वापि यो विदध्यात्प्रयत्नतः ।
ऊर्ध्वपूण्ड्रं महाभाग स याति परमां गतिम् ॥ ४.२०४ ॥
दशाङ्गुलप्रमाणं तु उत्तमोत्तममुच्यते ।
नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम् ॥ ४.२०५ ॥
एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् ॥ ४.२०६ ॥

पद्मपुराणे उत्तरखण्डे तत्रैव [६.२५३.२१, ४०४३]
एकान्तिनो महाभागाः सर्वभूतहिते रताः ।
सान्तरालं प्रकुर्वीरन् पुण्ड्रं हरिपदाकृतिम् ॥ ४.२०७ ॥
श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं तथा ।
श्रीकरं पीतमित्याहुः श्वेतं मोक्षकरं शुभम् ॥ ४.२०८ ॥
वर्तुलं तिर्यगछिद्रं ह्रस्वं दीर्घं ततं तनुम् ।
वक्रं विरूपं बद्धाग्रं छिन्नमूलं पदच्युतम् ॥ ४.२०९ ॥
अशुभं रूक्षमासक्तं तथा नाङ्गुलिकल्पितम् ।
विगन्धमवसह्यं च पुण्ड्रमाहुरनर्थकम् ॥ ४.२१० ॥
आरभ्य नासिकामूलं ललाटान्तं लिखेन्मृदा ।
नासिकायास्त्रयो भागा नासामूलं प्रचक्ष्यते ॥ ४.२११ ॥
समारभ्य भ्रुवोर्मध्यमन्तरालं प्रकल्पयेत् ॥ ४.२१२ ॥

तत्रैव [६.२५३.२६७, २४]
निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः ।
स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥ ४.२१३ ॥
अच्छिद्रमूर्ध्वपुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः ।
तेषां ललाटे सततं शुनः पादो न संशयः ॥ ४.२१४ ॥
तस्माच्छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम् ।
विप्राणां सततं कार्यं स्त्रीणां च शुभदर्शने ॥ ४.२१५ ॥

हरिमन्दिरलक्षणम्

नासादिकेशप्रयन्तमूर्ध्वपुण्ड्रं सुशोभनम् ।
मध्ये छिद्रसमायुक्तं तद्विद्याधरिमन्दिरम् ॥ ४.२१६ ॥
वामपार्श्वे स्थितो ब्रह्मा दक्षिणे च सदाशिवः ।
मध्ये विष्णुं विजानीयात्तस्मान्मध्यं न लेपयेत् ॥ ४.२१७ ॥

वायुपुराणे सेवापराधे
अधृत्वा चोर्ध्वपुण्ड्रं च हरेः पूजां करोति यः ।
तिर्यक्पुण्ड्रधरो यस्तु यजेद्देवं जनार्दनम् ॥ ४.२१८ ॥
अच्चिद्रेणोर्ध्वपुण्ड्रेण भस्मना तिर्यग्अङ्गिना ।
अधृत्वा शङ्खचक्रे च चेत्यादिना दोष उक्तः ॥ ४.२१९ ॥

श्रुतिश्च, यजुर्वेदस्य हिरण्यकेशौर्यशखायाम्
हरेः पदाक्रान्तिमात्मनि धारयति यः ।
स परस्य प्रियो भवति स पुण्यवान् ।
मध्ये छिद्रमूर्ध्वपुण्ड्रं
यो धारयति स मुक्तिभाग्भवति ॥ ४.२२० ॥
।िति।

तिलकरचनाङ्गुलिनियमः

स्मृतिः
अनामिका कामदोक्ता मध्यमायुस्करी भवेत् ।
अङ्गुष्ठः पुष्टिदः प्रोक्तस्तर्जनी मोक्षदायिनी ॥ ४.२२१ ॥

अथोर्ध्वपुण्ड्रमृत्तिकाः

पद्मपुराणे [६.२२५.३५३८] तत्रैव
पर्वताग्रे नदीतीरे बिल्वमूले जलाशये ।
सिन्धुतीरे च वल्मीके हरिक्षेत्रे विशेषतः ॥ ४.२२२ ॥
विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः ।
पुण्ड्राणां धारणार्थाय गृह्णीयात्तत्र मृत्तिकाम् ॥ ४.२२३ ॥
श्रीरङ्गे वेङ्कटाद्रौ च श्रीकूर्मे द्वारके शुभे ।
प्रयागे नारसिंहाद्रौ वाराहे तुलसीवने ॥ ४.२२४ ॥
गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह ।
धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यमाप्नुयात् ॥ ४.२२५ ॥

तत्रैव
यत्तु दिव्यं हरिक्षेत्रे तस्यैव मृदमाहरेत् ॥ ४.२२६ ॥

उक्तं च पाद्मे श्रीनारदेन
ब्रह्मघ्नो वाथ गोघ्नो वा हैतुकः सर्वपापकृत् ।
गोपीचन्दनसम्पर्कात्पूतो भवति तत्क्षणात् ॥ ४.२२७ ॥
गोपीचन्दनखण्डं तु यो ददातिइ हि वैष्णवे ।
कुलमेकोत्तरं तेन सम्भवेत्तारितं शतम् ॥ ४.२२८ ॥

स्कन्दपुराणे
शङ्खचक्राङ्किततनुः शिरसा मञ्जरीधरः ।
गोपीचन्दनलिप्ताङ्गो दृष्टश्चेत्तदघं कृतः ॥ ४.२२९ ॥
गोपीमृत्तुलसी शङ्खः शालग्रामः सचक्रकः ।
गृहेऽपि यस्य पञ्चैते तस्य पापभयं कुतः ॥ ४.२३० ॥

काशीखण्डे च श्रीयमेन
श्रीखण्डे क्व स आमोदः स्वरोवर्णः क्व तादृशः ।
तत्पावित्र्यं क्व वै तीर्थे श्रीगोपीचन्दने यथा ॥ ४.२३१ ॥

अथ गोपीचन्दनोर्ध्वपुण्ड्रमाहात्म्यम्

उक्तं च गरुडपुराणे नारदेन
यो मृत्तिकां द्वारवतीसमुद्भवां
करे समादाय ललाटपट्टके ।
करोति नित्यं त्वथ चोर्ध्वपुण्ड्रं
क्रियाफलं कोटिगुणं सदा भवेत् ॥ ४.२३२ ॥

क्रियाविहीनं यदि मन्त्रहीनं
श्रद्धाविहीनं यदि कालवर्जितम् ।
कृत्वा ललाटे यदि गोपीचन्दनं
प्राप्नोति तत्कर्मफलं सदा क्षयम् ॥ ४.२३३ ॥

गोपीचन्दनसम्भवं सुरुचिरं पुण्ड्रं ललाटे द्विजो
नित्यं धारयते यदि द्विजपते रात्रौ दिवा सर्वदा ।
यत्पुण्यं कुरुजाङ्गले रविग्रहे माध्यां प्रयागे तथा
तत्प्राप्नोति खगेन्द्र विष्णुसदने सन्तिष्ठते देववत् ॥ ४.२३४ ॥

यस्मिन् गृहे तिष्ठति गोपीचन्दनं
भक्त्या ललाटे मनुजो बिभर्ति ।
तस्मिन् गृहे तिष्ठति सर्वदा हरिः
श्रद्धान्वितः कंसहा विहङ्गम ॥ ४.२३५ ॥

यो धारयेत्कृष्णपुरीसमुद्भवां
सदा पवित्रां कलिकिल्बिषापहाम् ।
नित्यं ललाटे हरिमन्त्रसंयुतां
यमं न पश्येद्यदि पापसंवृतः ॥ ४.२३६ ॥

यस्यान्तकाले खग गोपीचन्दनं
बाह्वोर्ललाट्E हृदि मस्तके च ।
प्रयाति लोकं कमलालयं प्रभोर्
गोबालघाती यदि ब्रह्महा भवेत् ॥ ४.२३७ ॥

ग्रहा न पीडन्ति न रक्षसां गणाः
यक्षाः पिशाचोरगभूतदानवाः ।
ललाटपट्टे खग गोपीचन्दनं
सन्तिष्ठते यस्य हरेः प्रसादतः ॥ ४.२३८ ॥

पद्मपुराणे श्रीगोतमेन
अम्बरीष महाघस्य क्षयार्थे कुरु वीक्षणम् ।
ललाटे यैः कृतं नित्यं गोपीचन्दनपुण्ड्रकम् ॥ ४.२३९ ॥

काशीखण्डे च श्रीयमेन
दूताः शृणुत यद्भालं गोपीचन्दनलाञ्छितम् ।
ज्वलद्इन्धनवत्सोऽपि त्याज्यो दूरे प्रयत्नतः ॥ ४.२४० ॥
।िति।

अथ तस्योपरि श्रीमत्तुलसीमूलमृत्स्नया ।
तत्रैव वैष्णवैः कार्यमूर्ध्वपुण्ड्रं मनोहरम् ॥ ४.२४१ ॥

अथ श्रीतुलसीमूलमृत्तिकापुण्ड्रमाहात्म्यम्

तन्मृदं गृह्य यैः पुण्ड्रं ललाटे धारितं नरैः ।
प्रमाणकं कृतं तैस्तु मोक्षाय गमनं प्रति ॥ ४.२४२ ॥

तत्रैव च कार्त्तिकमाहात्म्ये ब्रह्मनारदसंवादे
तुलसीमृत्तिकापुण्ड्रं ललाटे यस्य दृश्यते ।
देहं न स्पृशति पापं क्रियमाणस्तु नारद ॥ ४.२४३ ॥

गरुडपुराणे
तुलसीमृत्तिकापुण्ड्रं यः करोति दिने दिने ।
तस्यावलोकनात्पापं याति वर्षकृतं नृणाम् ॥ ४.२४४ ॥
।िति।

तस्योपरिष्ठाद्भगवन्निर्माल्यमनुलेपनम् ।
तथैव धार्यमेवं हि त्रिविधं तिलकं स्मृतम् ॥ ४.२४५ ॥
ततो नारायणीं मुद्रां धारयेत्प्रीतये हरेः ।
मत्स्यकूर्मादिचिह्नानि चक्रादीन्यायुधानि च ॥ ४.२४६ ॥

अथ मुद्राधारणनित्यता

स्मृतौ
अङ्कितः शङ्खचक्राभ्यामुभयोर्बाहुमूलयोः ।
समर्चयेद्धरिं नित्यं नान्यथा पूजनं भवेत् ॥ ४.२४७ ॥

आदित्यपुराणे
शङ्खचक्रोर्ध्वपुण्ड्रादिरहितं ब्राह्मणाधमम् ।
गर्दभं तु समारोप्य राजा राष्ट्रात्प्रवासयेत् ॥ ४.२४८ ॥

गारुडे श्रीभगवद्उक्तौ
सर्वकर्माधिकारश्च शुचीनामेव चोदितः ।
शुचित्वं च विजानीयान्मदीयायुधधारणात् ॥ ४.२४९ ॥

पाद्मे चोत्तरखण्डे
शङ्खचक्रादिभिश्चिह्नैर्विप्रः प्रियतमैर्हरेः ।
रहितः सर्वधर्मेभ्यः प्रच्युतो नरकं व्रजेत् ॥ ४.२५० ॥

श्रुतौ च यजुःकठशाखायाम्
धृतोर्ध्वपुण्ड्रः कुतचक्रधारी
विष्णुं परं ध्यायति यो महात्मा ।
स्वरेण मन्त्रेण सदा हृदि स्थितं
परात्परं यन्महतो महान्तम् ॥ ४.२५१ ॥

अथर्वणि च
एभिर्वयमुरुक्रमस्य चिह्नैर्
अङ्किता लोके सुभगा भवेम ।
तद्विष्णोः परमं पदं
ये गच्छन्ति लाङ्छिताः ॥ ४.२५२ ॥
। इत्यादि ।

अतएव ब्रह्मपुराणे
कृष्णायुधाङ्कितं दृष्ट्वा सम्मानं न करोति यः ।
द्वादशाब्दार्जितं पुण्यं चाफलयोपगच्छति ॥ ४.२५३ ॥

अथ मुद्राधारणमाहात्म्यम्

स्कान्दे श्रीसनत्कुमारमार्कण्डेयसंवादे
यो विष्णुभक्तो विप्रेन्द्र शङ्खचक्रादिचिह्नितः ।
स याति विष्णुलोकं वै दाहप्रलयवर्जितम् ॥ ४.२५४ ॥

तत्र वान्त्यत्र च
नारायणायुधैर्नित्यं चिह्नितं यस्य विग्रहम् ।
पापकोटियुक्तस्य तस्य किं कुरुते यमः ॥ ४.२५५ ॥
शङ्खोद्धारे तु यत्प्रोक्तं वसतां वर्षकोटिभिः ।
तत्फलं लिखिते शङ्खे प्रत्यहं दक्षिणे भुजे ॥ ४.२५६ ॥
यत्फलं पुष्करे नित्यं पुण्डरीकाक्षदर्शने ।
शङ्खोपरि कृते पद्मे तत्फलं समवाप्नुयात् ॥ ४.२५७ ॥
वामे भुजे गदा यस्य लिखिता दृश्यते कलौ ।
गदाधरो गयापुण्यं प्रत्यहं तस्य यच्छति ॥ ४.२५८ ॥
यच्चानन्दपुरे प्रोक्तं चक्रस्वामीसमीपतः ।
गदाधोल्लिखिते चक्रे तत्फलं कृष्णदर्शने ॥ ४.२५९ ॥

श्रीभगवद्उक्तौ
यः पुनः कलिकाले तु मत्पुरीसम्भवां मृदम् ।
मत्स्यकूर्मादिकां चिह्नं गृहीत्वा कुरुते नरः ॥ ४.२६० ॥
देहे तस्य प्रविष्टोऽहं जानन्तु त्रिदशोत्तमाः ।
तस्य मे नान्तरं किंचित्कर्तव्यं श्रेय इच्छता ॥ ४.२६१ ॥
ममावतारचिह्नानि दृश्यन्ते यस्य विग्रहे ।
मर्त्यैर्मर्त्यो न विज्ञेयः स नूनं मामकी तनूः ॥ ४.२६२ ॥
पापं सुकृतरूपं तु जायते तस्य देहिनः ।
ममायुधानि तस्याङ्गे लिखितानि कलौ युगे ॥ ४.२६३ ॥
उभाभ्यामपि चिह्नाभ्यां योऽङ्कितो मत्स्यमुद्रया ।
कूर्मयापि स्वकं तेजो निक्षिप्तं तस्य विग्रहे ॥ ४.२६४ ॥

शङ्खं च पद्मं च गदां रथाङ्गं
मत्स्यं च कूर्मं रचितं स्वदेहे ।
करोति नित्यं सुकृतस्य वृद्धिं
पापक्षयं जन्मशतार्जितस्य ॥ ४.२६५ ॥

तत्रैव श्रीब्रह्मनारदसंवादे
कृष्णशस्त्राङ्ककवचं दुर्भेद्यं देवदानवैः ।
अदृश्यं सर्वभूतानां शत्रूणां रक्षसामपि ॥ ४.२६६ ॥
लक्ष्मीः सरस्वती दुर्गा सावित्री हरिवल्लभा ।
नित्यं तस्य वसेद्देहे यस्य शङ्खाङ्किता तनुः ॥ ४.२६७ ॥
गङ्गा गया कुरुक्षेत्रं प्रयागं पुष्करादि च ।
नित्यं तस्य सदा तिष्ठेद्यस्य पदाङ्कितं वपुः ॥ ४.२६८ ॥
यस्य कौमोदकीचिह्नं भुजे वामे कलिप्रिय ।
प्रत्यहं तत्र द्रष्टव्यो गङ्गासागरसङ्गमः ॥ ४.२६९ ॥
सव्ये करे गदाधस्तद्रथाङ्गं तिष्ठते यदि ।
कृष्णेन सहितं तत्र त्रैलोक्यं सचराचरम् ॥ ४.२७० ॥
त्रयोऽग्नयस्त्रयो देवा विष्णोस्त्रीणि पदानि च ।
निवसन्ति सदा यस्य यस्य देहे सुदर्शनम् ॥ ४.२७१ ॥

किं च
कृष्णायुधाङ्किता मुद्रा यस्य नारायणी करे ।
ऊर्ध्वलोकाधिकारी च स ज्ञेयस्त्रिदशां पतिः ॥ ४.२७२ ॥
कृष्णमुद्राप्रयुक्तस्तु दैवं पित्र्यं करोति यः ।
नित्यं नैमित्तिकं काम्यं प्रत्यहं चाक्षयं भवेत् ॥ ४.२७३ ॥
पीडयन्ति न तत्रैव ग्रहा ऋक्षाणि राशयः ।
अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी करे ॥ ४.२७४ ॥

वाराहे श्रीसनत्कुमारोक्तौ
कृष्णायुधाङ्कितं देहं गोपीचन्दनमृत्स्नया ।
प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति ॥ ४.२७५ ॥
यदा यस्य प्रपश्येत देहं शङ्खादिचिह्नितम् ।
तदा तस्य जगत्स्वामी तुष्टो हरति पातकम् ॥ ४.२७६ ॥
भवते यस्य देहे तु अहोरात्रं दिने दिने ।
शङ्खचक्रगदापद्मं लिखितं सोऽच्युतः स्वयम् ॥ ४.२७७ ॥
नारायणायुधैर्युक्तं कृत्वात्मानं कलौ युगे ।
कुरुते पुण्यकर्माणि मेरुतुल्यानि तानि वै ॥ ४.२७८ ॥
शङ्खादिनाङ्कितो भक्त्या श्राद्धं यः कुरुते द्विज ।
विधिहीनं तु सम्पूर्णं पितॄणां तु गयासमम् ॥ ४.२७९ ॥
यथाग्निर्दहते काष्ठं वायुना प्रेरितो भृशम् ।
तथा दह्यन्ति पापानि दृष्ट्वा कृष्णायुधानि वै ॥ ४.२८० ॥

ब्राह्म्ये श्रीब्रह्मनारदसंवादे
विष्णुनामाङ्कितां मुद्रामष्टाक्षरसमन्विताम् ।
शङ्खादिकायुधादिकैर्युक्तां स्वर्णरूप्यमयीमपि ॥ ४.२८१ ॥
धत्ते भागवतो यस्तु कलिकाले विशेषतः ।
प्रह्लादस्य समो क्षेयो नान्यथा कलवल्लभ ॥ ४.२८२ ॥

किं च
शङ्खाङ्किततनुर्विप्रो भुङ्क्ते यस्य च वेश्मनि ।
तद्अन्नं स्वयमश्नाति पितृभिः सह केशवः ॥ ४.२८३ ॥
कृष्णायुधाङ्कितो यस्तु श्मशाने म्रियते यदि ।
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य नारद ॥ ४.२८४ ॥
कृष्णायुधैः कलौ नित्यं मण्डितं यस्य विग्रहम् ।
तत्राश्रयं प्रकुर्वन्ति विवधा वासवादयः ॥ ४.२८५ ॥
यः करोति हरेः पूजां कृष्णशस्त्राङ्कितो नरः ।
अपराधसहस्राणि नित्यं हरति केशवः ॥ ४.२८६ ॥
कृत्वा काष्ठमयं बिम्बं कृष्णशस्त्रैस्तु चिह्नितम् ।
यो ह्यङ्कयति चात्मानं तत्समो नास्ति वैष्णवः ॥ ४.२८७ ॥
पाषण्डपतितव्रात्यैर्नास्तिकालापपातकैः ।
न लिप्यते कलिकृतैः कृष्णशस्त्राङ्कितो नरः ॥ ४.२८८ ॥

किं च
अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी भवेत् ।
शङ्खपद्मादिभिर्युक्ता पूज्यतेऽसौ सुरासुरैः ॥ ४.२८९ ॥
धृता नारायणी मुद्रा प्रह्लादेन पुरा कृते ।
विभीषणेन बलिना ध्रुवेण च शुकेन च ॥ ४.२९० ॥
मान्धातृणाम्बरीषेण मार्कण्डप्रमुखैर्द्विजैः ।
शङ्खादिचिह्नितैः शस्त्रैर्देहे कृत्वा कलिप्रिय ।
आराध्य केशवात्प्राप्तं समीहितफलं महत् ॥ ४.२९१ ॥
किं च
गोपीचन्दनमृत्स्नाया लिखितं यस्य विग्रहे ।
शङ्खपद्मादिचक्रं वा तस्य देहे वसेद्धरिः ॥ ४.२९२ ॥

तत्रैव श्रीसनत्कुमारोक्तौ
यस्य नारायणी मुद्रा देहं शङ्खादिचिह्नितम् ।
धात्रीफलकृता माला तुलसीकाष्ठसम्भवा ॥ ४.२९३ ॥
द्वादशाक्षरमन्त्रैस्तु नियुक्तानि कलेवरे ।
आयुधानि च विप्रस्य मत्समः स च वैष्णवः ॥ ४.२९४ ॥

किं च
यस्य नारायणी मुद्रा देहे शङ्खादि चिह्निता ।
सर्वाङ्गं चिह्नितं यस्य सस्त्रैर्नारायणोद्भवैः ।
प्रवेशो नास्ति पापस्य कवचं तस्य वैष्णवम् ॥ ४.२९५ ॥

अन्यत्र च
एभिर्भागवतैश्चिह्नैः कलिकाले द्विजातयः ।
भवन्ति मर्त्यलोके ते शापानुग्रहकारकाः ॥ ४.२९६ ॥

अथ मुद्राधारणविधिः

गौतमीये
चक्रं च दक्षिणे बाहौ शङ्खं वामेऽपि दक्षिणे ।
गदां वामे गदाधस्तात्पुनश्चक्रं च धारयेत् ॥ ४.२९७ ॥
शङ्खोपरि तथा पद्मं पुनः पद्मं च दक्षिणे ।
खड्गं वक्षसि चापं च सशरं शीर्ष्णि धारयेत् ॥ ४.२९८ ॥
इति पञ्चायुधान्यादौ धारयेद्वैष्णवो जनः ।
मत्स्यं च दक्षिणे हस्ते कूर्मं वामकरे तथा ॥ ४.२९९ ॥

तथा चोक्तं
दक्षिणे तु भुजे विप्रो विभृषाद्वै सुदर्शनम् ।
मत्स्यं पद्मं चापरेऽथ शङ्खं पद्मं गदास्तथा ॥ ४.३०० ॥
।िति।

साम्प्रदायिकशिष्टानामाचाराच्च यथारुचि ।
शङ्खचक्रादिचिह्नानि सर्वेष्वङ्गेषु धारयेत् ॥ ४.३०१ ॥
भक्त्या निजेष्टदेवस्य धारयेल्लक्षणान्यपि ॥ ४.३०२ ॥
चक्रशङ्खौ च धार्यते संमिश्रावेव कैश्चन ॥ ४.३०३ ॥
श्रीगोपीचन्दनेनैवं चक्रादीनि बुधोऽन्वहम् ।
धारयेच्छयनादौ तु तप्तानि किल तानि हि ॥ ४.३०४ ॥

अथ चक्रादीनां लक्षणानि

द्वादशारं तु षट्कोणं वलयत्रयसंयुतम् ।
चक्रं स्याद्दक्षिणावर्तं शङ्खं च श्रीहरेः स्मृतः ॥ ४.३०५ ॥
गदापद्मादिकं लोकसिद्धमेव मतं बुधैः ।
मुद्रा वा भगवन्नामाङ्किता वाष्टाक्षरादिभिः ॥ ४.३०६ ॥
अथ मालादिधारणम्

ततः कृष्णार्पिता माला धारयेत्तुलसीदलैः ।
पद्माक्षैस्तुलसीकाष्ठैः फलैर्धात्र्याश्च निर्मिताः ॥ ४.३०७ ॥
धारयेत्तुलसीकाष्ठभूषणानि च वैष्णवः ।
मस्तके कर्णयोर्बाह्वोः करयोश्च यथारुचि ॥ ४.३०८ ॥

अथ मालाधारणविधिः

स्कान्दे
सन्निवेद्यैव हरये तुलसीकाष्ठसम्भवाम् ।
मालां पश्चात्स्वयं धत्ते स वै भागवतोत्तमः ॥ ४.३०९ ॥
हरये नार्पयेद्यस्तु तुलसीकाष्ठसम्भवाम् ।
मालां धत्ते स्वयं मूढः स याति नरकं ध्रुवम् ॥ ४.३१० ॥
क्षालितां पञ्चगव्येन मूलमन्त्रेण मन्त्रिताम् ।
गायत्र्या चाष्त कृत्वा वै मन्त्रितां धूपयेच्च ताम् ।
विधिवत्परया भक्त्या सद्योजातेन पूजयेत् ॥ ४.३११ ॥
तुलसीकाष्ठसम्भूते माले कृष्णजनप्रिये ।
बिभर्मि त्वामहं कण्ठे कुरु मां कृष्णवल्लभम् ॥ ४.३१२ ॥
यथा त्वं वल्लभा विष्णोर्नित्यं विष्णुजनप्रिया ।
तथा मां कुरु देवेशि नित्यं विष्णुजनप्रियम् ॥ ४.३१३ ॥
दाने लाधातुरुद्दिष्टो लासि मां हरिवल्लभे ।
भक्तेभ्यश्च समस्तेभ्यस्तेन माला निगद्यसे ॥ ४.३१४ ॥
एवं सम्प्रार्थ्य विधिवन्मालां कृष्णगलेऽर्पिताम् ।
धारयेद्वैष्णवो यो वै स गच्छेद्वैष्णवं पदम् ॥ ४.३१५ ॥

तत्रैव कार्त्तिकप्रसङ्गे
धात्रीफलकृतां मालां कण्ठस्थां यो वहेन्न हि ।
वैष्णवो न स विज्ञेयो विष्णुपूजारतो यदि ॥ ४.३१६ ॥

गारुडे
धारयन्ति न ये मालां हैतुकाः पापबुद्धयः ।
नरकान्न निवर्तन्ते दग्धाः कोपाग्निना हरेः ॥ ४.३१७ ॥

अत एव स्कान्दे
न जह्यात्तुलसीमालां धात्रीमालां विशेषतः ।
महापातकसंहन्त्रीं धर्मकामार्थदायिनीम् ॥ ४.३१८ ॥

अथ मालाधारणमाहात्म्यम्

अगस्त्यसंहितायाम्
निर्माल्यतुलसीमालायुक्तो यश्चार्चयेद्धरिम् ।
यद्यत्करोति तत्सर्वमनन्तफलदं भवेत् ॥ ४.३१९ ॥

नारदीये
ये कण्ठलग्नतुलसीनलिनाक्षमाला
ये वा ललाटफल्के लसदूर्ध्वपुण्ड्राः ।
ये बाहुमूलपरिचिह्नितशङ्खचक्रास्
ते वैष्णवा भुवनमाशु पवित्रयन्ति ॥ ४.३२० ॥
किं च
भुजयुगमपि चिह्नैरङ्कितं यस्य विष्णोः
परमपुरुषनाम्नां कीर्तनं यस्य वाचि ।
ऋजुतरमपि पुण्ड्रं मस्तके यस्य कण्ठे
सरसिजमणिमाला यस्य तस्यास्मि दासः ॥ ४.३२१ ॥

विष्णुधर्मोत्तरे श्रीभगवद्उक्तौ
तुलसीकाष्ठमालां च कण्ठस्थां वहते तु यः ।
अप्यशौचोऽप्यनाचारो मामेवैति न संशयः ॥ ४.३२२ ॥

स्कान्दे
धात्रीफलकृता माला तुलसीकाष्ठसम्भवा ।
दृश्यते यस्य देहे तु स वै भागवतोत्तमः ॥ ४.३२३ ॥
तुलसीदलजां मालां कण्ठस्थां वहते तु यः ।
विष्णूत्तीर्णा विशेषेण स नमस्यो दिवौकसाम् ॥ ४.३२४ ॥
तुलसीदलजा माला धात्रीफलकृतापि च ।
ददाति पापिनां मुक्तिं किं पुनर्विष्णुसेविनाम् ॥ ४.३२५ ॥

तत्रैव कार्त्तिकप्रसङ्गे
यः पुनस्तुलसीमालां कृत्वा कण्ठे जनार्दनम् ।
पूजयेत्पुण्यमाप्नोति प्रतिपुष्पं गवायुतम् ॥ ४.३२६ ॥
यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि ।
तावत्तस्य शरीरे तु प्रीत्या लुठति केशवः ॥ ४.३२७ ॥
स्पृशेच्च यानि लोमानि धात्रीमाला कलौ नृणाम् ।
तावद्वर्षसहस्राणि वसते केशवालये ॥ ४.३२८ ॥
यावद्दिनानि वहते धात्रीमालां कलौ नरः ।
तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् ॥ ४.३२९ ॥
मालायुग्मं वहेद्यस्तु धात्रीतुलसिसंभवम् ।
वहते कण्ठदेशे तु कल्पकोटिं दिवं वसेत् ॥ ४.३३० ॥

गारुडे च मार्कण्डेयोक्तौ
तुलसीदलजां मालां कृष्णोत्तीर्णा वहेत्तु यः ।
पत्रे पत्रेऽश्वमेधानां दशानां लभते फलम् ॥ ४.३३१ ॥
तुलसीकाष्ठसम्भूतां यो मालां वहते नरः ।
फलं यच्छति दैतारिः प्रत्यहं द्वारकोद्भवम् ॥ ४.३३२ ॥
निवेद्य विष्णवे मालां तुलसीकाष्ठसम्भवम् ।
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ॥ ४.३३३ ॥
सदा प्रीतमनास्तस्य कृष्ण देवकीनन्दनः ।
तुलसीकाष्ठसम्भूतां यो मालां वहते नरः ।
प्रायश्चित्तं न तस्यास्ति नाशौचं तस्य विग्रहे ॥ ४.३३४ ॥
तुलसीकाष्ठसम्भूतां शिरसो यस्य भूषणम् ।
बाह्वोः करे च मर्त्यस्य देहे तस्य सदा हरिः ॥ ४.३३५ ॥
तुलसीकाष्ठमालाभिर्भूषितः पुण्यमाचरेत् ।
पितॄणां देवतानां च कृतं कोटिगुणं कलौ ॥ ४.३३६ ॥
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ।
दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् ॥ ४.३३७ ॥
तुलसीकाष्ठमालाभिर्भूषितो भ्रमते यदि ।
दुःस्वप्नं दुर्निमित्तं च न भयं शस्त्रजं क्वचित् ॥ ४.३३८ ॥

अथ गृहे सन्ध्योपासनविधिः

सन्ध्योपास्त्य्आदिकं कर्म ततः कुर्यात्यथाविधि ।
कृष्णपादोदकेनैव तत्र देवादितर्पणम् ॥ ४.३३९ ॥
शिरसा विष्णुनिर्माल्यं पादोदेनापि तर्पणम् ।
पितॄणां देवतानां च वैष्णवैस्तु समं मतम् ॥ ४.३४० ॥

सन्ध्योपास्तौ च वशिष्ठवचनम्
गृहे त्वेकगुणा सन्ध्या गोष्ठे दशगुणा स्मृता ।
शतसाहस्रिका नद्यामनन्ता विष्णुसन्निधौ ॥ ४.३४१ ॥

अथ श्रीगुरुपूजा

पूजयिष्यंस्ततः कृष्णमादौ सन्निहितं गुरुम् ।
प्रणम्य पूजयेद्भक्त्या दत्त्वा किंचिदुपाअयनम् ॥ ४.३४२ ॥

स्मृतिमहार्णवे
रिक्तपाणिर्न पश्येत राजानं भिषजं गुरुम् ।
नोपायनकरः पुत्रं शिष्यं भृत्यं निरीक्षयेत् ॥ ४.३४३ ॥

किं च, श्रीभगवद्उक्तौ
प्रथमं तु गुरुं पूज्य ततश्चैव ममार्चनम् ।
कुर्वन् सिद्धिमवाप्नोति ह्यन्यथा निष्फलं भवेत् ॥ ४.३४४ ॥

श्रीनारदेन च
गुरौ सन्निहिते यस्तु पूजयेदन्यमग्रतः ।
स दुर्गतिमवाप्नोति पूजनं तस्य निष्फलम् ॥ ४.३४५ ॥

श्रुतिषु [श्वेत्.उ. ६.२३]
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ४.३४६ ॥

एकादशस्कन्धे [११.१७.२७] श्रीभगवद्उक्तौ
आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् ।
न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ ४.३४७ ॥

दशमस्कन्धे [भागवतम् १०.८०.३४] च
नाहमिज्याप्रजातिभ्यां तपसोपशमेन च ।
तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ ४.३४८ ॥

सप्तमस्कन्धे [भागवतम् ७.१५.२६]
यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ ।
मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ ४.३४९ ॥

अन्यत्रापि
साधकस्य गुरौ भक्तिं मन्दीकुर्वन्ति देवताः ।
यन्नोऽतीत्य व्रजेद्विष्णुं शिष्यो भक्त्या गुरौ ध्रुवन् ॥ ४.३५० ॥

मनुस्मृतौ [२.१५३]
अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ ४.३५१ ॥

किं च
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मात्सम्पूजयेत्सदा ॥ ४.३५२ ॥
वामनकल्पे
यो मन्त्रः स गुरुः साक्षात्यो गुरुः स हरिः स्मृतः ।
गुरुर्यस्य भवेत्तुष्टस्तस्य तुष्टो हरिः स्वयम् ।
गुरोः समासने नैव न चैवोच्चासने वसेत् ॥ ४.३५३ ॥

विष्णुरहस्ये
तस्मात्सर्वप्रयत्नेन यथाविधि तथा गुरुम् ।
अभेदेनार्चयेत्यस्तु स मुक्तिफलमाप्नुयात् ॥ ४.३५४ ॥

विष्णुधर्मे श्रीभागवते च हरिश्चन्द्रस्य
गुरुसुश्रूषणं नाम सर्वधर्मोत्तमोत्तमम् ।
तस्माद्धर्मात्परो धर्मः पवित्रं नैव विद्यते ॥ ४.३५५ ॥
कामक्रोधादिकं यद्यदात्मनोऽनिष्टकारणम् ।
एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ ४.३५६ ॥

पाद्मे
पितुराधिक्यभावेन येऽर्चयन्ति गुरुं सदा ।
भवन्त्यतिथयो लोके ब्रह्मणस्ते विशां वर ॥ ४.३५७ ॥

तत्रैव देवहूतिस्तुतौ
भक्तिर्यथा हरौ मेऽस्ति तद्वन्निष्ठा गुरौ यदि ।
ममास्ति तेन सत्येन स्वं दर्शयतु मे हरिः ॥ ४.३५८ ॥

अदित्यपुराणे
अविद्यो वा सविद्यो वा गुरुरेव जनार्दनः ।
मार्गस्थो वाप्यमार्गस्थो गुरुरेव सदा गतिः ॥ ४.३५९ ॥

अन्यत्र च
हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
तस्मात्सर्वप्रयत्नेन गुरुमेव प्रसादयेत् ॥ ४.३६० ॥

ब्रह्मवैवर्ते
अपि घ्नन्तः शपन्तो वा विरुद्धा अपि ये क्रुधाः ।
गुरवः पूजनीयास्ते गृहं नत्वा नयेत तान् ॥ ४.३६१ ॥
तत्श्लाघ्यं जन्म धन्यं तत्दिनं पुण्याथ नडिका ।
यस्यां गुरुं प्रणमते समुपास्य तु भक्तितः ॥ ४.३६२ ॥
उपदेष्टारमाम्नायगतं परिहरन्ति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ४.३६३ ॥
बोधः कलुषितस्तेन दौरात्म्यं प्रकटीकृतम् ।
गुरुर्येन परित्यक्तस्तेन त्यक्तः पुरा हरिः ॥ ४.३६४ ॥

अन्यत्र च
प्रतिपद्य गुरुं यस्तु मोहाद्विप्रतिपद्यते ।
स कल्पकोटिं नरके पच्यते पुरुषाधमः ॥ ४.३६५ ॥

पञ्चरात्रे
अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् ।
पुनश्च विधिना सम्यग्ग्राहयेद्वैष्णवाद्गुरोः ॥ ४.३६६ ॥

अगस्त्यसंहितायां
ये गुर्व्आज्ञां न कुर्वन्ति पापिष्ठाः पुरुषाधमाः ।
न तेषां नरकक्लेशनिस्तारो मुनिसत्तम ॥ ४.३६७ ॥
यैः शिष्यैः शश्वदाराध्या गुरवो ह्यवमानिताः ।
पुत्रमित्रकलत्रादिसम्पद्भ्यः प्रच्युता हि ते ॥ ४.३६८ ॥
अधिक्षिप्य गुरुं मोहात्परुषं प्रवदन्ति ये ।
शूकरत्वं भवत्येव तेषां जन्मशतेष्वपि ॥ ४.३६९ ॥
ये गुरुद्रोहिणो मूढाः सततं पापकारिणः ।
तेषां च यावत्सुकृतं दुष्कृतं स्यान्न संशयः ॥ ४.३७० ॥
अतः प्राग्गुरुमभ्यर्च्य कृष्णभावेन बुद्धिमान् ।
त्र्य्अवरानसमान् कुर्यात्प्रणामान् दण्डपातवत् ॥ ४.३७१ ॥

अत एव कौर्मे श्रीव्यासगीतायाम्
व्यत्यस्त पाणिना कार्यमुपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ ४.३७२ ॥
।िति।

अथ श्रीगुरुपादानां प्राप्यानुज्ञां च साधकः ।
प्राक्संस्कृतं हरेर्गेहं प्रवेक्ष्यन् पादुके त्यजेत् ॥ ४.३७३ ॥

तथा चापस्तम्ब
अग्न्य्आगारे गवां गोष्ठे देवब्राह्मणसन्निधौ ।
जपे भोजनकाले च पादुके परिवर्जयेत् ॥ ४.३७४ ॥
।िति।

ततः श्रीभगवत्पूजामन्दिरस्याङ्गनं गतः ।
प्रक्षाल्य हस्तौ पादौ च द्विराचमनमाचरेत् ॥ ४.३७५ ॥

तथा च मार्कण्डेये
देवार्चनादिकार्याणि तथा गुर्व्अभिवादनम् ।
कुर्वीत सम्यगाचम्य तद्वदेव भुजिक्रियाम् ॥ ४.३७६ ॥
।िति।

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
श्रीवैष्णवालङ्कारो नाम
चतुर्थो विलासः

पञ्चमविलासः आधिष्ठानिकः सम्पाद्यताम्


श्रीचैतन्यप्रभुं वन्दे बालोऽपि यद्अनुग्रहात् ।
तरेन्नानामतग्राहव्याप्तं पूजाक्रमार्णवम् ॥ ५.१ ॥

सनातनः: श्रीचैतन्याय नमः । बालोऽज्ञः । पक्षे शिशुः । नानाविधमतान्येव ग्राहस्तैर्व्याप्तम् । पूजायाः क्रमो विधिः । विध्य्अनुक्रमो वा स एवार्णवस्तम् ** ःभ्व्C_५.१ **




श्रीमद्गोपालदेवस्याष्टादशाक्षरयन्त्रतः ।
लिख्यतेऽर्चाविधिर्गूढः क्रमदीपिकयेक्षितः ॥ ५.२ ॥
सनातनः: अष्टादशाक्षरमन्त्रेण योऽर्चाविधिः पूजाप्रकारः स लिख्यते । यद्यपि दशाक्षरादिनापि पूजाविधौ भेदो नास्ति, तथापि न्यासादिभेदापेक्षया, तथा लिखितम् । गूढोऽपि क्रमदीपिकया श्रीकेशवाचार्यविरचितया ईक्षितः दर्शितः सन् । अतः क्रमदीपिकोक्तानुसारेण लेख्य इति भावः ** ःभ्व्C_५.२ **




आगमोक्तेन मार्गेण भगवान् ब्राह्मणैरपि ।
सदैव पूज्योऽतो लेख्यः प्राय आगमिको विधिः ॥ ५.३ ॥

तथा च विष्णुयामले
कृते श्रुत्य्उक्तमार्गः स्यात्त्रेतायां स्मृतिभावितः ।
द्वापरे तु पुराणोक्तः कलावागमसम्भवः ॥ ५.४ ॥
अशुद्धाः शूद्राकल्पा हि ब्राह्मणाः कलिसम्भवाः ।
तेषामागममार्गेण शुद्धिर्न श्रौतवर्त्मना ॥ ५.५ ॥

सनातनः: तेषामागममार्गेण श्रौतवर्त्मनेत्यनेन तैरपि आगमिकविधिनैव पूजा कार्येति भावः । तथा चैकादशस्कन्धे [भागवतम् ११.५.६१] नानातन्त्रविधानेन कलावपि तथा शृणु इति । तत्र श्रीधरस्वामिपादाःनानातन्त्रविधानेनेति कलौ तन्त्रमार्गस्य प्राधान्यं दर्शयति इति ** ःभ्व्C_५.३५ **




अथ द्वारपूजा

श्रीकृष्णद्वारदेवेभ्यो दत्त्वा पाद्यादिकं ततः ।
गन्धपुष्पैरर्चयेत्तान् यथास्थानं यथाक्रमम् ॥ ५.६ ॥

सनातनः: तान् श्रीकृष्णद्वारदेवान्, प्रणवादिचतुर्थ्य्अन्तं देवनाम नमोऽन्तकमित्यग्रे लेख्यत्वादत्रैवं प्रयोगःश्रीकृष्णद्वारदेवताभ्यो नमः । अनेन मन्त्रेण पाद्यार्ध्यादिकं दत्त्वा गन्धादिभिः पुनर्विशेषेण पूजयेदित्यर्थः । एवमग्रेऽपि सपरिवारेभ्यः श्रीकृष्णपार्षदेभ्यो नमः इत्यादि प्रयोगो द्रष्टव्यः ** ःभ्व्C_५.६ **




द्वाराग्रे सपरीवारान् भूपीठे कृष्णपार्षदान् ।
तद्अग्रे गरुडं द्वारस्योर्ध्वे द्वारश्रियं यजेत् ॥ ५.७ ॥
प्राग्द्वारोभयपार्श्वे तु यजेच्चण्डप्रचण्डकौ ।
द्वारे च दक्षिणे धातृविधातारौ च पश्चिमे ॥ ५.८ ॥
जयं च विजयं चैव बलं प्रबलमुत्तरे ।
द्वन्द्वशस्त्वेवमभ्यर्च्य देहल्यां वास्तुपुरुषम् ॥ ५.९ ॥

सनातनः: एवं सामान्येन सर्वेषामेव पूजाविधिर्लिखितः । इदानीं यथास्थानं यथाक्रममिति यल्लिखितं, तदेव विविच्य लिखतिद्वाराग्र इति द्वाराभ्याम् । तत्राप्यादौ द्वारस्याग्रे यत्भूरूपं पीठं, तत्र समस्तपरिवारान्वितान् श्रीकृष्णपार्षदान् यजेत्पूजयेत् । अनन्तरं तस्य द्वारस्याग्रे गरुडम् । यद्यपि द्वारश्रियोऽर्चनं प्रबलार्चनानन्तरमेव क्रमदीपिकायामुक्तम्, तथापि इष्ट्वेति क्ट्वाप्रत्ययेन चण्डादिपूजातः पूर्वकाल एवेति बोधितम् । तथैवअ सद्आचारात् । किं च, द्वन्द्व इत्यग्रे लिखनात्, चण्डप्रचण्डाभ्यां नमः इत्येवं युग्मत्वेन प्रयोगो ज्ञेयः ** ःभ्व्C_५.७९ **




द्वारान्तःपार्श्वयोर्गङ्गां यमुनां च ततोऽर्चयेत् ।
तत्पार्श्वयोः शङ्खनिधिं तथा पद्मनिधिं यजेत् ॥ ५.१० ॥

सनातनः: द्वारस्यान्तः अभ्यन्तरे तत्पार्श्वद्वये तयोर्गङ्गायमुनयोः पार्श्वद्वये ** ःभ्व्C_५.१० **



गणेशं मन्दिरस्याग्निकोणे दुर्गां च नैरृते ।
वाणीं वायव्य ऐशाने क्षेत्रपालं तथार्चयेत् ॥ ५.११ ॥

सनातनः: आग्नेये कोणे गणेशमर्चयेत् । तथा चोक्तं क्रमदीपिकायाम् [७.१०३१०६]
परिवाराराः कृताः सर्वे पुनः श्रीविष्णुपार्षदाः ।
द्वाराग्राबलिपीठेऽर्च्याः पक्षीन्द्रश्च तद्अग्रतः ॥
चण्डप्रचण्डौ प्राग्धातृविधातारौ च दक्षिणे ।
जयः सविजयः पश्चाद्बलः प्रबल उत्तरे ॥
ऊर्ध्वे द्वारश्रियं चेष्ट्वा द्वार्येतान् युग्मशोऽर्चयेत् ।
पूज्यो वास्तुपुमांस्तत्र तत्र द्वाःपीथमध्यतः ॥
द्वारान्तःपार्श्वयोरर्च्या गङ्गा च यमुना नदी ।
कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रे समर्चयेत् ॥
। इति ।



द्वाःशाखामाश्रयन् वामां सङ्कोच्याङ्गानि देहलीम् ।
अस्पृष्ट्वा प्रविशेद्वेश्म न्यस्यन् प्राग्दक्षिणं पदम् ॥ ५.१२ ॥

सनातनः: वामां स्ववामभागवर्तिनीं द्वारशाखामाश्रयनीषत्स्पृषद्निजाङ्गानि संकोच्य देहलीमस्पृष्ट्वा न लङ्घयित्वेत्यर्थः । दक्षिणं पदं प्राकादौ न्यस्यन् । दक्षिणपादन्यासक्रमेणेत्यर्थः । वेश्म श्रीभगवन्मन्दिरं हरेर्गेहं प्रवेक्ष्यन्निति पूर्वलिखनात् । प्रविशेत्तन्मध्यं शनैः पूजको गच्छेत् ** ःभ्व्C_५.१२ **



तथा च सारदातिलके
किंचित् स्पृशन् वामशाखां देहलीं लङ्घयन् गुरुः ।
अङ्गं सङ्कोचयन्नन्तः प्रविशेद्दक्षिणाङ्घ्रिणा ॥ ५.१३ ॥

सनातनः: गुरुरिति दीक्षाविधानोक्तः ** ःभ्व्C_५.१३ **



अथ गृहप्रवेशमाहात्म्यम्

तन्माहात्म्यं च हरिभक्तिसुधोदये
प्रविशन्नालयं विष्णोरर्चनार्थं सुभक्तिमान् ।
न भूयः प्रविशन्मातुः कुक्षिकारागृहं सुधीः ॥ ५.१४ ॥

अथ गृहान्तःपूजा

नैरृते वास्तुपुरुषं ब्रह्माणमपि पूजयेत् ।
आसनस्थो यजेत्तांस्तानन्यत्र भगवद्गृहात् ॥ ५.१५ ॥

तत्पूजामन्त्रश्चोक्तः
प्रणवादिचतुर्थ्य्अन्तं देवनाम नमोऽन्तकम् ।
पूजामन्त्रमिदं प्रोक्तं सर्वत्रार्चनकर्मणि ॥ ५.१६ ॥
। इति ।

अथ कृष्णाग्रतस्तिष्ठन् कृत्वा दिग्बन्धनं क्षिपेत् ।
पुष्पाक्षतान् समस्तासु दिक्षु तत्रोक्तमन्त्रतः ॥ ५.१७ ॥
अथ पूजार्थासनम्

ततश्चासनमन्त्रेणाभिमन्त्र्याभ्यर्च्य चासनम् ।
तस्मिन्नुपविशेत्पद्मासनेन स्वस्तिकेन वा ॥ ५.१८ ॥
तत्र कृष्णार्चकः प्रायो दिवसे प्राङ्मुखो भवेत् ।
उदङ्मुखो रजन्यां तु स्थिरमूर्तिश्च सम्मुखः ॥ ५.१९ ॥

तत्र च एकादशस्कन्धे [भागवतम् ११.२७.१९]
आसीनः प्रागुदग्वार्चेत्स्थिरायान्त्वथ सम्मुखः ॥ ५.२० ॥

अथासनमन्त्रः

आसनमन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः ।
कूर्मो देवता आसनाभिमन्त्रेण विनियोगः ॥ ५.२१ ॥
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां नित्यं पवित्रं कुरु चासनम् ॥ ५.२२ ॥

अथासनविधिः

नारदपञ्चरात्रे
वंशाश्मदारुधरणीतृणपल्लवनिर्मितम् । वर्जयेदासनं विद्वान् दारिद्र्यव्याधिदुःखदम् ।
कृष्णाजिनं कम्बलं वा नान्यदासनमिष्यते ॥ ५.२३ ॥

अन्यत्र च
कृष्णाजिनं व्याघ्रचर्म कौषेयं वेत्रनिर्मितम् ।
वस्त्राजिनं कम्बलं वा कल्पयेदासनं मृदु ॥ ५.२४ ॥

अथ विशेषत आसनदोषविधिः

नारदपञ्चरात्रे
वंशादाहुर्दरिद्रत्वं पाषाणे व्याधिसम्भवम् ।
धरण्यां दुःखसम्भूतिं दौर्भाग्यं दारवासने ॥ ५.२५ ॥
तृणासने यशोहानिं पल्लवे चित्तविभ्रमम् ।
दर्भासने व्याधिनाशं कम्बलं दुःखमोचनम् ॥ ५.२६ ॥

किं च, श्रीभगवद्गीतासु [ङीता ६.११]
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ५.२७ ॥
। इति ।

यथोकतमुपविश्याथ सम्प्रदायानुसारतः ।
शङ्खादिपूजासम्भारान्न्यसेत्तत्तत्पदेषु तान् ॥ ५.२८ ॥

अथ पात्रासादनम्

स्वस्य वामाग्रतः शङ्खं साधारं स्थापयेद्बुधः ।
तत्रैवार्ध्यादिपात्राणि न्यस्येच्च द्वारि भागशः ॥ ५.२९ ॥
तुलसीगन्धपुष्पादिभाजनानि च दक्षिणे ।
वामे च स्थापयेत्पार्श्वे कलसं पूर्णमम्भसा ॥ ५.३० ॥
दक्षिणे घृतदीपं च तैलदीपं च वामतः ।
सम्भारानपरान्न्यसेत्स्वदृष्टिविषये पदे ।
करप्रक्षालनार्थं च पात्रमेकं स्वपृष्ठतः ॥ ५.३१ ॥
अथ पात्राणि तन्माहात्म्यं च

देवीपुराणे
नानाविचित्ररूपाणि पुण्डरीकाकृतीनि च ।
शङ्खनीलोत्पलाभानि पात्राणि परिकल्पयेत् ॥ ५.३२ ॥
रत्नादिरचितान्येव काञ्चीमूलयुतानि च ।
यथाशोभं यथालाभं तथा पात्राणि कारयेत् ॥ ५.३३ ॥

किं च
हंसपात्रेण सर्वाणि चेप्सितानि लभेन्मुने ।
अर्घ्यं दत्त्वा तथा रौप्येणायुराज्यं शुभं भवेत् ।
ताम्रपात्रेण सौभाग्यं धर्मं मृण्मयसम्भवम् ॥ ५.३४ ॥

वाराहे
सौवर्णं राजतं कांस्यं येन दीयते भाजनम् ।
तान् सर्वान् सम्परित्यज्य ताम्रं तु मम रोचते ॥ ५.३५ ॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
विशुद्धानां शुचिं चैव ताम्रं संसारमोक्षणम् ॥ ५.३६ ॥
दीक्षितानां विशुद्धानां मम कर्मपरायणः ।
सदा ताम्रेण कर्तव्यमेवं भूमि मम प्रियम् ॥ ५.३७ ॥
। इति ।


केचिच्च ताम्रपात्रेषु गव्यादेर्योगदोषतः ।
ताम्रातिरिक्तमिच्छन्ति मधुपर्कस्य भाजनम् ॥ ५.३८ ॥
तथैव शङ्खमेवार्ध्यपात्रमिच्छन्ति केचन ।
शङ्खे कृत्वा तु पानीयं सपुष्पं सलिलाक्षतम् ।
अर्घ्यं ददाति देवस्येत्येवं स्कान्देऽभिधानतः ॥ ५.३९ ॥

अथ मङ्गलघटस्थापनम्

मङ्गलार्थं च कलसं सजलं करकान्वितम् ।
फलादिसहितं दिव्यं न्यसेद्भगवतोऽग्रतः ॥ ५.४० ॥

तथा च स्कान्दे
कुम्भं सकरकं दिव्यं फलकर्पूरसंयुतम् ।
न्यसेदर्चनकाले तु कृष्णस्यातीव वल्लभम् ॥ ५.४१ ॥
। इति ।


किं च
सनीरं च सकर्पूरं कुम्भं कृष्णाय यो न्यसेत् ।
कल्पं तस्य न पापेक्षां कुर्वन्ति प्रपितामहाः ॥ ५.४२ ॥

अथार्घ्यादिपात्राणि

प्रक्षिपेदर्घ्यपात्रे तु गन्धपुष्पाक्षतान् यवान् ।
कुशाग्रतिलदूर्वाश्च सिद्धार्थानपि साधकः ।
केचिच्चात्र जलादीनि द्रव्याण्यष्टौ वदन्ति हि ॥ ५.४३ ॥

यत उक्तं भविष्ये
आपः क्षीरं कुशाग्राणि दध्य्अक्षततिलस्तथा ।
यवाः सिद्धार्थकाश्चैवमर्घ्योऽष्टाङ्गः प्रकीर्तितः ॥ ५.४४ ॥
पाद्यपात्रे च कमलं दूर्वा श्यामाकमेव च ।
निक्षिपेद्विष्णुपत्रीं चेत्येवं द्रव्यचतुष्टयम् ॥ ५.४५ ॥
तथैवाचमनीयार्थं पात्रे द्रव्यत्रयं बुधः ।
जातीफलं लवङ्गं च कक्कोलमपि निक्षिपेत् ॥ ५.४६ ॥
मधुपर्कीयपात्रे च गव्यं दधि पयो घृतम् ।
मधुखण्डमपीत्येवं निक्षिपेद्द्रव्यपञ्चकम् ॥ ५.४७ ॥
केचित्त्रीण्येव पात्रेऽस्मिन् द्रव्याणीच्छन्ति साधवः ॥ ५.४८ ॥

यत उक्तं श्रीविष्णुधर्मे
घृतं दधि तथा क्षौद्रं मधुपर्को विधीयते ॥ ५.४९ ॥

आदिवाराहे च
दधिसर्पिर्मधुसमं पात्रे औडुम्बरे मम ।
मधुनस्तु अलाभे तु गुडेन सह मिश्रयेत् ॥ ५.५० ॥
घृतस्यालाभे सुश्रोणि लाजैश्च सह मिश्रयेत् ।
तथा दध्नोऽप्यलाभे तु क्षीरेण सह मिश्रयेत् ॥ ५.५१ ॥
तेषामभावे पुष्पादि तत्तद्भावनया क्षिपेत् ।
नारदस्त्वाह विमलेनोदकेनैव पूर्यते ॥ ५.५२ ॥
मूलेन पात्रेणैकेन मष्टकृत्वोऽभिमन्त्रयेत् ।
कुर्याच्च तेषां पात्राणां रक्षणं चक्रमुद्रया ॥ ५.५३ ॥
पूजामारभमाणो हि यथोक्तासनमास्थितः ।
पठेन्मङ्गलशान्तिं तां यार्चने सम्मता सताम् ॥ ५.५४ ॥
अथ मङ्गलशान्तिः

ओं भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर्यजत्रा ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिर्
व्यशेम देवहितं यदायुः ॥ ५.५५ ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः ।
स्वस्ति नस्तार्क्षोऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ५.५६ ॥
। इति ।


पठन्, ओं शान्तिः श्रीकृष्णपादपद्माराधनेषु शान्तिर्भवतु ॥
। इति ।


अथ विघ्ननिवारणम्

अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ ५.५७ ॥
इत्युदीर्यास्त्रमन्त्रेण वामपादस्य पार्ष्णिना ।
घातैस्त्रिभिर्बुधो विघ्नान् भौमान् सर्वान्निवारयेत् ॥ ५.५८ ॥
आन्तरीक्षांश्च तेनैवोर्ध्वोर्ध्वतालत्रयेण हि ।
निरस्योत्सारयेद्दिव्यान्मान्त्रिको दिव्यदृष्टितः ॥ ५.५९ ॥

श्रीगुर्व्आदिनतिः

ततः कृताञ्जलिर्वामे श्रीगुरुं परमं गुरुम् ।
परमेष्ठिगुरुं चेति नमेद्गुरुपरम्पराम् ॥ ५.६० ॥
गणेशं दक्षिणे भागे दुर्गामग्रेऽथ पृष्ठतः ।
क्षेत्रपालं नमेद्भक्त्या मध्ये चात्मेष्टदैवतम् ॥ ५.६१ ॥
ततश्चास्त्रेण संशोध्य करौ कुर्वीत तेन हि ।
तालत्रयं दिशां बन्धमग्निप्राकारमेव च ॥ ५.६२ ॥
अथ भूतशुद्धिः

शरीराकारभूतानां भूतानां यद्विशोधनम् ।
अव्ययब्रह्मसम्पर्काद्भूतशुद्धिरियं मता ॥ ५.६३ ॥
भूतशुद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः ।
भवन्ति निष्फलाः सर्वा यथाविध्यप्यनिष्ठिताः ॥ ५.६४ ॥
तत्प्रकारश्च

करकच्छपिकां कृत्वात्मानं बुद्ध्या हृद्अब्जतः ।
शिरःसहस्रपत्राब्जे परमात्मनि योजयेत् ।
पृथिव्यादीनि तत्त्वानि तस्मिन् लीनानि भावयेत् ॥ ५.६५ ॥
वामहस्तं तथोत्तानमधो दक्षिणबन्धितम् ।
करकच्छपिका मुद्रा भूतशुद्धौ प्रकीर्तिता ॥ ५.६६ ॥
देहं संशोष्य दग्ध्वेदमाप्लाव्यामृतवर्षतः ।
उत्पाद्य द्रढयित्वासुप्रतिष्ठां विधिनाचरेत् ॥ ५.६७ ॥
आत्मानमेवं संशोध्य नीत्वा कृष्णार्चनार्हताम् ।
वात्सल्याद्धृद्गतं कृष्णं यष्टुं हृत्पुनरानयेत् ॥ ५.६८ ॥

तथा च त्रैलोक्यसंमोहनतन्त्रे
नाभिस्थवायुना देहं सपापं शोधयेद्बुधः ।
वह्निना हृदयस्थेन दहेत्तच्च कलेवरम् ॥ ५.६९ ॥
सहस्रारे महापद्मे ललाटस्थे स्थितं विधुम् ।
सम्पूर्णमण्डलं शुद्धं चिन्तयेदमृतात्मकम् ॥ ५.७० ॥
तस्माद्गलितधाराभिः प्लावयेद्भस्मसाद्बुधः ।
आभिर्वर्णमयीभिश्च पञ्चभूतात्मकं वपुः ।
पूर्ववद्भावयेद्देवीम् ॥ ५.७१ ॥
। इत्यादि ।

किं चाग्रे
ततस्तस्मात्समाकृष्य प्रणवेन तु मन्त्रवित् ।
तत्तेजो हृदये न्यस्य चिन्तयेद्विष्णुमव्ययम् ॥ ५.७२ ॥
किं वा चिन्तनमात्रेण भूतशुद्धिं विधाय ताम् ।
प्राणायामांश्ततः कुर्यात्सम्प्रदायानुसरतः ॥ ५.७३ ॥
अथ प्राणायामः

रेचः षोडशमात्राभिः पूरो द्वात्रिंशता भवेत् ।
चतुःषष्ठ्या भवेत्कुम्भ एवं स्यात्प्राणसंयमः ॥ ५.७४ ॥
विरेच्य पवनं पूर्वं संकोच्य गुदमण्डलम् ।
पूरयित्वा विधानेन स्वशक्त्या कुम्भके स्थितः ॥ ५.७५ ॥
तत्र प्रणवमभ्यस्यन् बीजं वा मन्त्रमूर्ध्वगम् ।
ऋष्य्आदिस्मरणं कृत्वा कुर्याद्ध्यानमतन्द्रितः ॥ ५.७६ ॥

तद्ध्यानं चोक्तम्
विष्णुं भास्वत्किरीटाङ्गदवलयकलाकल्पहारोदराङ्घ्रि
श्रोणीभूषं सवक्षोमणिमकरमहाकुण्डलामृष्टगण्डम् ।
हस्तोद्यच्छङ्खचक्राम्बुजगदममलं पीतकौशेयवासं
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ ५.७७ ॥

क्वचिच्च
रुद्रस्तु रेचके ब्रह्मा पूरके ध्येयदेवता ।
श्रीविष्णुः कुम्भके ज्ञेयो ध्यानस्थानं गुरोर्मुखात् ॥ ५.७८ ॥

तथा हि
नाभिस्थाने पूरकेण चिन्तयेत्कमलासनम् ।
ब्रह्माणं रक्तगौराङ्गं चतुर्वक्त्रं पितामहम् ॥ ५.७९ ॥
नीलोत्पलदलश्यामं हृदि मध्ये प्रतिष्ठितम् ।
चतुर्भुजं महात्मानं कुम्भकेन तु चिन्तयेत् ॥ ५.८० ॥
रेचेकनैश्वरं ध्यानं ललाटे सर्वपापहम् ।
शुद्धस्फटिकसङ्काशं कुर्याद्वै निर्मलं बुधः ॥ ५.८१ ॥
। इति ।


एकान्तिभिश्च भगवान् सर्वदेवमयः प्रभुः ।
कृष्णः प्रियजनोपेतश्चिन्तनीयो हि सर्वतः ॥ ५.८२ ॥

अथ प्राणायाममाहात्म्यम्

पाद्मे [३.३१.७९८३] देवहूतिविकुण्डलसंवादे
यमलोकं न पश्यन्ति प्राणायामपरायणाः ।
अपि दुष्कृतकर्माणस्तैरेव हतकिल्बिषाः ॥ ५.८३ ॥
दिवसे दिवसे वैश्य प्राणायामास्तु षोडश ।
अपि ब्रह्महणं साक्षात्पुनन्त्यहर्अहः कृताः ॥ ५.८४ ॥
तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये ।
गोसहस्रप्रदानं च प्राणायामस्तु तत्समः ॥ ५.८५ ॥
अम्बुबिन्दुं यः कुशाग्रेण मासे मासे नरः पिबेत् ।
संवत्सरशतं साग्रं प्राणायामस्तु तत्समः ॥ ५.८६ ॥
पातकं तु महद्यच्च तथा क्षुद्रोपपातकम् ।
प्राणायामैः क्षणात्सर्वं भस्मसात्कुरुते नरः ॥ ५.८७ ॥
। इति ।


न्यासान् विना जपं प्राहुरासुरं विफलं बुधाः ।
अतो यथासम्प्रदायं न्यासान् कुर्याद्यथाविधि ॥ ५.८८ ॥

तत्रादौ मातृकान्यासः

ऋषिच्छन्दोदेवतादि स्मृत्वादौ मातृकामनोः ।
शिरोवक्त्रहृद्आदौ च न्यस्य तद्ध्यानमाचरेत् ॥ ५.८९ ॥

तच्चोक्तम्
पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षःस्थलीं
भावन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलसं विद्यां च हस्ताम्बुजैर्
बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये ॥ ५.९० ॥

अकारादीन् क्षकारान्तान् वर्णानादौ तु केवलान् ।
ललाटादिषु चाङ्गेषु न्यसेद्विद्वान् यथाक्रमम् ॥ ५.९१ ॥

तच्च विविच्योक्तम्
ललाटमुखबिम्बाक्षिश्रुतिघ्राणेषु गण्डयोः ।
ओष्ठदन्तोत्तमाङ्गास्ये दोःपत्सन्ध्यग्रकेषु च ॥ ५.९२ ॥
पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽंसके ।
ककुद्यसे च हृत्पूर्वं पाणिपादयुगे ततः ।
जठराननयोर्न्यसेन्मातृकार्णान् यथाक्रमम् ॥ ५.९३ ॥
। इति ।


सानुस्वारान् विसर्गाढ्यान् सानुस्वारविसर्गकान् ।
न्यसेद्भूयोऽपि तान् विद्वानेवं वारचतुष्टयम् ॥ ५.९४ ॥
अथ मातृकान्यासः

कण्ठहृन्नाभिगुह्येषु पायुभ्रूमह्द्ययोस्तथा ।
स्थिते षोडशपत्राब्जे क्रमेण द्वादशच्छदे ॥ ५.९५ ॥
दशपत्रे च षट्पत्रे चतुष्पत्रे द्विपत्रके ।
न्यसेदेकैकपत्रान्ते सबिन्द्व्एकैकमक्षरम् ॥ ५.९६ ॥
अथ केशवादिन्यासः

स्मृत्वा ऋष्य्आदिकां वर्णान्मूर्तिभिः केशवादिभिः ।
कीर्त्यादिभिः शक्तिभिश्च न्यसेत्तान् पूर्ववत्क्रमात् ॥ ५.९७ ॥
न्यसेच्चतुर्थीनत्यन्ता मूर्तीः शक्तीश्च यादिभिः ।
सप्तधातून् प्राणजीवौ क्रोधमप्यात्मनेऽन्तकान् ॥ ५.९८ ॥
तत्र ध्यानम्

उद्यत्प्रद्योतनशतरुचिं तप्तहेमावदानं
पार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या च जुष्टम् ।
नानारत्नोल्लसितविविधाकल्पमापीतवस्त्रं
विष्णुं वन्दे दरकमलकौमोदकीचक्रपाणिम् ॥ ५.९९ ॥
अथ श्रीमूर्तयः

प्रथमं केशवो नारायणः पश्चाच्च माधवः ।
गोविन्दश्च तथा विष्णुर्मधुसूदन एव च ॥ ५.१०० ॥
त्रिविक्रमो वामनोऽथ श्रीधरश्च ततः परम् ।
ऋषीकेशः पद्मनाभस्ततो दामोदरस्तथा ॥ ५.१०१ ॥
वासुदेवः सङ्कर्षणः प्रद्युम्नोऽथानिरुद्धकः ।
चक्री गदी तथा शार्ङ्गी खड्गी शङ्खी हली तथा ॥ ५.१०२ ॥
मुषली च तथा शूली पाशी चैवाङ्कुशी तथा ।
मुकुन्दो नन्दजश्चैव तथा नन्दी नरस्तथा ॥ ५.१०३ ॥
नरकजिद्धरिः कृष्णः सत्यः सात्वत एव च ।
ततः शौरिस्तथा शूरस्ततः पश्चाज्जनार्दनः ॥ ५.१०४ ॥
भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः ।
बलो बलानुजो बालो वृषघ्नो वृष एव च ॥ ५.१०५ ॥
हंसो वराहो विमलो नृसिंहश्चेति मूर्तयः ॥ ५.१०६ ॥
अथ शक्तयः

कीर्तिः कान्तिस्तुष्टिपुष्टी धृतिः शान्तिः क्रिया दया ।
मेधा हर्षा तथा श्रद्धा लज्जा लक्ष्मीः सरस्वती ॥ ५.१०७ ॥
प्रीती रतिर्जया दुर्गा प्रभा सत्या च चण्डिका ।
वाणी विलासिनी चैव विजया विरजा तथा ॥ ५.१०८ ॥
विश्वा च विनदा चैव सुनन्दा च स्मृतिस्तथा ।
ऋद्धिः समृद्धिः शुद्धिश्च बुद्धिर्मूर्तिर्नतिः क्षमा ॥ ५.१०९ ॥
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ।
परायणा च सूक्ष्मा च सन्ध्या प्रज्ञा प्रभा निशा ॥ ५.११० ॥
अमोघा विद्युतेत्येकपञ्चाशत्शक्तयो मताः ।
ददात्ययं केशवादिन्यासोऽत्राखिलसम्पदम् ॥ ५.१११ ॥
अमुत्राच्युतसारूप्यं नयति न्यासमात्रतः ॥ ५.११२ ॥

तदुक्तं
ध्यात्वैवं परमपुमांसमक्षरैर्यो
विन्यसेद्दिनमनु केशवादियुक्तैः ।
मेधायुःस्मृतिधृतिकीर्तिकान्तिलक्ष्मी
सौभाग्यैश्चिरमुपबृंहितो भवेत्सः ॥ ५.११३ ॥

अन्यत्र च
केशवादिरयं न्यासो न्यासमात्रेण देहिनः ।
अच्युतत्वं ददात्येव सत्यं सत्यंन संशयः ॥ ५.११४ ॥
। इति ।


यश्च कुर्यादिमं न्यासं लक्ष्मीबीजपुरःसरम् ।
भक्तिं मुक्तिं च भुक्तिं च कृष्णं च लभतेऽचिरात् ॥ ५.११५ ॥

तथा चोक्तम्
अमुमेव रमापुरःसरं
प्रभजेद्यो मनुजो विधिं बुधः ।
समुपेत्य रमां प्रथीयसीं
पुनरन्ते हरितां व्रजत्यसौ ॥ ५.११६ ॥

अथ तत्त्वन्यासः

मकारादिककारान्तवर्णैर्युक्तं सबिन्दुकैः ।
नमः परायेति पूर्वमात्मने नम इत्यनु ॥ ५.११७ ॥
नाम जीवादितत्त्वानां न्यसेत्तत्तत्पदे क्रमात् ।
न्यासेनानेन लोको हि भवेत्पूजाधिकारवान् ॥ ५.११८ ॥
तत्रादौ सकले न्यसेज्जीवप्राणौ कलेवरे ।
हृदये मत्यहङ्कारमनांसीति त्रयं ततः ॥ ५.११९ ॥
शब्दं स्पर्शं ततो रूपं रसं गन्धं च मस्तके ।
मुखे हृदि च गुह्ये च पादयोश्च यथाक्रमम् ॥ ५.१२० ॥
श्रोत्रं त्वचं दृशं जिह्वां घ्राणं स्वस्वपदे ततः ।
वाक्पाणिपायूपस्थानि स्वस्वपदे तथा ॥ ५.१२१ ॥
आकाशवायुतेजांसि जलं पृथ्वीं च मूर्धनि ।
वदने हृदये लिङ्गे पादयोश्च यथाक्रमम् ॥ ५.१२२ ॥
हृदि हृत्पुण्डरीकं च द्विषट्द्व्यष्टदशादिकम् ।
कलाव्याप्तेति पूर्वं च सूर्यचन्द्राग्निमण्डलम् ।
वर्णैः सह सरेफैश्च क्रमान्न्यसेत्सबिन्दुकैः ॥ ५.१२३ ॥
वासुदेवं षकारेण परमेष्ठियुतं च के ।
यकारेण मुखे सङ्कर्षणं न्यसेत्पुमन्वितम् ॥ ५.१२४ ॥
हृदि न्यसेल्लकारेण प्रद्युम्नं विश्वसंयुतम् ।
अनिरुद्धं निवृत्त्य्आढ्यं वकारेण च गुह्यके ।
नारायणं च सर्वाढ्यं लकारेणैव पादयोः ॥ ५.१२५ ॥
नृसिंहं कोपसंयुक्तं तद्बीजेनाखिलात्मनि ।
तत्त्वन्यासोऽयमचिरात्कृष्णसान्निध्यकारकः ॥ ५.१२६ ॥

तथा चोक्तम्

अतत्त्वव्याप्त्यरूपस्य तत्प्राप्तेर्हेतुना पुनः ।
तत्त्वन्यासमिति प्राहुर्न्यासतत्त्वविदो बुधाः ॥ ५.१२७ ॥
यः कुर्यात्तत्त्वविन्यासं स पूतो भवति ध्रुवम् ।
तद्आत्मनानुप्रविश्य भगवानिह तिष्ठति ।
यतः स एव तत्त्वानि सर्वं तस्मिन् प्रतिष्ठितम् ॥ ५.१२८ ॥
अथ पुनः प्राणायांविशेषः

प्राणायामांस्ततः कुर्यान्मूलमन्त्रं जपन् क्रमात् ।
वारौ द्वौ चतुरः षट्च रेचपूरककुम्भकः ॥ ५.१२९ ॥
अथवा रेचकादींस्तान् कुर्याद्वारांस्तु षोडश ।
द्वात्रिंशच्च चतुःषष्ठिं कामबीजं जपन् क्रमात् ॥ ५.१३० ॥

ओ)०(ओ

तथा च क्रमदीपिकायाम् [१.३९]

रेचयेन्मारुतं दक्षया दक्षिणः
पूरयेद्वामया मध्यनाड्या पुनः ।
धारयेदीरितं रेचकादित्रयं स्यात्
कलादन्तविद्याख्यमात्राच्युकम् ॥ ५.१३१ ॥

सनातनः: तदेव क्रमदीपिकोक्त्या संवादयन् तत्रैव किंचिद्विशेषं च दर्शयतिरेचयेदिति । दक्षया दक्षिणनाड्या, दक्षिणः विद्वान् जनः । मध्यनाड्या सुषुम्णया धारयेत् । एवं रेचकपूरककुम्भकाख्यं त्रयं स्यात् । रेचकादिषु त्रिषु क्रमेणावधिकालमाहकलाः षोडश । दन्ता द्वात्रिंशत् । विद्याश्चतुःषष्ठिस्तत्तत्सङ्ख्यकमात्रात्मकमित्यर्थः । मात्रा चवामाङ्गुष्ठेन वामकनिष्ठाद्य्अङ्गुलीनां प्रत्येकं पर्वत्रयसम्पर्ककालः । वामहस्तेन वामजानुमण्डलस्य प्रादक्षिण्येन स्पर्शकालो वा । तत्राप्यङ्गुलिनियमोऽप्युक्तः
कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् ।
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥
। इति ।

तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता । अत्र च प्राणायामेष्विति भेदः ** ःभ्व्C_५.१३१ **



तत्र कालः सङ्ख्यादिकं च

तत्रैव [१.३६]
पुरतो जपस्य परतोऽपि
विहितमथ तत्त्रयं बुधैः ।
षोडश य इह समाचरेद्दिनेशः
परिपूयते स खलु मासतोऽं हंसः ॥ ५.१३२ ॥
सनातनः: जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः । तत्त्रयं प्राणायामत्रयमिति सङ्ख्या । यो जनो दिनशः प्रत्यहं षोडशप्राणायामानाचरेत्, स मासतः मासेनैकेन अंहसः पापात्परिपूयते शुद्धो भवतीति सामान्यतः फलम् । परं च सर्वं पुर्वं लिखितमेव ** ःभ्व्C_५.१३२ **


अथ पीठन्यासः

ततो निजतनूमेव पूजापीठं प्रकल्पयेत् ।
पीठस्याधारशक्त्यादीन्न्यसेत्स्वाङ्गेषु तारवत् ॥ ५.१३३ ॥
आधारशक्तिं प्रकृतिं कूर्मानन्तौ च तत्र तु ।
पृथिवीं क्षीरसिन्धुं च श्वेतद्वीपं च भास्वरम् ॥ ५.१३४ ॥
श्रीरत्नमण्डपं चैव कल्पवृक्षं तथा हृदि ।
न्यसेत्प्रदक्षिणत्वेन धर्मज्ञाने ततोऽंसयोः ॥ ५.१३५ ॥
ऊर्वोर्वैराग्यमैश्वर्यं तथैवाधर्ममानने ।
त्रिकेऽज्ञानमवैराग्यमनैश्वर्यं च पार्श्वयोः ॥ ५.१३६ ॥
हृद्अब्जेऽनन्तपद्मं च सूर्येन्दुशिखिनान् तथा ।
मण्डलानि क्रमाद्वर्णैः प्रणवांशैः सबिन्दुकैः ॥ ५.१३७ ॥
सत्त्व रजस्तमश्चात्मान्तरात्मानौ च तत्र हि ।
परमात्मानमप्यात्माद्य्आद्यवर्णैः सबिन्दुकैः ॥ ५.१३८ ॥
ज्ञानात्मानं च भुवनेश्वरीबीजेन संयुतम् ।
तस्याष्टदिक्षु मध्येऽपि नवशक्तीश्च दिक्क्रमात् ॥ ५.१३९ ॥

ताश्चोक्ताः
विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः ।
प्रह्वी सत्या तथेशानानुग्रहा नवं स्मृता ॥ ५.१४० ॥
। इति ।


न्यसेत्तद्उपरिष्ठाच्च पीठमन्त्रं यथोदितम् ।
ऋष्य्आदिकं स्मरेदस्याष्टादशार्णमनोस्ततः ॥ ५.१४१ ॥
ज्ञेयाश्चैकान्तिभिः क्षीरसमुद्रादिचतुष्टयम् ।
क्रमाच्छ्रीमथुरावृन्दावनं तत्कुञ्जनीपकाः ॥ ५.१४२ ॥
ततो पीठन्यासः

तथा च ब्रह्मसंहितायामादिपुरुषरहस्यस्तोत्रे [५.५६]

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ ५.१४३ ॥

क्रमदीपिकायां [१.४४४५]
एवं हृदयं भगवान् विष्णुः सर्वान्वितश्च भूतात्मा ।
ङेऽन्ताः सवासुदेवाः सर्वात्मयुतं च संयोगं ॥ ५.१४४ ॥
योगावधश्च पद्मं पीठात्ङेयुतो नतिश्चान्ते ।
पीठमहामनुर्व्यक्तः पर्याप्तोऽयं सपर्यासु ॥ ५.१४५ ॥

सनातनः: तारः प्रणवः । ततो हृदयं नम इति पदम् । ततश्च भगवानिति विष्णुरिति च । सर्वान्वितः सर्वशब्दयुक्तो भूतात्मा सर्वभूतात्मेति । एते त्रयः सवासुदेवा वासुदेवसहिताः प्रत्येकं ङेऽन्ताश्चतुर्थ्य्अन्ताः । ततश्च सर्वात्मना युतं संयोगं सर्वात्मसंयोगमिति नपुंसकत्वमार्षम् । ततश्च योगस्यावधौ अन्ते पद्मं योगपद्ममिति । तद्अन्ते ङेयुक्तश्चतुर्थ्य्अन्तः पीठात्मा । तद्अन्ते च नतिः नमःशब्दः । एवमों नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयोगपद्मपीठात्मने नम इति सिद्धम् । तथा च शारदातिलके
नमो भगवते ब्रूयाद्विष्णवे च पदं वदेत् ।
सर्वभूतात्मने वासुदेवायेति वदेत्ततः ॥
सर्वात्मसंयोगपदाद्योगपद्मपदं पुनः ।
पीठात्मने हृद्अन्तोऽयं मन्त्रस्तारादिरीरितः ॥
। इति ।

सनत्कुमारकल्पे च
ओं नमः पदमाभाष्य तथा भगवतेपदम् ।
वासुदेवाय इत्युक्त्वा सर्वात्मेति पदं तथा ॥
संयोगयोगेत्युक्त्वा च तथा पीठात्मने पदम् ।
वह्निपत्नीसमायुक्तः पीठमन्त्र इतीरितः ॥
। इति ।
।१४४५॥

अथ ऋष्य्आदिस्मरणम्

ओमष्टादशाक्षरमन्त्रस्य श्रीनारद ऋषिर्गायत्रीच्छन्दः, सकललोकमङ्गलो नन्दतनयो देवता, ह्रीं बीजं, स्वाहा शक्तिः, कृष्णः प्रकृतिर्, दुर्गाधिष्ठात्री देवता, अभिमतार्थे विनियोगः ॥ ५.१४६ ॥

तथा च संमोहनतन्त्रे शिवोमासंवादे
ऋषिर्नारद इत्युक्तो गायत्रीच्छन्द उच्यते ।
गोपवेशधरः कृष्णो देवता परिकीर्तितः ॥ ५.१४७ ॥
बीजं मन्मथसंज्ञं तु प्रिया शक्तिर्हविर्भुजः ।
त्वमेव परमेशानि अस्याधिष्ठातृदेवता ।
चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ॥ ५.१४८ ॥
अथाङ्गन्यासः

चतुश्चतुर्भिर्वर्णैश्च चत्वार्यङ्गानि कल्पयेत् ।
द्वाभ्यामस्त्राख्यमङ्गं च तस्येत्यङ्गानि पञ्च वै ॥ ५.१४९ ॥
न्यस्येच्च व्यापकत्वेन तान्यङ्गानि करद्वये ।
तान्यङ्गुलीषु पञ्चाथ केचिद्वर्णान् स्वरानपि ॥ ५.१५० ॥

ते चोक्ताः
द्रावणक्षोभणाकर्षवशीकृत्स्रावणास्तथा ।
शोषणो मोहनः सन्दीपनस्तापनमादनौ ॥ ५.१५१ ॥
। इति ।


किं च
नमोऽन्तं हृदयं चाङ्गैः शिरः स्वाहान्वितं शिखाम् ।
वषड्युतं च कवचं हुंयुग्अस्त्रं च फड्युतम् ॥ ५.१५२ ॥
न्यस्यन्ति पुनरङ्गुष्ठौ तर्जन्यौ मध्यमे तथा ।
अनामिके कनिष्ठे च क्रमादङ्गैश्च पञ्चभिः ॥ ५.१५३ ॥
पुनश्च हृदयादीनि तथाङ्गुष्ठादिकानि च ।
न्यस्यन्ति युगपत्सर्वाण्यङ्गैस्तैः पञ्चभिः क्रमात् ॥ ५.१५४ ॥
न्यस्यन्ति च षड्अङ्गानि हृदयादीनि तन्मनोः ।
हृदयादिषु चैतेषां पञ्चैकं दिक्षु च क्रमात् ॥ ५.१५५ ॥

षड्अङ्गानि चोक्तानि सम्मोहनतन्त्रे सनत्कुमारकल्पे
वर्र्णेनैकेन हृदयं तिर्भिरेव शिरो मतम् ।
चतुर्भिश्च शिखा प्रोक्ता तथैव कवचं मतम् ।
नेत्रं तथा चतुर्वर्णैरस्त्रं द्वाभ्यां तथा मतम् ॥ ५.१५६ ॥
। इति ।


ततश्चापादमाकेशान्न्यसेद्दोर्भ्यामिमं मनुम् ।
वारांस्त्रीन् व्यापकत्वेन न्यसेच्च प्रणवं सकृत् ॥ ५.१५७ ॥
अथाक्षरन्यासः

ततोऽष्टादशवर्णांश्च मन्त्रस्यास्य यथाक्रमम् ।
दन्ते ललाटे भ्रूमध्ये कर्णयोर्नेत्रयोर्द्वयोः ॥ ५.१५८ ॥
नासयोर्वदने कण्ठे हृदि नाभौ कटिद्वये ।
गुह्ये जानुद्वये चैकं न्यसेदेकं च पादयोः ॥ ५.१५९ ॥
सन्तो न्यस्यन्ति तारादिनमोऽनन्तांस्तान् सबिन्दुकान् ।
श्रीशक्तिकामबीजैश्च सृष्ट्य्आदिक्रमतोऽपरे ॥ ५.१६० ॥
अथ पदन्यासः
तारं शिरसि विन्यस्य पञ्च मन्त्रपदानि च ।
न्यसेन्नेत्रद्वये वक्त्रे हृद्गुह्याङ्घ्रिषु च क्रमात् ॥ ५.१६१ ॥
देहे च व्यापकत्वेन न्यसेत्तान्यखिले पुनः ।
केचित्तानि नमोऽन्तानि न्यस्यन्त्याद्याक्षरैः सह ॥ ५.१६२ ॥
स्वाहान्तानि तथा त्रीणि संमिश्राण्युत्तरोत्तरैः ।
गुह्याद्गलान्मस्तकाच्च व्यापय्य चरणावधि ॥ ५.१६३ ॥
न्यासोऽत्र ज्ञाननिष्ठानां गुह्यादिविषयस्तु यः ।
स्वस्ववर्णतनोः कार्यस्तत्तद्वर्णेषु वैष्णवैः ॥ ५.१६४ ॥

अथ ऋष्य्आदिन्यासः

ऋष्य्आदीन् सप्तभागांश्च न्यसेदस्य मनोः क्रमात् ।
मूर्धास्यहृत्सु कुचयोः पुनर्हृदि पुनर्हृदि ॥ ५.१६५ ॥
अथ मुद्रापञ्चकम्

वेण्व्आख्यां वनमालाख्यां मुद्रां सन्दर्शयेत्ततः ।
श्रीवत्साख्यां कौस्तुभाख्यां ब्लिवाख्यां च मनोरमाम् ॥ ५.१६६ ॥
इत्थं नय्स्तशरीरः सन् कृत्वा दिग्बन्धनं पुनः ।
करकच्छपिकां कृत्वा धायेच्छ्रीनन्दनन्दनम् ॥ ५.१६७ ॥

अथ श्रीनन्दन्दनभगवद्ध्यानविधिः

[Kरमदीपिका ३.१३६]

अथ प्रकटसौरभोद्गलितमाध्विकोत्फुल्लसत्
प्रसूननवपल्लवप्रकरनम्रशाखैर्द्रुमैः ।
प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितैः
स्मरेच्छिशिरितं शिवं सितमतिस्तु वृन्दावनम् ॥ ५.१६८ ॥

अथानन्तरं सितमतिः शुद्धमनाः सन् वृन्दावनं चिन्तयेत् । कीदृशं ? द्रुमैः शिशिरितं शीतलीकृतम् । कीदृशैः ? प्रकटमुद्भटं सौरभं यस्य तच्च । तदुद्गलितमाध्वीकं च प्रच्युतमधु । उत्फुल्लं च विकसितम् । सच्च उत्तमं यत्प्रसूनं पुष्पं नवपल्लवं च । तयोः प्रकरः समूहः । तेन नम्राः शाखा येषां तैः । माध्विकेतिह्रस्वत्वं महाकविनिबद्धत्वात्सोढव्यम् । प्रकटसौरभाकुलितमत्तभृङ्गोल्लसदिति पाठस्तु सुगम एव । पुनः कीदृशैः ? प्रफुल्लाभिर्नवमञ्जरीभिर्ललिता मनोहरा या वल्लर्यः अग्रशाखा लता वा, तभिर्वेष्टितैः । शिवं मङ्गलरूपं, निर्बाधत्वात्परमकल्याणकरत्वाच्च ** ःभ्व्C_५.१६८ **

विकासिसुमनोरसास्वादनमञ्जुलैः सञ्चरच्
छिलीमुखमुखोद्गतैर्मुखरितान्तरं झङ्कृतैः ।
कपोतशुकशारिकापरभृतादिभिः पत्रिभिर्
विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् ॥ ५.१६९ ॥

कलिन्ददुहितुश्चलल्लहरिविप्रुषां वाहिभिर्
विनिद्रसरसीरुहोदररजश्चयोद्धूसरैः ।
प्रदीपितमनोभवव्रजविलासिनीवाससां
विलोलनविहारिभिः सततसेवितं मारुतैः ॥ ५.१७० ॥

प्रवालनवपल्लवं मरकतच्छदं वज्रमौक्तिक
प्रकरकोरकं कमलरागनानाफलम् । स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं
तद्अन्तरपि कल्पकाङ्घ्रिपमुदञ्चितं चिन्तयेत् ॥ ५.१७१ ॥

सुहेमशिखरावलेरुदितभानुवद्भास्वरम्
अधोऽस्य कनकस्थलीममृतशीकरासारिणः ।
प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां
स्मरेत्पुनरतन्द्रितो विगतषट्तरङ्गां बुधः ॥ ५.१७२ ॥
तद्रत्नकुट्टिमनिविष्टमहिष्ठयोग
पीठेऽष्टपत्रमरणं कमलं विचिन्त्य ।
उद्यद्विरोचनसरोचिरमुष्य मध्ये
सञ्चिन्तयेत्स्सुखनिविष्टमथो मुकुन्दम् ॥ ५.१७३ ॥

सूत्रामरत्नदलिताञ्जनमेघपुञ्ज
प्रत्यग्रनीलजलजन्मसमानभासम् ।
सुस्निग्धनीलघनकुञ्चितकेशजालं
राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥ ५.१७४ ॥

रोलम्बलालितसुरद्रुमसूनकल्पि
तोत्तंसमुत्कचनवोत्पलकर्णपूरम् ।
लोलालकस्फुरितभालतलप्रदीप्त
गोरोचनातिलकमुच्चलचिल्लिमालम् ॥ ५.१७५ ॥

आपूर्णशारदगताङ्कशशाङ्कबिम्ब
कान्ताननं कमलपत्रविशालनेत्रम् ।
रत्नस्फुरन्मकरकुण्डलरश्मिदीप्त
गण्डस्थलीमुकुरमुन्नतचारुनासम् ॥ ५.१७६ ॥

सिन्दूरसुन्दरतराधरमिन्दुकुन्द
मन्दारमन्दहसितद्युतिदीपिताङ्गम् ।
वन्यप्रवालकुसुमप्रचयावक्प्त
ग्रैवेयकोज्ज्वलमनोहरकम्बुकष्ठम् ॥ ५.१७७ ॥

मत्तभ्रमद्भ्रमरजुष्टविलम्बमान
सन्तानकप्रसवदामपरिष्कृतांसम् ।
हारावलीभगणराजितपीवरोरो
व्योमस्थलीललितकौस्तुभभानुमन्तम् ॥ ५.१७८ ॥

श्रीवत्सलक्षणसुलक्षितमुन्नतांस
आजानुपीनपरिवृत्तसुजातबाहुम् ।
आबन्धुरोदरमुदारगभीरनाभिं
भृङ्गाङ्गनानिकरवञ्जुलरोमराजिम् ॥ ५.१७९ ॥

नानामणिप्रघटिताङ्गदकङ्कणोर्मि
ग्रैवेयसारसननूपुरतुन्दबन्धम् ।
दिव्याङ्गरागपरिपिञ्जरिताङ्गयष्टि
मापीतवस्त्रपरिवीतनितम्बबिम्बम् ॥ ५.१८० ॥

चारूरुजानुमनुवृत्तमनोज्ञजङ्घं
कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् ।
माणिक्यदराणलसन्नखराजिराज
द्रत्नाङ्गुलिच्छदनसुन्दरपादपद्मम् ॥ ५.१८१ ॥

मत्स्याङ्कुशारदरकेतुयवाब्जवज्र
संलक्षितारुणकराङ्घ्रितलाभिरामम् ।
लावण्यसारसमुदायविनिर्मिताङ्ग
सौन्दर्यनिर्जितमनोभवदेहकान्तिम् ॥ ५.१८२ ॥

आस्यारविन्दपरिपूरितवेणुरन्ध्र
लोलत्कराङ्गुलिसमीरितदिव्यरागैः ।
शश्वद्द्द्रवीकृतविकृष्टसमस्तजन्तु
सन्तानसन्ततिमनन्तसुखाम्बुराशिम् ॥ ५.१८३ ॥

गोभिर्मुखाम्बुजविलीनविलोचनाभि
रूधोभरस्खलितमन्थरमन्दगाभिः ।
दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभि
रालम्ब्वालधिलताभिवीतम् ॥ ५.१८४ ॥

सप्रस्रवस्तनविचूषणपूर्णनिश्च
लास्यावटक्षरितफेनिलदुग्धमुग्धैः ।
वेणुप्रवर्तितमनोहरमन्द्रगीत
दत्तोच्चकर्णयुगलैरपि तर्णकैश्च ॥ ५.१८५ ॥

प्रत्यग्रशृङ्गमृदुमस्तकसम्प्रहार
संरम्भवल्गनविलोलखुराग्रपातैः ।
आमेदुरैर्बहुलसास्नगलैरुदग्र
पुच्छैश्च वत्सतरवत्सतरीनिकायैः ॥ ५.१८६ ॥

हम्बारवक्षुभितदिग्वलयैर्महद्भि
रप्युक्षभिः पृथुककुद्भरभारखिन्नैः ।
उत्तम्भितश्रुतिपुटीपरिवीतवंश
ध्वानामृतोद्धतविकाशिविशालघोणैः ॥ ५.१८७ ॥

गोपैः समानगुणशीलवयोविलास
वेशैश्च मूर्च्छितकलस्वनवेणुवीणैः ।
मन्द्रोच्चतारपटगानपरैर्विलोल
दोर्वल्लरीललितलास्यविधानदक्षैः ॥ ५.१८८ ॥

जङ्घान्तपीवरकटीरतटीनिबद्ध
व्यालोलकिङ्किणिघटारटितैरटद्भिः ।
मुग्धैस्तरक्षुनखकल्पितकण्ठभूषै
रव्यक्तमञ्जुवचनैः पृथुकैः परीतम् ॥ ५.१८९ ॥

अथ सुललितगोपसुन्दरीणां
पृथुनिविवीषनितम्बमन्थराणाम् ।
गुरुकुचभरभङ्गुरावलग्न
त्रिवलिविजृम्भितरोमराजिभाजाम् ॥ ५.१९० ॥

तद्अतिमधुरचारुवेणुवाद्या
मृतरसपल्लविताङ्गजाङ्घ्रिपाणाम् ।
मुकुलविसररम्यरूढरोमो
द्गमसमलङ्कृतगानवल्लरीणाम् ॥ ५.१९१ ॥

तद्अतिरुचिरमन्दहासचन्द्रा
तपपरिजृम्भितरागवारिराशेः ।
तरलतरतरङ्गभङ्गविप्रुट्
प्रकरसमश्रमबिन्दुसन्ततानाम् ॥ ५.१९२ ॥

तद्अतिललितमन्दचिल्लिचाप
च्युतनिशितेक्षणमारबाणवृष्ट्या ।
दलितसकलमर्मविह्वलाङ्ग
प्रविसृतदुःसहवेपथुव्यथानाम् ॥ ५.१९३ ॥
तद्अतिसुभगकम्ररूपशोभा
मृतरसपानविधानलालसाभ्याम् ।
प्रणयसलिलपूरवाहिनीना
मलसविलोलविलोचनाम्बुजाभ्याम् ॥ ५.१९४ ॥

विस्रंसत्कवरीकलापविगलत्फुल्लप्रसूनस्रव
न्माध्वीलम्पटचञ्चरीकघटया संसेवितानां मुहुः ।
मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्य्उच्छ्वस
न्नीवीविश्लथमानचीनहिचयान्ताविर्नितम्बत्विषाम् ॥ ५.१९५ ॥

स्खलितललितपादाम्भोजमन्दाभिधान
क्वणितमणितुलाकोट्य्आकुलाशामुखानाम् ।
चलद्अधरदलानां कुट्नलपक्ष्मलाक्षि
द्वयसरसिरुहाणामुल्लसत्कुण्डलानाम् ॥ ५.१९६ ॥

स्खलितस्य स्खलनयुक्तस्य ललितस्य च पादाम्भोजस्य मन्दाभिघातेन ईषद्भूभागअप्रहारेण क्वणितः कृतशब्दो मणिमयो यस्तुलाकोटिर्नूपुरं, तेनाकुलं शब्दव्याप्तमाशानां दिशां मुखं याभ्यस्तासाम् । कुड्मलत्मुकुलायमानं पक्ष्मलं च उत्कृष्टपक्ष्मयुक्तमक्षिद्वयसरसिरुहं यासाम् ** ःभ्व्C_५.१९६ **

द्राघिष्ठश्वसनसमीरणाभिताप
प्रम्लानीभवद्अरुणोष्ठपल्लवानाम् ।
नानोपायनविलसत्कराम्बुजाना
मालीभिः सततनिषेवितं समन्तात् ॥ ५.१९७ ॥

द्राघिष्ठोऽतिदीर्घः श्वासनसमीरणः श्वासवायुस्तेन अभितापः सन्तापस्तेन प्रम्लानीभवनरुणोष्ठपल्लवो यासाम् ** ःभ्व्C_५.१९७ **

तासामायतलोलनीलनयनव्याकोषनीलाम्बुज
स्रग्भिः सम्परिपूजिताखिलतनुं नानाविनोदास्पदम् ।
तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादिनीं
विभ्राणं प्रणयोन्मदाक्षिमधुकृन्मालां मनोहारिणीम् ॥ ५.१९८ ॥

व्याकोशं विकसितं, प्रणयादुन्मदे उद्गतमदे अक्षिणी एव मधुकृन्माला भ्रमरपङ्क्तिः । तां बिभ्राणं प्रकटयन्तम् । श्रीलोचनयोरितस्ततो बहुधा निपतनेन सर्वतो दर्शनान्मालेत्युक्तम् । कीदृशीम् ? तासां यन्मुग्धं मनोहरमाननपङ्कजम् । तस्मात्प्रविगलितो माध्वीरसस्य मकरन्दस्य आस्वादन शीलाम् । अत एव मनोहारिणीं ** ःभ्व्C_५.१९८ **

गोपगोपीपशूनां बहिः स्मरेद्
अग्रतोऽस्य गीर्वाणघटाम् ।
वित्तार्थिनीं विरिञ्चित्रिनयन
शतमन्युपूर्विकां स्तोत्रपराम् ॥ ५.१९९ ॥

इदानीं क्रमेण वित्तधर्ममोक्षकामाख्यपुरुषार्थचतुष्टयस्य तथा सर्वतः श्रेष्ठस्य पञ्चमपुरुषार्थरूपाया भक्तेश्च वाञ्छायाः प्रदानां देवादीनां ध्यानमाहगोपेति पञ्चभिः । अस्य कृष्णस्य अग्रतः सम्मुखे ** ःभ्व्C_५.१९९ **

तद्दक्षिणतो मुनिनिकरं
दृढधर्मवाञ्छमानायपरम् ।
योगीन्द्रानथ पृष्ठे मुमुक्ष
माणान् समाधिना सनकाद्यान् ॥ ५.२०० ॥

दक्षिणे चास्य मुनिनिकरं स्मरेत् । दृढा धर्मे वाञ्छा यस्य तम् ** ःभ्व्C_५.२०० **

सव्ये सकान्तानथ यक्षसिद्ध
गन्धर्वविद्याधरचारणांश्च ।
सकिन्नरानप्सरसश्च मुख्याः
कामार्थिनो नर्तनगीतवाद्यैः ॥ ५.२०१ ॥

सकान्तान् पत्नीसहितान् यक्षादींश्च स्मरेत् । कथम्भूतान् ? नर्तनाद्यैः कामार्थिनो निजनिजाभीष्टप्रार्थकान् । मुख्याः श्रेष्ठाः उर्वश्य्आद्या अप्सरसश्च स्मरेत् ** ःभ्व्C_५.२०१ **

शङ्खेन्दुकुन्दधवलं सकलागमज्ञं
सौदामनीततिपिङ्गजटाकलापम् ।
तत्पादपङ्कजगतामचलां च भक्तिं
वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ॥ ५.२०२ ॥

तस्य श्रीकृष्णस्य पादपङ्कजगतां तद्विषयिणीमित्यर्थः । उज्झिततरो नितरां परित्यक्तोऽन्यस्मिन् भक्तिव्यतिरिक्ते समस्ते सङ्ग आसक्तिर्येन तम् ** ःभ्व्C_५.२०२ **

नानाविधश्रुतिगणान्वितसप्तराग
ग्रामत्रयीगतमनोहरमूर्छनाभिः ।
सम्प्रीणयन्तमुदिताभिरमुं महत्या
सञ्चिन्तयेन्नभसि धातृसुतं मुनीन्द्रम् ॥ ५.२०३ ॥

अत एव अमुं श्रीकृष्णं महत्याख्यया कच्छपिकया स्वकीयवीणया प्रीणयन्तम् । काभिः ? नानाविधः षट्त्रिंशद्भेदात्मको यः श्रुतिगणो नादसमूहस्तेनान्विता ये सप्त रागाः निषादादिस्वरा मेघनादवसन्तादिरागा वा, तेषु वा ग्रामत्रयी तत्र ग्रामाणां त्रयाणां समाहारस्तस्यां गताः प्राप्ता या मनोहरा मूर्छनास्ताभिः । किम्भूताभिः ? उदिताभिः स्वयमेव प्राकट्यं प्राप्ताभिः । महत्योदिताभिरिति वा सम्बन्धः । अत एव मुनीन्द्रं मुनिगणश्रेष्ठं धातृसुतं श्रीनारदं नभसि सम्यक्चिन्तयेत् ** ःभ्व्C_५.२०३ **

श्रीगौतमीयतन्त्रे
अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।
पीताम्बरधरं कृष्णं पुण्डरीकनिभेक्षणम् ॥ ५.२०४ ॥
रक्तनेत्राधरं रक्तपाणपादनखं शुभम् ।
कौस्तुभोद्भासितोरस्कं नानारत्नविभूषितम् ॥ ५.२०५ ॥
तद्धामविलसन्मुक्ताबद्धहारोपशोभितम् ।
नानारत्नप्रभोद्भासिमुकुटं दिव्यतेजसम् ॥ ५.२०६ ॥
हरकेयूरकटककुण्डलैः परिमण्डितम् ।
श्रीवत्सवक्षसं चारुनूपुराद्य्उपशोभितम् ॥ ५.२०७ ॥
नानारत्नविचित्रैश्च कटिसूत्राङ्गुलीयकैः ।
बर्हिपत्रकृतापीडं वन्यपुष्पैरलङ्कृतम् ॥ ५.२०८ ॥
कदम्बकुसुमोद्बद्धवनमालाविभूषितम् ।
सचन्द्रतारकानन्दिविमलाम्बरसन्निभम् ॥ ५.२०९ ॥
वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य संस्थितम् ।
गायन्तं दिव्यगानैश्च गोष्ठमध्यगतं हरिम् ॥ ५.२१० ॥
स्वर्गादिव परिभ्रष्टकन्यकाशतवेष्टितम् ।
सर्वलक्षणसम्पन्नं सौन्दर्येणाभिशोभितम् ॥ ५.२११ ॥

शुभं जगन्मङ्गलरूपं, तस्य कौस्तुभस्य धाम्ना तेजसा विलसन्तीभिर्मुक्ताभिराच्छन्नेन संवेष्टितेन हारेण उपशोभितम् । मुक्ताबद्धेति वा पाठः । कटिसूत्रेणाङ्गुलीयकैश्चालङ्कृतम् । सचन्द्राभिस्ताराभिरानन्दं सुखकरं यद्विमलमम्बरं व्योम तत्सदृशम् । अत्र चन्द्रस्थाने कौस्तुभः । तारास्थाने कदम्बमाला । अम्बरस्थाने श्रीमद्वक्षःस्थलमूह्यम् । स्वर्गादिव परिभ्रष्टानां परमसुन्दरीणामित्यर्थः । तदृशीनां कन्यानां श्रीगोपकुमारीणां शतेन वेष्टितम् । शतशब्दोऽत्रासङ्ख्यत्वे ** ःभ्व्C_५.२०४२११ **

मोहनं सर्वगोपीनां सर्वासां च गवामपि ।
लेलिह्यमानं वत्सैश्च धेनुभिश्च समन्ततः ॥ ५.२१२ ॥
सिद्धगन्धर्वयक्षैश्च अप्सरोभिर्विहङ्गमैः ।
सुरासुरमनुष्यैश्च स्थावरैः पन्नगैरपि ॥ ५.२१३ ॥
मृगैर्विद्याधरैश्चैव वीक्ष्यमाणं सुविस्मितैः ।
नारदेन वशिष्ठेन विश्वामित्रेण धीमता ॥ ५.२१४ ॥
पराशरेण व्यासेन भृगुणाङ्गिरसा तथा ।
दक्षेण शौनकात्रिभ्यां सिद्धेन कपिलेन च ॥ ५.२१५ ॥
सनकाद्यिर्मुनीन्द्रैश्च ब्रह्मलोकगतैरपि ।
अन्यैरपि च संयुक्तं कृष्णं ध्यायेदहर्निशम् ॥ ५.२१६ ॥

सङ्क्षेपेण श्रीसनत्कुमारकल्पेऽपि
अव्यान्मीलत्कलायद्युतिरहिरिपुपिच्छोल्लसत्केशजालो
गोपीनेत्रोत्सवाराधितललितवपुर्गोपगोवृन्दवीतः ।
श्रीमद्वक्त्रारविन्दप्रतिसहित्शशाङ्काकृतिः पीतवासा
देवोऽसौ वेणुनादक्षपितजनधृतिर्देवकीनन्दनो नः ॥ ५.२१७ ॥
। इति ।


असौ अनिर्वचनीयमाहात्म्यः श्रीदेवकीनन्दनो देवो नः अस्मानव्यात्रक्षतु । कलायस्य तत्पुष्पस्येव द्युतिः श्यामा कान्तिर्यस्य सः ** ःभ्व्C_५.२१७ **
अथान्तर्यागः

ध्यात्वैवं भगवन्तं तं सम्प्रार्थ्य च यथासुखम् ।
आदौ सम्पूजयेत्सर्वैरुपचारैश्च मानसैः ॥ ५.२१८ ॥
लेख्या ये बहिरर्चयामुपचारा विभागशः ।
ते सर्वेऽप्यन्तर्अर्चायां कल्पनीया यथारुचि ॥ ५.२१९ ॥

अथ प्रार्थनाविधिः

श्रीनारदपञ्चरात्रे
स्वागतं देवदेवेश सन्निधौ भव केशव ।
गृहाण मानसीं पूजां यथार्थपरिभाविनाम् ॥ ५.२२० ॥
। इति ।


अथोपचारैर्बाह्यैश्च स्वात्मन्येव स्थितं प्रभुम् ।
पूजयन् स्थापयेदादौ शङ्खं सत्सम्प्रदायतः ॥ ५.२२१ ॥

अथ शङ्खप्रतिष्ठा

स्वस्य वामाग्रतो भूमावुल्लिख्य त्र्य्अस्रमण्डलम् ।
ततास्त्रक्षालितं शङ्खं साधारं स्थापयेद्बुधः ॥ ५.२२२ ॥
शङ्खे हृदयमन्त्रेण गन्धपुष्पाक्षतान् क्षिपेत् ।
व्युत्क्रान्तैर्मातृकार्णैस्तं शिरोऽन्तैः केन पूरयेत् ॥ ५.२२३ ॥
सबिन्दुना मकारेण तद्आधारेऽग्निमण्डलम् ।
सम्पूजयेदकारेण शङ्खे चादित्यमण्डलम् ॥ ५.२२४ ॥
उकारेण जले सोममण्डलं च तथार्चयेत् ।
तीर्थमन्त्रेण तीर्थान्यावाहयेच्चार्कमण्डलम् ॥ ५.२२५ ॥
कृष्णं चावाह्य हृत्पद्माद्गालिनीं शिखयेक्षयेत् ।
नेत्रमन्त्रेण वीक्ष्यान्तः कवचेनावगुण्ठएत् ॥ ५.२२६ ॥
कुर्यान्न्यासं जले मूलमन्त्राङ्गानां ततो दिशः ।
बद्ध्वास्त्रेणामृतीकुऋयादथ तद्धेनुमुद्रया ॥ ५.२२७ ॥
तच्चक्रमुद्रया रक्ष्य सलिलं मत्स्यमुद्रया ।
आच्छाद्य संस्पृशन् शङ्खं जपेन्मूलं ततोऽष्टशः ॥ ५.२२८ ॥
तज्जलं प्रोक्षणीपात्रे किंचित्क्षिप्त्वा त्रिरुक्षयेत् ।
तच्छेषेणार्चनद्रव्यजातानि स्वतनूमपि ॥ ५.२२९ ॥
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ।
तर्जनीमध्यमानामाः संहता भुग्नसज्जिताः ।
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ ५.२३० ॥
ततोऽपास्यावशिष्टान्तः शङ्खं वर्धनिकाम्बुना ।
पुनरापूर्य कृष्णाग्रे न्यसेदाचारतः सताम् ॥ ५.२३१ ॥

अथ स्वदेहे पीठपूजा

गुरून्मूर्ध्नि गणेशं च मूलाधारेऽभिपूज्य तम् ।
पीठन्यासानुसारेण पीठं चात्मनि पूजयेत् ॥ ५.२३२ ॥

अथ देवाङ्गेषु मन्त्राङ्गादिन्यासः

ततो जपन् कामबीजं त्रिस्थानस्थं परं महः ।
मूलमन्त्रात्मकं बीजेनैकीभूतं विचिन्तयेत् ॥ ५.२३३ ॥
तच्च पञ्चाङ्गन्यासेन साकारं स्वेष्टदैवतम् ।
विचिन्त्य पञ्चाङ्गादीनि न्यस्येत्तस्मिन् यथात्मनि ॥ ५.२३४ ॥
कुर्युर्भगवति प्रादुर्भूते कृष्णे च वैष्णवाः ।
तत्तन्न्यासानभेदाय मनोर्भगवता सह ॥ ५.२३५ ॥
केचिन्न्यस्यन्ति तत्त्वादीन्नव्यक्तानि यथोदितम् ।
मन्त्रार्णैः स्वरहंसाद्यैर्भूषणेषु प्रभोः क्रमात् ॥ ५.२३६ ॥

अथ बाह्योपचारैरन्तःपूजा

तस्मिन् पीठे तमासीनं भगवन्तं विभावयन् ।
आसनाद्यैस्तु पुष्पान्तैर्यथाविध्यर्चयेद्बुधः ॥ ५.२३७ ॥
ततो मुखेऽर्चयेद्वेणुं वनमालां च वक्षसि ।
दक्षस्तनोर्ध्वे श्रीवत्सं सव्ये तत्रैव कौस्तुभम् ॥ ५.२३८ ॥
वैष्णवश्चन्दनेनामुमालिप्योपकनिष्ठया ।
प्राग्वद्दीपशिखाकारतिलकानि द्विषड्लिखेत् ॥ ५.२३९ ॥
यथोक्तं पञ्चभिः पुष्पाञ्जलिभिश्चाभिपूज्य तम् ।
धूपं दीपं च नैवेद्यं मुखवासादि चार्पयेत् ॥ ५.२४० ॥
गीतादिभिश्च सन्तोष्य कृष्णमस्मै ततोऽखिलम् ।
अशक्तो बहिरर्चायामर्पयेज्जपमाचरेत् ॥ ५.२४१ ॥
अथान्तर्यागमाहात्म्यम्

वैष्णवतन्त्रे
अश्वमेधसहस्राणि वाजपेयशतानि च ।
एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ ५.२४२ ॥

बृहन्नारदीये (१.११.१२) श्रीवामनप्रादुर्भावे
यन्नामोच्चारणादेव सर्वे नश्यन्त्युपद्रवाः ।
स्तोत्रैर्वा अर्हणाभिर्वा किमु ध्यानेन कथ्यते ॥ ५.२४३ ॥

नारदपञ्चरात्रे श्रीभगवन्नारदसंवादे
अयं यो मानसो यागो जराव्याधिभयापहः ।
सर्वपापौघशमनो भावाभावकरो द्विज ।
सतताभ्यासयोगेन देहबन्धाद्विमोचयेत् ॥ ५.२४४ ॥
यश्चैवं परया भक्त्या सकृत्कुर्यान्महामते ।
क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने ॥ ५.२४५ ॥

स्मरणध्यानयोः पूर्वं माहात्म्यं लिखितं च यत् ।
ज्ञेयं तद्अधिकं चात्रान्तर्यागाङ्गतया तयोः ॥ ५.२४६ ॥
एवं यथासम्प्रदायं शक्त्या यावन्मनःसुखम् ।
अन्तःपूजां विधायादावारभेत बहिस्ततः ॥ ५.२४७ ॥

तथा चोक्तं नारदेन
ध्यात्वा षोडशसङ्ख्यातैरुपचारैश्च मानसैः ।
सम्यगाराधनं कृत्वा बाह्यपूजां समाचरेत् ॥ ५.२४८ ॥

अथ बहिःपूजा
अनुज्ञां देहि भगवन् बहिर्योगे मम प्रभो ।
श्रीकृष्णमित्यनुज्ञाप्य बहिः पूजां समाचरेत् ॥ ५.२४९ ॥
तत्र त्वनेकशः सन्ति पूजास्थानानि तत्र च ।
श्रीमूर्तयो बहुविधाः शालग्रामशिलास्तथा ॥ ५.२५० ॥
अथ पूजास्थानानि

संमोहनतन्त्रे
शालग्रामे मनौ यन्त्रे स्थण्डिले प्रतिमादिषु ।
हरेः पूजा तु कर्तव्या केवले भूतले न तु ॥ ५.२५१ ॥

एकादशस्कन्धे [भागवतम् ११.११.४२४६] श्रीमद्उद्धवसंवादे
सूर्योऽग्निर्ब्राह्मणा गावो वैष्णवः खं मरुज्जलम् ।
भूरात्मा सर्वभूतानि भद्र पूजापदानि मे ॥ ५.२५२ ॥
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना ॥ ५.२५३ ॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरःसरैः ॥ ५.२५४ ॥
स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि ।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ५.२५५ ॥
धिष्ण्येष्वित्येषु मद्रूपं शङ्खचक्रगदाम्बुजैः ।
युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहितः ॥ ५.२५६ ॥

अथ श्रीमूर्तयः

तत्रैव [भागवतम् ११.२७.१२१४]
शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमाष्टविधा मता ॥ ५.२५७ ॥
चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।
उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ॥ ५.२५८ ॥
अस्थिरायां विकल्पः स्यात्स्थण्डिले तु भवेद्द्वयम् ।
स्नपनं त्वविलेप्यायामन्यत्र परिमार्जनम् ॥ ५.२५९ ॥

गोपालमन्त्रोद्दिष्टत्वात्तच्छ्रीमूर्तिरपेक्षिता ।
तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्तयोऽखिलाः ॥ ५.२६० ॥

अथ श्रीमूर्तिलक्षणानि

श्रीहयशीर्षपञ्चरात्रे श्रीभगवत्श्रीहयशीर्षब्रह्मसंवादे
आदिमूर्तिर्वासुदेवः सङ्कर्षणमथासृजत् ।
चतुर्मूर्तिः परं प्रोक्तमेकैको भिद्यते त्रिधा ।
केशवादिप्रभेदेन मूर्तिद्वादशकं स्मृतम् ॥ ५.२६१ ॥
पङ्कजं दक्षिणे दद्यात्पाञ्चजन्यं तथोपरि ।
वामोपरि गदा यस्य चक्रं चाधो व्यवस्थितम् ।
आदिमूर्तेस्तु भेदोऽयं केशवेति पर्कीर्त्यते ॥ ५.२६२ ॥
अधरोत्तरभावेन कृतमेतत्तु यत्र वै ।
नारायणाख्या सा मूर्तिः स्थापिता भुक्तिमुक्तिदा ॥ ५.२६३ ॥
सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि ।
दक्षिणोर्ध्वे गदा यस्य चक्रं चाधो व्यवस्थितम् ।
आदिमूर्तेस्तु भेदोऽयं माधवेति प्रकीर्त्यते ॥ ५.२६४ ॥
दक्षिणाधःस्थितं चक्रं गदा यस्योपरि स्थिता ।
वामोर्ध्वसंस्थितं पद्मं शङ्खं चाधो व्यवस्थितम् ।
सङ्कर्षणस्य भेदोऽयं गोविन्देति प्रकीर्त्यते ॥ ५.२६५ ॥
दक्षिणोपरि पद्मं तु गदा चाधो व्यवस्थिता ।
सङ्कर्षणस्य भेदोऽयं विष्णुरित्यभिशब्द्यते ॥ ५.२६६ ॥
दक्षिणोपरि शङ्खं च चक्रं चाधः प्रदर्श्यते ।
वामोपरि तथा पद्मं गदा चाधः प्रदर्श्यते ।
मधुसूदननामायं भेदः सङ्कर्षणस्य च ॥ ५.२६७ ॥
वामोर्ध्वसंस्थितं चक्रमधः शङ्खं प्रदर्श्यते ।
ब्रह्माण्डगं वामपादं दक्षिणं शेषपृष्ठगम् ॥ ५.२६९ ॥
दक्षिणोर्ध्वं सहस्रारं पाञ्चजन्यमधःस्थितम् ।
सप्ततालप्रमाणेन वामनं कारयेत्सदा ॥ ५.२७० ॥
ऊर्ध्वं दक्षिणतश्चक्रमधः पद्मं व्यवस्थितम् ।
पद्मा पद्मकरा वामे पार्श्वे यस्य व्यवस्थिता ॥ ५.२७१ ॥
स्थितो वाप्युपविष्टो वा सानुरागो विलासवान् ।
प्रद्युम्नस्य हि भेदोऽयं श्रीधरेति प्रकीर्त्यते ॥ ५.२७२ ॥
दक्षिणोर्ध्वं महाचक्रं कौमुदी तद्अधःस्थिता ।
वामोर्ध्वे नलिनं यस्य अधः शङ्खं विराजते ।
हृषीकेशेति विज्ञेयः स्थापितः सर्वकामदः ॥ ५.२७३ ॥
दक्षिणोर्ध्वे पुण्डरीकं पाञ्चजन्यमधस्तथा ।
वामोर्ध्वे संस्थितं चक्रं कौमुदी तद्अधःस्थिता ।
पद्मनाभेति सा मूर्तिः स्थापिता मोक्षदायिनी ॥ ५.२७४ ॥
दक्षिणोर्ध्वे पाञ्चजन्यमधस्तात्तु कुशेशयम् ।
सवोर्ध्वे कौमुदी चैव हेतिराजमधःस्थितम् ।
अनिरुद्धस्य भेदोऽयं दामोदर इति स्मृतः ॥ ५.२७५ ॥
एतेषां तु स्त्रियौ कार्ये पद्मवीणाधरे शुभे ॥ ५.२७६ ॥

इति क्रमेण मार्गाधिमासाधिपाः केशवादयो द्वादश ।
अथ चतुर्विंशतिमूर्तयः

सिद्धार्थसंहितायाम्
वासुदेवो गदाशङ्खचक्रपद्मधरो मतः ।
पद्मं शङ्खं तथा चक्रं गदां वहति केशवः ॥ ५.२७७ ॥
शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा ।
गदां चक्रं तथा शङ्खं पद्मं वहति माधवः ॥ ५.२७८ ॥
चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः ।
पद्मं कौमोदकीं शङ्खं चक्रं धत्तेऽप्यधोक्षजः ॥ ५.२७९ ॥
सङ्कर्षणो गदाशङ्खपद्मचक्रधरः स्मृतः ।
चक्रं गदां पद्मशङ्खौ गोविन्दो धरते भुजैः ॥ ५.२८० ॥
गदां पद्मं तथा शङ्खं चक्रं विष्णुर्बिभर्ति यः ।
चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः ॥ ५.२८१ ॥
गदां सरोजं चक्रं च शङ्खं धत्तेऽच्युतः सदा ।
शङ्खं कौमोदकीं चक्रमुपेन्द्रः पद्ममुद्वहेत् ॥ ५.२८२ ॥
चक्रशङ्खगदापद्मधरः प्रद्युम्न उच्यते ।
पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः ॥ ५.२८३ ॥
शङ्खं चक्रं गदां पद्मं वामनो वहते सदा ।
पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजैः ॥ ५.२८४ ॥
चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्ति यः ।
पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्दनः ॥ ५.२८५ ॥
अनिरुद्धश्चक्रगदाशङ्खपद्मलसद्भुजः ।
हृषीकेशो गदां चक्रं पद्मं शङ्खं च धारयेत् ॥ ५.२८६ ॥
पद्मनाभो वहेत्शङ्खं पद्मं चक्रं गदां तथा ।
पद्मं चक्रं गदां शङ्खं धत्ते दामोदरः सदा ॥ ५.२८७ ॥
शङ्खं चक्रं सरोजं च गदां वहति यो हरिः ।
शङ्खं कौमोदकीं पद्मं चक्रं विष्णुर्बिभर्ति यः ॥ ५.२८८ ॥
एताश्च मूर्तयो ज्ञेया दक्षिणाधःकरक्रमात् ॥ ५.२८९ ॥

मत्स्यपुराणे च
एतद्उद्देशतः प्रोक्तं प्रतिमालक्षणं तथा ।
विस्तरेण न शक्नोति बृहस्पतिरपि द्विजाः ॥ ५.२९० ॥
। इति ।


सेवानिष्ठा हरेः श्रीमद्वैष्णवाः पाञ्चरात्रिकाः ।
प्राकट्यादखिलाङ्गानां श्रीमूर्तिं बहु मन्यते ॥ ५.२९१ ॥
सेव्या निजनिजैरेव मन्त्रैः स्वस्वेष्टमूर्तयः ।
शालग्रामात्मके रूपे नियमो नैव विद्यते ॥ ५.२९२ ॥
द्विभुजा जलदश्यामा त्रिभङ्गी मधुराकृतिः ।
सेव्या ध्यानानुरूपैश्च मूर्तिः कृष्णस्य दैवतैः ॥ ५.२९३ ॥
अन्याश्च विविधा श्रीमद्अवतारादिमूर्तयः ।
प्रादुर्भावविधावग्रे लेख्यास्तत्तद्विशेषतः ॥ ५.२९४ ॥
नित्यकर्मप्रसङ्गेऽत्र मूर्तिजन्मप्रतिष्ठयोः ।
विधिर्न लिखितुं योग्यः स तु लेखिष्यतेऽग्रतः ॥ ५.२९५ ॥
अथ शालग्रामशिलाः

गौतमीयतन्त्रे
गण्डक्याश्चैव देशे च शालग्रामस्थलं महत् ।
पाषाणं तद्भवं यत्तत्शालग्राममिति स्मृतम् ॥ ५.२९६ ॥

स्कन्दपुराणे
स्निग्धा कृष्णा पाण्डरा वा पीता नीला तथैव च ।
वक्रा रुक्षा च रक्ता च महास्थूला त्वलाञ्छिता ॥ ५.२९७ ॥
कपिला दर्दुरा भग्ना बहुचक्रैकचक्रिका ।
बृहन्मुखी बृहच्चक्रा लग्नचक्राथवा पुनः ।
बद्धचक्राथवा काचिद्भग्नचक्रा त्वधोमुखी ॥ ५.२९८ ॥

अथ तासां वर्णादिभेदेन गुणदोषौ

तत्रैव
स्निग्धा सिद्धिकरी मन्त्रे कृष्णा कीर्तिं ददाति च ।
पाण्डरा पापदहनी पीता पुत्रफलप्रदा ॥ ५.२९९ ॥
नीला सन्दिशते लक्ष्मीं रक्ता रोगप्रदायिका ।
रक्षा चोद्वेगदा नित्यं वक्रा दारिद्र्यदायिका ॥ ५.३०० ॥
स्थूला निहति चैवायुर्निष्फला तु अलाञ्छिता ।
कपिला कर्बुरा भग्ना बहुचक्रैकचक्रिका ॥ ५.३०१ ॥
बृहन्मुखी बृहच्चक्रा लग्नचक्राथवा पुनः ॥ ५.३०२ ॥
बद्धचक्राथवा या स्याद्भग्नचक्रा त्वधोमुखी ।
पूजयेद्यः प्रमादेन दुःखमेव लभेत सः ॥ ५.३०३ ॥

अग्निपुराणे च
तथा व्यालमुखी भग्ना विषया बद्धचक्रिका ।
विकारावर्तनाभिश्च नारसिंही तथैव च ॥ ५.३०४ ॥
कपिला विभ्रमावर्ता रेखावर्ता च या शिला ।
दुःखदा सा तु विज्ञेया सुखदा न कदाचन ॥ ५.३०५ ॥
स्निग्धा श्यामा तथा मुक्तामाया वा समचक्रिका ।
घोणिमूर्तिरनन्ताख्या गम्भीरा सम्पुटा तथा ॥ ५.३०६ ॥
सूक्ष्ममूर्तिरमूर्तिश्च सम्मुखा सिद्धिदायिका ।
धात्रीफलप्रमाणा या करेणोभयसम्पुटा ।
पूजनीया प्रयत्नेन शिला चैतादृशी शुभा ॥ ५.३०७ ॥
इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ।
पूजिते फलमाप्नोति इहलोके परत्र च ॥ ५.३०८ ॥

दोषाश्चैते सकामार्चनविषयाः

यत उक्तं श्रीभगवता ब्राह्मे
खण्डितं स्फुटितं भग्नं पार्श्वभिन्नं विभेदितम् ।
शालग्रामसमुद्भूतं शैलं दोषावहं न हि ॥ ५.३०९ ॥

श्रीरुद्रेण च स्कान्दे
खण्डितं त्रुटितं भग्नं शालग्रामे न दोषभाक् ।
इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ॥ ५.३१० ॥

तथा
चक्रं वा केवलं तत्र पद्मेन सह संयुतम् ।
केवला वनमाला वा हरिर्लक्ष्म्या सह स्थितः ॥ ५.३११ ॥
मुख्याः स्निघ्दादयस्तत्रामुख्या रक्तादयो मताः ।
मुख्याभावे त्वमुख्या हि पूज्या इत्युच्यते परैः ॥ ५.३१२ ॥
अथ तासामेव लक्षणविशेषेण संज्ञविशेषः

ब्राह्मे श्रीभगवद्ब्रह्मसंवादे
निवसामि सदा ब्रह्मन् शालाग्रामाख्यवेश्मनि ।
तत्रैव रथचक्राङ्कभेदनामानि मे शृणु ॥ ५.३१३ ॥
द्वारदेशे समे चक्रे दृश्यते नान्तरीयके ।
वासुदेवः स विज्ञेयः शुक्लाभश्चातिशोभनः ॥ ५.३१४ ॥
द्वे चक्रे एकलग्ने तु पूर्वभागस्तु पुष्कलः ।
सङ्कर्षणाख्यो विज्ञेयो रक्ताभिश्चातिशोभनः ॥ ५.३१५ ॥
प्रद्युम्नः सूक्ष्मचक्रस्तु पीतदीप्तिस्तथैव च ।
शुषिरं छिद्रबहुलं दीर्घाकारं तु तद्भवेत् ॥ ५.३१६ ॥
अनिरुद्धस्तु नीलाभो वर्तुलश्चातिशोभनः ।
रेखात्रयं तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम् ॥ ५.३१७ ॥
सौभाग्यं केशवो दद्यात्चतुष्कोणो भवेत्तु यः ।
श्यामं नारायणं विद्यान्नाभिचक्रं तथोन्नतम् ॥ ५.३१८ ॥
दीर्घरेखासमोपेतं दक्षिणे शुषिरं पृथु ।
ऊर्ध्वं मुखं विजानीयात्द्वारे च हरिरूपिणम् ॥ ५.३१९ ॥
कामदं मोक्षदं चैव अर्थदं च विशेषतः ।
परमेष्ठी लोहितभः पद्मचक्रसमन्वितः ॥ ५.३२० ॥
बिल्वाकृतिस्तथा पृष्ठे शुषिरं चातिपुष्कलम् ।
कृष्णवर्णस्तथा विष्णुः स्थूले चक्रे सुशोभनः ।
ब्रमचर्येण पूज्योऽसावन्यथा विघ्नदो भवेत् ॥ ५.३२१ ॥

क्वचिच्च
कपिलो नरसिंहोऽथ पृथुचक्रे च शोभने ।
ब्रह्मचर्याधिकारी स्यान्नान्यथा पूजनं भवेत् ॥ ५.३२२ ॥
नरसिंहस्त्रिबिन्दुः स्यात्कपिलः पञ्चबिन्दुकः ।
ब्रह्मचर्येण पूज्यः स्यादन्यथा सर्वविघ्नदः ॥ ५.३२३ ॥
स्थूलं चक्रद्वयं मध्ये गुडलाक्षासवर्णकम् ।
द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥ ५.३२४ ॥
स्फुटितं विषमं चक्रं नारसिंहं तु कापिलम् ।
सम्पूज्य मुक्तिमाप्नोति संग्रामे विजयी भवेत् ॥ ५.३२५ ॥

पाद्मे कार्त्तिकमाहात्म्ये च
यस्य दीर्घं मुखं पूर्वकथितैर्लक्षणैर्युतम् ।
रेखाश्च केशराकारा नारसिंहो मतो हि सः ॥ ५.३२६ ॥

ब्राह्मे [ড়द्मড়् ५.१२०.६१]
वाराहं शक्तिलिङ्गे च चक्रे च विषमे स्मृते ।
इन्द्रनीलनिभं स्थूलं त्रिरेखालाञ्छितं शुभम् ॥ ५.३२७ ॥

पाद्मे च तत्रैव
वराहाकृतिराभुग्नश्चक्ररेखास्वलङ्कृतः ।
वाराह इति स प्रोक्तो भुक्तिमुक्तिफलप्रदः ॥ ५.३२८ ॥

ब्राह्म एव
दीर्घा काञ्चनवर्णा या बिन्दुत्रयविभूषिता ।
मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा ॥ ५.३२९ ॥

क्वचिच्च
मत्स्यरूपं तु देवेशं दीर्घाकारं तु यद्भवेत् ।
बिन्दुत्रयमायुक्तं कास्यवर्णं विशोभनम् ॥ ५.३३० ॥

ब्राह्म [ড়द्मড়् ५.१२०.६३] एव
कूर्मस्तथोन्नतः पृष्ठे वर्तुलावर्तपूरितः ।
हरितं वर्णमाधत्ते कौस्तुभेन च चिह्नितः ॥ ५.३३१ ॥

पाद्मे च तत्रैव
कूर्माकारा च चक्राङ्का शिला कूर्मः प्रकीर्तितः ॥ ५.३३२ ॥

ब्राह्म [ড়द्मড়् ५.१२०.६४] एव
हयग्रीवोऽङ्कुशाकारो रेखा चक्रशमीपगाः ।
बहुचक्रसमायुक्तं पृष्ठे नीरदनीलकम् ॥ ५.३३३ ॥

क्वचिच्च
हयग्रीवाङ्कुशाकारे रेखाः पञ्च भवन्ति हि ।
बहुबिन्दुसमाकीर्णे दृश्यन्ते नीलरूपकाः ॥ ५.३३४ ॥

पाद्मे च तत्रैव
हायग्रीवा यथा लम्बा रेखाङ्का या शिला भवेत् ।
तथासौ स्याद्धयग्रीवः पूजितो ज्ञानदो भवेत् ॥ ५.३३५ ॥

किं च
अश्वाकृति मुखं यस्य साक्षमालं शिरस्तथा ।
पद्माकृतिर्भवेद्वापि हयशीर्षस्त्वसौ मतः ॥ ५.३३६ ॥

ब्राह्मे [ড়द्मড়् ५.१२०.६५६७] एव
वैकुण्ठं मणिवर्णाभं चक्रमेकं तथा ध्वजम् ।
द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥ ५.३३७ ॥
श्रीधरस्तु तथा देवश्चिह्नितो वनमालया ।
कदम्बकुसुमाकारो रेखापञ्चकभूषितः ॥ ५.३३८ ॥
वर्तुलश्चातिह्रस्वश्च वामनः परिकीर्तितः ।
अतसीकुसुमप्रख्यो बिन्दुना परिशोभितः ॥ ५.३३९ ॥

अन्यत्र च
वामनाख्यो भवेद्देवो ह्रस्वो यः स्यान्महाद्युतिः ।
ऊर्ध्वचक्रस्त्वधश्चक्रः सोऽभीष्टार्थप्रदोऽर्चितः ॥ ५.३४० ॥

ब्राह्मे [ড়द्मড়् ५.१२०.६८] एव
सुदर्शनस्तथा देवः श्यामवर्णो महाद्युतिः ।
वामपार्श्वे गदाचक्रे रेखे चैव तु दक्षिणे ॥ ५.३४१ ॥

पाद्मे कार्त्तिकमाहात्म्ये
चक्राकारेण पङ्क्तिः सा यत्र रेखामयी भवेत् ।
स सुदर्शन इत्येवं ख्यातः पूजाफलप्रदः ॥ ५.३४२ ॥

ब्राह्मे [ড়द्मড়् ५.१२०.६९]
दामोदरस्तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् ।
दूर्वाभं द्वारसङ्कीर्णं पीता रेखा तथैव च ॥ ५.३४३ ॥

पाद्मे च तत्रैव
उपर्य्अधश्च चक्रे द्वे नातिदीर्घं मुखे बिलम् ।
चक्रे च रेखा लम्बैका स च दामोदरः स्मृतः ॥ ५.३४४ ॥

अन्यत्र च
स्थूलो दामोदरो ज्ञेयः सूक्ष्मरन्ध्रो भवेत्तु यः ।
चक्रे च मध्यदेशस्थे पूजितः सुखदः सदा ॥ ५.३४५ ॥
नानावर्णो ह्यनन्ताख्यो नागभोगेन चिह्नितः ।
अनन्तः स तु विज्ञेयः सर्वपूजाफलप्रदः ॥ ५.३४६ ॥

पाद्मे च तत्रैव
अनन्तचक्रो बहुभिश्चिह्नैरप्युपलक्षितः ।
अनन्तः स तु विज्ञेयः सर्वपूजाफलप्रदः ॥ ५.३४७ ॥
[ড়द्मড়् ५.१२०.७२७४]
दृश्यते शिखरे लिङ्गं शालग्रामसमुद्भवम् ।
यस्य योगेश्वरो नाम ब्रह्महत्यां व्यपोहति ॥ ५.३४८ ॥
आरक्तः पद्मनाभाख्यं पङ्कजच्छत्रसंयुतम् ।
तुलस्या पूजयेन्नित्यं दरिद्रस्त्वीश्वरो भवेत् ॥ ५.३४९ ॥
चन्द्राकृतिं हिरण्याख्यं रश्मिजालं विनिर्दिशेत् ।
सुवर्णरेखाबहुलं स्फटिकद्युतिशोभितम् ॥ ५.३५० ॥

किं च
अर्धचन्द्राकृतिर्देवो हृषीकेश उदाहृतः ।
तमर्च्य लभते स्वर्गं विषयांश्च समीहिताम् ॥ ५.३५१ ॥
वामपार्श्वे समे चक्रे कृष्णवर्णः स बिन्दुकः ।
लक्ष्मीनृसिंहो विख्यातो भुक्तिमुक्तिफलप्रदः ॥ ५.३५२ ॥
त्रिविक्रमस्तथा देवः श्यामवर्णो महाद्युतिः ।
वामपार्श्वे तथा चक्रे रेखा चैव तु दक्षिणे ॥ ५.३५३ ॥
प्रदक्षिणावर्तकृतवनमालाविभूषिता ।
या शिला कृष्णसंज्ञा सा धनधान्यसुखप्रदा ॥ ५.३५४ ॥

गौतमीये
बहुभिर्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत् ।
गोष्पदेन तु चिह्नेन जनुस्तेन समाप्यते ॥ ५.३५५ ॥
चतस्रो यत्र दृश्यन्ते रेखाः पार्श्वसमीपगाः ।
द्वे चक्रे मध्यदेशे तु सा शिला तु चतुर्मुखा ॥ ५.३५६ ॥

किं च, पाद्मे तत्रैव
वज्रकीटोद्भवा रेखाः पङ्क्तीभूताश्च यत्र वै ।
शालग्रामशिला या सा विष्णुपञ्जरसंज्ञिता ॥ ५.३५७ ॥
नागवत्कुण्डलीभूतरेखापङ्क्तिः स शेषकः ।
पद्माकारे च पङ्क्ती द्वे मध्ये लम्बा च रेखिका ।
गरुडः स तु विज्ञेयश्चतुश्चक्रो जनार्दनः ॥ ५.३५८ ॥
चतुश्चक्रः सूक्ष्मद्वारो वनमालाङ्कितोदरः ।
लक्ष्मीनारायणः श्रीमान् भुक्तिमुक्तिफलप्रदः ॥ ५.३५९ ॥
एतल्लक्षणयुक्तास्तु शालग्रामशिलाः शुभाः ।
याश्च तास्वपि सूक्ष्माः स्युस्ताः प्रशस्तकराः स्मृताः ॥ ५.३६० ॥

तथा च श्रीभगवद्ब्रह्मसंवादे तत्रैव
यथा यथा शिला सूक्ष्मा महत्पुण्यं तथा तथा ।
तस्मात्तां पूजयेन्नित्यं धर्मकामार्थसिद्धये ॥ ५.३६१ ॥
तत्राप्यामलकीतुल्या सूक्ष्मा चातीव या भवेत् ।
तस्यामेव सदा ब्रह्मन् श्रिया सह वसाम्यहम् ॥ ५.३६२ ॥
अथ श्रीशालग्रामशिलामाहात्म्यम्

शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् ।
किं पुनर्यजनं तत्र हरिसान्निध्यकारकम् ॥ ५.३६३ ॥

पाद्मे माघमाहात्म्ये तत्रैव
यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे ।
राजसूयसहस्रेण तेनेष्टं प्रतिवासरम् ॥ ५.३६४ ॥
यदामनन्ति वेदान्ता ब्रह्म निर्गुणमच्युतम् ।
तत्प्रसादो भवेन्नृणां शालग्रामशिलार्चनात् ॥ ५.३६५ ॥
महाकाष्ठस्थितो वह्निर्मथ्यमानः प्रकाशते ।
यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते ॥ ५.३६६ ॥
अपि पापसमाचाराः कर्मण्यनधिकारिणः ।
शालग्रामार्चका वैश्य नैव यान्ति यमालयम् ॥ ५.३६७ ॥
न तथा रमते लक्ष्म्यां न तथा निजमन्दिरे ।
शालग्राम्शिलाचक्रे यथा स रमते सदा ॥ ५.३६८ ॥
अग्निहोत्रं हुतं तेन दत्ता पृथ्वी ससागरा ।
येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे ॥ ५.३६९ ॥
कामैः क्रोधैः प्रलोभैश्च व्याप्तो योऽत्र नराधमः ।
सोऽपि याति हरेर्लोकं शालग्रामशिलार्चनात् ॥ ५.३७० ॥
यः पूजयति गोविन्दं शालग्रामे सदा नरः ।
आहूतसम्प्लवं यावत्न स प्रच्यवते दिवः ॥ ५.३७१ ॥
विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मतिम् ।
मुक्तिं याति नरो वैश्य शालग्रामशिलार्चनात् ॥ ५.३७२ ॥
नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम् ।
न याति वैश्य पापोऽपि शालग्रामेऽच्युतार्चकः ॥ ५.३७३ ॥
दीक्षाविधानमन्त्रज्ञश्चक्रे यो बलिमाहरेत् ।
स याति वैष्णवं धाम सत्यं सत्यं मयोदितम् ॥ ५.३७४ ॥
नैवेद्यैर्विविधैः पुष्पैर्धूपैर्दीपैर्विलेपनैः ।
गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् ॥ ५.३७५ ॥
कुरुते मानवो यस्तु कलौ भक्तिपरायणः ।
कल्पकोटिसहस्राणि रमते सन्निधौ हरेः ॥ ५.३७६ ॥
लिङ्गैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः ।
शालग्रामशिलायां तु एकेनापीह तत्फलम् ॥ ५.३७७ ॥
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ।
तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥ ५.३७८ ॥
शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः ।
पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि ॥ ५.३७९ ॥
शालग्रामशिला यत्र तत्तीर्थं योजनत्रयम् ।
यत्र दानं जपो होमः सर्वं कोटिगुणं भवेत् ॥ ५.३८० ॥
शालग्रामसमीपे तु क्रोशमात्रं समन्ततः ।
कीकटोऽपि मृतो याति वैकुण्ठभवनं नर ॥ ५.३८१ ॥
शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम् ।
भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम् ॥ ५.३८२ ॥

स्कान्दे कार्त्तिकमाहात्म्ये [पद्म ५.१२०.४४३] श्रीशिवस्कन्दसंवादे
शालग्रामशिलायां तु त्रैलोक्यं सचराचरम् ।
मया सह महासेन लीनं तिष्ठति सर्वदा ॥ ५.३८३ ॥
दृषा प्रणमिता येन स्नापिता पूजिता तथा ।
यज्ञकोटिसमं पुण्यं गवां कोटिफलं लभेत् ॥ ५.३८४ ॥
कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः ।
शालग्रामशिलां विप्र सम्पूज्यैवाच्युतो भवेत् ॥ ५.३८५ ॥
शालग्रामशिलाबिम्बं हत्याकोटिविनाशनम् ।
स्मृतं सङ्कीर्तितं ध्यातं पूजितं च नमस्कृतम् ॥ ५.३८६ ॥
शालग्रामशिलां दृष्ट्वा यान्ति पापान्यनेकशः ।
सिंहं दृष्ट्वा यथा यान्ति वने मृगगणा भयात् ॥ ५.३८७ ॥
नमस्करोति मनुजः शालग्रामशिलार्चने ।
पापानि विलयं यान्ति तमः सूर्योदये यथा ॥ ५.३८८ ॥
कामासक्तोऽथवा क्रुद्धः शालग्रामशिलार्चनम् ।
भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिमवाप्नुयात् ॥ ५.३८९ ॥
वैवस्वतं भयं नास्ति तथा मरणजन्मनोः ।
यः कथां कुरुते विष्णोः शालग्रामशिलाग्रतः ॥ ५.३९० ॥
गीतैर्वाद्यैस्तथा स्तोत्रैः शालग्रामशिलार्चनम् ।
कुरुते मानवो यस्तु कलौ भक्तिपरायणः ।
कल्पकोटिसहस्राणि रमते विष्णुसद्मनि ॥ ५.३९१ ॥
शालग्रामनमस्कारेऽभावेनापि नरैः कृते ।
भयं नैव करिष्यन्ति मद्भक्ता ये नरा भुवि ॥ ५.३९२ ॥
मद्भक्तिबलदर्पिष्ठा मत्प्रभुं न नमन्ति ये ।
वासुदेवं न ते ज्ञेया मद्भक्ताः पापिनो हि ते ॥ ५.३९३ ॥
शालग्रामशिलायां तु सदा पुत्र वसाम्यहम् ।
दत्तं देवेन तुष्टेन स्वस्थानं मम भक्तितः ॥ ५.३९४ ॥
पद्मकोटिसहस्रैस्तु पूजिते मयि यत्फलम् ।
तत्फलं कोटिगुणितं शालग्रामशिलार्चने ॥ ५.३९५ ॥
पूजितो ‘हं न तैर्मर्त्यैर्नमितोऽहं न तैर्नरैः ।
न कृतं मर्त्यलोके यैः शालग्रामशिलार्चनम् ॥ ५.३९६ ॥
शालग्रामशिलाग्रे तु यः करोति ममार्चनम् ।
तेनार्चितोऽहं सततं युगानामेकविंशतिम् ॥ ५.३९७ ॥
किमर्चितैर्लिङ्गशतैर्विष्णुभक्तिविवर्जितैः ।
शालग्रामशिलाबिम्बं नार्चितं यदि पुत्रक ॥ ५.३९८ ॥
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलालग्नं सर्वं याति पवित्रताम् ॥ ५.३९९ ॥
यो हि माहेश्वरो भूत्वा वैष्णवलिङ्गमुत्तमम् ।
द्वेष्टि वै याति नरकं यावदिन्द्राश्चतुर्दश ॥ ५.४०० ॥
सकृदप्यर्चिते बिम्बे शालग्रामशिलोद्भवे ।
मुक्तिं प्रयान्ति मनुजा नूनं साङ्ख्येन वर्जिताः ॥ ५.४०१ ॥
मल्लिङ्गैः कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः ।
शालग्रामशिलायां तु एकेनापि हि तद्भवेत् ॥ ५.४०२ ॥
तस्माद्भक्त्या च मद्भक्तैः प्रीत्य्अर्थे मम पुत्रक ।
कर्तव्यं सततं भक्त्या शालग्रामशिलार्चनम् ॥ ५.४०३ ॥
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ।
तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥ ५.४०४ ॥
शालग्रामशिलाग्रे तु सकृत्पिण्डेन तर्पिताः ।
वसन्ति पितरस्तस्य न सङ्ख्या तत्र विद्यते ॥ ५.४०५ ॥
प्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक ।
फलं प्रमाणहीनं तु शालग्रामशिलार्चने ॥ ५.४०६ ॥
यो ददाति शिलां विष्णोः शालग्रामसमुद्भवाम् ।
विप्राय विष्णुभक्ताय तेनेष्टं बहुभिः मखैः ॥ ५.४०७ ॥
(अत्रप्रभृति श्लोका आकरे न दृश्यन्ते)
मानुष्ये दुर्लभा लोके शालग्रामोद्भवा शिला ।
प्राप्यते न विना पुण्यैः कलिकाले विशेषतः ॥ ५.४०८ ॥
स धन्यः पुरुषो लोके सफलं तस्य जीवितम् ।
शालग्रामशिला शुद्धा गृहे यस्य च पूजिता ॥ ५.४०९ ॥
संनियम्येन्द्रियग्रामं शालग्रामशिलार्चनम् ।
यः कुर्यान्मानवो भक्त्या पुष्पे पुष्पेऽश्वमेधभाक् ॥ ५.४१० ॥
काले वा यदि वाकाले शालग्रामशिलार्चनम् ।
भक्त्या वा यदि वाभक्त्या यः करोति स पुण्यभाक् ॥ ५.४११ ॥
द्वेषेणापि च लोभेन दम्भेन कपटेन वा ।
शालग्रामोद्भवं देवं दृष्ट्वा पापात्प्रमुच्यते ॥ ५.४१२ ॥
अशुचिर्वा दुराचारः सत्यशौचविवर्जितः ।
शालग्रामशिलां स्पृष्ट्वा सद्य एव शुचिर्भवेत् ॥ ५.४१३ ॥
तिलप्रस्थशतं भक्त्या यो ददाति दिने दिने ।
तत्फलं समवाप्नोति शालग्रामशिलार्चने ॥ ५.४१४ ॥
पत्रं पुष्पं फलं मूलं तोयं दूर्वाक्षतं सुत ।
जायते मेरुणा तुल्यं शालग्रामशिलार्पितम् ॥ ५.४१५ ॥
विधिहीनोऽपि यः कुर्यात्क्रियामन्त्रविवर्जितः ।
चक्रपूजामवाप्नोति सम्यक्शास्त्रोदितं फलम् ॥ ५.४१६ ॥

तत्रैव चान्यत्र
स्कन्धे कृत्वा तु योऽध्वानं वहते शैलनायकम् ।
तेनोढं तु भवेत्सर्वं त्रैलोक्यं सचराचरम् ॥ ५.४१७ ॥
ब्रह्महत्यादिकं पापं यत्किञ्चित्कुरुते नरः ।
तत्सर्वं निर्दहत्याशु शालग्रामशिलार्चनम् ॥ ५.४१८ ॥
न पूजनं न मन्त्राश्च न जपो न च भावना ।
न स्तुतिर्नोपचारश्च शालग्रामशिलार्चने ॥ ५.४१९ ॥
शालग्रामशिला यत्र तत्तीर्थं योजनत्रयम् ।
तत्र दानं च होमश्च सर्वं कोटिगुणं भवेत् ॥ ५.४२० ॥
शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः ।
पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि ॥ ५.४२१ ॥
शालग्रामसमीपे तु क्रोशमात्रं समन्ततः ।
कीकटोऽपि मृतो याति वैकुण्ठभुवनं नरः ॥ ५.४२२ ॥

पाद्मे च
शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम् ।
भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम् ॥ ५.४२३ ॥
गरुडपुराणे
तिष्ठन्ति नित्यं पितरो मनुष्यास्
तीर्थानि गङ्गादिकपुष्कराणि ।
यज्ञाश्च मेधा ह्यपि पुण्यशैलाश्
चक्राङ्किता यस्य वसन्ति गेहे ॥ ५.४२४ ॥

पाद्मे कार्त्तिकमाहात्म्ये श्रीयमधूम्रकेशसंवादे
शालग्रामशिलायां तु यैर्नरैः पूजितो हरिः ।
संशोध्य तेषां पापानि मुक्तये बुद्धितो भवेत् ॥ ५.४२५ ॥
कार्त्तिके मथुरायां तु सारूप्यं दिशते हरिः ।
शालग्रामशिलायां वै पितॄणुद्दिश्य पूजितः ।
कृष्णः समुद्धरेत्तस्य पितॄनेतान् स्वलोकताम् ॥ ५.४२६ ॥

बृहन्नारदीये [१.३८.६७६८] च यज्ञध्वजोपाख्यानान्ते
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ।
न बाधन्तेऽसुरास्तत्र भूतवेतालकादयः ॥ ५.४२७ ॥
शालग्रामशिला यत्र तत्तीर्थं तत्तपोवनम् ।
यतः सन्निहितस्तत्र भगवान्मधुसूदनः ॥ ५.४२८ ॥

शालग्रामशिलास्ताश्च यदि द्वादश पूजिताः ।
शतं वा पूजितं भक्त्या तदा स्यादधिकं फलम् ॥ ५.४२९ ॥

अथ बाहुल्ये तासां फलविशेषः

पाद्मे माघमाहात्म्ये [३.३१.१२४१२६] देवदूतविकुण्डलसंवादे
शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः ।
विधिवत्पूजिता येन तस्य पुण्यं वदामि ते ॥ ५.४३० ॥
कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः ।
यत्स्याद्द्वादशकालेषु दिनेनैकेन तद्भवेत् ॥ ५.४३१ ॥
यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम् ।
उषित्वा स हरेर्लोके चक्रवर्तीह जायते ॥ ५.४३२ ॥

स्कान्दे कार्त्तिकमाहात्म्ये [पद्म ६.१२०.३१३३] श्रीशिवस्कन्दसंवादे
द्वादशैव शिला यो वै शालग्रामसमुद्भवाः ।
अर्चयेद्वैष्णवो नित्यं तस्य पुण्यं निबोध मे ॥ ५.४३३ ॥
कोटिलिङ्गसहस्रैस्तु पूजितैर्जाह्नवीतटे ।
काशीवासे युगान्यष्टौ दिनेनैकेन तद्भवेत् ॥ ५.४३४ ॥
किं पुनर्बहुना यस्तु पुजयेद्वैष्णवो नरः ।
न हि ब्रह्मादयो देवाः संख्यां कुर्वन्ति पुण्यतः ॥ ५.४३५ ॥
अथ तत्क्रयविक्रयनिषेधः

तत्रैव [पद्म ३.३१.१४४१४६]
शालग्रामशिलायां यो मूल्यमुद्घातयेन्नरः ।
विक्रेता चानुमन्ता च यः परीक्षामुदीरयेत् ॥ ५.४३६ ॥
सर्वे ते नरकं यान्ति यावदाहूतसम्प्लवम् ।
अतः संवर्जयेद्विप्र चक्रस्य क्रयविक्रयम् ॥ ५.४३७ ॥
अथ प्रतिष्ठा निषेधः

तत्रैव
शालग्रामशिलायां तु प्रतिष्ठा नैव विद्यते ।
महापूजां तु कृत्वादौ पूजयेत्तां ततो बुधः ॥ ५.४३८ ॥
। इति ।

अतोऽधिष्ठानवर्गेषु सूर्यादिष्विव मूर्तिषु ।
शालग्रामशिलैव स्यादधिष्ठानोत्तमं हरेः ॥ ५.४३९ ॥

अथ सर्वाधिष्ठानश्रैष्ठ्यम्

पाद्मे [३.३१.११५११७] तत्रैव
हृदि सूर्ये जले वाथ प्रतिमास्थण्डिलेषु च ।
समभ्यर्च्य हरिं यान्ति नरास्ते वैष्णवं पदम् ॥ ५.४४० ॥
अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः ।
शालग्रामेशिलाचक्रे वज्रकीटविनिर्मिते ॥ ५.४४१ ॥
अधिष्ठानं हि तद्विष्णोः सर्वपापप्रणाशनम् ।
सर्वपुण्यप्रदं वैश्य सर्वेषामपि मुक्तिदम् ॥ ५.४४२ ॥

तत्रैव कार्त्तिकमाहात्म्ये यमधूम्रकेशसंवादे
पूजा च विहिता तस्य प्रतिमायां नृपात्मज ।
शैली दारुमयी लौही लेप्या लेख्या च सैकता ।
मनोमयी मणिमयी श्रीमूर्तिरष्टधा स्मृता ॥ ५.४४३ ॥
शालग्रामशिलायां तु साक्षात्श्रीकृष्णसेवनम् ।
नित्यं संनिहितस्तत्र वासुदेवो जगद्गुरुः ॥ ५.४४४ ॥

स्कान्दे कार्त्तिकमाहात्म्ये श्रीशिवस्कन्दसंवादे
सुवर्णार्चा न रत्नार्चा न शिलार्चा सुरोत्तम ।
शालग्रामशिलायां तु सर्वदा वसते हरिः ॥ ५.४४५ ॥

अत एवोक्तम्
हत्यां हन्ति यद्अङ्घ्रिसङ्गतुलसी स्तेयं च तोयं पदे
नैवेद्यं बहुमद्यपानदुरितं गुर्व्अङ्गनासङ्गजम् ।
श्रीशाधीनमतिः स्थितिर्हरिजनैस्तत्सङ्गजं किल्बिषं
शालग्रामशिलानृसिंहमहिमा कोऽप्येष लोकोत्तरः ॥ ५.४४६ ॥

शालग्रामशिलारूपभगवन्महिमाम्बुधेः ।
ऊर्मीन् गणयितुं शक्यः श्रीचैतन्याश्रितोऽपि कः ॥ ५.४४७ ॥
अथ शालग्रामशिलापूजानित्यता

पाद्मे
शालग्रामशिलापूजा विना योऽश्नाति किञ्चन ।
स चण्डालादिविष्ठायामाकल्पं जायते कृमिः ॥ ५.४४८ ॥

स्कान्दे च
गौरवाचलशृङ्गाग्रैर्भिद्यते यस्य वै तनुः ।
न मतिर्जायते यस्य शालग्रामशिलार्चने ॥ ५.४४९ ॥
। इति ।


एवं श्रीभगवान् सर्वैः शालग्रामशिलात्मकः ।
द्विजैः स्त्रीभिश्च शूद्रैश्च पूज्यो भगवतः परैः ॥ ५.४५० ॥

तथा स्कान्दे श्रीब्रह्मनारदसंवादे चातुर्मास्यव्रते शालग्रामशिलार्चाप्रसङ्गे
ब्राह्मणक्षत्रियविशां सच्छूद्राणामथापि वा ।
शालग्रामेऽधिकारोऽस्ति न चान्येषां कदाचन ॥ ५.४५१ ॥

तत्रैवान्यत्र
स्त्रियो वा यदि वा शूद्रा ब्राह्मणाः क्षत्रियादयः ।
पूजयित्वा शिलाचक्रं लभन्ते शाश्वतं पदम् ॥ ५.४५२ ॥
। इति ।


अतो निषेधकं यद्यद्वचनं श्रूयते स्फुटम् ।
अवैष्णवपरं तत्तद्विज्ञेयं तत्त्वदर्शिभिः ॥ ५.४५३ ॥

यथा
ब्राह्मणस्यैव पूज्योऽहं शुचेरप्यशुचेरपि ।
स्त्रीशूद्रकरसंस्पर्शो वज्रादपि सुदुःसहः ॥ ५.४५४ ॥
प्रणवोच्चारणार्चैव शालग्रामशिलार्चनात् ।
ब्राह्मणीगमनाच्चैव शूद्रश्चण्डालतामियात् ॥ ५.४५५ ॥

सनातनः: तदेव श्रीनारदोक्त्या प्रमाणयतिब्राह्मणेति । सतां वैष्णवानां शूद्राणां, शालग्रामे श्रीशालग्रामशिलार्चने, अन्येषामसतां शूद्राणाम् । अतएव शूद्रमधिकृत्योक्तं वायुपुराणे
अयाचकः प्रदाता स्यात्कृषिं वृत्त्य्अर्थमाचरेत् ।
पुराणं शृणुयान्नित्यं शालग्रामं च पूजयेत् ॥
। इति ।

एवं महापुराणानां वचनैः सहब्राह्मणस्यैव पूज्योऽहमिति वचनस्य विरोधान्मात्सर्यपरैः स्मार्तैः कैश्चित्कल्पितमिति मन्तव्यम् । यदि च युक्त्या सिद्धं समूलं स्यात्तर्हि चावैष्णविः शूद्रैस्तादृशीभिश्च स्त्रीभिस्तत्पूजा न कर्तव्या, यथाविधि गृहीतविष्णुदीक्षाकैश्च तैः कर्त्व्येति व्यवस्थापनीयम् । यतः शूद्रेष्वन्त्यजेष्वपि मध्ये ये वैष्णवास्ते शूद्रादयो न किलोच्यन्ते । तथा च नारदीये
श्वपचोऽपि महीपाल विष्णोर्भक्तो द्विजोधिकः इति ।
इतिहाससमुच्चये
न शूद्रा भगवद्भक्तं निषादं श्वपचं तथा ।
वीक्षते जातिसामान्यात्स याति नरकं ध्रुवम् ॥
। इति ।

पाद्मे च
न शूद्रा भगवद्भक्तास्ते तु भागवता नराः ।
सर्ववर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥
। इति ।

एतद्आदिकं चाग्रे वैष्णवमाहात्म्ये विस्तरेण व्यक्तं भावि । किं च, भगवद्दीक्षाप्रभावेन शूद्रादीनामपि विप्रसाम्यं सिद्धमेव । तथा च तत्रयथा काञ्चनतां याति इत्यादि । एतच्च प्राग्दीक्षामाहात्म्ये लिखितमेव । अत एव तृतीयस्कन्धे देवहूतिवाक्यम् [भागवतम् ३.३३.६]
यन्नामधेयश्रवणानुकीर्तनाद्
यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् ।
श्वादोऽपि सद्यः सवनाय कल्पते
कुतः पुनस्ते भगवन्नु दर्शनात् ॥
। इति ।

सवनाय यजनाय कल्पते योग्यो भवतीत्यर्थः । अत एव विप्रैः सह वैष्णवानामेकत्रैव गणना । तथा च हरिभक्तिसुधोदये श्रीभगवद्ब्रह्मसंवादे
तीर्थान्यश्वत्थतरवो गावो विप्रास्तथा स्वयम् ।
मद्भक्ताश्चेति विज्ञेयाः पञ्च ते तनवो मम ॥
। इति ।



चतुर्थस्कन्धे [भागवतम् ४.२१.१२] श्रीपृथुमहाराजवर्णने
सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् ।
अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः ॥
। इति ।

ईमहाराजस्योक्तौ [भागवतम् ४.२१.३७]
मा जातु तेजः प्रभवेन्महर्द्धिभिस्
तितिक्षया तपसा विद्यया च ।
देदीप्यमाने ञ्जितदेवतानां
कुले स्वयं राजकुलाद्द्विजानाम् ॥
। इति ।

अत्र श्रीस्वामिपादानां टीकामहत्यश्च ता ऋद्धयश्च ताभिर्यद्राजकुलस्य तेजस्तत्तस्मात्सकाशाद्द्विजानां विप्राणां कुले अजितो देवतापूज्यो येषां वैष्णवानां, तेषां कुले मा जातु प्रभवेत् । कदाचिदपि प्रभवं न करोतु । कथम्भूते ? समृद्धिभिर्विनापि स्वयमेव तितिक्षादिभिर्देदीप्यमान इति ।

पुरञ्जनोक्तौ [भागवतम् ३.२६.२४] च
तस्मिन् दधे दममहं तव वीरपत्नि
योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् ।
पश्ये न वीतभयमुन्मुदितं त्रिलोक्याम्
अन्यत्र वै मुररिपोरितरत्र दासात् ॥
। इति ।

तत्रापि सैव टीकाहे वीरपत्नि ! यस्ते कृतापराधः । तस्मिन्नहं ब्राह्मणकुलादन्यत्र अन्यस्मिन्मुररिपुदासादितरत्र च दमं दधे, दण्डं करोमीत्यदि । ईदृशानि च वचनानि श्रीभागवतादौ बहून्येव सन्ति । इत्थं वैष्णवानां ब्राह्मणैः सह साम्यमेव सिध्यति । किं चविप्राद्द्विषड्गुणयुतात्[भागवतम् ७.९.१०] इत्यादिवचनैर्वैष्णवब्राह्मणेभ्यो नीचजातिजातानामपि वैष्णवानां श्रैष्ठ्यं निर्दिश्यतेतराम् । अत एवोक्तं श्रीभगवता श्रीहयग्रीवेण श्रीहयशीर्षपञ्चरात्रे श्रीपुरुषोत्तमप्रतिष्ठान्ते
मूर्तिपानां तु दातव्या देशिकार्धेन दक्षिणा ।
तद्अर्धं वैष्णवानां तु तद्अर्धं तद्द्विजन्मनाम् ॥
। इति ।

अतो युक्तमेव लिखित सर्वैर्भगवतः परैः पूज्य इति । तथा च ब्रह्मवैवर्ते प्रियव्रतोपाख्याने धर्मव्याधस्यापि श्रीशालग्रामशिलापूजनमुक्तम्
ततः स विस्मितः श्रुत्वा धर्मव्याधस्य तद्वचः ।
तस्थौ स च समानीय दर्शयामास तवुभौ ॥
निनिक्तवसनौ वृद्धावासनस्थौ निजौ गुरू ।
शालग्रामशिलां चैव तत्समीपे सुपूजितम् ॥
। इति ।

अत्राचारश्चसतां मध्यदेशेऽस्मिन् विशेषतो दक्षिणदेशे च महत्तमानां श्रीवैष्णवानां प्रमाणमिति दिक् । एवं श्रीभागवतपाठआदावप्यधिकारो वैष्णवानां द्रष्टव्यः । यतो विधिनिषेधा भगवद्भक्तानां न भवन्तीति देवर्षिभूताप्तनॄणां पितॄणाम् [भागवतम् ११.५.४१] इत्यादिवचनैः । तथा कर्मपरित्यागादिनापि न कश्चिद्दोषो घटत इति तावत्कर्माणि कुर्वीत [भागवतम् ११.२०.९] इति, यदा यस्यानुगृह्णाति भगवान् [भागवतम् ४.२९.४६] इत्यादि वचनैश्च व्यक्तं बोधितमेवास्ति । एतत्सर्वमग्रे श्रीवैष्णवमाहात्म्ये विस्तरेण व्यक्तं भावि ** ःभ्व्C_५.४५४४५५ **

श्वादत्वमत्र श्वभक्षकजातिविशेषत्वमेव श्वानमत्तीति निरुक्तेर्वर्तमानप्रयोगात्क्रव्यादवत्तच्छीलत्वप्राप्तेः । कादाचित्कभक्षणप्रायश्चित्तविवक्षायां त्वतीतः प्रयोगः क्रियेत । रूढिर्योगमपहरतीति न्यायेन च तद्विरुध्यते । अतएव श्वपच इति तैर्व्याख्यातम् । सवनं चात्र सोमयाग उच्यते । ततश्चास्य भगवन्नामश्रवणाद्य्एकतरात्सद्य एव सवनयोग्यताप्रतिकूलदुर्जातित्वप्रारम्भकप्रारब्धपापनाशः प्रतिपद्यते । उद्धवं प्रति भगवता च तस्मात्भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात्[भागवतम् ११.१४.२०] इति कैमुत्यार्थमेव प्रोक्तमित्यायाति । किन्तु योग्यत्वमत्र श्वपचत्वप्रापकप्रारब्धपापविच्छिन्नत्वमात्रमुच्यते । सवनार्थं तु गुणान्तराधानमपेक्षत एव । ब्राह्मणकुमाराणां शौक्रे जन्मनि योग्यत्वे सत्यपि सावित्रदैक्स्यजन्मापेक्षावत् । सावित्रादिजन्मनि तु सद्आचारप्राप्तेरिति सवने प्रवृत्तिर्न युज्यते । तस्मात्पूज्यत्वमात्रे तात्पर्यमित्यभिप्रेत्य टीकाकृद्भिरप्युक्तमनेन पूज्यत्वं लक्ष्यत इति । तथापि जातिदोषहरत्वेन प्रारब्धहारित्वं तु व्यक्तमेवायातम् ।

सन्धार्यआ वैष्णवैर्यत्नाच्छालग्रामशिलाऽसुवत् ।
सा चार्च्या द्वारकाचक्राङ्कितोपेतैव सर्वदा ॥ ५.४५६ ॥

ब्राह्मे तत्रैव
शालग्रामोद्भवो देवो देवो द्वारवतीभवः ।
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥ ५.४५७ ॥
स्कान्दे श्रीब्रह्मनारदसंवादे
चक्राङ्किता शिला यत्र शालग्रामशिलाग्रतः ।
तिष्ठते मुनिशार्दूल वर्धन्ते तत्र सम्पदः ॥ ५.४५८ ॥

तत्रैवान्यत्र
प्रत्यहं द्वादश शिलाः शालग्रामस्य योऽर्चयेत् ।
द्वारवत्याः शिलायुक्ताः स वैकुण्ठे महीयते ॥ ५.४५९ ॥

अथ श्रीद्वारकाचक्राङ्कलक्षणानि

श्रीप्रह्लादसंहितायाम्
एकः सुदर्शनो द्वाभ्यां लक्ष्मीनारायणः स्मृतः ।
त्रिभिस्त्रिविक्रमो नाम चतुर्भिश्च जनार्दनः ॥ ५.४६० ॥
पञ्चभिर्वासुदेवस्तु षड्भिः प्रद्युम्न उच्यते ।
सप्तभिर्बलदेवस्तु अष्टभिः पुरुषोत्तमः ॥ ५.४६१ ॥
नवभिश्च नवव्यूहो दशभिर्दशमूर्तिकः ।
एकादशैश्चानिरुद्धो द्वादशैर्द्वादशात्मकः ।
अन्येषू बहुचक्रेषु अनन्तः परिकीर्तितः ॥ ५.४६२ ॥

अथ द्वादशचक्राङ्कमाहात्म्यम्

वाराहे
ये केचिच्चैव पाषाणा विष्णुचक्रेण मुद्रिताः ।
तेषां स्पर्शनमात्रेण मुच्यते सर्वपातकैः ॥ ५.४६३ ॥

गारुडे
सुदर्शनाद्यास्तु शिलाः पूजिताः सर्वकामदाः ॥ ५.४६४ ॥

स्कान्दे च
भक्त्या वा यदि वाभक्त्या चक्राङ्कं पूजयेन्नरः ।
अपि चेत्सुदुराचारो मुच्यते नात्र संशयः ॥ ५.४६५ ॥

द्वारकामाहात्म्ये च द्वारकागतानां श्रीब्रह्मादीनामुक्तौ
एतद्वै चक्रतीर्थं तु यच्छिला चक्रचिह्निता ।
मुक्तिदा पापिनां लोके म्लेच्छदेशेऽपि पूजिता ॥ ५.४६६ ॥

अथ तेष्वेव चक्रभेदेन फलभेदः

कपिलपञ्चरात्रे
एकचक्रस्तु पाषाणो द्वारवत्याः सुशोभनः ।
सुदर्शनाभिधो योऽसौ मोक्षैकफलदायकः ॥ ५.४६७ ॥
लक्ष्मीनारायणो द्वाभ्यां भुक्तिमुक्तिफलप्रदः ।
एभिश्चाच्युतरूपोऽसौ फलमैन्द्रं प्रयच्छति ॥ ५.४६८ ॥
चतुर्भुजश्चतुश्चक्रश्चतुर्वर्गफलप्रदः ।
पञ्चभिर्वासुदेवश्च जन्ममृत्युभयापहः ॥ ५.४६९ ॥
षड्भिः प्रद्युम्न एवासौ लक्ष्मीं कान्तिं ददाति सः ।
सप्तभिर्बलभद्रोऽसौ गोत्रकीर्तिविवर्धनः ॥ ५.४७० ॥
ददाति वाञ्छितं सर्वमष्टभिः पुरुषोत्तमः ।
नवचक्रो नृसिंहस्तु फलं यच्छत्यनुत्तमम् ॥ ५.४७१ ॥
राज्यप्रदो दशभिस्तु दशावतारकः स्मृतः ।
एकादशभिरैश्वर्यमनिरुद्धः प्रयच्छति ॥ ५.४७२ ॥
निर्वाणं द्वादशात्मासौ सौख्यदश्च सुपूजितः ॥ ५.४७३ ॥
अथ वर्णादिभेदेन दोषगुणाः पूज्यत्वापूज्यत्वे च

तत्रैव
कृष्ण मृत्युप्रदो नित्यं धूम्रश्चैव भयावहः ।
अस्वास्थ्यं कर्बुरो दद्यान्नीलस्तु धनहानिदः ॥ ५.४७४ ॥
छिद्रो दारिद्र्यदुःखानि दद्यात्सम्पूजितो ध्रुवम् ।
पाण्डरस्तु महद्दुःखं भग्नो भार्यावियोगदः ॥ ५.४७५ ॥
पुत्रपौत्रधनैश्वर्यसुखमत्यन्तमुत्तमम् ।
ददाति शुक्लवर्णश्च तस्मादेनं समर्चयेत् ॥ ५.४७६ ॥

श्रीप्रह्लादसंहितायाम्
कृष्णा मृत्युप्रदा नित्यं कपिला च भयावहा ।
रोगार्तिं कर्बुरा दद्यात्पीता वित्तविनाशिनी ॥ ५.४७७ ॥
धूम्राभा वित्तनाशाय भग्ना भार्याविनाशिका ।
सच्छिद्रा च त्रिकोणा च तथा विषमचक्रिका ।
अर्धचन्द्राकृतिर्या च पूज्यास्ता न भवन्ति हि ॥ ५.४७८ ॥

गार्ग्यगालवयोः
सुखदा समचक्रा तु द्वादशी चोत्तमा शुभा ।
वर्तुला चतुरस्रा च नराणां च सुखप्रदा ॥ ५.४७९ ॥
त्रिकोणा विषमा चैव छिद्रा भग्ना तथैव च ।
अर्धचन्द्राकृतिर्या तु पूजार्हा न भवेत्तु सा ।
फलं नोत्पद्यते तत्र पूजितायां कदाचन ॥ ५.४८० ॥

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
आधिष्ठानिको नाम
पञ्चमो विलासः

षष्ठविलासः स्नापनिकः सम्पाद्यताम्

श्रीचैतन्यप्रसादेन तद्रूपं गोकुलोत्सवम् ।
मनोज्ञं यष्टुकामस्य मूर्त्य्अर्चाविधिरुच्यते ॥ ६.१ ॥
स्वयं व्यक्ताः स्थापनाश्च मूर्तयो द्विविधा मताः ।
स्वयं व्यक्ताः स्वयं कृष्णः स्थापनास्तु प्रतिष्ठया ॥ ६.२ ॥

यथा च पाद्मोत्तरखण्डे [ড়द्मড়् ६.२५३.४७]
शृणु देवि प्रवक्ष्यामि तद्अर्चावसथं हरेः ।
स्थापनं च स्वयं व्यक्तं द्विविधं तत्प्रकीर्तितम् ॥ ६.३ ॥
शिलामृद्दारुलोहाद्यैः कृत्वा प्रतिकृतिं हरेः ।
श्रौतस्मार्तागमप्रोक्तविधिना स्थापनं हि यत् ॥ ६.४ ॥
तत्स्थापनमिति प्रोक्तं स्वयं व्यक्तं हि मे शृणु ।
यस्मिन् सन्निहितो विष्णुः स्वमेव नॄणां भुवि ॥ ६.५ ॥
पाषाणदार्वोरात्मेशः स्वयं व्यक्तं हि तत्स्मृतम् ।
दुर्लभत्वात्स्वयं व्यक्तमूर्तेः श्रीवैष्णवोत्तमः ।
यथाविधि प्रतिष्ठाप्य स्थापितां मूर्तिमर्चयेत् ॥ ६.६ ॥

हरिभक्तिसुधोदये
नैकं स्ववंशं तु नरस्तारयत्यखिलं जगत् ।
अर्चायामीप्सितं नॄणां फलं यागादिदुर्लभम् ।
प्रतिमामाश्रितोऽभीष्टप्रदां कल्पलतां यथा ॥ ६.७ ॥

अथश्रीमूर्तेः प्रसादनमात्मादिशुद्धयश्च

श्रीमूर्तिं क्षालनार्हां तु शस्तगन्धजलादिना ।
प्रक्सालयेत्तदन्यां तु मूलमन्त्रेण मार्जयेत् ॥ ६.८ ॥
श्रीमूर्तिहृदयं स्पृष्ट्वा स्वमन्त्रं चाष्टधा जपेत् ।
एवं प्रसादनं मूर्तेरात्मनस्तत्प्रसादनात् ।
शुद्धिरेका द्वितीया तु स्यादव्यग्रतयापि च ॥ ६.९ ॥
स्थानशुद्धिस्तथा द्रव्यशुद्धिश्च लिखिता पुरा ।
इति प्रकारभेदेन भवेच्छुद्धिचतुष्टयम् ॥ ६.१० ॥

उक्तं च श्रीनारदेन
पुष्पेणाम्बु गृहीत्वा तु प्रोक्षयेते सर्वसाधनम् ।
मलस्नानं ततः कुर्यात्पात्रे देवं निधाय च ॥ ६.११ ॥

अन्येनापि
पुष्पाक्षतादिद्रव्यानां कुर्यान्मन्त्रादिशोधनम् ।
क्षालनेनाम्बुलेपादेर्मूर्तिशुद्दिं समाचरेत् ।
अव्यग्रत्वेनात्मशुद्धिं क्सितिशुद्धिं ततश्चरेत् ॥ ६.१२ ॥
। इति ॥

मन्त्रशुद्धिं परां चित्तशुद्धिं चेच्छन्ति केचन ।
एवं षट्शुद्धयः पुण्याः सम्प्रदायानुसारतः ॥ ६.१३ ॥

अथ पीठपूजा

ताम्रादिपीठे श्रीखण्डाद्यालिप्तेऽष्टदलं लिखेत् ।
सकर्णिकं त्रिवृत्ताढ्यं पद्मं षोडशकेशरम् ॥ ६.१४ ॥
सदलाग्रं चतुष्कोणं चतुर्द्वारविभूषितम् ।
पूजायन्त्रं समुद्धृत्य पीठार्चां तत्र साधयेत् ॥ ६.१५ ॥
पीठे भगवतो वामे श्रीगुरून् गुरुपादुकाम् ।
नारदादीन् पूर्वसिद्धान् यजेदन्यांश्च वैष्णवान् ॥ ६.१६ ॥
दक्षिणे चार्चयेद्दुर्गां गणेशं च सरस्वतीम् ।
तत्र प्राग्लिखितन्यासस्यानुसारेण पूजयेत् ॥ ६.१७ ॥
मध्ये आधारशक्त्य्आदीन् धर्मादींश्च विदिक्ष्वथ ।
अधर्मादींश्चतुर्दिक्ष्वनन्तादीन्मध्यतः पुनः ॥ ६.१८ ॥
शक्तीर्नवाष्टपत्रेषु कर्णिकायां च पूजयेत् ।
तथा तद्उपरिष्ठाच्च पीठमन्त्रं यथोदितम् ॥ ६.१९ ॥
तत्पीठे मूलमन्त्रेण श्रीमूर्तिं स्थापयेदथ ।
पुष्पाञ्जलिं गृहित्वेष्टदेवरूपं विचिन्तयेत् ॥ ६.२० ॥
ततश्च मूलमन्त्रेण क्षिप्त्वा पुष्पाञ्जलित्रयम् ।
निजेष्टदेवमूर्तेश्च परमैक्यं विभावयेत् ॥ ६.२१ ॥

अथावाहनादीनि

ततो देवार्चने प्रौढपादताया निषेधनात् ।
भूमै निहितपादः सन् कुर्यादावाहनादिकम् ॥ ६.२२ ॥
यच्चावाह्यमधिष्ठानं तत्रावाहनमाचरेत् ।
शालग्रामस्थापने च नावाहनविसर्जने ॥ ६.२३ ॥
तथा चोक्तम्
उद्वासावाहने न स्तः स्थावरे वै यथा तथा ।
शालग्रामार्चने नैव ह्यावाहनविसर्जने ॥ ६.२४ ॥
शालग्रामे तु भगवानाविर्भूतो यथा हरिः ।
न तथान्यत्र सूर्यादौ वैकुण्ठेऽपि च सर्वगः ॥ ६.२५ ॥

अथावाहनादिविधिः

आवाहनादिमुद्राश्च संदर्श्यावाहनं बुधः ।
तथा संस्थापनं सन्निधापनं सन्निरोधनम् ॥ ६.२६ ॥
सकलीकरणं चावगुण्ठनं च यथाविधि ।
अमृतीकरणं कुर्यात्परमीकरणं तथा ॥ ६.२७ ॥

तथावाहनाद्य्अर्थः

आगमे
आवाहनं चादरेण सम्मुखीकरणं प्रभोः ।
भक्त्या निवेशनं तस्य संस्थापनमुद्राहृतम् ॥ ६.२८ ॥
तवास्मीति त्वदीयत्वदर्शनं सन्निधापनम् ।
क्रियासमाप्तिपर्यन्तं स्थापनं सन्निरोधनम् ॥ ६.२९ ॥
सक्लईकरणं चोक्तं तत्सर्वाङ्गप्रकाशनम् ।
आनन्दघनतात्यन्तप्रकाशो ह्यवगुठनम् ॥ ६.३० ॥
अमृतीकरणं सर्वैरेवाङ्गैरवरुद्धता ।
परमीकरणं नामाभीष्टसम्पादनं परम् ॥ ६.३१ ॥
अथावाहनमाहात्म्यम्

नारसिंहे
आगच्छ नरसिंहेति आवाह्याक्षतपुष्पकैः ।
एतावतापि राजेन्द्र सर्वपापैः प्रमुच्यते ॥ ६.३२ ॥
। इति।

न्यसेद्यथासम्प्रदायं देवेऽङ्गादीनि पूर्ववत् ।
शङ्खचक्रादिकाश्चाथ मुद्रा विद्वान् प्रदर्शयेत् ॥ ६.३३ ॥

तथा च तत्त्वसागरे
आवाहनादिमुद्राश्च दर्शयित्वा ततः पुनः ।
अङ्गन्यासं च देवस्य कृत्वा मुद्राः प्रदर्शयेत् ॥ ६.३४ ॥
अथ मुद्राः
आगमे
आवाहनीं स्थापनीं च तथान्यां सन्निधापनीम् ।
संनिरोधकरीं चान्यां सकलीकरणीं पराम् ॥ ६.३५ ॥
तथावगुण्ठनीं पश्चादमृतीकरणीं तथा ।
परमीकरणं चान्या प्रागष्टौ दर्शयेदिमाः ॥ ६.३६ ॥
शङ्खं चक्रं गदां पद्मं मुषलं शार्ङ्गमेव च ।
खड्गं पाशाङ्कुशी तद्वद्वैनतेयं तथैव च ॥ ६.३७ ॥
श्रीवत्सकौस्तुभौ वेणुमभीतिवरदौ तथा ।
वनमालां तथा मन्त्री दर्शयेत्कृष्णपूजने ॥ ६.३८ ॥
मुद्रा चापि प्रयोक्तव्या नित्य’बिल्वफलाकृतिः ।
इत्येताश्च पुनः सप्तदश मुद्राः प्रदर्शयेत् ॥ ६.३९ ॥
गन्ददिग्धौ करौ कृत्वा मुद्राः सर्वत्र योजयेत् ।
योऽन्यथा कुरुते मूढो न सिद्धः फलभाग्भवेत् ॥ ६.४० ॥
अथ मुद्रामाहात्म्यम्
अगस्त्यसंहितायाम्
एताभिः सप्तदशभिर्मुद्राभिस्तु विचक्सणः ।
यो वै मामर्चयेन्नित्यं मोहयेत्स सुरेश्वरम् ।
द्रापयेदपि विप्रेन्द्र ततः प्रार्थितमाप्नुयत् ॥ ६.४१ ॥

क्रमदीपिकायां [२.५८] बिल्वमुद्रामधिकृत्य

मनोवाणीदेहैर्यदिह च पुरा वापि विहितं
त्वमत्या मत्या वा तदखिलमसौ दुष्कृतिचयम् ।
इमां मुद्रां जानन् क्षपयति नरस्तं सुरगणा
नमन्त्यस्याधीना भवति सततं सर्वजनता ॥ ६.४२ ॥
अथासनाद्य्अर्पणम्

ततो निक्षिप्य देवस्योपरि पुष्पाञ्जलित्रयम् ।
दत्त्वासनार्थं पुस्पं च स्वागतं विधिनाचरेत् ॥ ६.४३ ॥
आसनाद्य्उपचारेषु मुद्राः षोडश दर्शयेत् ।
प्रसिद्धाः पद्मस्वस्त्य्आद्या विद्वान् षोडशसु क्रमात् ॥ ६.४४ ॥
श्रीकृष्णायार्पयेदर्घ्यं पाद्यमाचमनीयकम् ।
मधुपर्कं पुनश्चाचमनीयं च विधिर्यथा ॥ ६.४५ ॥

तथा च स्मृत्य्अर्थसारे
आवाहनासनं पाद्यमर्घ्यमाचमनीयकम् ।
स्नानमाचमनं वस्त्राचमनं चोपवीतकम् ॥ ६.४६ ॥
आचमनं गन्धपुष्पं धूपदीपं प्रकल्पयेत् ।
नैवेद्यं पुनराचामं नत्वा स्तुत्वा विसर्जयेत् ॥ ६.४७ ॥

अन्यत्र च
आदौ पुष्पाञ्जलिं दत्त्वा पादार्चनमतः परम् ।
पाद्यमर्घं त्वाचमनं मधुपर्कं यथोदितम् ॥ ६.४८ ॥
अभ्यङ्गोद्वर्तने कृत्वा महास्नानं समाचरेत् ।
अभिषेकाङ्गवस्त्रं च दत्त्वा नीराजयेद्धरिम् ॥ ६.४९ ॥
। इति।

श्रीमूर्तौ तु शिरस्यर्घ्यं दद्यात्पाद्यं च पादयोः ।
मुखे चाचमनीयं त्रिर्मधुपर्कं च तत्र हि ॥ ६.५० ॥
सर्वेष्वप्युपचारेषु पाद्यादिषु पृथक्पृथक् ।
आदौ पुष्पाञ्जलिं केचिदिच्छन्ति भगवत्पराः ॥ ६.५१ ॥

अथासनाद्य्अर्पणमाहात्म्यम्

नरसिंहपुराणे
दत्त्वासनमथार्घ्यं च पाद्यमाचमनीयकम् ।
देवदेवस्य विधिना सर्वपापैः प्रमुच्यते ॥ ६.५२ ॥

विष्णुधर्मोत्तरे
आसनानां प्रदानेन स्थानं सर्वत्र विन्दति ।
गोदानफलमाप्नोति तथा पाद्यप्रदो नरः ॥ ६.५३ ॥
ततस्त्वर्हणदानेन सर्वपापैः प्रमुच्यते ।
तथैवाचमईयस्य दाता ब्राहमणसत्तमाः ॥ ६.५४ ॥
तीर्थतोयं तथा दत्त्वा देवस्याचमनं पुनः ।
स्वर्गलोकमवाप्नोति सर्वपापविवर्जितः ।
नरस्त्वाचमनीयस्य दाता भवति निर्मलः ॥ ६.५५ ॥
मधुपर्कस्य दानेन परं पदमिहाश्नुते ॥ ६.५६ ॥

विष्णुपुराणे (?) च
मधुपर्कविधिं कृत्वा मधुपर्कं प्रयच्छति ।
ब्रह्मन् स याति परमं स्थानमेतन्न संशयः ॥ ६.५७ ॥
अथ स्नानम्

विज्ञाप्य देवं स्नानार्थं पादुके पुरतोऽर्पयेत् ।
महाविद्यादिना तं च स्नानस्थानं ततो नयेत् ॥ ६.५८ ॥
प्राग्वत्तत्रासनं पाद्यं तत्रैवाचमनीयकम् ।
निवेद्य दर्शयेन्मुद्राममृतीकरणीं बुधः ॥ ६.५९ ॥
शालग्रामशिलारूपं ततो देवं निवेशयेत् ।
स्नानपात्रे निजाभीष्टां चलां श्रीमूर्तिमेव वा ॥ ६.६० ॥

अथ स्नानपात्रम्

स्कन्दपुराणे
कृत्वा ताम्रमये पात्रे योऽर्चयेन्मधुसूदनम् ।
फलमाप्नोति पूजायाः प्रत्यहं शत्वार्षिकम् ॥ ६.६१ ॥
योऽर्चयेन्माधवं भक्त्या अश्वत्थदलसंस्थितम् ।
प्रत्यहं लभते पुण्यं पद्मयुतसमुद्भवम् ॥ ६.६२ ॥
रम्भादलोपरि हरिं कृत्वा योऽभ्यर्चयेन्नरः ।
वर्षायुतं भवेत्पीतः केशवः प्रियया सह ॥ ६.६३ ॥
ये पश्यन्ति सकृद्भक्त्या पद्मपत्रोपरि स्थितम् ।
भक्त्या पद्मालयाकान्तं तैराप्तं दुर्लभफलम् ॥ ६.६४ ॥
। इति।

ततः शङ्खेनाभिषेकं कुर्याद्घण्टादिनिःस्वनैः ।
मूलेनाष्टाक्षरेणापि धूपयन्नन्तरान्तरा ॥ ६.६५ ॥
तत्र तु प्रथमं भक्त्या विदधीत सुगन्धिभिः ।
दिव्यैस्तैलादिभिर्द्रव्यैरभ्यङ्गं श्रीहरेः शनैः ॥ ६.६६ ॥
अथाभ्यङ्गद्रव्याणि तन्माहात्म्यं च

स्कन्दे
मालतीजातिमादाय सुगन्धानां तु वा पुनः ॥ ६.६७ ॥
तथान्यपुष्पजातीनां गृहीत्वा भक्तितो नराः ।
ये स्नापयन्ति देवेशमुत्सवे वै हरेर्दिने ॥ ६.६८ ॥
मेदिनीदानतुल्यं हि फलमुक्तं स्वयम्भुवा ।
यः पुनः पुष्पतैलेन दिव्यौषधियुतेन हि ॥ ६.६९ ॥
अभ्यङ्गं कुरुते विष्णोर्मध्ये क्षिप्त्वा तु कुङ्कुमम् ।
रोमाञ्चिततनुर्भूत्वा प्रियया सह माधवः ।
प्रीत्या बिभर्ति स्वोत्सङ्गे मन्वन्तरशतं हरिः ॥ ६.७० ॥

विष्णुधर्मोत्तरे च
गन्धतैलानि दिव्यानि सुगन्धीनि शुचीनि च ।
केशवाय नरो दत्त्वा गन्धर्वैः सह मोदते ॥ ६.७१ ॥
अथ पञ्चामृतस्नपनम्

ततः शङ्खभृतेनैव क्षीरेण स्नापयेत्क्रमात् ।
दध्ना घृतेन मधुना खण्डेन च पृथक्पृथक् ॥ ६.७२ ॥
पञ्चामृताद्यैः स्नपनं सदा नेच्छन्ति तत्प्रियाः ।
किन्तु तैः कालदेशादिविशेषे कारयन्ति तत् ॥ ६.७३ ॥
अथ तत्परिमाणम्

ब्रह्मपुराणे (?)
देवानां प्रतिमा यत्र घृताभ्यङ्गस्ततो भवेत् ।
पलानि तस्य देयानि श्रद्धया पञ्चविंशतिः ॥ ६.७४ ॥
अष्टोत्तरपलशतं देयं च सर्वदा ।
द्वे सहस्रे पलानां तु महास्नाने च सङ्ख्यया ॥ ६.७५ ॥
दातव्ये येन सर्वासु दिक्षु निर्याति तद्घृतम् ॥ ६.७६ ॥
। इति।

दुग्धादावपि सङ्ख्येयमेवं ज्ञेया मनीषिभिः ।
पलसङ्ख्या च विज्ञेया याज्ञवल्क्यादिवाक्यतः ॥ ६.७७ ॥

तथा हि
पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ।
सुवर्णानां च चत्वारः पलमित्यभिधीयते ॥ ६.७८ ॥
। इति।

किं च
स्नानार्थं सुरभीक्षीरं महिष्याद्यास्तु कुत्सिताः ॥ ६.७९ ॥

विष्णुधर्मोत्तरे च
शरीरदुःखशमनं मनोदुःखविनाशनम् ।
क्षीरेण स्नपनं विष्णोः क्षीराभोधिप्रदं तथा ॥ ६.८० ॥

अग्निपुराणे
गवां शतस्य विप्रेभ्यः सम्यग्दत्तस्य यत्फलम् ।
घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानान्न संशयः ॥ ६.८१ ॥
इन्द्रद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा ।
घृतोदकेन संयुक्ता प्रतिमा स्नापिता किल ॥ ६.८२ ॥
प्रतिमासं सिताष्टम्यां घृतेन जगतां पतिम् ।
स्नापयित्वा समभ्यर्च्य सर्वपापैः प्रमुच्यते ॥ ६.८३ ॥
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ।
तत्क्षालयति सन्ध्यायां घृतस्नपनतोषितः ॥ ६.८४ ॥
येषु क्षीरवहा नद्यो पायसकर्दमाः ।
तान् लोकान् पुरुषा यान्ति क्षीरस्नपनका हरेः ॥ ६.८५ ॥

विष्णुधर्मे श्रीपुलस्त्यप्रह्लादसंवादे च
द्वादश्यां पञ्चदश्यां च गव्येन हविसा हरेः ।
स्नापनं दैत्यशार्दूल महापातकनाशनम् ॥ ६.८६ ॥
दध्य्आदीनां विकाराणां क्षीरतः सम्भवो यथा ।
तथैवाशेषकामानां क्षीरस्नानं ततो हरेः ॥ ६.८७ ॥

नारसिंहे
पयसा यस्तु देवेशं स्नापयेद्गरुडध्वजम् ।
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥ ६.८८ ॥
स्नाप्य दध्ना सकृद्विष्णुं निर्मलं प्रियदर्शनम् ।
विष्णुलोकमवाप्नोति सेव्यमानः सुरोत्तमः ॥ ६.८९ ॥
दुःस्वप्नशमनं ज्ञेयममङ्गल्यविनाशनम् ।
माङ्गल्यवृद्धिदं दध्ना स्नपनं नरपुङ्गव ॥ ६.९० ॥
यः करोति हरेरर्चां मधुना स्नापितां नरः ।
अग्निलोके स मोदित्वा पुनर्विष्णुपुरे वसेत् ॥ ६.९१ ॥
मधुना स्नपनं कृत्वा सौभाग्यमधिगच्छति ।
लोकमित्राण्यवाप्नोति तथैवेक्षुरसेन च ॥ ६.९२ ॥

श्रीद्वारकामाहात्म्ये च श्रीमार्कण्डेयेन्द्रद्युम्नसंवादे
क्षीरस्नानं प्रकुर्वन्ति ये नरा विष्णुमूर्धनि ।
तेनाश्वमेधजं पुण्यं बिन्दुना बिन्दुना स्मृतम् ॥ ६.९३ ॥
क्षीराद्दशगुणं दध्ना घृतं तस्माद्दशोत्तरम् ।
घृताद्दशगुणं क्षौद्रं खण्डं तस्माद्दशोत्तरम् ॥ ६.९४ ॥
पुष्पोदकं च गन्धोदं वर्धते च दशोत्तरम् ।
मन्त्रोदकं च दर्भोदं तथैव नृपसत्तम ॥ ६.९५ ॥
द्राक्षारसं चूतरसं शतवाजिमखैः समम् ।
तथैव तीर्थनीरं च फलं यच्छति भूमिप ॥ ६.९६ ॥
स्नापनं कृष्णदेवस्य यः करोति स्वशक्तितः ।
फलमाप्नोति तत्प्रोक्तं निष्कामो मुक्तिमाप्नुयात् ॥ ६.९७ ॥

विष्णुधर्मोत्तरे
तीर्थोदकानि पुण्यानि स्वयमानीय मानवः ।
तैलस्य स्नपनं दत्त्वा सर्वपापैः प्रमुच्यते ॥ ६.९८ ॥

अथ स्नपने धूपने धूपनमाहात्म्यम्

स्कान्दे
स्नानकाले तु कृष्णस्य अगुरुं दहते तु यः ।
प्रविष्टो नासिकारन्ध्रं पापं जन्मायुतं दहेत् ॥ ६.९९ ॥
उद्वर्तनं च तैलादेरपसारणकारणम् ।
देवस्य कारयेद्द्रव्यैरुपयुक्त्यैरनन्तरम् ॥ ६.१०० ॥

अथोद्वर्तनं तन्माहात्म्यं च

नारसिंहे
यवगोधूमैश्चूर्णैरुद्वर्त्योष्णेन वारिणा ।
प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात् ॥ ६.१०१ ॥

विष्णुधर्मोत्तरे च
गोधूमयवचूर्णैस्तु तमुत्साद्य जनार्दनम् ।
लोध्रचूर्णकसङ्कीर्णैर्बलरूपं तथाप्नुयात् ॥ ६.१०२ ॥
मसूरमासचूर्णं च कुङ्कुमक्षोदसंयुतम् ।
निवेद्य देवदेवाय गन्धर्वैः सह मोदते ॥ ६.१०३ ॥

वाराहे
कलायकस्य चूर्णेन पिष्टचूर्णेन वा पुनः ।
तेनैवोद्वर्तनं कुर्याद्गन्धपुष्पैश्च संयुतम् ।
यदीच्छेत्परमां सिद्धिं मम कर्मपरायणः ॥ ६.१०४ ॥
। इति।

ततः समर्पयेत्कूर्चमुषीरादिविनिर्मितम् ।
मलापकर्षणाद्य्अर्थं श्रीमन्मूर्त्य्अङ्गसन्धितः ॥ ६.१०५ ॥

अथ कूर्चं तन्माहात्म्यम्

विष्णुधर्मोत्तरे
उषीरकूर्चकं दत्त्वा सर्वपापैः प्रमुच्यते ।
दत्त्वा गोबालजं कूर्चं सर्वांस्तापान् व्यपोहति ।
दत्त्वा चामरकं कूर्चं श्रियमाप्नोत्यनुत्तमम् ॥ ६.१०६ ॥

अथ शुद्धजलस्नपनम्

ततः कोष्णेन संस्नाप्य संस्कृतेन सुगन्धिना ।
शीतलेनाम्बुना शङ्खभृतेन स्नापयेत्पुनः ॥ ६.१०७ ॥

तदुक्तमेकादशस्कन्धे [भागवतम् ११.२७.३०]
चन्दनोशीरकर्पूर कुङ्कुमागुरुवासितैः ।
सलिलैः स्नापयेन्मन्त्रैर्नित्यदा विभवे सति ॥ ६.१०८ ॥
अथ जलपरिमाणम्

भविष्ये
स्नाने पलशतं देयमभ्यङ्गे पञ्चविंशतिः ।
पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् ॥ ६.१०९ ॥

तत्र याज्ञवल्क्यः
न नक्तोदकपुष्पाद्यैरर्चनं स्नानमर्हति ॥ ६.११० ॥

विष्णुः
न नक्तं गृहीतोदकेन दैवकर्म कुर्यात् ॥ ६.१११ ॥

हारीतः
रात्रावेता आपो वरुणं प्राविशन्त
तस्मान्न रात्रौ गृह्णीयात् ॥ ६.११२ ॥

अथ स्नपनमाहात्म्यम्
नारसिंहे
निर्मालय्मपनीयाथ तोयेन स्नाप्य केशवम् ।
नरसिंहाकृतिं राजन् सर्वपापैः प्रमुच्यते ॥ ६.११३ ॥
गोदानजं फलं प्राप्य यानेनाम्बरशोभिना ।
नरसिंहपुरं प्राप्य मोदते कालमक्षयम् ॥ ६.११४ ॥

किं च
स्नाप्य तोयेन भक्त्या तु नरसिंहं नराधिप ।
सर्वपापविनिर्मुक्तो विष्णुलोकं महीयते ॥ ६.११५ ॥
नरसिंहं तु संस्नाप्य कर्पूरागुरुवारिणा ।
चन्द्द्रलोके स मोदित्वा पश्चाद्विष्णुपुरं वसेत् ॥ ६.११६ ॥

किं च
कुशपुष्पोदकेनापि विष्णुलोकमवाप्नुयात् ।
रत्नोदकेन सावित्रं कौवेरं हेमवारिणा ॥ ६.११७ ॥

विष्णुधर्मोत्तरे
रत्नोदकप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ।
बीजोदकप्रदानेन क्रियासाफल्यमाप्नुयात् ॥ ६.११८ ॥
पुष्पतोयप्रदानेन श्रीमान् भवति मानवः ।
फलतोयप्रदानेन सफलां विन्दते क्रियाम् ॥ ६.११९ ॥

हयशीर्षपञ्चरात्रे
सुगन्धिना यस्तोयेन स्नापयेज्जलशायिनम् ।
ब्रह्मलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ॥ ६.१२० ॥

गारुडे
तुलसीमिश्रतोयेन स्नापयन्ति जनार्दनम् ।
पूजयन्ति च भावेन धन्यास्ते भुवि मानवाः ॥ ६.१२१।

अग्निपुराणे
महास्नानेन गोविन्दं सम्यक्संस्नाप्य मानवः ।
यं यं प्रार्थयते कामं तं तं प्राप्नोत्यसंशयः ॥ ६.१२२ ॥

पाद्मे श्रीपुलस्त्यभगीरथसंवादे
स्नानमभ्यर्चनं यस्तु कुरुते केशवे सदा ।
तस्य पुण्यस्य या सङ्ख्या नास्ति सा ज्ञाने गोचरा ॥ ६.१२३ ॥

विष्णुधर्मोत्तरे
स्नानार्थं देवदेवस्य यस्तु गन्धं प्रयच्छति ।
भवन्ति वशगास्तस्य नार्यः सर्वत्र सर्वदा ॥ ६.१२४ ॥
पुष्पदानात्तथा लोके भवतीह फलान्वितः ।
दत्त्वा मृगमदस्नानं सर्वान् कामानवाप्नुयात् ॥ ६.१२५ ॥
सर्वौषधिप्रदानेन वाजिमेधफलं लभेत् ।
दत्त्वा जातीफलं मुख्यं सफलां विन्दति क्रियाम् ॥ ६.१२६ ॥

अथ सर्वौषधिः

मुरा मासी वचा कुष्ठं शैलेयं रजनीद्वयम् ।
शटी चम्पकमुस्तं च सर्वौषधिगणः स्मृतः ॥ ६.१२७ ॥

गन्धश्चागमे
गन्धश्चन्दनकर्पूरकालागुरुभिरीरितः ॥ ६.१२८ ॥
अथ शङ्खमाहात्म्यम्

स्कान्दे श्रीब्रह्मनारदसंवादे
शङ्खस्थितेन तोयेन यः स्नापयति केशवम् ।
कपिलाशतदानस्य फलं प्राप्नोति मानवः ॥ ६.१२९ ॥
शङ्के तीर्थोदकं कृत्वा यः स्नापयति माधवम् ।
द्वादश्यां बिन्दुमात्रेण कुलानां तारयेच्छतम् ॥ ६.१३० ॥
कपिलाक्षीरमादाय शङ्खे कृत्वा जनार्दनम् ।
यः स्नापयति धर्मात्मा यज्ञायुतफलं लभेत् ॥ ६.१३१ ॥
अन्यगोसम्भवं क्षीरं शङ्खे कृत्वा तु नारद ।
यः स्नापयति देवेशं राजसूयफलं लभेएत् ॥ ६.१३२ ॥
शङ्खे कृत्वा च पानीयं साक्षतं कुसुमान्वितम् ।
स्नापयेद्देवदेवेशं हन्यात्पापं चिरार्जितम् ॥ ६.१३३ ॥
साक्षतं कुसुमोपेतं शङ्खे तोयं सचन्दनम् ।
यः कृत्वा स्नापयेद्देवं मम लोके वसेच्चिरम् ॥ ६.१३४ ॥
क्षिप्त्वा गन्धोदकं शङ्खे यः स्नापयति केशवम् ।
नमो नारायणायेति मुच्यते योनिसङ्कटान् ॥ ६.१३५ ॥
नाद्यं तडागजं वारि वापीकूपह्रदादिजम् ।
गाङ्गेयं च भवेत्सर्वं कृतं शङ्खे कलिप्रिय ॥ ६.१३६ ॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।
शङ्खे तिष्ठन्ति विप्रेन्द्र तस्मात्शङ्खं सदार्चयेत् ॥ ६.१३७ ॥
शङ्खे कृत्वा तु पानीयं सपुष्पं सतिलाक्षतम् ।
अर्घ्यं ददाति देवस्य ससागरधराफलम् ॥ ६.१३८ ॥
अर्घ्यं दत्त्वा तु शङ्खेन यः करोति प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ ६.१३९ ॥
दर्शनेनापि शङ्खस्य किं पुनः स्पर्शने कृते ।
विलयं यान्ति पापानि हिमं सूर्योदये यथा ॥ ६.१४० ॥
नित्ये नैमित्तिके काम्ये स्नानार्चनविलेपने ।
शङ्खमुद्वहते यस्तु श्वेतद्वीपे वसेच्चिरम् ॥ ६.१४१ ॥
नत्वा शङ्खं करे धृत्वा मन्त्रेणानेन वैष्णवः ।
यः स्नापयति गोविन्दं तस्य पुण्यमनन्तकम् ॥ ६.१४२ ॥
मन्त्रः

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
मानितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥ ६.१४३ ॥
तव नादेन जीमूता वित्रस्यन्ति सुरासुराः ।
शशाङ्कायुतदीप्ताभ पाञ्चजन्य नमोऽस्तु ते ॥ ६.१४४ ॥
गर्भा देवारिनारीणां विलीयन्ते सहस्रधा ।
तव नादेन पाताले पाञ्चजन्य नमोऽस्तु ते ॥ ६.१४५ ॥

वाराहे च
दक्षिणावर्तशङ्खेन तिलमिश्रोदकेन च ।
उदके नाभिमात्रे तु यः कुर्यादभिषेचनम् ॥ ६.१४६ ॥
प्राक्स्रोतसि च नद्यां वै नरस्त्वेकाग्रमानसः ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ ६.१४७ ॥
दक्षिणावर्तशङ्खेन पात्रे औडुम्बरे स्थितम् ।
उदकं यः प्रतीच्छेत शिरसा कृष्णमानसः ।
तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति ॥ ६.१४८ ॥

आगमे
बृहत्त्वं स्निग्धताच्छत्वं शङ्खस्येति गुणत्रयम् ॥ ६.१४९ ॥
आवर्तभङ्गदोषस्तु हेमयोगान्न जायते ।
नालिकायां स्वभावेन यदि छिद्रं भवेन्नहि ॥ ६.१५० ॥
। इति।

घण्टावाद्यं च नितरां स्नानकाले प्रशस्यते ।
यतो भगवतो विष्णोस्तत्सदा परमं प्रियम् ॥ ६.१५१ ॥
आवाहनार्घ्ये धूपे च पुष्पनैवेद्ययोजने ।
नित्यमेतां प्रयुञ्जीत तन्मन्त्रेणाभिमन्त्रिताम् ॥ ६.१५२ ॥
तन्मन्त्रः

जयध्वनिं ततो मन्त्रमातः स्वाहेत्युदीर्य च ।
अभ्यर्च्य वादयन् घण्टां धूपं नीचैः प्रदापयेत् ॥ ६.१५३ ॥
पूजाकालं विनान्यत्र हितं नास्याः प्रचालनम् ।
न तया च विना कुर्यात्पूजनं सिद्धिलालसः ॥ ६.१५४ ॥
अथ घण्टामाहात्म्यम्

उक्तं च स्कान्दे श्रीब्रह्मनारदसंवादे
स्नानार्चनक्रियाकाले घण्टानादं करोति यः ।
पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु ॥ ६.१५५ ॥
वर्षकोटिसहस्राणि वर्षकोटिशतानि च ।
वसते देवलोके तु अप्सरोगणसेवितः ॥ ६.१५६ ॥
सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया ।
वादनाल्लभते पुण्यं यज्ञकोटिसमुद्भवम् ॥ ६.१५७ ॥
वादित्रनिनदैस्तूर्यगीतमङ्गलनिस्वनैः ।
यः स्नापयति गोविन्दं जीवन्मुक्तो भवेद्धि सः ॥ ६.१५८ ॥
वादित्राणामभावे तु पूजाकाले हि सर्वदा ।
घण्टाशब्दो नरैः कार्यः सर्ववाद्यमयी यतः ॥ ६.१५९ ॥
सर्ववाद्यमयी घण्टा देवदेवस्य वल्लभा ।
तस्मात्सर्वप्रयत्नेन घण्टानादं तु कारयेत् ॥ ६.१६० ॥
मन्वन्तरसहस्राणि मन्वन्तरशतानि च ।
घण्टानादेन देवेशः प्रीतो भवति केशवः ॥ ६.१६१ ॥

विष्णुधर्मोत्तरे श्रीभगवत्प्रह्लादसंवादे
शृणु दैत्येन्द्र वक्ष्यामि घण्टामाहात्म्यमुत्तमम् ।
प्रह्लाद त्वत्समो नास्ति मद्भक्तो भुवनत्रये ॥ ६.१६२ ॥
मम नामाङ्किता घण्टा पुरतो मम तिष्ठति ।
अर्चिता वैष्णवगृहे तत्र मां विद्धि दैत्यज ॥ ६.१६३ ॥
वैनतेयाङ्कितां घण्टां सुदर्शनयुतां यदि ।
ममाग्रे स्थापयेद्यस्तु देहे तस्य वसाम्यहम् ॥ ६.१६४ ॥
यस्तु वादयते घण्टा वैनतेयेन चिह्निताम् ।
धूपे नीराजनए स्नाने पूजाकाले विलेपने ॥ ६.१६५ ॥
ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् ।
ममायुतं गोयुतं च चान्द्रायणशतोद्भवम् ॥ ६.१६६ ॥
विधिबाह्यकृता पूजा सफला जायते नॄणाम् ।
घण्टानादेन तुस्टोऽहं प्रयच्छामि स्वकं पदम् ॥ ६.१६७ ॥
नागारिचिह्निता घण्टा रथाङ्गेन समन्विता ।
वादनात्कुरुते नाशं जन्ममृत्युभयस्य च ॥ ६.१६८ ॥
गरुडेनाङ्क्तां घण्टां दृष्ट्वाहं प्रत्यहं सदा ।
प्रीतिं करोति दैत्येन्द्र लक्ष्मीं प्राप्य यथाधनः ॥ ६.१६९ ॥
दृष्ट्वामृतं यथा देवाः प्रीतिं कुर्वन्त्यहर्निशम् ।
सुपर्णे च तथा प्रीतिं घण्टाशिखरसंस्थिते ॥ ६.१७० ॥
स्वकरेण प्रकुर्वन्ति घण्टानादं स्वभक्तितः ।
मदीयार्चनकाले तु फलं कोट्य्ऐन्दवं कलौ ॥ ६.१७१ ॥

अन्यत्र च
घण्टादण्डस्य शिखरे सचक्रं स्थापयेत्तु यः ।
गरुडं वै प्रियं विष्णोः स्थापितं भुवनत्रयम् ॥ ६.१७२ ॥
सचक्र घण्टानादं तु मृत्युकाले शृणोति यः ।
पापकोटियुतस्यापि नश्यन्ति यमकिङ्कराः ॥ ६.१७३ ॥
सर्वे दोषाः प्रलीयन्ते घण्टानादे कृते हरौ ।
देवतानां मुनीन्द्राणां पितॄणामुत्सवो भवेत् ॥ ६.१७४ ॥
अभावे वैनतेयस्य चक्रस्यापि न संशयः ।
घण्टानादेन भक्तानां प्रसादं कुरुते हरिः ॥ ६.१७५ ॥
गृहे यस्मिन् भवेन्नित्यं घण्टा नागारिसंयुता ।
न सर्पाणां भयं तत्र नाग्निविद्युत्समुद्भवम् ॥ ६.१७६ ॥
यस्य घण्टा गृहे नास्ति शङ्खश्च पुरतो हरेः ।
कथं भागवतं नाम गीयते तस्य देहिनः ॥ ६.१७७ ॥
। इति।

अतो भगवतः प्रीत्यै घण्टा श्रीगरुडान्विता ।
सङ्गृह्या वैष्णवैर्यत्नाच्चक्रेणोपरि मण्डिता ॥ ६.१७८ ॥
स्नाने शङ्खादिवाद्यां तु नामसङ्कीर्तनं हरेः ।
गीतं नृत्यं पुराणादिपठनं च प्रशस्यते ॥ ६.१७९ ॥
अथ स्नाने वाद्यादिमाहात्म्यम्

स्कन्दपुराणे
स्नानकाले तु कृष्णस्य शङ्खादीनां तु वादनम् ।
कुरुते ब्रह्मलोके तु वसते ब्रह्मवासरम् ॥ ६.१८० ॥
स्नानकाले तु सम्प्राप्ते कृष्णस्याग्रे तु नर्तनम् ।
गीतं चैव पुनात्यत्र ऋचोक्तं वदनेन हि ॥ ६.१८१ ॥

तत्रैव श्रीब्रह्मनारदसंवादे
मृदङ्गवाद्येन युतं पणवेन समन्वितम् ।
अर्चनं वासुदेवस्य सनृत्यं मोक्षदं नॄणाम् ॥ ६.१८२ ॥
गीतं वाद्यं च नृत्यं च तथा पुस्तकवाचनम् ।
पूजाकाले तु कृष्णस्य सर्वदा केशवप्रियम् ॥ ६.१८३ ॥
नृत्यवाद्याद्य्अभावे तु कुर्यात्पुस्तकवाचनम् ।
पूजाकाले त्विदं पुत्र सर्वदा प्रीतिदायकम् ॥ ६.१८४।
पुस्तकस्याप्यभावे तु विष्णुनामसहस्रकम् ।
स्तवराजं मिनिश्रेष्ठ गजेन्द्रस्य च मोक्षणम् ॥ ६.१८५ ॥
पूजाकाले तु देवस्य गीतास्तोत्रमनुस्मृतिः ।
पञ्चस्तअवा महाभाग महाप्रीतिकरा हरेः ॥ ६.१८६ ॥
विहाय गीतवाद्यानि पूजाकाले सदा हरेः ।
पठनीयं महाभक्त्या विष्णोर्नामसहस्रकम् ॥ ६.१८७ ॥

द्वारकामाहात्म्ये
स्नानकाले तु कृष्णस्य जयशब्दं करोति यः ।
करताडनसंयुक्तं गीतं नृत्यं प्रकुर्वते ॥ ६.१८८ ॥
उन्मत्तचेष्टां कुर्वाणो हसन् जल्पन् यथेच्छया ।
नोत्तानशायी भवति मातुरङ्के नरेश्वर ॥ ६.१८९ ॥
अथ सहस्रनाममाहात्म्यम्

तत्रैव
स्नानकाले तु देवस्य पठेन्नामसहस्रकम् ।
प्रत्यक्सरं लभेत्पुण्यं कपिलागोशतोद्भवम् ॥ ६.१९० ॥

विष्णुधर्मोत्तरे
कृत्वा नामसहस्रेण स्तुतिं तस्य महात्मनः ।
वियोगमाप्नोति नरः सर्वानर्थैर्न संशयः ॥ ६.१९१ ॥

स्कान्दे श्रीब्रह्मनारदसंवादे
विष्णोर्नामसहस्रं तु पूजाकाले पठन्ति ये ।
वेदानां चैव पुण्यानां फलमाप्नोति मानवः ॥ ६.१९२ ॥
श्लोकेनैकेन देवर्षे सहस्रनामकस्य यत् ।
पठितेन फलं प्रोक्तं न तत्क्रतुशतैरपि ॥ ६.१९३ ॥
मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं हरेः ।
परिपूर्णं भवेत्सर्वं सहस्रनामकीर्तनात् ॥ ६.१९४ ॥

किं च
ज्ञानाज्ञानकृतं पापं पठित्वा विष्णुसन्निधौ ।
नाम्नां सहस्रं विष्णोस्तु प्रजहाति महारुजम् ॥ ६.१९५ ॥
ब्रह्महत्यादिपापानि कामचारकृतान्यपि ।
विलयं यान्ति वै नूनमन्यपापे तु का कथा ॥ ६.१९६ ॥
सिद्ध्यन्ति सर्वकार्याणि मनसा चिन्तितानि च ।
यः पठेत्प्रातरुत्थाय विष्णोर्नामसहस्रकम् ॥ ६.१९७ ॥

तत्रैव श्रीकृष्णार्जुनसंवादे
अधीतास्तेन वै वेदाः सुराः सर्वसमर्चिताः ।
नाम्नां सहस्रं योऽधीते मुक्तिस्तस्य करे स्थिता ॥ ६.१९८ ॥
कुर्वत्पापसहस्राणि भुञ्जानोऽपि यतस्ततः ।
पठेन्नामसहस्रस्तु दुर्गन्धं न स पश्यति ॥ ६.१९९ ॥
मुक्त्वा नामसहस्रस्तु नान्यो धर्मोऽस्ति कश्चन ।
कलौ प्राप्ते गुडाकेश सत्यमेतन्मयेरितम् ॥ ६.२०० ॥
यज्ञैर्दानैस्तपभिश्च स्तवैः प्रीतिर्न मेऽर्जुन ।
सन्तुष्टिस्तु न चान्येन विना नामसहस्रकम् ॥ ६.२०१ ॥
स्तवं नामसहस्राख्यं ये न जानन्ति वै कलौ ।
भ्रमन्ति ते नर्¸अ लोके सर्वधर्मबहिष्कृताः ॥ ६.२०२ ॥
स्तवं नामसहस्राख्यं लिखितं यस्य वेश्मनि ।
पूज्यते मम सान्निध्ये पूजां गृह्णामि तस्य वै ॥ ६.२०३ ॥
यस्मिन्नामसहस्रं मे गृहे तिष्ठति सर्वदा ।
लिखितं पाण्डवश्रेष्ठ तत्र नो विशते कलिः ॥ ६.२०४ ॥
तस्मात्त्वमपि कौन्तेय मद्भक्तो मन्मना भव ।
पठन्नामसहस्रं मे सर्वान् कामानवाप्स्यसि ॥ ६.२०५ ॥
अहमाराधितः पूर्वं ब्रह्मणा लोककर्तृणा ।
ततो नामसहस्रं मे प्राप्तं लोकहितं परम् ॥ ६.२०६ ॥
नारदेन ततः पूर्वं प्राप्तं च परमेष्ठिनः ।
नारदेन ततः प्रोक्तवृषीणामूर्ध्वरेतसाम् ॥ ६.२०७ ॥
ऋषिभिस्तु महाबाहो देवलोके प्रकाशितम् ।
मर्त्यलोके मनुष्याणां व्यासेन परिभाषितम् ॥ ६.२०८ ॥
तपसोग्रेण महता शङ्करेण महात्मना ।
मत्प्रसादादनुप्राप्तं गुह्यानामुत्तमोत्तमम् ॥ ६.२०९ ॥
दत्तं भवान्यै रुद्रेण नाम्नां मे हि सहस्रकम् ।
विश्रुतं त्रिषु लोकेषु मया ते परिकीर्तितम् ॥ ६.२१० ॥
अशेषार्तिहरं पार्थ मम नामसहस्रकम् ।
सद्यः प्रीतिकरं पुण्यं सुराणाममृतं यथा ॥ ६.२११ ॥
अष्टादशपुराणानां सारेमेतद्धनञ्जय ।
मयोद्धृत्य समाख्यातं तव नामसहस्रकम् ॥ ६.२१२ ॥
सहस्रनाममाहात्म्यं देवो जानाति शङ्करः ।
सहस्रनाममाहात्म्यं यः पठेच्छृणुयादपि ।
अपराधसहस्रेण न स लिप्येत्कदाचन ॥ ६.२१३ ॥

अथ श्रीभगवद्गीतामाहात्म्यम्

स्कान्दे अवन्तीखण्डे श्रीव्यासोक्तौ
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ ६.२१४ ॥
सर्वशास्त्रमयी गीता सर्वदेवमयी यतः ।
सर्वधर्ममयी यस्मात्तस्मादेतां समभ्यसेत् ॥ ६.२१५ ॥
शालग्रामशिलाग्रे तु गीताध्यायं पठेत्तु यः ।
मन्वन्तरसहस्राणि वसते ब्रह्मणः पुरे ॥ ६.२१६ ॥
हत्वा हत्वा जगत्सर्वं मुषित्वा सचराचरम् ।
पापैर्न लिप्यते चैव गीताध्यायी कथञ्चन ॥ ६.२१७ ॥
तेनेष्टं क्रतुभिः सर्वैर्दत्तं तेन गवायुतम् ।
गीतामभ्यस्यता नित्यं तेनाप्तं पदमव्ययम् ॥ ६.२१८ ॥
गीताध्यायं पठेद्यस्तु श्लोकं श्लोकार्धमेव वा ।
भवपापविनिर्मुक्तो याति विष्णोः परं पदम् ॥ ६.२१९ ॥
यो नित्यं विश्वरूपाख्यमध्यायं पठति द्विजः ।
विभूतिं देवदेवस्य तस्य पुण्यं वदाम्यहम् ॥ ६.२२० ॥
वेदैरधीतैर्यत्पुण्यं सेतिहासैः पुरातनैः ।
श्लोकेनैकेन तत्पुण्यं लभते नात्र संशयः ॥ ६.२२१ ॥
आब्रह्मस्तम्बपर्यन्तं जगत्तृप्तिं करोति सः ।
विश्वरूपं सदाध्यायं विभूतिं च पठेत्तु यः ॥ ६.२२२ ॥
अहन्यहनि यो मर्त्यो गीताध्यायं पठेत्तु वै ।
द्वात्रिंशद्अपराधांस्तु क्षमते तस्य केशवः ॥ ६.२२३ ॥
लिखित्वा वैष्णवानां च गीताशास्त्रं प्रयच्छति ।
दिने दिने च यजते हरिं चात्र न संशयः ॥ ६.२२४ ॥
चतुर्णामेव वेदानां सारमुद्धृत्य विष्णुना ।
त्रैलोक्यस्योपकाराय गीताशास्त्रं प्रकाशितम् ॥ ६.२२५ ॥
भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम् ।
गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते ॥ ६.२२६ ॥
धर्मं चार्थं च कामं च मोक्षं चापीच्छता सदा ।
श्रोतव्या पठनीया च गीता कृष्णमुखोद्गता ॥ ६.२२७ ॥
यो नरः पठते नित्यं गीताशास्त्रं दिने दिने ।
विमुक्तः सर्वपापेभ्यो याति विष्णोः परं पदम् ॥ ६.२२८ ॥

अथ पुराणपाठादिमाहात्म्यम्

पाद्मे देवदूतविकुण्डलसंवादे [ড়द्मড়् ३.३१.९४९६]
विचारयन्ति ये शास्त्रं वेदाभ्यासरताश्च ये ।
पुराणं संहितां ये च श्रावयन्ति पठन्ति च ॥ ६.२२९ ॥
व्याकुर्वन्ति स्मृतिं ये च ये धर्मप्रतिबोधकाः ।
वेदान्तेषु निषण्णा ये तैरियं जगती धृता ॥ ६.२३० ॥
तत्तद्अभ्यासमाहात्म्यैः सर्वे ते हतकिल्बिषाः ।
गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते ॥ ६.२३१ ॥

तत्रैव श्रीशिवोमासंवादे
अन्तं गतोऽपि वेदानां सर्वशास्त्रार्थवेद्यपि ।
पुंसोऽश्रुतपुराणस्य न सम्यग्गतिदर्शनम् ॥ ६.२३२ ॥
वेदार्थादधिकं मन्ये पुराणार्थं च भामिनि ।
पुराणमन्यथा कृत्वा तिर्यग्योनिमवाप्नुयात् ॥ ६.२३३ ॥

बृहन्नारदीये च [णार्ড়् १.१.५७, ?, ६०६१]
पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः ।
तैरर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ॥ ६.२३४ ॥
पुराणेषु द्विजश्रेष्ठाः सर्वधर्मप्रवक्तृषु ।
प्रवदन्त्यर्थवादत्वं ये ते नरकभाजनाः ॥ ६.२३५ ॥
अनायासेन यः पुण्यानीच्छतीह द्विजोत्तमाः ।
श्रोतव्यानि भक्त्या तेनैव पुराणानि न संशयः ॥ ६.२३६ ॥
पुरार्जितानि पापानि नशमायान्ति तस्य वै ।
पुराणश्रवणे बुद्धिस्तस्यैव भवति ध्रुवम् ॥ ६.२३७ ॥

किं च
पुराणे वर्तमानेऽपि पापपाशेन यन्त्रितः ।
अनादृत्यान्यगाथासु सक्तबुद्धिः प्रवर्तते ॥ ६.२३८ ॥

अथ वस्त्रार्पणम्

स्नानमुद्रां प्रदर्श्याथ शुद्धसूक्ष्माङ्गवाससा ।
शनैः संमार्ज्य गात्राणि दिव्ये वस्त्रे समर्पयेत् ॥ ६.२३९ ॥
मध्यदेशीयनेपथ्याद्य्अनुसारेण भक्तितः ।
केऽप्यत्र कञ्चुकोस्णीषाद्य्अम्बराण्यर्पयन्ति च ॥ ६.२४० ॥
तथा च मत्स्ये
तत्तद्देशीयभूषाढ्यां तत्तन्मूर्तिं च कारयेत् ॥ ६.२४१ ॥

एकादशस्कन्धे [भागवतम् ११.२७.३२]
अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् ॥ ६.२४२ ॥

भविष्ये च
वासोभिः पूजयेद्विष्णुं य्न्येवात्मप्रियाणि तु ।
तथान्यैश्च शुभिअर्दिव्यैरर्चयेच्च दुकूलैः ॥ ६.२४३ ॥
वासांसि च विचित्राणि सारवन्ति शुचीनि च ।
धूपितानि हरेर्दद्यात्विकेशानि नवानि च ॥ ६.२४४। ॥
भूषयेद्बहुभिर्वस्त्रैर्विचित्रैः कञ्चुकादिभिः ।
भोगानन्तरमेवेति बहूनां सम्मतं सताम् ॥ ६.२४५ ॥

अथ श्रीमद्अङ्गमार्जनमाहात्म्यम्

द्वारकामाहात्म्ये
कृष्णं स्नानार्द्रगात्रं तु वस्त्रेण परिमार्जति ।
तस्य लक्षार्जितस्यापि भवेत्पापस्य मार्जनम् ॥ ६.२४६ ॥
अथ वस्त्रार्पणमाहात्म्यम्

नारसिंहे
वस्त्राभ्यामच्युतं भक्त्या परिधाप्य विचित्रितम् ।
सोमलोके वसित्वा तु विष्णुलोके महीयते ॥ ६.२४७ ॥

स्कान्दे श्रीशिवोमासंवादे
वस्त्राणि सुपवित्राणि सारवन्ति मृदूनि च ।
रूपवन्ति हरेर्दत्त्वा सदशानि नवानि च ॥ ६.२४८ ॥
यावद्वस्त्रस्य तन्तुना परिमाणं भवत्यथ ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ ६.२४९ ॥

विष्णुधर्मोत्तरे [३.३४१.१७६१७८]
राङ्कवस्य प्रदानेन सर्वान् कानामवाप्नुयात् ।*
कार्पासिकं वस्त्रयुगं यः प्रदद्याज्जनार्दने ॥ ६.२५० ॥
यावन्ति तस्य तन्तूनि हस्तमात्रमितानि तु ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ ६.२५१ ॥
महार्घता यथा तस्य साधुदेशोद्भवो यथा ।
सूक्ष्मता च यथा विप्रास्तथा प्रोक्तं फलं महत् ॥ ६.२५२ ॥

किं च तत्रैवान्यत्र [३.३४१.१७९१८५]
शुक्लवस्त्रप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ।
महारजनरक्तेन सौभाग्यं महदश्नुते ॥ ६.२५३ ॥
तथा कुङ्कुमरक्तेन स्त्रीणां वल्लभतां व्रजेत् ।
नीलीरक्तं विना रक्तं शेषरङ्गैर्द्विजोत्तमाः ।
दत्त्वा भवति धर्मात्मा सर्वव्याधिविवर्जितः ॥ ६.२५४ ॥
कौशेयानि च वस्त्राणि सुमृदूनि लघूनि च ।
यः प्रयच्छति देवाय सोऽश्वमेधफलं लभेत् ॥ ६.२५५ ॥
राङ्कवा मृगलोम्याश्च कदल्याश्च तथा शुभा ।
यो दद्याद्देवदेवाय सोऽश्वमेधफलं लभेत् ॥ ६.२५६ ॥
नानाभक्तिविचित्राणि चीरजानि नवानि च ।
दत्त्वा वासांसि शुभ्राणि राजसूयफलं लभेत् ॥ ६.२५७ ॥

द्वारकामाहात्म्ये च
नानादेशसमुद्भूतैः सुवस्त्रैश्च सुकोमलैः ।
धूपयित्वा सुभक्त्या च प्रधापयति माधवम् ।
मन्वन्तराणि वसते तन्तुसंख्यं हरेर्गृहे ॥ ६.२५८ ॥
अथ वस्त्रार्पणे निषिद्धम्

विष्णुधर्मोत्तरे
नीलीरक्तं तथा जीर्णं वस्त्रमन्यधृतं तथा ।
देवदेवाय यो दद्यात्स तु पापैर्हि युज्यते ॥ ६.२५९ ॥
अत्रापवादः

तत्रैव
आविके पट्टवस्त्रे च नीलीरागो न दुष्यति ॥ ६.२६० ॥

अथ यज्ञोपवीतम्

वस्त्रस्यार्पणमुद्रां च प्रदर्श्य परिधाप्य तत् ।
उपवीतं समार्प्याथ तन्मुद्रां च प्रदर्शयेत् ॥ ६.२६१ ॥

अथोपवीतार्पणमाहात्म्यम्

त्रिवृत्शुक्लं च पीतं च पट्टसूत्रादिनिर्मितम् ।
यज्ञोपवीतं गोविन्दे दत्त्वा वेदान्तगो भवेत् ॥ ६.२६२ ॥

नन्दिपुराणे
यज्ञोपवीतदानेन सुरेभ्यो ब्राह्मणाय वा ।
भवेद्विद्वांश्चतुर्वेदी शुद्धधीर्नात्र संशयः ॥ ६.२६३ ॥
अथ पाद्यतिलकाचमनानि

अथ पाद्यं निवेद्यादावूर्ध्वपुण्ड्रं मनोहरम् ।
निर्माय भाले कृष्णस्य दद्यादाचमनं ततः ॥ ६.२६४ ॥
अथ भूषणम्

ततो देवाय दिव्यानि भूषणानि निवेद्य च ।
परिधाप्य यथायुक्तं तन्मुद्रां च प्रदर्शयेत् ॥ ६.२६५ ॥
अथ भूषणार्पणमाहात्म्यम्

स्कान्दे शिवोमासंवादे
मणिमौक्तिकसंयुक्तं दत्त्वाभरणमुत्तमम् ।
स्वशक्त्या भूषणं दत्त्वा अग्निष्टोमफलं लभेत् ॥ ६.२६६ ॥

किं च
गुञ्जामात्रं सुवर्णस्य यो दद्याद्विष्णुमूर्धनि ।
इन्द्रस्य भवने तिष्ठेद्यावदाहूतसम्प्लवम् ॥ ६.२६७ ॥
तस्मादाभरणं देवि दातव्यं विष्णवे सदा ।
नारायणो भवेत्प्रीतो भक्त्या परमया मुभे ॥ ६.२६८ ॥

नन्दिपुराणे
अलङ्कारं तु यो दद्याद्विप्रायाथ सुराय वा ।
स गच्छेद्वारुणं लोकं नानाभरणभूषितः ।
जातः पृथिव्यां काएन भवेद्द्वीपपतिर्नृपः ॥ ६.२६९ ॥

विष्णुधर्मोत्तरे
कर्णाभरणदानेन भवेच्छ्रुतिधरो नरः ।
अश्वमेधमवाप्नोति सौभाग्यं चापि विन्दति ॥ ६.२७० ॥
कर्णपूरप्रदानेन श्रुतिं सर्वत्र विन्दति ॥ ६.२७१ ॥
मूर्धाभरणदानेन भूर्धन्यो भूतले भवेत् ।
चतुःसमुद्रवलयां प्रशास्ति च वसुन्धराम् ॥ ६.२७२ ॥

तत्रैव तृतीयखण्डे
विभूषणप्रदानेन मूर्धन्यो भूतले भवेत् ।
रम्याणि रत्नचित्राणि सौर्वर्णानि द्विजोत्तमाः ॥ ६.२७३ ॥
दत्त्वाभरणजातानि राजसूयफलं लभेत् ।
पादाङ्गुलीयदानेन गुह्यकाधिपतिर्भवेत् ॥ ६.२७४ ॥
पादाभरणदानेन स्थानं सर्वत्र विन्दति ॥ ६.२७५ ॥
श्रोणीसूत्रप्रदानेन महीं सागरमेखलाम् ।
प्रशास्ति निहतामित्रो नात्र कार्या विचारणा ॥ ६.२७६ ॥
सौभाग्यं महदाप्नोति किङ्किणीं प्रददद्धरेः ।
हस्ताङ्गुलीयदानेन परं सौभाग्यमाप्नुयात् ॥ ६.२७७ ॥
तथैवाङ्गददानेन राजा भवति भूतले ।
केयूरदानाद्भवति शतुर्पक्षक्षयङ्करः ॥ ६.२७८ ॥
ग्रैवेयकाणि दत्त्वा च सर्वशास्त्रार्थविद्भवेत् ।
नार्यश्च वशगास्तस्य भवति द्विजपुङ्गवाः ॥ ६.२७९ ॥
दत्त्वा प्रतिसरान्मुख्यान्न भूतैरभिभूयते ॥ ६.२८० ॥

किं च तत्रैव
कृत्रिमं च प्रदातव्यं तथैवाभरणं दिव्जाः ।
प्रतिरूपकृतं दत्त्वा क्षिप्रं पुष्ट्या प्रयुज्यते ॥ ६.२८१ ॥

पाद्मे
शङ्खचक्रगदादीनि पादाद्य्अवयवेषु च ।
सौवर्णाभरणं कृत्वा विष्णुलोके महीयते ॥ ६.२८२ ॥

नारसिंहे
सुवर्णाभरणैर्दिव्यैर्हारकेयूरकुण्डलैः ।
मुकुटैः कटकाद्यैश्च यो विष्णुं पूजयेन्नरः ॥ ६.२८३ ॥
सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ।
इन्द्रलोके वसेद्धीमान् यावदिन्द्रश्चतुर्दश ॥ ६.२८४ ॥

गरुडपुराणे
यस्यार्चा तिष्ठते विष्णोर्हेमभूषणभूषिता ।
रत्नैर्मुक्ताविशेषेण अहन्यहनि वासव ॥ ६.२८५ ॥
कल्पकोटिसहस्राणि तस्य वै भुवने हरेः ।
वासो भवति देवेन्द्र कथितं ब्रह्मणा मम ॥ ६.२८६ ॥
यः पश्यति नरः कृष्णं हेमभूषणभूषितम् ।
सकृद्भक्त्या कलौ शक्र पुनात्यासप्तमं कुलम् ॥ ६.२८७ ॥
। इति।

बहुलं भूषणं भोगात्पश्चादेवानुलेपनम् ।
पुष्पं चेच्छन्ति सन्तोऽनुलेपनार्चानुभूषणम् ॥ ६.२८८ ॥
सम्प्रार्थ्याथ प्रभुं प्राग्वत्निवेद्य शुचिपादुके ।
वाद्यगीतातपत्रान्यैः पूजास्थानं पुनर्नयेत् ॥ ६.२८९ ॥
प्राग्वद्दत्त्वासनादीनि गन्धं तन्मुद्रयार्पयेत् ।
शङ्खे निधाय तुलसीदलेनैवाथ चन्दनम् ॥ ६.२९० ॥
अथ गन्धः
आगमे
चन्दनागुरुकर्पूरपङ्कं गन्धमिहोच्यते ॥ ६.२९१ ॥

गारुडे
कस्तूरिकाया द्वौ भागौ चत्वारश्चन्दनस्य तु ।
कुङ्कुमस्य त्रयश्चैकः शशिनः स्याच्चतुःसमम् ॥ ६.२९२ ॥
कर्पूरं चन्दनं दर्पः कुङ्कुमं च चतुःसम ।
सर्वं गन्धमिति प्रोक्तं समस्तसुरवल्लभम् ॥ ६.२९३ ॥
वाराहे
कर्पूरं कुङ्कुमश्चैव वरं तगरमेव च ।
रस्यं च चन्दनं चैव अगुरुं गुग्गुलं तथा ।
एतैर्विलेपनं दद्यात्शुभं चारु विचक्षणः ॥ ६.२९४ ॥

विष्णुधर्मोत्तराग्निपुराणयोः
सुगन्धैश्च मुरामांसीकर्पूरागुरुचन्दनैः ।
तथान्यैश्च शुभैर्द्रव्यैरर्चयेज्जगतीपतिम् ॥ ६.२९५ ॥

वशिष्ठसंहितायाम्
कर्पूरागुरुमिश्रेण चन्दनेनानुलेपयेत् ।
मृगदर्पं विशेषेण अभीष्टं चक्रपाणिनः ॥ ६.२९६ ॥

स्कान्दे श्रीब्रह्मनारदसंवादे
गन्धेभ्यश्चन्दनं पुण्यं चन्दनादगुरुर्वरः ।
कृष्णागुरुस्ततः श्रेष्ठः कुङ्कुमं तु ततोऽधिकम् ॥ ६.२९७ ॥

विष्णुधर्मोत्तरे
न दातव्यं द्विजश्रेष्ठ अतोऽन्यदनुलेपनम् ।
अनुलेपनमुख्यं तु चन्दनं परिकीर्तितम् ॥ ६.२९८ ॥

नारदीये
यथा विष्णोः सदाभीष्टं नैवेद्यं शालिसम्भवम् ।
शुकेनोक्तं पुराणे च तथा तुलसिचन्दनम् ॥ ६.२९९ ॥

अगस्त्यसंहितायां च
संघृष्य तुलसीकाष्ठं यो दद्याद्राममूर्धनि ।
कर्पूरागुरुकस्तूरीकुङ्कुमं न च तत्समम् ॥ ६.३०० ॥

अथानुलेपनमाहात्म्यम्

स्कान्दे ब्रह्मनारदसंवादे शङ्खमाहात्म्ये
विलेपयन्ति देवेशं शङ्खे कृत्वा तु चन्दनम् ।
परमात्मा परां प्रीतिं करोति शत्वार्षिकीम् ॥ ६.३०१ ॥

गारुडे
तुलसीदललग्नेन चन्दनेन जनार्दनम् ।
विलेपयन्ति यो नित्यं लभते वाञ्छितं फलम् ॥ ६.३०२ ॥

नारसिंहे
कुङ्कुमागुरुश्रीखण्डकर्दमैरच्युताकृतिम् ।
विलिप्य भक्त्या राजेन्द्र कल्पकोटिं वसेद्दिवि ॥ ६.३०३ ॥

विष्णुधर्मोत्तराग्निपुराणयोः
चन्दनागुरुकर्पूरकुङ्कुमोशीरपद्मकैः ।
अनुलिप्तो हरिर्भक्त्या वरान् भोगान् प्रयच्छति ॥ ६.३०४ ॥
कालेयकं तुरुष्कं च रक्तचन्दनमुत्तमम् ॥ ६.३०५ ॥
नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तम ॥ ६.३०६ ॥

विष्णुधर्मोत्तरे
चन्दनेनानुलेप्यैनं चन्द्रलोक अवाप्नुयात् ।
शारीरैर्मानसैर्दुःखैस्तथैव च विमुच्यते ॥ ६.३०७ ॥
कुङ्कुमेनानुलेप्यैनं सूर्यलोके महीयते ।
सौभाग्यमुत्तमं लोके तथा प्राप्नोति मानवः ॥ ६.३०८ ॥
कर्पूरेणानुल्पियैनं वारुणं लोकमाप्नुयात् ।
शारीरैर्मानसैर्दुःखैस्तथैव च विमुच्यते ॥ ६.३०९ ॥
दत्त्वा मृगमदं मुख्यं यशसा च विराजते ।
दत्त्वा जातफलक्षोदं क्रियासाफल्यमश्नुते ॥ ६.३१० ॥
रम्येणागुरुसारेण अनुलिप्य जनार्दनम् ।
सौभाग्यमतुलं लोके बलं प्राप्नोति चोत्तमम् ॥ ६.३११ ॥
तथा बकुलनिर्यासैरग्निष्टोमफलं लभेत् ।
बकुलागुरुमिश्रेण चन्दनेन सुगन्धिना ।
समालिप्य जगन्नाथं पुण्डरीकफलं लभेत् ॥ ६.३१२ ॥
एकीकृत्य तु सर्वाणि समालिप्य जनार्दनम् ।
अश्वमेधस्य मुख्यस्य फलं प्राप्नोत्यसंशयम् ॥ ६.३१३ ॥
योऽनुलिम्पेत देवेशं कीर्तितैरनुलेपनैः ।
पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै ॥ ६.३१४ ॥
तावदब्दानि लोकेषु कामचारी भवत्यसौ ।
केशसौगन्ध्यजननं कृत्वा मृगमदं नरः ॥ ६.३१५ ॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ ६.३१६ ॥
यः प्रयच्छति गन्धानि गन्धयुक्तीकृतानि च ।
गन्धर्वत्वं ध्रुवं तस्य सौभाग्यं तथोत्तमम् ॥ ६.३१७ ॥
अथ श्रीतुलसीकाष्ठचन्दनमाहात्म्यम्

गारुडे श्रीनारदधुन्धुमारनृपसंवादे
यो ददाति हरेर्नित्यं तुलसीकाष्ठचन्दनम् ।
युगानि वसते स्वर्गे ह्यनन्तानि नरोत्तम ॥ ६.३१८ ॥
महाविष्णौ कलौ भक्त्या दत्त्वा तुलसीचन्दनम् ।
योऽर्चयेन्मालतीपुष्पैर्न भूयस्तनपो भवेत् ॥ ६.३१९ ॥
तुलसीकाष्ठसम्भूतं चन्दनं यच्छतो हरेः ।
निर्दहेत्पातकं सर्वं पूर्वजन्मशतैः कृतम् ॥ ६.३२० ॥
सर्वेषामपि देवानां तुलसीकाष्ठचन्दनम् ।
पितॄणां च विशेषेण सदाभीष्टं हरेर्यथा ॥ ६.३२१ ॥
मृत्युकाले तु सम्प्राप्ते तुलसीकाष्ठचन्दनम् ।
भवते यस्य देहे तु हरिर्भूत्वा हरिं व्रजेत् ॥ ६.३२२ ॥
तावन्मलयजं विष्णोर्भाति कृष्णागुरुर्नृप ।
यावन्न दृश्यते पुण्यं तुलसीकाष्ठचन्दनम् ॥ ६.३२३ ॥
तावत्कस्तूरिकामोदः कर्पूरस्य सुगन्धिना ।
यावन्न दीयते विष्णोस्तुलसीकाष्ठचन्दनम् ॥ ६.३२४ ॥
कलौ यच्छन्ति ये विष्णौ तुलसीकाष्ठचन्दनम् ।
धुन्धुमार न वै मर्त्याः पुनरायान्ति ते भुवि ॥ ६.३२५ ॥
यो हि भागवतो भूत्वा कलौ तुलसीचन्दनम् ।
नार्पयति सदा विष्णोर्न स भागवतो नरः ॥ ६.३२६ ॥

प्रह्लादसंहितायां
न तेन सदृशो लोके वैष्णवो विद्यते भुवि ।
यः प्रयच्छति कृष्णाय तुलसीकाष्ठचन्दनम् ॥ ६.३२७ ॥
तुलसीदारुजातेन चन्दनेन कलौ नरः ।
विलिप्य भक्तितो विष्णुं रमते सन्निधौ हरेः ॥ ६.३२८। ॥
तुलसीकाष्ठजातेन चन्दनेन विलेपनम् ।
यः कुर्याद्विष्णुतोषाय कपिलागोफलं लभेत् ॥ ६.३२९ ॥
तुलसीकाष्ठसम्भूतं चन्दनं यस्तु सेवते ।
मृत्युकाले विशेषेण कृतपापोऽपि मुच्यते ॥ ६.३३० ॥
यो ददाति पितॄणां तु तुलसीकाष्ठचन्दनम् ।
तेषां स कुरुते तृप्तिं श्राद्धे वै शतवार्षिकीम् ॥ ६.३३१ ॥

विष्णुधर्मोत्तरे च
तुलसीचन्दनाक्ताङ्गः कुरुते कृष्णपूजनम् ।
पूजनेन दिनैकेन लभते शतवार्षिकीम् ॥ ६.३३२ ॥
विलेपनार्थं कृष्णस्य तुलसीकाष्ठचन्दनम् ।
मन्दिरे वसते यस्य तस्य पुण्यफलं शृणु ॥ ६.३३३ ॥
तिलप्रस्थाष्टकं दत्त्वा यत्पुण्यं चोत्तरायणे ।
तत्तुल्यं जायते पुण्यं प्रसादाच्चक्रपाणिनः ॥ ६.३३४ ॥
। इति।

देयं मलयजाभावे शीतलत्वात्कदम्बजम् ।
यथा किञ्चित्सुगन्धित्वाच्चन्दनं देवदारुजम् ॥ ६.३३५ ॥

गारुडे
हरेर्मलयजं श्रेष्ठमभावे देवदारुजम् ॥ ६.३३६ ॥
अथानुलेपे निषिद्धानि

विष्णुधर्मोत्तरे
दारिद्र्यं पद्मकं कुर्यादस्वास्थ्यं रक्तचन्दनम् ।
उशीरं चित्तविभ्रंशमन्ये कुर्युरुपद्रवम् ॥ ६.३३७ ॥
। इति।

पद्मकादि न दातव्यमैहिकं हीच्छता सुखम् ।
मुख्यालाभे तु तत्सर्वं दातव्यं भगवत्परैः ॥ ६.३३८ ॥
ततो भगवतः कुर्यादनुलेपादनन्तरम् ।
विद्वान् विचित्रैर्व्यजनैश्चामरैरपि वीजनम् ॥ ६.३३९ ॥
वीजनमाहात्म्यं च
विष्णुधर्मोत्तरे
अनुलिप्य जगन्नाथं तालवृन्तेन वीजयेत् ।
वायुलोकमवाप्नोति पुरुषस्तेन कर्मणा ॥ ६.३४० ॥
चामरैर्वीजयेद्यस्तु देवदेवं जनार्दनम् ।
तिलप्रस्थप्रदानस्य फलमाप्नोत्यसंशयम् ॥ ६.३४१ ॥
व्यजनेनाथ वस्त्रेण सुभक्त्या मातरिश्वन ।
देवदेवस्य राजेन्द्र कुरुते तापवारणम् ॥ ६.३४२ ॥
तत्कुले यमलोके तु शमते नारको दरः ।
वायुलोकान्महीपाल न च्युतिर्विद्यते पुनः ॥ ६.३४३ ॥
चलच्चामरवातेन कृष्णं सन्तोषयेन्नरः ॥ ६.३४४ ॥
तस्योत्तमाङ्गं देवेश स्तुवते स्वमुखेन वै ।
उष्णकाले त्विदं ज्ञेयं यत्सन्तः पौषमाघयोः ।
शीतलत्वान्मलयजमपि नैवार्पयन्ति हि ॥ ६.३४५ ॥
तथा चोक्तम्
न शीते शीतलं देयम् ॥ ६.३४६ ॥
। इति।
इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
स्नापनिको नाम षष्ठो विलासः ।

अष्टमविलासः प्रातरर्चसमापनः सम्पाद्यताम्


श्रीचैतन्यप्रभुं वन्दे यत्पादाश्रयवीर्यतः ।
संगृह्णात्याकरव्राताद्रङ्को रत्नावलीमयम् ॥ ८.१ ॥

अथ धूपनं

ततश्च धूपमुत्सृज्य नीचैस्तन्मुद्रयार्पयेत् ।
कृष्णं सङ्कीर्तयन् घण्टं वामहस्तेन वादयन् ॥ ८.२ ॥

तथा च बह्व्ऋचपरिशिष्टे
धूपस्य विजने चैव धूपेनाङ्गविधूपने ।
नीराजनेषु सर्वेषु विष्णोर्नामानि कीर्तयेत् ॥ ८.३ ॥
जयघोषं प्रकुर्वीत कारुण्यं चाभिकीर्तयेत् ।
तथा मङ्गलघोषं च जगद्बीजस्य च स्तुतिम् ॥ ८.४ ॥

अन्यत्र च
ततः समर्पयेद्धूपं घण्टवाद्यजयस्वनैः ।
धूपस्थानं समभ्यर्च्य तर्जन्या वामया हरेः ॥ ८.५ ॥

तत्र मन्त्रः
वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ।
अघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यतम् ॥ ८.६ ॥

अथ धूपः

वामनपुराणे
रुहिकाख्यं कणो दारुसिह्लकं चागुरुः सिता ।
शङ्खो जातिफलं श्रीशे धूपानि स्युः प्रियाणि वै ॥ ८.७ ॥

मूलागमे
सगुग्गुल्व्अगुरुशीरसिताज्यमधुचन्दनैः ।
साराङ्गारविनिक्षिप्तैः कल्पयेद्धूपमुत्तमम् ॥ ८.८ ॥

विष्णुधर्मोत्तरे च
तथैव शुभगन्धा ये धूपस्ते जगतः पतेः ।
वासुदेवस्य धर्मज्ञैर्निवेद्य दानवेश्वर ॥ ८.९ ॥

अथ धूपेषु निषिद्धं

न धूपर्थे जीवजतम् ॥ ८.१० ॥

तत्रैवापवादः
विना मृगमदं धूपे जीवजातं विवर्जयेत् ॥ ८.११ ॥

कालिकापुराणे
न यक्षधूपं वितरेन्मधवय कदचन ॥ ८.१२ ॥

अग्निपुराणे
न सल्लकिजं न तृणं न शल्करससम्भ्र्तं धूपम् ।
प्रत्यङ्गनिर्मुक्तं दद्यात्कृष्णाय बुद्धिमान् ॥ ८.१३ ॥

अथ धूपनमाहात्म्यम्

नारसिंहे श्रीमर्कन्देयसतनिकसम्वदे
महिषाख्यं गुग्गुलुं च आज्ययुक्तं सशर्करम् ।
धूपं ददाति रजेन्द्र नरसिंहस्य भक्तिमान् ॥ ८.१४ ॥
स धूपितः सर्वदिक्षु सर्वपापविवर्जितः ।
अप्सरोगणयुक्तेन विमानेन विराजता ।
वायुलोकं समासाद्य विष्णुलोके महीयते ॥ ८.१५ ॥

स्कान्दे
ये कृष्णगुरुणा कृष्णं धूपयन्ति कलौ नराः ।
सकर्पूरेण राजेन्द्र कृष्णतुल्या भवन्ति ते ॥ ८.१६ ॥
साज्येन वै गुग्गुलुना सुधूपेन जनार्दनम् ।
धूपयित्वा नरो याति पदं तस्य सदाशिवं ॥ ८.१७ ॥
अगुरुं तु सकर्पूरदिव्यचन्दनसौरभम् ।
दत्त्वा नित्यं हरेर्भक्त्या कुलानां तारयेच्छतम् ॥ ८.१८ ॥

विष्णुधर्मोत्तरत्र्तियखण्डे
धूपनमुत्तमं तद्वत्सर्वकमफलप्रदम् ।
धूपं तुरुष्ककं दत्त्वा वह्निस्तोमफलं लभेत् ॥ ८.१९ ॥
दत्त्वा तु कृत्रिमं मुख्यं सर्वकामानवाप्नुयात् ।
गन्धयुक्तकृतं दत्त्वा यज्ञगोसवमाप्नुयात् ॥ ८.२० ॥
दत्त्वा कर्पूरनिर्यासं वाजिमेधफलं लभेत् ।
वसन्ते गुग्गुलं दत्त्वा वह्निस्तोममवाप्नुयात् ॥ ८.२१ ॥
ग्रीष्मे चन्दनसारेण राजसूयफलं लभेत् ।
तुरुष्कस्य प्रदानेन प्रवृष्युत्तमतां लभेत् ॥ ८.२२ ॥
कर्पूरदानाच्छरदि राजसूयमवाप्नुयात् ॥ ८.२३ ॥
हेमन्ते म्र्गदर्पेण वाजिमेधफलं लभेत् ।
शिशिरेऽगुरुसरेन सर्वमेधफलं लभेत् ॥ ८.२४ ॥
पदमुत्तममाप्नोति धूपदः पुष्टिमश्नुते ।
धूपलेख यथाइवोर्ध्वं नित्यमेव प्रसर्पति ।
तथाइवोर्ध्वगतो नित्यं धूपदानाद्भवेन्नरः ॥ ८.२५ ॥

प्रह्लादसंहितायां च
यो ददाति हरेर्धूपं तुलसीकाष्ठवह्निना ।
शतक्रतुसमं पुण्यं गोऽयुतं लभते फलं ॥ ८.२६ ॥
इति ।

धूपयेच्च तथा सम्यक्श्रीमद्भगवद्आलयम् ।
धूपशेषं ततो भक्त्या स्वयं सेवेत वैष्णवः ॥ ८.२७ ॥

तथा च ब्राह्मे अम्बरिसं प्रति गौतमप्रश्ने
धूपशेषं तु कृष्णस्य भक्त्या भजसि भूपते ।
कृत्वा चारात्रिकं विष्णोः स्वमूर्ध्ना वन्दसे नृप ॥ ८.२८ ॥

अथ श्रीभगवद्अलयधूपनमाहात्म्यं

कृष्णागुरुसमुत्थेन धूपेन श्रीधरालयम् ।
धूपयेद्वैष्णवो यस्तु स मुक्तो नरकार्णवत् ॥ ८.२९ ॥

धूपशेषसेवनमाहात्म्यम्

पाद्मे श्रीगौतमाम्बरीषसंवादे
तीर्थकोटिशतैर्धौतो यथा भवति निर्मलः ।
करोति निर्मलं देहं धूपशेषस्तथा हरेः ॥ ८.३० ॥
न भयं विद्यते तस्य भौमं दिव्यं रासातलम् ।
कृष्णधूपावशेषेन यस्याङ्गं परिवासितम् ॥ ८.३१ ॥
नापदो विपदस्तस्य भवन्ति खलु देहिनः ।
हरेर्दत्तावशेषेन धूपयेद्यस्तनुं सदा ॥ ८.३२ ॥
नासौख्यं न भयं दुःखं नाधिजं नैव रोगजम् ।
यः सेवयेद्धूपशेषं विष्णोरद्भुतकर्मणः ॥ ८.३३ ॥
क्रूरसत्त्वभयं नैव न च चौरभयं क्वचित् ।
सेवयित्वा हरेर्धूपं निर्माल्यं पदयोर्जलम् ॥ ८.३४ ॥

हरिभक्तिसुधोदये च
आघ्राणं यद्धरेर्दत्तं धूपोच्छिष्टस्य सर्वतः ।
तद्भवव्यालदष्टानां भवेत्कर्मविषापहं ॥ ८.३५ ॥
इति ।

दर्शनादपि धूपस्य धूपदानादिजं फलम् ।
सर्वमन्येऽपि विन्दन्ति तच्चाग्रे व्यतिमेष्यति ॥ ८.३६ ॥

अथ दीपनं

तथैट दीपमुत्सृज्य प्राग्वद्घण्टं च वादयन् ।
पदाब्जाददृग्अब्जान्तं मुद्रयोच्चैः प्रदीपयेत् ॥ ८.३७ ॥

तत्र मन्त्रः

गौतमीये
सुप्रकाशो महातेजह्सर्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ ८.३८ ॥

अथ दीपः

दीपं प्रज्वलयेत्शक्तौ कर्पूरेन घृतेन वा ।
गव्येन तत्रासामार्थ्ये तैलेनापि सुगन्धिना ॥ ८.३९ ॥

तथा च नारदीयकल्पे
सघृतं गुग्गुलं धूपं दीपं गोघृतदीपितम् ।
समस्तपरिवाराय हरये श्रद्धयार्पयेत् ॥ ८.४० ॥

भविष्योत्तरे
घृतेन दीपो दातव्यो राजन् तैलेन वा पुनः ॥ ८.४१ ॥
महाभारते च
हविषा प्रथमः कल्पो द्वितीयश्चौषधोरसैः ॥ ८.४२ ॥

अथ दीपे निषिद्धं

भविष्योत्तरे
वसामज्जादिभिर्दीपो न तु देयः कदाचन ॥ ८.४३ ॥

महाभारते
वसामज्जास्थिनिर्यासैर्न कार्यः पुष्टिमिच्छत ॥ ८.४४ ॥

विष्णुधर्मोत्तरे तृतीयखण्डे
नीलरक्तदशं दीपं प्रयत्नेन विवर्जयेत् ॥ ८.४५ ॥

कालिकापुराणे
दीपवृक्षश्च कर्तव्यस्तैजासाद्यैश्च भैरव ।
वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ॥ ८.४६ ॥

अथ दीपमाहात्म्यं

स्कान्दे ब्रह्मनारदसंवादे
प्रज्वाल्य देवदेवस्य कर्पूरेन च दीपकम् ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ८.४७ ॥

अत्रैवान्यत्र च
यो ददाति महीपाल कृष्णस्याग्रे तु दीपकम् ।
पातकं तु समुत्सृज्य ज्योतीरूपं लभेत्फलम् ॥ ८.४८ ॥

वाराहे
दीपं ददाति यो देवि मद्भक्त्या तु व्यवस्थितः ।
नात्रान्धत्वं भवेत्तस्य सप्तजन्मनि सुन्दरि ॥ ८.४९ ॥
यस्तु दद्यात्प्रदीपं मे सर्वतः स्रद्धयान्वितः ।
स्वयम्प्रभेषु देशेषु तस्योत्पत्तिर्विधीयते ॥ ८.५० ॥

हरिभक्तिसुधोदये
दत्तं स्वज्योतिषे ज्योतिर्यद्विस्तारयति प्रभाम् ।
तद्वद्धर्यति सज्ज्योतिर्दातुः पापतमोऽपहं ॥ ८.५१ ॥

नारसिंहे
घृतेन वाथ तैलेन दीपं प्रज्वलयेन्नरः ।
विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु ॥ ८.५२ ॥
विहाय पापं सकलं सहस्रादित्यसप्रभः ।
ज्योतिष्मता विमानेन विष्णुलोके महीयते ॥ ८.५३ ॥

प्रह्लादसंहितायां
च तुलसीपवकेनैव दीपं यः कुरुते हरेः ।
दीपलक्षसहस्राणां पुण्यं भवति दैत्यज ॥ ८.५४ ॥
इति ।

पश्चाद्दीपं च तं भक्त्या मूर्ध्ना वन्देत वैष्णवः ।
धूपस्येवेक्षणात्तस्य लभन्तेऽन्येऽपि तत्फलम् ॥ ८.५५ ॥
केचिच्चानेन दीपेन श्रीमूर्तेर्मूर्ध्नि वैष्णवः ।
नीराजनमिहेच्छन्ति महानीराजने यथा ॥ ८.५६ ॥

तथा च रामार्चनचन्द्रिकायां धूपानन्तरं दीपप्रसङ्गे
आरात्रिकं तु विषमबहुवर्तिसमन्वितम् ।
अभ्यर्च्य रामचन्द्राय वाममध्यमथार्पयेत् ॥ ८.५७ ॥
नमो दीपेश्वरायेति दद्यात्पुष्पाञ्जलिं ततः ।
अवधूप्याभ्यर्च्य वाद्यैर्मूर्ध्नि नीराजयेत्प्रभुम् ॥ ८.५८ ॥
इति ।

अत एवेष्यते तस्य कराभ्यां वन्दनं च तैः ।
नाम चारात्रिकेत्यादि वर्त्योऽपि बहुलाः समाः ॥ ८.५९ ॥
प्रसङ्गाल्लिख्यतेऽत्रैव श्रीमद्भगवद्आलये ।
दीपदानस्य माहात्म्यं कार्त्तिकीयं च तद्विना ॥ ८.६० ॥

अथ श्रीभगवद्आलये दीपप्रदानमाहात्म्यम्

विष्णुधर्मोत्तरे प्रथमकाण्डे [१.१६६.१७ f, मिxएदुप्]
दीपदानात्परं दानं न भूतं न भविष्यति ।
केशवायतने कृत्वा दीपवृक्षामनोहरम् ।
अतीव भ्राजते लक्ष्म्या दिवमासाद्य सर्वतः ॥ ८.६१ ॥
दीपमालां प्रयच्छन्ति ये नराः शार्ङ्गिणो गृहे ।
भवन्ति ते चन्द्रसमाः स्वर्गमासाद्य मानवाः ॥ ८.६२ ॥
दीपागारं नरः कृत्वा कूतागारनिभं शुभम् ।
केशवालयमासाद्य लोके भाति स शक्रवत् ॥ ८.६३ ॥
यथोज्ज्वलो भवेद्दीपः सम्प्रदातापि यादव ।
तथा नित्योज्ज्वलो लोके नाकपृष्ठे विराजते ॥ ८.६४ ॥
सदीपे च यथा देसे चक्षूंसि फलवन्ति च ।
तथा दीपस्य दतरो भवन्ति सफलेक्षनः ॥ ८.६५ ॥
एकादश्यां च द्वादश्यां प्रतिपक्षं तु यो नरः ।
दीपं ददाति कृष्णाय तस्य पुण्यफलं शृणु ॥ ८.६६ ॥
सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिसुन्दरम् ।
दीपमालाकुलं दिव्यं विमानमधिरोहति ॥ ८.६७ ॥
पद्मसुत्रोद्भवं वर्त्ति गन्धतैलेन दीपकान् ।
विरोगः सुभगश्चैव दत्त्वा भवति मानवः ॥ ८.६८ ॥
दीपदनं महापुण्यमन्यदेवेष्वपि ध्रुवम् ।
किं पुनर्वासुदेवस्यानन्तस्य तु महात्मनः ॥ ८.६९ ॥

तत्रैव तृतीयखण्डे
दीपं चक्षुःप्रदं दद्यात्तथैवोर्ध्वगतिप्रदम् ।
ऊर्ध्वं यथा दीपशिखा दाता चोर्ध्वगतिस्तथा ॥ ८.७० ॥
यावदक्षिनिमेषाणि दीपो देवालये ज्वलेत् ।
तावद्वर्षसहस्राणि नाकपृष्ठे महीयते ॥ ८.७१ ॥

ब्र्हन्नारदीये वितिहोत्रं प्रति यज्ञध्वजस्य पूर्वजन्मवृत्तकथने
प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम ।
तेनापि मम दुष्कर्म निह्शेषं क्षयमगतम् ॥ ८.७२ ॥

विष्णुधर्मे च
विलीयते स्वहस्ते तु स्वतन्त्रे सति दीपकः ।
महाफलो विष्णुगृहे न दत्तो नरकाय सः ॥ ८.७३ ॥

नारदीये मोहिनीं प्रति श्रीरुक्माङ्गदोक्तौ
तिष्ठन्तु बहुवित्तानि दानार्थं वरवर्णिनि ।
हृदयायासकर्तृणि दीपदानाद्दिवं व्रजेत् ॥ ८.७४ ॥
तस्याप्यभावे सुभगे परदीपप्रबोधनम् ।
कर्तव्यं भक्तिभावेन सर्वदानाधिकश्च यत् ॥ ८.७५ ॥
इति ।

सद कलविशेषेऽपि भक्त्या भगवद्आलये ।
महादीपप्रदानस्य महिमाप्यत्र लिख्याते ॥ ८.७६ ॥

अथ महादीपमाहात्म्यम्

विष्णुधर्मोत्तरे प्रथमखण्डे
महावर्त्तिः सदा देया भूमिपाल महाफला ।
कृष्णपक्षे विशेषेण तत्रापि स विशेषतः ॥ ८.७७ ॥
अमावस्या च निर्दिष्टा द्वादशी च महाफला ।
अश्वयुज्यामतीतायां कृष्णपक्षश्च यो भवेत् ॥ ८.७८ ॥
अमावस्या तदा पुण्या द्वादशी च विशेषतः ।
देवस्य दक्षिणे पार्श्वे देया तैलतुला नृप ॥ ८.७९ ॥
पलाष्टकयुतां राजन् वर्त्ति तत्र च दापयेत् ।
वाससा तु समग्रेण सोपवासो जितेन्द्रियः ॥ ८.८० ॥
महावर्त्तिद्वयमिदं सकृद्दत्त्वा महामते ।
स्वर्लोकं सुचिरं भुक्त्वा जायते भूतले यदा ॥ ८.८१ ॥
तदा भवति लक्ष्मीवान् जयद्रविणसम्युतः ।
राष्ट्रे च जायते स्वस्मिन् देशे च नगरे तथा ॥ ८.८२ ॥
कुले च राजशार्दूल तत्र स्याद्दीपवत्प्रभः ।
प्रत्युज्ज्वलश्च भवति युद्धेषु कलहेषु च ॥ ८.८३ ॥
ख्यातिं याति तथा लोके सद्गुणानां च सद्गुणैः ।
एकमप्यथ यो दद्यादभीष्टतमयोर्द्वयोः ॥ ८.८४ ॥
मनुष्ये सर्वमाप्नोति यदुक्तं ते महानघ ।
स्वर्गे तथात्वमाप्नोति भोगकाले तु यादव ॥ ८.८५ ॥
समान्यस्य तु दीपस्य राजन् दानं महाफलम् ।
किं पुनर्महतो दीपस्यात्रेयत्त न विद्यते ॥ ८.८६ ॥

अथ सोनमलिनदिवस्त्रवर्त्त्य दीपदननिसेधः

शोणं वादरकं वस्त्रं जीर्णं मलिनमेव च ।
उपभुक्तं न वा दद्यात्वर्त्तिकार्थं कदाचन ॥ ८.८७ ॥
इति ।

स्वयमन्येन वा दत्तं दीपान्न श्रीहरेर्हरेत् ।
निर्वापयेन्न हिंसाच्च शुभमिच्छन् कदाचन ॥ ८.८८ ॥

अथ दीपनिर्वापनादिदोषः

विष्णुधर्मोत्तरे प्रथमखण्डे
दत्त्वा दीपो न हर्तव्यस्तेन कर्म विजानता ।
निर्वापनं च दीपस्य हिंसनं च विगर्हितम् ॥ ८.८९ ॥
यः कुर्याद्धिंसनं तेन कर्मणा पुष्पितेक्षणः ।
दीपहर्ता भवेदन्धः कणो निर्वाणकृद्भवेत् ॥ ८.९० ॥

विष्णुधर्मे च नारकान् प्रति श्रीधर्मराजोक्तौ
युष्माभिर्यौवनोन्मादमुदितैरविवेकिभिः ।
द्युतोद्योतय गोविन्दगेहाद्दीपः पुरा हृतः ॥ ८.९१ ॥
तेनाद्य नरके घोरे क्षुत्तृष्णापरिपीडिताः ।
भवन्ति पतितास्तीव्रे शीतवातविदारिताः ॥ ८.९२ ॥

तत्रैव श्रीपुलस्त्योक्तौ च
तस्मादायातने विष्णोर्दद्याद्दीपान् द्विजोत्तम ।
ताम्श्च दत्त्वा न हिंसेत न च तैलवियोजितान् ॥ ८.९३ ॥
कुर्वीत दीपहन्ता च मूकोऽन्धो जायते मृतः ।
अन्धे तमसि दुष्परे नरके पच्यते किल ॥ ८.९४ ॥

भूमौ दीपदननिसेधः

कालिकापुराणे
दीपवृक्षश्च कर्तव्यस्तैजासाद्यैश्च भैरव ।
वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ॥ ८.९५ ॥

अथ नैवेद्यं

दत्त्वा पुष्पाञ्जलिं पीठं पद्यमाचमनं तथा ।
कृत्वा पात्रेषु कृष्णायार्पयेद्भोज्यं यथाविधि ॥ ८.९६ ॥

अथ नैवेद्यर्पनविधिः

अस्त्रं जप्त्वाम्बुना प्रोक्ष्य नैवेद्यं चक्रमुद्रया ।
संरक्ष्य प्रोक्षयेद्वायुबीजजप्तजलेन च ॥ ८.९७ ॥
तेन संशोष्य तद्दोषमग्निबीजं च दक्षिणे ।
ध्यात्वा करतलेऽन्यत्तत्पृष्ठे संयोज्य दर्श्यते ॥ ८.९८ ॥
तद्उत्थवह्निना तस्य शुष्कदोषं हृदा दहेत् ।
ततः करतले सव्येऽमृतबीजं विचिन्तयेत् ॥ ८.९९ ॥
तत्पृष्ठे दक्षिणं पनितलं संयोज्य दर्शयेत् ।
तद्उत्थया निवेद्यं तत्सिचेदमृतधारया ॥ ८.१०० ॥
जलेन मूलजप्तेन प्रोक्ष्य तच्चामृतात्मकम् ।
सर्वं विचिन्त्य संस्पृश्य मूलं वाराष्टकं जपेत् ॥ ८.१०१ ॥
अमृतीकृत्य तद्धेनुमुद्रया सलिलादिभिः ।
तच्च कृष्णं च सम्पूज्य गृहित्वा कुसुमाञ्जलिम् ॥ ८.१०२ ॥
श्रीकृष्णं प्रार्थ्य तद्वक्त्रात्तेजो ध्यात्वा विनिर्गतम् ।
संयोज्य च निवेद्यैतत्पत्रं वामेन संस्पृशन् ॥ ८.१०३ ॥
दक्षेण पाणिनादाय गन्धपुष्पान्वितं जलम् ।
स्वाहान्तं मूलमुच्चार्य तज्जलं विसृजेद्भुवि ॥ ८.१०४ ॥
तत्पाणिभ्यां समुत्थाय निवेद्यं तुलसीयुतम् ।
पत्राढ्यं तस्य मन्त्रेण भक्त्या भागवतेऽर्पयेत् ॥ ८.१०५ ॥

निवेदनमन्त्रश्चयं
निवेदयमि भवते जुसनेदं हविर्हरे ॥ ८.१०६ ॥
इति ।

अमृतोपस्तरनमसि स्वाहेत्युच्चारयन् हरेः ।
दत्त्वाथ विधिवद्वारिगण्डूषं वामपाणिना ।
दर्शयेद्ग्रासमुद्रां तु प्रफुल्लोत्पलसन्निभम् ॥ ८.१०७ ॥
प्राणादिमुद्राहस्तेन दक्षिणेन तु दर्शयेत् ।
मन्त्रैश्चतुर्थीस्वाहान्तैस्ताराद्यैस्तत्तद्आह्वयैः ॥ ८.१०८ ॥
ततः स्पृशम्श्च करयोरङ्गुष्ठाभ्यामनामिके ।
प्रदर्शयेन्निवेद्यस्य मुद्रां तस्य मनुं जपन् ॥ ८.१०९ ॥

मन्त्रश्चायं क्रमदीपिकायाम् [४.६२]
नन्दजोऽम्बुमनुबिन्दुयुङ्नतिः
पार्श्वरामरुद्अवात्मने नि च ।
रुद्धङेयुतनिवेद्यमात्मभूर्
मासपार्श्वमनिलस्तथाऽमियुक् ॥ ८.११० ॥

निवेद्यस्य मनुत्वेन स्वाभीष्टं मनुमेव ते ।
एकान्तिनो जपन्तस्तु ग्रासमुद्रां वितन्वते ॥ ८.१११ ॥
न च ध्यायन्ते ते कृष्णवक्त्रात्तेजोविनिर्गमम् ।
मञ्जुलव्यवहारेण भोजयन्ति हरिं मुदा ॥ ८.११२ ॥

अन्यत्र च
शालीभक्तं सुभक्तं शिशिरकरसितं पायसं पूपसूपम्
लेह्यं पेयं सुचूष्यं सितममृतफलं घारिकाद्यं सुखाद्यम् ।
आज्यं प्राज्यं समिज्यं नयनरुचिकरं वाजिकैलमरीच
स्वादियः शाकराजिपरिकरममृताहारजोषं जुषस्व ॥ ८.११३ ॥

किं चगरुडपुराणे
नैवेद्यं परया भक्त्या घण्टाद्यैर्जयनिस्वनैः ।
नीराजनैश्च हरये दद्याद्दीपासनं बुधः ॥ ८.११४ ॥

अथ नैवेद्यपत्राणि

स्कान्दे श्रीब्रह्मनारदसंवादे
नैवेद्यपात्रं वक्ष्यामि केशवस्य महात्मनः ।
हैरण्यं रजतं ताम्रं कंस्यं मृन्मयमेव च ।
पलाशं पद्मपत्रं च पात्रं विष्णोरतिप्रियम् ॥ ८.११५ ॥

विष्णुधर्मोत्तरे
पत्राणां तु प्रदानेन नरकं च न गच्छति ॥ ८.११६ ॥

पत्रपरिमनं

देवीपुराणे
षट्त्रिंशद्अङ्गुलं पात्रमुत्तमं परिकीर्तितम् ।
मध्यमं च त्रिभागोनं कन्यसं द्वादशाङ्गुलम् ।
वस्व्अङ्गुलविहीनं तु न पात्रं कारयेत्क्वचित् ॥ ८.११७ ॥

अथ भोज्यनि

एकादशस्कन्दे (११.२७.३४)
गुडपायससर्पींषि सष्कुल्यापूपमोदकान् ।
संयावदधिसूपाम्श्च नैवेद्यं सति कल्पयेत् ॥ ८.११८ ॥

किं च(११.११.४१)
यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः ।
तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ ८.११९ ॥

अष्टमस्कान्दे (८.१६.५२)
नैवेद्यं चाधिगुणवद्दद्यात्पुरुषतुष्टिदम् ॥ ८.१२० ॥
बौधायनस्मृतौ च
नानाविधान्नपानैश्च भक्षनाद्यैर्मनोहरैः ।
नैवेद्यं कल्पयेद्विष्णोस्तद्अभावे च पायसं
केवलं घृतसंयुक्तं ॥ ८.१२१ ॥

वामनपुराणे
हविषा संस्कृता ये च यवगोधूमशलयः ।
तिलमुद्गादयो माषा व्रीहयश्च प्रिया हरेः ॥ ८.१२२ ॥

गारुडे
अन्नं चतुर्विधं पुण्यं गुणाढ्यं चामृतोपमम् ।
निष्पण्णं स्वगृहे यद्वा श्रद्धया कल्पयेद्धरेः ॥ ८.१२३ ॥

भविष्ये
पुष्पं धूपं तथा दीपं नैवेद्यं सुमनोहरम् ।
खण्डलड्डुकश्रीवेस्तकासाराशोकवर्तिकाः ॥ ८.१२४ ॥
स्वस्तिकोल्लसिकदुग्धतिलवेष्टकिलाटिकाः ।
फलानि चैव पक्वानि नागरङ्गादिकानि च ॥ ८.१२५ ॥
अन्यानि विधिना दत्त्वा भक्ष्याणि विविधानि च ।
एवमादिनि दापयेद्भक्तितो न्र्प ॥ ८.१२६ ॥

वाराहे
यस्तु भागवतो देवि अन्नाद्येन तु प्रीणयेत् ।
प्रीणितस्तिष्ठतेऽसौ वा बहुजन्मानि माधवि ॥ ८.१२७ ॥
सर्वव्रीहिमयं गृह्यं शुभं सर्वरसान्वितम् ।
मन्त्रेण मे प्रदीयेत न किंचिदपि संस्पृशेत् ॥ ८.१२८ ॥
इङ्गुदिफलबिल्वानि बदरामलकानि च ।
खर्जुराम्श्चासनाम्श्चैव मानवाम्श्च परूषकान् ॥ ८.१२९ ॥
शालोड्डम्बरिकाम्श्चैव तथा प्लक्षफलानि च ।
पैप्पलं कण्टकीयं च तुम्बुरुं च प्रियङ्गुकम् ॥ ८.१३० ॥
मरीचं शिंशपाकं च भल्लातकरमर्दकम् ।
द्राक्षां च दाडिमं चैव पिण्डखर्जूरमेव च ॥ ८.१३१ ॥
सौवीरं केलिकं चैव तथा शुभफलानि च ।
पिण्डारकफलं चैव पुन्नागफलमेव च ॥ ८.१३२ ॥
शमीं चैव कवीरं च खर्जूरकमहाफलम् ।
कुमुदस्य फलं चैव वहेडकफलं तथा ॥ ८.१३३ ॥
अजं कर्कोटकं चैव तथा तलफलानि च ।
कदम्बः कौमुदं चैव द्विविधं स्थलकञ्जयोः ॥ ८.१३४ ॥
पिण्डिकण्डेति विख्यातं वंशनीपं ततः परम् ।
मधुकण्डेति विख्यातं माहिषं कण्डमेव च ॥ ८.१३५ ॥
करमर्दककन्दं च तथा निलोत्पलस्य च ।
मृणालं पौष्करं चैव शालूकस्य फलं तथा ॥ ८.१३६ ॥
एते चान्ये च बहवः काण्डमूलफलानि च ।
एतानि चोपयोज्यानि ये मया परिकल्पिताः ॥ ८.१३७ ॥
मूलकस्य ततः शाकं चिञ्चशाकं तथैव च ।
शाकं चैव कलायस्य सर्षपस्य तथैव च ॥ ८.१३८ ॥
वंसकस्य तु शाकं च शाकमेव कलम्बिकम् ।
आर्द्रकस्य च शाकं वै पालङ्कं शाकमेव च ॥ ८.१३९ ॥
अम्बिलोडकशाकं च काशं कौमारकं तथा ।
शुकमण्डलपत्रं च द्वावेव तरुवानकौ ॥ ८.१४० ॥
चरस्य चैव शाकं च मधुकोड्डुम्बरं तथा ।
एते चान्ये च बहवह्शतशोऽथ सहस्रशः ।
कर्मण्याश्चैव सर्वे वै ये मया परिकीर्तिताः ॥ ८.१४१ ॥
व्रीहीणां च प्रवक्ष्यामि उपयोगाम्श्च माधवि ।
एकचित्तं समाधाय तत्सर्वं शृणु सुन्दरि ॥ ८.१४२ ॥
धर्माधार्मिकरक्तं च सुगन्धं रक्तशालिकम् ।
दीर्घशूकं महाशालिं वरकुङ्कुमपत्रकम् ॥ ८.१४३ ॥
ग्रामशालिं समद्राशां सश्रीशां कुशशालिकाम् ।
यवाश्च द्विविधा ज्ञेयाः कर्मण्या मम सुन्दरि ॥ ८.१४४ ॥
कर्मण्याश्चैव मुद्गाश्च तिलाः कृष्णाः कुलत्थकाः ।
गोधूमकं महामुद्गमुद्गाष्टकमवाटजित् ॥ ८.१४५ ॥
कर्मण्येतानि चोक्तानि व्यजनानि प्रियान्वितान् ।
प्रतिगृह्णाम्यहं ह्येतान् सर्वान् भागवतान् प्रियान् ॥ ८.१४६ ॥

किं च
ये मयैवोपयोज्यानि गव्यं दधि पयो घृतम् ॥ ८.१४७ ॥

स्कान्दे च ब्रह्मनारदसंवादे
हविः शल्योदनं दिव्यमाज्ययुक्तं सशर्करम् ।
नैवेद्यं देवदेवाय यावकं पायसं तथा ॥ ८.१४८ ॥
नैवेद्यानामभावे तु फलानि विनिवेदयेत् ।
फलानामप्यभावे तु तृणगुल्मौषधीरपि ॥ ८.१४९ ॥
औषधीनामलाभे तु तोयं च विनिवेदयेत् ।
तद्अलाभे तु सर्वत्र मानसं प्रवरं स्मृतम् ॥ ८.१५० ॥

स्कान्दे महेन्द्रं प्रति श्रीनारदवचनं
यच्छन्ति तुलसीशाकं श्रुतं ये माधवाग्रतः ।
कल्पान्तं विष्णुलोके तु वसन्ति पितृभिः सह ॥ ८.१५१ ॥

अथ नैवेद्यनिषिद्धानि

हारितस्मृतौ
नाभक्ष्यं नैवेद्यार्थे भक्ष्येस्वप्यजामहिषीक्षीरं पञ्चनखा मत्स्याश्च ॥ ८.१५२ ॥

द्वारकामाहात्म्ये
नीलीक्षेत्रं वापयन्ति मूलकं भक्षयन्ति ये ।
नैवास्ति नरकोत्तारह्कल्पकोटिशतैरपि ॥ ८.१५३ ॥

वाराहे
माहिषं चाविकं चाजमयज्ञीयमुदाहृतम् ॥ ८.१५४ ॥

किं च
माहिषं वर्जयेन्मह्यं क्षीरं दधि घृतं यदि ॥ ८.१५५ ॥

विष्णुधर्मोत्तरे तृतीयखण्डे
अभक्ष्यं चप्यहृद्यं च नैवेद्यं न निवेदयेत् ।
केशकीटावपन्नं च तथा चाविहितं च यत् ॥ ८.१५६ ॥
मूषिकालाङ्गुलोपेतमवधूतमवक्षुतम् ।
उड्डुम्बरं कपित्थं च तथा दन्तशठं च यत् ।
एवमादीनि देवाय न देयानि कदाचन ॥ ८.१५७ ॥

अथाभक्ष्याणि

कौर्मे
वृन्ताकं जालिकाशाकं कुसुम्भाश्मन्तकं तथा ।
पलाण्डुं लशुनं शुक्लं निर्यासं चैव वर्जयेत् ॥ ८.१५८ ॥
गृञ्जनं किंशुकं चैव कुकुण्डं च तथैव च ।
उडुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ॥ ८.१५९ ॥

वैष्णवे
भुञ्जीतोद्धृतसाराणि न कदाचिन्नरेश्वर ॥ ८.१६० ॥

स्कान्दे
न भक्षयति वृन्ताकं तस्य दूरतरो हरिः ॥ ८.१६१ ॥

किं चान्यत्र
दोर्भ्यां पाद्भ्यां च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ ८. १६२ ॥
जानुभ्यां चैव बाहुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकः प्रणामः स्यात्पूजासु प्रवराविमौ ॥ ८. १६३ ॥

अत एवोक्तं यामले
यत्र मद्यं तथा मांसं तथा वृन्ताकमूलके ।
निवेदयेन्नैव तत्र हरेरैकान्तिकी रतिः ॥ ८.१६४ ॥

अथ नैवेद्यर्पनमाहात्म्यं

स्कान्दे
नैवेद्यानि मनोज्ञानि कृष्णस्याग्रे निवेदयेत् ।
कल्पान्तं तत्पितॄणं तु तृप्तिर्भवति शाश्वती ॥ ८.१६५ ॥
फलानि यच्छते यो वै सुहृद्यानि नरेश्वर ।
कल्पान्तं जायते तस्य सफलं च मनोरथः ॥ ८.१६६ ॥

नारसिंहे
हविः शाल्योदनं दिय्यमाज्ययुक्तं सशर्करम् ।
निवेद्य नरसिंहाय यावकं पायसं तथा ॥ ८.१६७ ॥
समास्तण्डुलशङ्ख्याया यावत्यस्तावतीर्नृप ।
विष्णुलोके महाभोगन् भुञ्जानस्ते सवैष्णवाः ॥ ८.१६८ ॥

विष्णुधर्मोत्तरे
अन्नदस्तृप्तिमाप्नोति स्वर्गलोकं च गच्छति ।
दत्त्वा च संविभागाय तथैवान्नमतन्द्रितः ।
त्रैलोक्यतर्पिते पुण्यं तत्क्षनात्समवाप्नुयात् ॥ ८.१६९ ॥
अक्षय्यमन्नपानं च पितृभ्यश्चोपतिष्ठते ।
ओदनं व्यजनोपेतं दत्त्वा स्वर्गमवाप्नुयात् ॥ ८.१७० ॥
परमान्नं तथा दत्त्वा तृप्तिमाप्नोति शश्वतिम् ।
विष्णुलोकमवाप्नोति कुलमुद्धरते तथा ॥ ८.१७१ ॥
घृतौदनप्रदानेन दीर्घमायुरवाप्नुयात् ।
दध्य्ओदनप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ॥ ८.१७२ ॥
क्षीरोदनप्रदानेन दीर्घजीवितमाप्नुयात् ।
इक्षूणां च प्रदानेन परं सौभाग्यमश्नुते ॥ ८.१७३ ॥
रत्नानां चैव भागी स्यात्स्वर्गलोकं च गच्छति ।
फाणितस्य प्रदानेन अग्न्य्आधानफलं लभेत् ॥ ८.१७४ ॥
तथा गुडप्रदानेन कामिताभीष्टमाप्नुयात् ॥ ८.१७५ ॥
निवेद्येक्षुरसं भक्त्या परं सौभाग्यमाप्नुयात् ।
सर्वान् कामानवाप्नोति क्षौद्रं यश्च प्रयच्छति ॥ ८.१७६ ॥
तदेव तुहितोपेतं राजसूयमवाप्नुयात् ।
वह्निष्टोममवाप्नोति यवाकस्य निवेदकः ।
अतिरात्रमवाप्नोति तथा पूपनिवेदकः ॥ ८.१७७ ॥
वैदलानां च भक्ष्याणां दानात्कामानवाप्नुयात् ।
दीर्घजीवितमाप्नोति घृतपूरनिवेदकः ॥ ८.१७८ ॥
मोदकानां प्रदानेन कामानाप्नोत्यभीप्सितान् ॥ ८.१७९ ॥
नानाविधानां भक्ष्याणां दानात्स्वर्गमवाप्नुयात् ।
भोजनीयप्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ॥ ८.१८० ॥
तथा लेह्यप्रदानेन सौभाग्यमधिगच्छति ।
बलवर्णमवाप्नोति चूष्याणां च निवेदने ॥ ८.१८१ ॥
कुल्माषोल्लासिकदाता वह्न्य्आधेयं फलं लभेत् ।
तथा कृषारदानेन वह्निष्टोममवाप्नुयात् ॥ ८.१८२ ॥
धनानां क्षौद्रयुक्तानां लाजानां च निवेदकः ।
मुख्यं चैव शक्तूनां वह्निष्टोममवाप्नुयात् ॥ ८.१८३ ॥
वानप्रस्थाश्रितं पुण्यं लभेच्छाकनिवेदकः ।
दत्त्वा हरितकं चैव तदेव फलमाप्नुयात् ॥ ८.१८४ ॥
दत्त्वा शाकानि रम्याणि विशोकस्त्वभिजायते ।
दत्त्वा च व्यजनार्थाय तथोपकरणानि च ॥ ८.१८५ ॥
सुकुले लभते जन्म कन्दमूलनिवेदकः ।
नीलोत्पलविदरीणां तरुटस्य तथा द्विजः ॥ ८.१८६ ॥
कन्ददानादवाप्नोति वानप्रस्थफलं शुभम् ।
त्रपुषेर्वारुकं दत्त्वा पुण्डरीकफलं लभेत् ॥ ८.१८७ ॥
कर्कन्धुवदरे दत्त्वा तथा पारैवतं कलम् ।
परूषकं तथाभ्रं च पनसं नारिकेलकम् ॥ ८.१८८ ॥
भव्यं मोचं तथा चोचं खर्जूरमथ दाडिमम् ।
आम्रातकस्रुवाम्लोटफलमानप्रियालकम् ॥ ८.१८९ ॥
जम्बूबिल्वामलं चैव जात्यं वीणातकं तथा ।
नारङ्गबीजपूरे च बीजफल्गुफलन्यपि ॥ ८.१९० ॥
एवमादीनि दिव्यनि यः फलानि प्रयच्छति ।
तथा कन्दानि मुख्यानि देवदेवाय भक्तितः ॥ ८.१९१ ॥
क्रियासाफल्यमाप्नोति स्वर्गलोकं तथैव च ।
प्राप्नोति फलमारोग्यं मृद्वीकानां निवेदकः ॥ ८.१९२ ॥
रसान्मुख्यानवाप्नोति सौभाग्यमपि चोत्तमम् ।
आम्रैरभ्यर्च्य देवेशमश्वमेधफलं लभेत् ॥ ८.१९३ ॥

किं च
मोचकं पनसं जम्बू तथान्यत्कुम्भालिफलम् ।
प्राचीनामलकं श्रेष्ठं मधुकोड्डुम्बरस्य च ।
यत्नपक्वमपि ग्राह्यं कदलीफलमुत्तमम् ॥ ८.१९४ ॥

हरिभक्तिसुधोदये च
यत्किञ्चिदल्पं नैवेद्यं भक्तभक्तिरसप्लुतम् ।
प्रतिभोजयति श्रीशस्तद्दातॄन् स्वसुखं द्रुतमिति ॥ ८.१९५ ॥
ततः प्राग्वद्विचित्राणि पनकान्युत्तमानि च ।
सुगन्धि शीतलं स्वच्छं जलमप्यर्पयेत्ततः ॥ ८.१९६ ॥

अथ पनकानि, तन्माहात्म्यं च

विष्णुधर्मोत्तरे
पानकानि सुगन्धीनि शीतलानि विशेषतः ।
निवेद्य देवदेवाय वाजिमेधमवाप्नुयात् ॥ ८.१९७ ॥
त्वगेलानागकुसुमकर्पूरसितसंयुतैः ।
सिताक्षौद्रगुडोपेतैर्गन्धवर्णगुणान्वितैः ॥ ८.१९८ ॥
बीजपूरकनारङ्गसहकारसमन्वितैः ।
राजसूयमवाप्नोति पनकैर्विनिवेदितैः ॥ ८.१९९ ॥
निवेद्य नारिकेलाम्बुवह्निष्टोमफलं लभेत् ।
सर्वकामवहा नद्यो नित्यं यत्र मनोरमाः ।
तत्र पानप्रदा यान्ति यत्र रामा गुणान्विताः ॥ ८.२०० ॥
इति ।

इत्थं समर्प्य नैवेद्यं दत्त्वा जवनिकं ततः ।
बहिर्भूय यथासक्ति जपं सन्ध्यानमाचरेत् ॥ ८.२०१ ॥

अथ ध्यानम्

ब्रह्मेशाद्यैः परित ऋषिभिः सूपविष्टैः समेतो
लक्ष्म्या शिञ्जद्वलयकरया सादरं वीज्यमन ।
मर्मक्रीडप्रहसितमुखो हासयन् पङ्क्तिभोक्तॄन्
भुङ्क्ते पात्रे कनकघटिते षड्रसं श्रीरमेशः ॥ ८.२०२ ॥
इति ।

एकन्तिभिश्चात्मकृतं सवयस्यस्य गोकुले ।
यशोदालाल्यमानस्य ध्येयं कृष्णस्य भोजनम् ॥ ८.२०३ ॥

अथ होमः

नित्यं चावश्यकं होमं कुर्यात्शक्त्य्अनुसारतः ।
होमाशक्तौ तु कुर्वीत जपं तस्य चतुर्गुणम् ॥ ८.२०४ ॥
केऽप्येवं मन्वतेऽवश्यं नित्यहोमं सदाचरेत् ।
पुरश्चरनहोमस्याशक्तौ हि स विधिर्मतः ॥ ८.२०५ ॥
पूर्वं दीक्षाविधौ होमविधिश्च लिखितः कियान् ।
तद्विस्तारश्च विज्ञेयस्तत्तच्छास्त्रात्तद्इच्छुभिः ॥ ८.२०६ ॥
समाप्तिं भोजने ध्यात्वा दत्त्वा गण्डूषिकं जलम् ।
अमृतापिधानमसि स्वाहेत्युच्चारयेत्सुधीः ॥ ८.२०७ ॥
विसृजेद्देववक्त्रे तत्तेजः संहारमुद्रया ।
नैकन्ती तेजसः कुर्यान्निष्क्रान्तिमिव सङ्क्रमम् ॥ ८.२०८ ॥
अथ बलिदानम्

ततो जवनिका विद्वानपसार्य यथाविधि ।
विष्वक्सेनाय भगवन्नैवेद्यांशं निवेदयेत् ॥ ८.२०९ ॥

तथा च पञ्चरात्रे श्रीनारदवचनम्
विश्वक्सेनाय दातव्यं नैवेद्यं तच्छतांशकम् ।
पादोदकं प्रसादं च लिङ्गे चण्डेश्वराय च ॥ ८.२१० ॥

तद्विधिः

मुख्यादीसानतः पात्रान्नैवेद्यांशं समुद्धरेत् ।
सर्वदेवस्वरुपाय पराय परमेष्ठिने ॥ ८.२११ ॥
श्रीकृष्णसेवयुक्ताय विष्वक्सेनाय ते नमः ।
इत्युक्त्वा श्रीहरेर्वामे तीर्थक्लिन्नं समर्पयेत् ॥ ८.२१२ ॥
सतंसं वा सहस्रांशमन्यथा निष्फलं भवेत् ॥ ८.२१३ ॥
पश्चाच्च बलिरित्यादि श्लोकावुच्चार्य वैष्णवः ।
सर्वेभ्यो वैष्णवेभ्यस्तच्छतांसं विनिवेदयेत् ॥ ८.२१४ ॥
तौ च श्लोकौ
बलिर्विभीषणो भीष्मः कपिलो नारदोऽर्जुनः ।
प्रह्लादश्चाम्बरीषश्च वसुर्वायुसुतः सिवः ॥ ८.२१५ ॥
विष्वक्सेनोद्धवाक्रूरः सनकाद्याः शुकादयः ।
श्रीकृष्णस्य प्रसादोऽयं सर्वे गृह्णन्तु वैष्णवाः ॥ ८.२१६ ॥

इदं यद्यपि युज्येत दर्पणार्पणतः परम् ।
तथापि भक्तवात्सल्यात्कृष्णस्यात्रापि सम्भवेत् ॥ ८.२१७ ॥
अथ बलिदनमाहात्म्यं

नारसिंहे
ततस्तद्अन्नशेषेण पार्षदेभ्यः समन्ततः ।
पुष्पाक्षतैर्विमिश्रेण बलिं यस्तु प्रयच्छति ॥ ८.२१८ ॥
बलिना वैष्णवेनाथ तृप्तः सन्तो दिवौकसः ।
शान्तिं तस्य प्रयच्छन्ति श्रियमारोग्यमेव च ॥ ८.२१९ ॥

अथ जलगन्दुसद्य्अर्पनं

उपलिप्य ततो भूमिं पुनर्गाण्डूषिकं जलम् ।
दद्यात्त्रिरग्रे कृष्णस्य ततोऽस्मै दन्तसोधनम् ॥ ८.२२० ॥
पुनराचमनं दत्त्वा श्रीपाण्योः श्रीमुखस्य च ।
मार्जनायांशुकं दत्त्वा सर्वाण्यङ्गानि मार्जयेत् ॥ ८.२२१ ॥
परिधाप्यपरे वस्त्रे पुनर्दत्त्वासनान्तरम् ।
पद्यमाचमनीयं च पूर्ववत्पुनरर्पयेत् ॥ ८.२२२ ॥
चन्दनागुरुचूर्णादि प्रदद्यात्करमार्जनम् ।
कर्पूरद्य्आस्यवासं च ताम्बूलं तुलसीमपि ॥ ८.२२३ ॥
अथ मुखवसदिमाहात्म्यं

विष्णुधर्मोत्तरे त्र्तीयखण्डे
पूगजातिफलं दत्त्वा जातिपत्रं तथैव च ।
लवङ्गफलकक्कोलमेलकतफलं तथा ॥ ८.२२४ ॥
ताम्बूलीनां किशलयं स्वर्गलोकमवाप्नुयात् ।
सौभाग्यमतुलं लोके तथा रूपमनुत्तमम् ॥ ८.२२५ ॥

स्कान्दे
ताम्बूलं च सकर्पूरं सपूगं नरनायक ।
कृष्णाय यच्छति प्रीत्या तस्य तुष्टो हरिः सदा ॥ ८.२२६ ॥
अथ पुनर्गन्धर्पनं

दिव्यं गन्धं पुनर्दत्त्वा यथेष्टमनुलेपनैः ।
दिव्यैर्विचित्रैः श्रीकृष्णं भक्तिच्छेदेन लेपयेत् ॥ ८.२२७ ॥
रम्याणि चोर्ध्वपुण्ड्राणि सद्वर्णेन यथास्पदम् ।
सुगन्धिनानुलेपेन कृष्णस्य रचयेत्तराम् ॥ ८.२२८ ॥

तथा चागमे ध्यानप्रसङ्गे
ललाटे हृदये कुक्षौ कण्ठे बह्वोश्च पार्श्वयोः ।
विराजतोर्ध्वपुण्ड्रेण सौवर्णेन विभूषितम् ॥ ८.२२९ ॥
इति ।

दिव्यानि कञ्चुकोष्णीषकाञ्च्य्आदीनि पराण्यपि ।
वस्त्राणि सुविचित्राणि श्रीकृष्णं परिधापयेत् ॥ ८.२३० ॥
ततो दिव्यकिरीटादिभूषणनि यथारुचि ।
विचित्रदिव्यमाल्यानि परिधाप्य विभूषयेत् ॥ ८.२३१ ॥

अथ महारजोपचरर्पनं

ततश्च चामरच्छत्रपादुकादीन् परानपि ।
महाराजोपचाराम्श्च दत्त्वादर्शं प्रदर्शयेत् ॥ ८.२३२ ॥

विष्णुधर्मोत्तरे
यथादेशं यथाकलं राजलिङ्गं सुरालये ।
दत्त्वा भवति राजैव नात्र कार्या विचारणा ॥ ८.२३३ ॥

तत्र चामरमाहात्म्यं

तथा चामरदानेन श्रीमान् भवति भूतले ।
मुच्यते च तथा पापैः स्वर्गलोकं च गच्छति ॥ ८.२३४ ॥


छत्रस्य माहात्म्यं

तत्रैव
छत्रं बहुशलाकं च झल्लरीवस्त्रसंयुतम् ।
दिव्यवस्त्रैश्च संयुक्तं हेमदण्डसमन्वितम् ॥ ८.२३५ ॥
यः प्रयच्छति कृष्णस्य छत्रलक्षयुतैर्वृतः ।
प्रार्थ्यते सोऽमरैः सर्वैः क्रीडते पितृभिः सह ॥ ८.२३६ ॥

तत्रैव वान्यत्र
राजा भवति लोकेऽस्मिन् छत्रं दत्त्वा द्विजोत्तमः ।
नाप्नोति रिपुजं दुःखं सङ्ग्रामे रिपुजिद्भयेत् ॥ ८.२३७ ॥
उपानत्सम्प्रदानेन विमानमधिरोहति ।
यथेष्टं तेन लोकेषु विचरत्यमरप्रभः ॥ ८.२३८ ॥
ध्वजस्य माहात्म्यं

तत्रैव
लोकेषु ध्वजभूतः स्याद्दत्त्वा विष्णोर्वरं ध्वजम् ।
शक्रलोकमवाप्नोति बहूनब्दगणान्नरः ॥ ८.२३९ ॥

किं च
युक्तं पीतपताकाभिर्निवेद्य गरुडध्वजम् ।
केशवाय द्विजश्रेष्ठः सर्वलोके महीयते इति ॥ ८.२४० ॥
यत्प्रसादे ध्वजारोपमाहात्म्यं लिखितं पुरा ।
तदत्राप्यखिलं ज्ञेयं तत्रात्रत्यमिदं तथा ॥ ८.२४१ ॥

किं च भविष्ये
विष्णोर्ध्वजे तु सौवर्णं दण्डं कुर्याद्विचक्षणः ।
पताका चापि पीता स्याद्गरुडस्य समीपगा ॥ ८.२४२ ॥

व्यजनस्य माहात्म्यं

विष्णुधर्मोत्तरे
तलव्र्ण्तप्रदानेन निर्वृतिं प्राप्नुयात्परम् ॥ ८.२४३ ॥

वितनस्य माहात्म्यं
तत्रैव
वितानकप्रदानेन सर्वपापैः प्रमुच्यते ।
परं निर्वृतिमाप्नोति यत्र तत्राभिजायते ॥ ८.२४४ ॥

खद्गदीनां माहात्म्यं

दत्त्वा निस्त्रिंशकान्मुख्यान् शत्रुभिर्नाभिभूयते ।
दत्त्वा तद्बन्धनं मुख्यमग्न्य्आधेयफलं लभेत् ॥ ८.२४५ ॥

किं च
पतद्ग्रहं तथा दत्त्वा शुभदस्त्वभिजायते ।
पादपीठप्रदानेन स्थानं सर्वत्र विन्दति ॥ ८.२४६ ॥
दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् ।
मार्जयित्वा तथा तं च शुभगस्त्वभिजायते ॥ ८.२४७ ॥
यत्किञ्चिद्देवदेवाय दद्याद्भक्तिसमन्वितः ।
तदेवाक्षयमाप्नोति स्वर्गलोकं स गच्छति ॥ ८.२४८ ॥

किं च, वामनपुराणे श्रीबलिं प्रति श्रीप्रह्लादोक्तौ
श्रद्दधानैर्भक्तिपरैर्यान्युद्दिश्य जनार्दनम् ।
बलिदानानि दीयन्ते अक्षयानि विदुर्बुधः ॥ ८.२४९ ॥
अत्रापि केचिदिच्छन्ति दत्त्वा पुष्पाञ्जलित्रयम् ।
पूर्वोक्त दश शङ्खाद्या मुद्राः सन्दर्शयेत् ॥ ८.२५० ॥
इति ।

अथ गीतवद्यनृत्यनि

ततो विचित्रैर्ललितैः कारितैर्वा स्वयं कृतैः ।
गीतैर्वाद्यैश्च नृत्यैश्च श्रीकृष्णं परितोषयेत् ॥ ८.२५१ ॥

अथ तत्र निषिद्धं

नृत्यादि कुर्वतो भक्तान्नोपविष्टोऽवलोकयेत् ।
न च तिर्यग्व्रजेत्तत्र तैः सहान्तरयन् प्रभुम् ॥ ८.२५२ ॥

तथा चोक्तं
नृत्यन्तं वैष्णवं हर्सादासीनो यस्तु पश्यति ।
खञ्जो भवति राजेन्द्र सोऽयं जन्मनि जन्मनि ॥ ८.२५३ ॥

किं च
नृत्यतां गायतां मध्ये भक्तानां केशवस्य च ।
तानृते यस्तिरो याति तिर्यग्योनिं स गच्छति ॥ ८.२५४ ॥

अथ गीतदिमाहात्म्यम्
अदौ समन्यतः

नारसिंहे
गीतवाद्यादिकं नाट्यं शङ्खतुर्यादिनिस्वनम् ।
यः कारयति विष्णोस्तु सन्ध्यायां मन्दिरे नरः ।
सर्वकाले विशेषेण कामगः कामरूपवान् ॥ ८.२५५ ॥
सुसङ्गीतविदग्धैश्च सेव्यमानोऽप्सरोगणैः ।
महार्हेण विमानेन विचित्रेण विराजता ।
स्वर्गात्स्वर्गमनुप्राप्य विष्णुलोके महीयते ॥ ८.२५६ ॥
स्कान्दे विष्णुनारदसंवादे
गीतं वाद्यं च नृत्यं च नाट्यं विष्णुकथां मुने ।
यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः ॥ ८.२५७ ॥

बृहन्नारदीये श्रीयमभगीरथसंवादे
देवतायतने यस्तु भक्तियुक्तः प्रनृत्यति ।
गीतानि गायत्यथवा तत्फलं शृणु भूपते ॥ ८.२५८ ॥
गन्धर्वराजतां गणैर्नृत्याद्रुद्रगणेशताम् ।
प्राप्नोत्यष्टकुलैर्युक्तस्ततः स्यान्मोक्षभाङ्नरः ॥ ८.२५९ ॥

लैङ्गे श्रीमार्कण्डेयाम्बरीषसंवादे
विष्णुक्षेत्रे तु यो विद्वान् कारयेद्भक्तिसंयुतः ।
गननृत्यादिकं चैव विष्ण्व्आख्यं च कथां तथा ॥ ८.२६० ॥
जातिं स्मृतिं च मेधां च तथैव परमां स्थितिम् ।
प्राप्नोति विष्णुसालोक्यं सत्यमेतन्नाराधिप ॥ ८.२६१ ॥

अन्यत्र च श्रीभगवद्उक्तौ
विसृज्य लज्जां योऽधीते गायते नृत्यतेऽपि च ।
कुलकोटिसमायुक्तो लभते मामकं पदम् ॥ ८.२६२ ॥

अत एवोक्तं
भारते नृत्यगीते तु कुर्यात्स्वाभाविकेऽपि वा ।
स्वाभाविकेन भगवान् प्रीणातीत्याह शौनकः ॥ ८.२६३ ॥

अत एव नारदीये
विष्णोर्गीतं च नृत्यं च नटानां च विशेषतः ।
ब्रह्मन् ब्राह्मणजातीनां कर्तव्यं नित्यकर्मवत् ॥ ८.२६४ ॥

किन्तु स्मृतौ
गीतनृत्यानि कुर्वीत देवद्विजादितुष्टये ।
न जीवनाय युञ्जीत विप्रो पापभिया क्वचित् ॥ ८.२६५ ॥

एवं कृष्णप्रीणनत्वाद्गीतादेर्नित्यता परा ।
संसिद्धैरविशेषेन ज्ञेया सा हरिवसरे ॥ ८.२६६ ॥

तथा चोक्तं
केशवाग्रे नृत्यगीतं न करोति हरेर्दिने ।
वह्निना किं न दग्धोऽसौ गतः किं न रसातलं ॥ ८.२६७ ॥

अथ विशेषतो गीतस्य माहात्म्यं

द्वारकामाहात्म्ये श्रीमर्कन्देयेन्द्रद्युम्नसंवादे
कृष्णं सन्तोषयेद्यस्तु सुगीतैर्मधुरस्वनैः ।
सर्ववेदफलं तस्य जायते नात्र संशयः ॥ ८.२६८ ॥

स्कान्दे श्रीमहादेवोक्तौ
श्रुतिकोटिसमं जप्यं जपकोटिसमं हविः ।
हविह्कोटिसमं गेयं गेयं गेयसमं विदुः ॥ ८.२६९ ॥

कसिखण्डे विष्णुदूतशिवशर्मसंवादे
यदि गीतं क्वचिद्गीतं श्रीमद्धरिहराङ्कितम् ।
मोक्षं तु तत्फलं प्राहुह्सान्निध्यमथवा तयोः ॥ ८.२७० ॥
विष्णुशर्मे श्रीभगवद्उक्तौ
रागेणाकृष्यते चेतो गान्धर्वाभिमुखं यदि ।
मयि बुद्धिं समास्थाय गायेथ मम सत्कथाः ॥ ८.२७१ ॥

हरिभक्तिसुधोदये
यो गायति समनिशं भुवि भक्ता उच्चैः
स द्राण्समस्तजनपापभिदेऽलमेकः ।
दीपेस्वसत्स्वपि ननु प्रतिगेहमन्तर्
ध्वान्तं किमत्र विलसत्यमले द्युनाथे ॥ ८.२७२ ॥

यदानन्दकलं गायन् भक्तः पुण्याश्रु वर्षति ।
तत्सर्वतीर्थसलिलस्नानं स्वमलशोधनं ॥ ८.२७३ ॥

वाराहे
ब्राह्मणो वासुदेवार्थं गायमनोऽनिशं परम् ।
सम्यक्तालप्रयोगेण सन्निपातेन वा पुनः ॥ ८.२७४ ॥
नव वर्षसहस्राणि नव वर्षशतानि च ।
कुवेरभवनं गत्वा मोदते वै यदृच्छया ॥ ८.२७५ ॥
कुवेरभवनाद्भ्रष्टः स्वच्छन्दगमनालयः ।
फलमाप्नोति सुश्रोणि मम कर्मपरायणः ॥ ८.२७६ ॥
नारायणानां विधिना गानं श्रेष्ठतमं स्मृतम् ।
गानेनाराधितो विष्णुह्स्वकीर्तिजनवर्चसा ददाति ।
तुष्टः स्थानं स्वं यथास्मै कौशिकया वै ॥ ८.२७७ ॥

किं च
एष वो मुनिशार्दूलः प्रोक्तो गीतक्रमो मुनेः ।
ब्राह्मणो वासुदेवाख्यं गायमानोऽनिशं परम् ॥ ८.२७८ ॥
हरेः सालोक्यमाप्नोति रुद्रगानाधिको भवेत् ।
कर्मणा मनसा वाचा वासुदेवपरायणः ।
गायन्नृत्यंस्तमाप्नोति तस्माद्गेयं परं विदुः ॥ ८.२७९ ॥

प्रथमस्कन्धे श्रीनारदोक्तौ (१.६.३३)
प्रगायतः स्ववीर्याणि तीर्थपदः प्रियश्रवः ।
अहुत इव मे सिघ्रं दर्शनं याति चेतसि ॥ ८.२८० ॥

द्वादशस्कन्धे (१२.१२.४९५०) श्रीसूतोक्तौ
मृषा गिरस्ता ह्यसतीरसत्कथा
न कथ्यते यद्भगवानधोक्षजः ।
तदेव सत्यं तदुहैव मङ्गलं
तदेव पुण्यं भगवद्गुनोदयम् ॥ ८.२८१ ॥

तदेव रम्यं रुचिरं नवं नवं
तदेव शश्वन्मनसो महोत्सवम् ।
तदेव शोकार्णवशोषणं नॄणां
यदुत्तमश्लोकयशोऽनुगीयते ॥ ८.२८२ ॥

विष्णुधर्मोत्तरे
दत्त्वा च गीतं धर्मज्ञा गन्धर्वैः सह मोदते ।
स्वयं गीतेन सम्पूज्य तस्यैवानुचरो भवेत् ॥ ८.२८३ ॥

पाद्मे श्रीकृष्णसत्यभामासंवादीयकार्त्तिकमाहात्म्ये श्रीपृथुनारदसंवादे श्रीभगवद्उक्तौ
नाहं वसामि वैकुण्ठे न योगिहृदयेषु वा ।
मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥ ८.२८४ ॥
तेषां पूजादिकं गन्धपद्याद्यैः क्रियते नरैः ।
तेन प्रीतिं परां यामि न तथा मत्पूजनात् ॥ ८.२८५ ॥

अत एवोक्तं
कर्माण्यौपायिकत्वेन ब्राह्मणोऽन्य इति स्मृतः ।
कारिकायामतः प्रोक्तं विप्रो गीतै रमेदिति ॥ ८.२८६ ॥

अथ नृत्यस्य माहात्म्यं

द्वारकामाहात्म्ये तत्रैव
यो नृत्यति प्रहृष्टात्मा भावैर्बहुसुभक्तितः ।
स निर्दहति पापानि जन्मान्तरशतेष्वपि ॥ ८.२८७ ॥

हरिभक्तिसुधोदय
बहुधोत्सार्यते हर्षाद्विष्णुभक्तस्य नृत्यतः ।
पद्भ्यां भूमेर्दिशोऽक्षिभ्यां दोर्भ्यां वामङ्गलं दिवः ॥ ८.२८८ ॥

वाराहे
यश्च नृत्यति सुश्रोणि पुराणोक्तं समासतः ।
त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च ।
पुष्करद्वीपमासाद्य मोदते वै यदृच्छया ॥ ८.२८९ ॥
पुष्कराच्च परिभ्रष्टः स्वच्छन्दगमनालयः ।
फलमाप्नोति सुश्रोणि मम कर्मपरायणः ॥ ८.२९० ॥

विष्णुधर्मोत्तरे
नृत्यं दत्त्वा तथाप्नोति रुद्रलोकमसंशयम् ।
स्वयं नृत्येन सम्पूज्य तस्यैवानुचरो भवेत् ॥ ८.२९१ ॥

अन्यत्र श्रीनारदोक्तौ
नृत्यतां श्रीपतेरग्रे तालिकावादनैर्भृशम् ।
उड्डीयन्ते शरीरस्थाः सर्वे पातकपक्षिणः ॥ ८.२९२ ॥

सङ्गीतशास्त्रे
वीणावादनतत्त्वज्ञह्श्रुतिजातिविशारदः ।
तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥ ८.२९३ ॥

विष्णुधर्मोत्तरे
वाद्यं दत्त्वा तथा विप्रह्शक्रलोकमवाप्नुयात् ।
स्वयं वद्येन सम्पूज्य तस्यैवनुचरो भवेत् ॥ ८.२९४ ॥
वाद्यानामपि देवस्य तन्त्रीवाद्यं सदा प्रियम् ।
तेन सम्पूज्य वरदं गाणपत्यमवाप्नुयात् ॥ ८.२९५ ॥

अतः सक्तौ पुनः पूज

शक्तश्चेत्सपरिवारं कृष्णं गन्धादिभिः पुनः ।
पञ्चोपचारैर्मूलेन सम्पूज्यार्घ्यं समर्पयेत् ॥ ८.२९६ ॥

अथ नीराजनं

ततश्च मूलमन्त्रेन दत्त्वा पुष्पाञ्जलित्रयम् ।
महानीराजनं कुर्यान्महावाद्यजयस्वनैः ॥ ८.२९७ ॥
प्रज्वलयेत्तद्अर्थं च कर्पूरेण घृतेन वा ।
आरात्रिकं शुभे पात्रे विषमानेकवर्तिकं ॥ ८.२९८ ॥

अथ नीराजनमाहात्म्यम्

स्कान्दे ब्रह्मनारदसंवादे
बहुवर्त्तिसमायुक्तं ज्वलन्तं केशवोपरि ।
कुर्यादारात्रिकं यस्तु कल्पकोटिं वसेद्दिवि ॥ ८.२९९ ॥
कर्पूरेन तु यः कुर्याद्भक्त्या केशवमुर्धनि ।
आरात्रिकं मुनिश्रेष्ठ प्रविशेद्विष्णुमव्ययं ॥ ८.३०० ॥

तत्रैवन्यत्र
दीप्तिमन्तं सकर्पूरं करोत्यारात्रिकं नृप ।
कृष्णस्य वसते लोके सप्त कल्पानि मानवाः ॥ ८.३०१ ॥

तत्रैव श्रीसिवोमसंवादे
मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं हरेः ।
सर्वं सम्पूर्णतामेति कृते नीराजने शिवे ॥ ८.३०२ ॥

हरिभक्तिसुधोदये
कृत्वा नीराजनं विष्णोर्दीपावल्या सुदृश्यया ।
तमोविकारं जयति जिते तस्मिम्श्च को भवः ॥ ८.३०३ ॥

अन्यत्र च
कोटयो ब्रह्महत्यानामगम्यागमकोतयः ।
दहत्यालोकमात्रेण विष्णोः सारात्रिकं मुखं ॥ ८.३०४ ॥
इति ।

यच्च दीपस्य माहात्म्यं पूर्वं लिखितमस्ति तत् ।
द्रस्तव्यं सर्वत्रापि प्रायेनाभेदतोऽनयोः ॥ ८.३०५ ॥
अतः सादरमुत्थाय महानीराजनं त्विदम् ।
द्रष्टव्यं दीपवत्सर्वैर्वन्द्यमारात्रिकं च यत् ॥ ८.३०६ ॥

तदुक्तं श्रीपुलस्त्येन विष्णुधर्मे
धूपं चारात्रिकं पश्येत्कराभ्यां च प्रवन्दते ।
कुलकोटिं समुद्धृत्य याति विष्णोः परं पदं ॥ ८.३०७ ॥

मूलागमे च
नीराजनं च यः पश्येद्देवदेवस्य चक्रिणः ।
सप्त जन्मानि विप्रः स्यादन्ते च परमं पदम् ॥ ८.३०८ ॥

अथ शङ्खादिवादनमाहात्म्यम्

बृहन्नारदीये श्रीयमभगीरथसंवादे
केशवायतने राजन् कुर्वन् शङ्खरवं नरः ।
सर्वपापविनिर्मुक्तो ब्रह्मणा सह मोदते ॥ ८.३०९ ॥
करशब्दं प्रकुर्वन्ति केशवायतनेषु ये ।
ते सर्वे पापनिर्मुक्ता विमानेशा युगद्वयम् ॥ ८.३१० ॥
तालादिकांस्यनिनदं कुर्वन् विष्णुगृहे नरः ।
यत्फलं लभते राजन् शृणुष्व गदतो मम ॥ ८.३११ ॥
सर्वपापविनिर्मुक्तो विमानशतसङ्कुलः ।
गीयमानश्च गन्धर्वैर्विष्णुना सह मोदते ॥ ८.३१२ ॥
भेरीमृदङ्गपटहमुरजैश्च सडिण्डिमैः ।
संप्रीणयन्ति देवेशं तेषां पुण्यफलं शृणु ॥ ८.३१३ ॥
देवस्त्रीगणसंयुक्ताः सर्वकामैः समर्चिताः ।
स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम् ॥ ८.३१४ ॥
इति ।

अथ सजलशङ्खनीराजनं

ततश्च सजलं शङ्खं भगवन्मस्तकोपरि ।
त्रि भ्रामयित्वा कुर्वीत पुनर्नीराजनं प्रभोः ॥ ८.३१५ ॥
तन्माहात्म्यं च

द्वारकामाहात्म्ये तत्रैव
शङ्खे कृत्वा तु पानीयं भ्रामितं केशवोपरि ।
सन्निधौ वसते विष्णोः कल्पान्तं क्षीरसागरे ॥ ८.३१६ ॥
इति ।

नीराजनद्वयं चैतत्ताम्बूलस्यार्पणं परम् ।
केचिदिच्छन्ति केचिच्च दर्पणार्पणतः परम् ॥ ८.३१७ ॥

तथा च पञ्चरात्रे
पुनराचमनं दद्यात्करोद्वर्तनमेव च ।
सकर्पूरं च ताम्बूलं कुर्यान्नीराजनं तथा ॥ ८.३१८ ॥
समर्प्य मुकुटादीनि भूषणानि विचक्षणः ।
आदर्शयेत्तथादर्शं प्रकल्प्य छत्रचामरे ॥ ८.३१९ ॥

गारुडे च
अथ भुक्तवते दत्त्वा जलैः कर्पूरवासितैः ।
आचमनं च ताम्बूलं चन्दनैः करमार्जनम् ॥ ८.३२० ॥
पुष्पाञ्जलिं ततः कृत्वा भक्त्यादर्शं प्रदर्शयेत् ।
नीराजनं पुनः कार्यं कर्पूरं विभवे सति ॥ ८.३२१ ॥

अत एव वायुपुराणे
आरात्रिकं तु निःस्नेहं निःस्नेहयति देवताम् ।
अतः संशमयित्वैव पुनः पूजनमाचरेत् ॥ ८.३२२ ॥

अत एव द्वारकामाहात्म्ये
तत्रैव कृत्वा पूजादिकं सर्वं ज्वलन्तं कृष्णमूर्धनि ।
आरात्रिकं प्रकुर्वाणो मोदते कृष्णसन्निधौ ॥ ८.३२३ ॥
इति ।

केचिन्नीराजनत्पश्चादिच्छन्ति प्रणतिं ततः ।
प्रदक्षिणं ततः स्तोत्रं गीतनृत्यादिकं ततः ॥ ८.३२४ ॥
एवं भगवतः स्वस्वसम्प्रदायानुसारतः ।
प्रवर्तन्ते प्रभोर्भक्तौ भक्त्या सर्वं हि शोभनम् ॥ ८.३२५ ॥
ततो निक्षिप्य देवस्योपरि पुस्पाञ्जलित्रयम् ।
विचित्रैर्मधुरैः स्तोत्रैह्स्तुतिं कुर्वीत भक्तिमान् ॥ ८.३२६ ॥

अथ स्तुतिविधिः

महाभारते
आरिराधयिषुः कृष्णं वाचं जिगदिषामि यम् ।
तया व्याससमासिन्या प्रीयतां मधुसूदनः ॥ ८.३२७ ॥
इति ।

आरम्भे च स्तुतेरेतं श्लोकं स्तुतिपरः पठेत् ।
सत्यां तस्यां समाप्तौ च श्लोकं सङ्कीर्तयेदिमम् ॥ ८.३२८ ॥
इति विद्यातपोयोनिरयोनिर्विष्णुरीरितः ।
वग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ ८.३२९ ॥

पूर्वतापनीश्रुतिषु [ङ्टू १.३४४५]
ओं नमो विश्वरूपाय विश्वस्थित्य्अन्तहेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥ ८.३३० ॥
नमो विज्ञानरूपाय परमानन्दरूपिणे ।
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमं ॥ ८.३३१ ॥
नमः कमलनेत्राय नमः कमलमालिने ।
नमः कमलनाभाय कमलापतये नमः ॥ ८.३३२ ॥
बर्हापीडाभिरामाय रामयाकुण्ठमेधसे ।
रमामानसहंसाय गोविन्दाय नमो नमं ॥ ८.३३३ ॥
कंसवंशविनाशाय केशिचाणूरघातिने ।
वृषभध्वजवन्द्याय पार्थसारथये नमः ॥ ८.३३४ ॥
वेणुवादनशीलाय गोपालायाहिमर्दिने ।
कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥ ८.३३५ ॥
वल्लवीवदनाम्भोजमालिने नृत्यशालिने ।
नमः प्रणतपालाय श्रीकृष्णाय नमो नमः ॥ ८.३३६ ॥
नमः पापप्रणाशाय गोवर्धनधराय च ।
पूतनाजीवितान्ताय तृणावार्तासुहारिणे ॥ ८.३३७ ॥
निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥ ८.३३८ ॥
प्रसीद परमानन्द प्रसीद परमेश्वर ।
आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥ ८.३३९ ॥
श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।
संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥ ८.३४० ॥
केशव क्लेशहरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव ॥ ८.३४१ ॥

एकादशस्कन्धे [भागवतम् ११.५.३३३४]
ध्येयं सदा परिभवघ्नमभीष्टदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यं
भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं
वन्दे महापुरुष ते चरणारविन्दम् ॥ ८.३४२ ॥

त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधावद्
वन्दे महापुरुष ते चरणारविन्दम् ॥ ८.३४३ ॥

अथ वद्यस्य माहात्म्यं

वैदिकानीदृशान्येव कृष्णे पौराणिकान्यपि ।
तान्त्रिकाणि च शास्त्राणि स्तोत्राण्यभिनवान्यपि ॥ ८.३४४ ॥

विष्णुधर्मोत्तरे हंसगीतयं
अभ्रष्टलक्षणैः कृत्वा स्वयं विरचिताक्षरैः ।
स्तवं ब्राह्मणशार्दूलस्तस्मात्कामानवाप्नुयात् ॥ ८.३४५ ॥
स्तुतिमाहात्म्यं

विष्णुधर्मे
सर्वदेवेषु यत्पुण्यं सर्वदेवेषु यत्फलम् ।
नरस्तत्फलमाप्नोति स्तुत्वा देवं जनार्दनम् ॥ ८.३४६ ॥

विष्णुधर्मोत्तरे
न वित्तदाननिचयैर्बहुभिर्मधुसूउदनः ।
तथा तोषमवाप्नोति यथा स्तोत्रैर्द्विजोत्तमः ॥ ८.३४७ ॥

नारसिंहे
स्तोत्रैर्जपैश्च देवाग्रे यः स्तौति मधुसूदनम् ।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥ ८.३४८ ॥

हरिभक्तिसुधोदये
स्तुवन्नमेयमाहात्म्यं भक्तिग्रथितरम्यवाक् ।
भवेद्ब्रह्मादिदुर्लभ्यप्रभुकारुण्यभाजनम् ॥ ८.३४९ ॥
यथा नरस्य स्तुवतो बालकस्येव तुष्यति ।
मुग्धवाक्यैर्न हि तथा विबुधानां जगत्पिता ॥ ८.३५० ॥

अबलं प्रभुरीप्सितोन्नतिं
कृतयत्नं स्वयशह्स्तवे घ्र्णी ।
स्वयमुद्धरति स्तनार्थिनं
पदलग्नं जननीव बालकम् ॥ ८.३५१ ॥

स्कान्दे अमृतसरोद्धरे
श्रीकृष्णस्तवरत्नौघैर्येषां जिह्वा त्वलङ्कृता ।
नमस्या मुनिसिद्धानां वन्दनीया दिवौकसाम् ॥ ८.३५२ ॥

तत्रैव कर्त्तिकमाहात्म्ये श्रीब्रह्मनारदसंवादे
स्तोत्राणां परमं स्तोत्रं विष्णोर्नामसहस्रकम् ।
हित्वा स्तोत्रसहस्राणि पठनीयं महामुने ॥ ८.३५३ ॥
तेनैकेन मुनिश्रेष्ठ पथितेन सदा हरिः ।
प्रीतिमायाति देवेशो युगकोटिशतानि च ॥ ८.३५४ ॥
इति ।

स्नाने यत्स्तोत्रमाहात्म्यं लिखितं लेख्यमग्रतः ।
यच्च कीर्तनमाहात्म्यं सर्वं ज्ञेयमिहापि तत् ॥ ८.३५५ ॥

तन्नित्यत

विष्णुधर्मे
नूनं तत्कण्ठशालूकमथवा प्रतिजिह्विका ।
रोगो वान्यो न सा जिह्वा या न स्तौति हरेर्गुणान् ॥ ८.३५६ ॥

अथ वन्दनं

प्रणमेदथ साष्टाङ्गं तन्मुद्रां च प्रदर्शयेत् ।
पठेत्प्रतिप्रणामं च प्रसीद भगवन्निति ॥ ८.३५७ ॥

तदुक्तमेकादशे श्रीभगवता [भागवतम् ११.२७.४५]
स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि ।
स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत् ॥ ८.३५८ ॥

अथ प्रणामविधिः

तत्रैव [भागवतम् ११.२७.४६]
शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् ।
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥ ८.३५९ ॥

किं चागमे
दोर्भ्यां पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ ८.३६० ॥
जानुभ्यां चैव बाहुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकः प्रणामः स्यात्पूजासु प्रवराविमौ ॥ ८.३६१ ॥
इति ।

गरुदं दक्षिने कृत्वा कुर्यात्तत्पृष्ठतो बुधः ।
अवश्यं च प्रणामांस्त्रीन् शक्तश्चेदधिकाधिकान् ॥ ८.३६२ ॥

तथा च नारदपञ्चरात्रे
सन्धिं वीक्ष्य हरिं चाद्यं गुरून् स्वगुरुमेव च ।
द्विचतुर्विंशदथवा चतुर्विंशत्तद्अर्धकम् ।
नमेत्तद्अर्धमथवा तद्अर्धं सर्वथा नमेत् ॥ ८.३६३ ॥

विष्णुधर्मोत्तरे
देवार्चादर्शनादेव प्रणमेन्मधुसूदनम् ।
स्नानापेक्षा न कर्तव्या दृष्ट्वार्चां द्विजसत्तमः ।
देवार्चादृष्टपूतं हि शुचि सर्वं प्रकीर्तितम् ॥ ८.३६४ ॥

अथ नमस्करमाहात्म्यं

नारसिंहे
नमस्कारः स्मृतो यज्ञः सर्वयज्ञेषु चोत्तमः ।
नमस्कारेण चकेन साष्टाङ्गेन हरिं व्रजेत् ॥ ८.३६५ ॥

स्कान्दे
दण्डप्रणामं कुरुते विष्णवे भक्तिभावितः ।
रेणुसङ्ख्यं वसेत्स्वर्गे मन्वन्तरशतं नरः ॥ ८.३६६ ॥

तत्रैव श्रीब्रह्मनारदसंवादे
प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्चयेत् ।
स यां गतिमवाप्नोति न तां क्रतुशतैरपि ।
नमस्कारेण चैकेन नरः पुतो हरिं व्रजेत् ॥ ८.३६७ ॥

तत्रैव श्रीसिवोमसंवादे
भूमिमापीड्य जानुभ्यां शिर आरोप्य वै भुवि ।
प्रणमेद्यो हि देवेशं सोऽश्वमेधफलं लभेत् ॥ ८.३६८ ॥

तत्रैवन्यत्र
तीर्थकोटिसहस्राणि तीर्थकोटिशतानि च ।
नारायणप्रणामस्य कालं नार्हन्ति षोडशीम् ॥ ८.३६९ ॥
शाठ्येनापि नमस्कारं कुर्वतः शार्ङ्गधन्वने ।
शतशन्मार्जितं पापं तत्क्षनादेव नश्यति ॥ ८.३७० ॥
रेणुमण्डितगात्रस्य कणा देहे भवन्ति यत् ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ ८.३७१ ॥

विष्णुधर्मोत्तरे
अभिवाद्यं जगन्नाथं कृतार्थश्च तथा भवेत् ।
नमस्कारक्रिया तस्य सर्वपापप्रणाशिनी ॥ ८.३७२ ॥
जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः ।
कृत्वा प्रणामं देवस्य सर्वान् कामानवाप्नुयात् ॥ ८.३७३ ॥

विष्णुपुराणे [?]
अनादिनिधनं देवं दैत्यदानवदारणम् ।
ये नमन्ति नरा नित्यं न हि पश्यन्ति ते यमम् ॥ ८.३७४ ॥
ये जना जगतां नाथं नित्यं नारायणं द्विजाः ।
नमन्ति न हि ते विष्णोः स्नानादन्यत्र गामिनः ॥ ८.३७५ ॥

नारदीये
एकोऽपि कृष्णाय कृतः प्रणामो
दशाश्वमेधावभृथैर्न तुल्यः ।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय ॥ ८.३७६ ॥

हरिभक्तिसुधोदये
विष्णोर्दण्डप्रणामार्थं भक्तेन पतितो भुवि ।
पतितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह ॥ ८.३७७ ॥

पाद्मे देवदूतविकुण्डलसंवादे
तपस्तप्त्वा नरो घोरमरण्ये नियतेन्द्रियः ।
यत्फलं समवाप्नोति तन्नत्वा गरुडध्वजम् ॥ ८.३७८ ॥
कृत्वापि बहुशः पापं नरो मोहसमन्वितः ।
न याति नरकं नत्वा सर्वपापहरं हरिम् ॥ ८.३७९ ॥

तत्रैव वेदनिधिस्तुतौ

अपि पापं दुराचारं नरं तत्प्रणतो हरेः ।
नेक्षन्ते किङ्करा याम्या उलूकास्तपनं यथा ॥ ८.३८० ॥

विष्णुपुराणे श्रीयमस्य निजभटानुशासने [Vइড়् ३.७.१८]
हरिममरगणार्चिताङ्घ्रिपद्मं
प्रणमति यः परमार्थतो हि मर्त्यः ।
तमपगतसमस्तपापबन्धं
व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥ ८.३८१ ॥

ब्रह्मवैवर्ते
शरणागतरक्षणोद्यतं
हरिमीशं प्रणमन्ति ये नराः ।
न पतन्ति भवाम्बुधौ स्फुटं
पतितानुद्धरति स्म तानसौ ॥ ८.३८२ ॥

अष्टमस्कन्धे च बलिवाक्ये [भागवतम् ८.२३.२]
अहो प्रणामाय कृतः समुद्यमः
प्रपन्नभक्तार्थविधौ समाहितः ।
यल्लोकपालैस्त्वद्अनुग्रहोऽमरैर्
अलब्धपूर्वोऽपसदेऽसुरेऽर्पितः ॥ ८.३८३ ॥

अतैव नारायणव्यूहस्तवे
अहो भाग्यमहो भाग्यमहो भाग्यं नॄणामिदम् ।
येषां हरिपदाब्जाग्रे शिरो न्यस्तं यथा तथा ॥ ८.३८४ ॥

किं च, नारसिंहे श्रीयमोक्तौ
तस्य वै नरसिंहस्य विष्णोरमिततेजसः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः ॥ ८.३८५ ॥

भविष्योत्तरे च
विष्णोर्देवजगद्धातुर्जनार्दनजगत्पतेः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः ॥ ८.३८६ ॥
इति ।
अथ प्रणामनित्यत

बृहन्नारदीये लुब्धकोपाख्यानारम्भे
सकृद्वा न नमेद्यस्तु विष्णवे सर्मकारिणे ।
शवोपरं विजानीयात्कदाचिदपि नालपेत् ॥ ८.३८७ ॥

किं च, पाद्मे वैशाखमाहात्म्ये यमब्राह्मणसंवादे
पश्यन्तो भगवद्द्वारं नाम शास्त्रपरिच्छदम् ।
अकृत्वा तत्प्रणामादि यान्ति ते नरकौकसः ॥ ८.३८८ ॥

अथ नमस्करनिषिद्धनि

विष्णुस्मृतौ
जन्मप्रभृति यत्किञ्चित्पुमान् वै धर्ममाचरेत् ।
सर्वं तन्निष्फलं यात्येकहस्ताभिवादनात् ॥ ८.३८९ ॥

वाराहे
वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत माम् ।
श्वित्री स जायते मूर्खह्सप्त जन्मानि भामिनी ॥ ८.३९० ॥

किं चान्यत्र
अग्रे पृष्ठे वामभागे समीपे गर्भमन्दिरे ।
जपहोमनमस्कारान्न कुर्यात्केशवालये ॥ ८.३९१ ॥

अपि च
सकृद्भूमौ निपतितो न शक्तः प्रणमेन्मुहुः ।
उत्थायोत्थाय कर्तव्यं दण्डवत्प्रणिपातनम् ॥ ८.३९२ ॥
इति ।

अथ प्रदक्षिणा

ततः प्रदक्षिनां कुर्याद्भक्त्या भगवतो हरेः ।
नामानि कीर्तयन् शक्तौ तां च साष्टाङ्गवन्दनाम् ॥ ८.३९३ ॥

प्रदक्षिणाशङ्ख्या

नारसिंहे
एकां चाण्ड्यां रवौ सप्त तिस्रो दद्याद्विनायके ।
चतस्रः केशवे दद्यात्शिवे त्वर्धप्रदक्षिनाम् ॥ ८.३९४ ॥

अथ प्रदक्षिणामाहात्म्यं

वाराहे
प्रदक्षिणां ये कुर्वन्ति भक्तियुक्तेन चेतसा ।
न ते यमपुरं यान्ति यान्ति पुण्यकृतां गतिम् ॥ ८.३९५ ॥
यस्त्रिः प्रदक्षिणां कुर्यात्साष्टाङ्गकप्रणामकम् ।
दशाश्वमेधस्य फलं प्राप्नुयान्नात्र संशयः ॥ ८.३९६ ॥

स्कान्दे श्रीब्रह्मनारदसंवादे
विष्णोर्विमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणाम् ।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥ ८.३९७ ॥

तत्र चतुर्मस्यमाहात्म्ये

चतुर्वारं भ्रमीभिस्तु जगत्सर्वं चराचरम् ।
क्रान्तं भवति विप्राग्र्य तत्तीर्थगमनाधिकम् ॥ ८.३९८ ॥

तत्रैवान्यत्र
प्रदक्षिणां तु यः कुर्याथरिं भक्त्या समन्वितः ।
हंसयुक्तविमानेन विष्णुलोकं स गच्छति ॥ ८.३९९ ॥

नारसिंहे
प्रदक्षिणेन चैकेन देवदेवस्य मन्दिरे ।
कृतेन यत्फलं नृणां तच्छृणुष्व नृपात्मज ।
पृथ्वीप्रदक्षिणफलं यत्तत्प्राप्य हरिं व्रजेत् ॥ ८.४०० ॥।

अन्यत्र च
एवं कृत्वा तु कृष्णस्य यः कुर्याद्द्विः प्रदक्षिणाम् ।
सप्तद्वीपवतीपुण्यं लभते तु पदे पदे ।
पठन्नामसहस्रं तु नामान्येवाथ केवलम् ॥ ८.४०१ ॥

हरिभक्तिसुधोदये
विष्णुं प्रदक्षिणीकुर्वाण्यस्तत्रावर्तते पुनः ।
तदेवावर्तनं तस्य पुनर्नावर्तते भवे ॥ ८.४०२ ॥

बृहन्नारदीये यमभगीरथसंवादे
प्रदक्षिणात्रयं कुर्याद्यो विष्णोर्मनुजेश्वर ।
सर्वपापविनिर्मुक्तो देवेन्द्रत्वं समश्नुते ॥ ८.४०३ ॥

तत्रैव प्रदक्षिणामाहात्म्ये सुधर्मोपाख्यानारम्भे
भक्त्या कुर्वन्ति ये विष्णोह्प्रदक्षिणाचतुष्टयम् ।
तेऽपि यन्ति परं स्थानं सर्वलोकोत्तमोत्तमम् ॥ ८.४०४ ॥
इति ।

तत्ख्यातं यत्सुधर्मस्य पूर्वस्मिन् गृध्रजन्मनि ।
कृष्णप्रदक्षिणाभ्यासान्महासिद्धिरभूदिति ॥ ८.४०५ ॥

अथ प्रदक्षिणायं निषिद्धं

विष्णुस्मृतौ
एकहस्तप्रणामश्च एका चैव प्रदक्षिणा ।
अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥ ८.४०६ ॥

किं च
कृष्णस्य पुरतो नैव सूर्यस्यैव प्रदक्षिणाम् ।
कुर्याद्भ्रमरिकारूपां वैमुख्यपदनीं प्रभोः ॥ ८.४०७ ॥

तथा चोक्तं
प्रदक्षिणां न कर्तव्यं विमुखत्वाच्च कारणात् ॥ ८.४०८ ॥

अथ कर्माद्य्अर्पणम्

ततः श्रीकृष्णपादाब्जे दास्येनैव समर्पयेत् ।
त्रिभिर्मन्त्रैः स्वकर्माणि सर्वाण्यात्मानमप्यथ ॥ ८.४०९ ॥

मन्त्रश्च
इतः पूर्वं प्राणबुद्धिधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्य्अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं श्रीकृष्णार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये समर्पयामीति । ओं तत्सत् ॥ ८.४१० ॥
इति ।
अथ तत्र कर्मर्पनं

बृहन्नारदीये
विरागी चेत्कर्मफले न किञ्चिदपि कारयेत् ।
अर्पयेत्स्वकृतं कर्म प्रीयतामिति मे हरिः ॥ ८.४११ ॥

अत एव कूर्मपुराणे
प्रीणातु भगवानीशः कर्मणानेन शाश्वतः ।
करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ ८.४१२ ॥
यद्वा फलानां सन्न्यासं प्रकुर्यात्परमेश्वरे ।
कर्मणामेतदप्याहुर्ब्रह्मार्पणमनुत्तमम् ॥ ८.४१३ ॥

अथ कर्मार्पणविधिः

दक्षेण पाणिनार्घ्यस्थं गृहीत्वा चुलुकोदकम् ।
निधाय कृष्णपादाब्जसमीपे प्रार्थयेदिदम् ॥ ८.४१४ ॥
पादत्रयक्रमाक्रान्त त्रैलोकेश्वर केशव ।
त्वत्प्रसादादिदं तोयं पाद्यं तेऽस्तु जनार्दन ॥ ८.४१५ ॥

अथ कर्मर्पनमाहात्म्यं

बृहन्नारदीये
परलोकफलप्रेप्सुः कुर्यात्कर्माण्यतन्द्रितः ।
हरेर्निवेदयेत्तानि तत्सर्वं त्वक्षयं भवेत् ॥ ८.४१६ ॥

अत एव नारायणव्यूहस्तवे
कृष्णार्पितफलाः कृष्णं स्वधर्मेण यजन्ति ये ।
विष्णुभक्त्य्अर्थिनो धन्यास्तेभ्योऽपीह नमो नमः ॥ ८.४१७ ॥

अथ स्वार्पणविधिः

अहं भगवतोऽंशोऽस्मि सदा दासोऽस्मि सर्वथा ।
तत्कृपापेक्षको नित्यमि त्यात्मानं समर्पयेत् ॥ ८.४१८ ॥

तथा चोक्तं श्रीशङ्कराचार्यपादैः
सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् ।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ ८.४१९ ॥

अथात्मार्पणमाहात्म्यम्

सप्तमस्कन्धे श्रीप्रह्लादोक्तौ [भागवतम् ७.६.२६]
धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग
ईक्षा त्रयी नयदमौ विविधा च वार्ता ।
मन्ये तदेतदखिलं निगमस्य सत्यं
स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ ८.४२० ॥

एकादशे श्रीभगवद्उद्धवसंवादे [भागवतम् ११.२९.३४]
मर्त्यो यदा त्यक्तसमस्तकर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्मभूयाय च कल्पते वै ॥ ८.४२१ ॥

अथ जपः

जपस्य पुरतः कृत्वा प्राणायामत्रयं बुधः ।
मन्त्रार्थस्मृतिपूर्वं च जपेदष्टोत्तरं शतम् ।
मूलं लेख्येन विधिना सदैव जपमालया ॥ ८.४२२ ॥
शक्तौऽष्टाधिकसाहस्रं जपेत्तं चार्पयन् जपम् ।
प्राणायामांश्च कृत्वा त्रीन् दद्यात्कृष्णकरे जलम् ॥ ८.४२३ ॥

तत्र चायं मन्त्रः

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिते ॥ ८.४२४ ॥
इति ।

जपप्रकारो योऽपेक्ष्यो मालादिनियमात्मकः ।
पुरश्चर्याप्रसङ्गे तु स विलिख्यतेऽग्रतः ॥ ८.४२५ ॥
अर्पितं तं च सञ्चिन्त्य स्वीकृतं प्रभुणाखिलम् ।
पुनः स्तुत्वा यथाशक्ति प्रणम्य प्रार्थयेदिदम् ॥ ८. ४२६ ॥

आगमे
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ ८.४२७ ॥

किं च
यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् ।
आवेदितं निवेद्यं तु तद्गृहाणानुकम्पया ॥ ८.४२८ ॥
विधिहीनं मन्त्रहीनं यत्किञ्चिदुपपादितम् ।
क्रियामन्त्रविहीनं वा तत्सर्वं क्षन्तुमर्हसि ॥ ८.४२९ ॥

किं च
अज्ञानादथवा ज्ञानादशुभं यन्मया कृतम् ।
क्षन्तुमर्हसि तत्सर्वं दास्येनैव गृहाण माम् ॥ ८.४३० ॥
स्थितिः सेवा गतिर्यात्रा स्मृतिश्चिन्ता स्तुतिर्वचः ।
भूयात्सर्वात्मना विष्णो मदीयं त्वयि चेष्टितम् ॥ ८.४३१ ॥

अपि च
कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो ।
मत्स्य कच्छप नारसिंह वराह राघव पाहि माम् ॥ ८.४३२ ॥
देवदानवनारदादिवन्द्य दयानिधे ।
देवकीसुत देहि मे तव पादभक्तिमचलाम् ॥ ८.४३३ ॥

श्रीविष्णुपुराणे [Vइড়् १.२०.१८१९]
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वच्युता भक्तिरच्युतेऽस्तु सदा त्वयि ॥ ८.४३४ ॥
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्नापसर्पतु ॥ ८.४३५ ॥

पाण्डवगीतायां
कीटेषु पक्षिषु मृगेषु सरीसृपेषु
रक्षःपिशाचमनुजेष्वपि यत्र तत्र ।
जातस्य मे भवतु केशव ते प्रसादात्
त्वय्येव भक्तिरतुलाव्यभिचारिणी च ॥ ८.४३६ ॥

पाद्मे
युवतीनां यथा यूनि यूनां च युवतौ यथा ।
मनोऽभिरमते तद्वन्मनोऽभिरमतां त्वयि ॥ ८.४३७ ॥

अथापराधक्षमापणम्

ततोऽपराधान् श्रीकृष्णं क्षमाशीलं क्षमापयेत् ।
सकाकु कीर्तयन् श्लोकानुत्तमान् साम्प्रदायिकान् ॥ ८.४३८ ॥

तथा हि
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽहमिति मां मत्वा क्षमस्व मधुसूदन ॥ ८.४३९ ॥

किं च
प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति ।
इति संस्मृत्य संस्मृत्य प्राणान् संधारयाम्यहम् ॥ ८.४४० ॥

अथापराधाः

आगमे
यानैर्वा पादुकैर्वापि गमनं भगवद्गृहे ।
देवोत्सवाद्य्असेवा च अप्रणामस्तद्अग्रतः ॥ ८.४४१ ॥
उच्छिष्टे वाप्यशौचे वा भगवद्वन्दनादिकम् ।
एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम् ॥ ८.४४२ ॥
पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनम् ।
शयनं भक्षणं चापि मिथ्याभाषणमेव च ॥ ८.४४३ ॥
उच्चैर्भाषा मिथो जल्पो रोदनानि च विग्रहः ।
निग्रहानुग्रहौ चैव नृषु च क्रूरभाषणम् ॥ ८.४४४ ॥
कम्बलावरणं चैव परनिन्दा परस्तुतिः ।
अश्लीलभाषणं चैव अधोवायुविमोक्षणम् ॥ ८.४४५ ॥
शक्तौ गौणोपचारश्च अनिवेदितभक्षणम् ।
तत्तत्कालोद्भवानां च फलादीनामनर्पणम् ॥ ८.४४६ ॥
विनियुक्तावैशिष्ठस्य प्रदानं व्यञ्जनादिके ।
पृष्ठीकृत्यासनं चैव परेषामभिवादनम् ॥ ८.४४७ ॥
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा ।
अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः ॥ ८.४४८ ॥

वाराहे
द्वात्रिंशद्अपराधा ये कीर्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥ ८.४४९ ॥
ये वै न वर्जयन्त्येतानपराधान्मयोदितान् ।
सर्वधर्मपरिभ्रष्टाः पच्यन्ते नरके चिरम् ॥ ८.४५० ॥
राजान्नभक्षणं चैवमापद्यपि भयावहम् ।
ध्वान्तागारे हरेः स्पर्शः परं सुकृतनाशनः ॥ ८.४५१ ॥
तथैव विधिमुल्लङ्घ्य सहसा स्पर्शनं हरेः ।
द्वारोद्घाटो विना वाद्यं क्रोडमांसनिवेदनम् ॥ ८.४५२ ॥
पादुकाभ्यां तथा विष्णोर्मन्दिरायोपसर्पणम् ।
कुक्कुरोच्छिष्टकलनं मौनभङ्गोऽच्युतार्चने ॥ ८.४५३ ॥
तथा पूजनकाले विड्उत्सर्गाय सर्पणम् ।
श्राद्धादिकमकृत्वा च नवान्नस्य च भक्षणम् ॥ ८.४५४ ॥
अदत्त्वा गन्धमाल्यादि धूपनं मधुघातिनः ।
अकर्मण्यप्रसूनेन पूजनं च हरेस्तथा ॥ ८. ४५५ ॥
अकृत्वा दन्तकाष्ठं च कृत्वा निधूवनं तथा ।
स्पृष्ट्वा रजस्वलां दीपं तथा मृतकमेव च ॥ ८.४५६ ॥
रक्तं नीलमधौतं च पारक्यं मलिनं पटम् ।
परिधाय मृतं दृष्ट्वा विमुच्यापानमारुतम् ॥ ८.४५७ ॥
क्रोधं कृत्वा श्मशानं च गत्वा भुक्ताप्यजीर्णयुक् ।
भक्षयित्वा क्रोडमांसं पिन्याकं जालपादकम् ॥ ८.४५८ ॥
तथा कुसुम्भशाकं च तैलाभ्यङ्गं विधाय च ।
हरेः स्पर्शो हरेः कर्मकरणं पातकावहम् ॥ ८.४५९ ॥

किं तत्रैव
मम शास्त्रं बहिष्कृत्य अस्माकं यः प्रपद्यते ।
मुक्त्वा च मम शास्त्राणि शास्त्रमन्यत्प्रभाषसे ॥ ८.४६० ॥
मद्यपस्तु समासाद्य प्रविशेद्भवनं मम ॥ ८.४६१ ॥
यो मे कुसुम्भशाकेन प्रापणं कुरुते नरः ॥ ८.४६२ ॥

अपि च
मम दृष्टेरभिमुखं ताम्बूलं चर्वयेत्तु यः ।
कुरूवकः पलाशस्थैः पुष्पैः कुर्यान्ममार्चनम् ॥ ८.४६३ ॥
ममार्चामासुरे काले यः करोति विमूढधीः ।
पीठासनोपविष्टो यः पूजयेद्वा निरासनः ॥ ८.४६४ ॥
वामहस्तेन मां धृत्वा स्नापयेद्वा विमूढधीः ।
पूजा पर्युषितैः पुष्पैः ष्ठीवनं गर्वकल्पनम् ॥ ८.४६५ ॥
तिर्यक्पुण्ड्रधरो भूत्वा यः करोति ममार्चनम् ।
याचितैः पत्रपुष्पाद्यैर्यः करोति ममार्चनम् ॥ ८.४६६ ॥
अप्रक्षालितपादो यः प्रविशेन्मम मन्दिरम् ।
अवैष्णवस्य पक्वान्नं यो मह्यं विनिवेदयेत् ॥ ८.४६७ ॥
अवैष्णवेषु पश्यत्सु मम पूजां करोति यः ।
अपूजयित्वा विघ्नेशं सम्भाष्य च कपालिनम् ॥ ८.४६८ ॥
नरः पूजां तु यः कुर्यात्स्नपनं च नखाम्भसा ।
अमौनी धर्मलिप्ताङ्गो मम पूजां करोति यः ॥ ८.४६९ ॥
ज्ञेयाः परेऽपि बहवोऽपराधाः सद्असम्मतैः ।
आचारैः शास्त्रविहितनिषिद्धातिक्रमादिभिः ।
तत्रापि सर्वथा कृष्णनिर्माल्यं तु न लङ्घयेत् ॥ ८.४७० ॥

तथा च नारसिंहे शन्तनुं प्रति नारदवाक्यम्
अतः परं तु निर्माल्यं न लङ्घय महीपते ।
नरसिंहस्य देवस्य तथान्येषां दिवौकसाम् ॥ ८.४७१ ॥
कृष्णस्य परितोषेप्सुर्न तच्छपथमाचरेत् ।
नानादेवस्य निर्माल्यमुपयुञ्जीत न क्वचित् ॥ ८.४७२ ॥

तथा विष्णुधर्मोत्तरे
आपाद्यपि च कष्टायां देवेशशपथं नरः ।
न करोति हि यो ब्रह्मंस्तस्य तुष्यति केशवः ॥ ८.४७३ ॥
न धारयति निर्माल्यमन्यदेवधृतं तु यः ।
भुङ्क्ते न चान्यनैवेद्यं तस्य तुष्यति केशवः ॥ ८.४७४ ॥
इति ।

अथापराधशमनम्

संवत्सरस्य मध्ये तु तीर्थे शौकरके मम ।
कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नुयात् ॥ ८. ४७५ ॥
मथुरायां तथाप्येवं सापराधः शुचि भवेत् ॥ ८. ४७६ ॥
अनयोस्तीर्थयोरेकं यः सेवेत सुकृती नरः ।
सहस्रजन्मजनितानपराधान् जहाति सः ॥ ८. ४७७ ॥

स्कान्दे
अहन्यहनि यो मर्त्यो गीताध्यायं पठेत्तु वै ।
द्वात्रिंशद्अपराधांस्तु क्षमते तस्य केशवः ॥ ८. ४७८ ॥

तत्र कार्त्तिकमाहात्म्ये
तुलस्या रोपणं कार्यं श्रावणेषु विशेषतः ।
अपराधसहस्राणि क्षमते पुरुषोत्तमः ॥ ८. ४७९ ॥

तत्रैवान्यत्र
द्वादश्यां जागरे विष्णोर्यः पठेत्तुलसीस्तवम् ।
द्वात्रिंशद्अपराधानि क्षमते तस्य केशवः ॥ ८. ४८० ॥
यः करोति हरेः पूजां कृष्णशत्राङ्कितो नरः ।
अपराधसहस्राणि नित्यं हरति केशवः ॥ ८.४८१ ॥

अथ शेषग्रहणम्
ततो भगवता दत्तं मन्यमानो दयालुना ।
महाप्रसाद इत्युक्त्वा शेषं शिरसि धारयेत् ॥ ८.४८२ ॥

अथ निर्माल्यधारणनित्यता

पाद्मे श्रीगौतमाम्बरीषसंवादे
अम्बरीष हरेर्लग्नं नीरं पुष्पं विलेपनम् ।
भक्त्या न धत्ते शिरसा श्वपचादधिको हि सः ॥ ८.४८३ ॥

अथ श्रीभगवन्निर्माल्यमाहात्म्यं

स्कान्दे ब्रह्मनारदसंवादे
कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने ।
सर्वरोगैर्तथा पापैर्मुक्तो भवति नारद ॥ ८.४८४ ॥
विष्णोर्निर्माल्यशेषेण यो गात्रं परिमार्जयेत् ।
दुरितानि विनश्यन्ति व्याधयो यान्ति खण्डशः ॥ ८.४८५ ॥
मुखे शिरसि देहे तु विष्णूत्तिर्नं तु यो वहेत् ।
तुलसीं मुनिशार्दूल न तस्य स्पृशते कलिः ॥ ८.४८६ ॥

किं च
विष्णुमूर्तिस्थितं पुष्पं शिरसा यो वहेन्नरः ।
अपर्यूषितपापस्तु यावद्युगचतुष्टयम् ॥ ८.४८७ ॥
किं करिष्यति सुस्नातो गङ्गायां भूसुरोत्तम ।
यो वहेत्शिरसा नित्यं तुलसीं विष्णुसेवितां ॥ ८.४८८ ॥
विष्णुपादाब्जसंलग्नामहोरात्रोषितां शुभाम् ।
तुलसीं धारयेद्यो वै तस्य पुण्यमनन्तकम् ॥ ८.४८९ ॥
अहोरत्रं शिरे यस्य तुलसी विष्णुसेविता ।
न स लिप्यति पापेन पद्मपत्रमिवाम्भसा ॥ ८.४९० ॥

किं च
विष्णोः शिरःपरिभ्रष्टं भक्त्या यस्तुलसीं वहेत् ।
सिध्यान्ति सर्वकार्याणि मनसा चिन्तितानि च ॥ ८.४९१ ॥

अपि च
प्रमार्जयति यो देहं तुलस्या वैष्णवो नरः ।
सर्वतीर्थमयं देहं तत्क्षनात्द्विज जायते ॥ ८.४९२ ॥

गारुडे
हरेर्मूर्त्य्अवशेषं तु तुलसीकाष्ठचन्दनम् ।
निर्माल्यं तु वहेद्यस्तु कोटितीर्थफलं लभेत् ॥ ८.४९३ ॥

नारदपञ्चरात्रे
भोजननान्तरं विष्णोरर्पितं तुलसीदलम् ।
तत्क्षनात्पापनिर्मोक्तस्चान्द्रायणशताधिकः ॥ ८.४९४ ॥

किं चान्यत्र
कौतुकं शृणु मे देवि विष्णोर्निर्माल्यवह्निना ।
तापितं नाशमायाति ब्रह्महत्यादिपातकम् ॥ ८.४९५ ॥

एकादशस्कन्धे (११.६.४६) श्रीभगवन्तं प्रत्युद्धवोक्तौ
त्वयोपयुक्तस्रग्गन्धवासोऽलङ्कारचर्चितः ।
उच्छिस्तभोजिनो दासास्तव मायां जयेम हि ॥ ८.४९६ ॥

अत एव स्कान्दे श्रीयमस्य दूतानुशासने
पादोदकरता ये च हरेर्निर्माल्यधारकाः ।
विष्णुभक्तिरता ये वै ते तु त्याज्यः सुदुरतः ॥ ८.४९७ ॥
इति ।

विसर्जनं तु चेत्कार्यं विसृज्यवरणानि तत् ।
देवे तन्मुद्रया प्रार्थ्य देवं हृदि विसर्जयेत् ॥ ८.४९८ ॥

तथा चोक्तं
पूजितोऽसि मया भक्त्या भगवन् कमलपते ।
स लक्ष्मीको मम स्वान्तं विश विश्रान्तिहेतवे ॥ ८.४९९ ॥
प्रार्थ्यैवं पादुके दत्त्वा सङ्गमुद्वासयेद्धरिम् ।
प्राणायामं षड्अङ्गं च कृत्वा मुद्रां विसर्जनीम् ॥ ८.५०० ॥

अथ पूजविधिविवेकः

अयं पूजविधिर्मन्त्रसिद्ध्य्अर्थस्य जपस्य हि ।
अङ्गं भक्तेस्तु तन्निष्ठैर्न्यासादीनन्तरेष्यते ॥ ८.५०१ ॥
तत्र देवलये पूज नित्यत्वेन महाप्रभोः ।
काम्यत्वेनापि गेहे तु प्रायो नित्यतया मता ॥ ८.५०२ ॥
सेवादिनियमो देवालये देवस्य चेष्यते ।
प्रायः स्वगेहे स्वच्छन्दसेवा स्वव्रतरक्षया ॥ ८.५०३ ॥

किं च विष्णुधर्मोत्तरे
घृतेन स्नपितं देवं चन्दनेनानुलेपयेत् ।
सितजात्याश्च कुसुमैह्पूजयेत्तद्अनन्तरम् ॥ ८.५०४ ॥
श्वेतेन वस्त्रयुग्मेन तथा मुक्ताफलैः शुभैः ।
मुख्यकर्पूरधूपेन पयसा पायसेन च ॥ ८.५०५ ॥
पद्मसूत्रस्य वर्त्त्या च घृतधूपेन चाप्यथ ।
पूजयेत्सर्वथा यत्नात्सर्वकामप्रदार्चनम् ॥ ८.५०६ ॥
कृत्वेमं मुच्यते रोगी रोगात्शीघ्रमसंशयम् ।
दुःखार्तो मुच्यते दुःखाद्बद्धो मुच्येत बन्धनात् ॥ ८.५०७ ॥
राजग्रस्तश्च मुच्येत तथा राजभयान्नरः ।
क्षेमेण गच्छेदध्वानं सर्वानर्थविवर्जितः ॥ ८.५०८ ॥
इति ।


इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
प्रातर्अर्चासमापनो नामाष्टमो विलासः ।



==नवमविलासः महाप्रसादः== केवल मात्र आदिपराशक्ति का महानैवेद्य ही महाप्रसाद है। </poem> स प्रसृदतु चैतन्यदेवो यस्य प्रसादतः । महाप्रसादजातार्हः सद्यः स्यादधमोऽप्यहम् ॥ ९.१ ॥ अथ शश्खोदकं तच्च कृष्ञदृष्टिसुधोक्षितम् । वैष्ञवेभ्यः प्रदायाभिवन्द्य मूर्धनि धारयेत् ॥ ९.२ ॥

शश्खोदकमाहात्म्यं

स्कान्दे ब्रह्मनारदसंवादे शश्खोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम् । चन्दनं धूपशेषं तु ब्रह्महत्यापहारकम् ॥ ९.३ ॥

तत्रैव शश्खमाहात्म्ये

शश्खस्थितं तु यत्तोयं भ्रामितं केशवोपरि । वन्दते शिरसा नित्यं गश्गास्नानेन तस्य किम् ॥ ९.४ ॥ न दाहो न क्लमो नार्तिर्नरकाग्निभयं न हि । यस्य शश्खोदकं मूर्ध्नि कृष्ञदृष्ट्य्अवलोकितम् ॥ ९.५ ॥ न ग्रहा न च कुष्माञ्डाः पिशाचोरगरक्षसाः । दृष्ट्वा शश्खोदकं मूर्ध्नि विद्रवन्ति दिशो दश ॥ ९.६ ॥ कृष्ञमूर्ध्नि भ्रामितं तु जलं तच्छश्खसंस्थितम् । कृत्वा मूर्धन्यवाप्नोति मुक्तिं विष्ञोः प्रसादतः ॥ ९.७ ॥ भ्रामयित्वा हरेर्मूर्ध्नि मन्दिरं शश्खवारिञा । प्रोक्षयेद्वैष्ञवो यस्तु नाशुभं तद्गृहे भवेत् ॥ ९.८ ॥ नृराजनजलं यत्र यत्र पादोदकं हरेः । तिष्ठते मुनिशार्दूल वर्धन्ते तत्र सम्पदः ॥ ९.९ ॥

तत्रैवाग्रे नृराजनजलं विष्ञोर्यस्य गात्राञि संस्पृशेत् । यज्ञावभृतलक्षञं स्नानजं लभते फलम् ॥ ९.१० ॥

तत्रैव श्रृशिवोक्तौ पादोदकेन देवस्य हत्यायुतसमन्वितः । शुध्यते नात्र सन्देहस्तथा शश्खोदकेन हि ॥ ९.११ ॥

बृहद्विष्ञुपुराञे च तृर्थाधिकं यज्ञशताच्च पावनं जलं सदा केशवदृष्टिसंस्थितम् । छिनत्ति पापं तुलसृविमिश्रितं विशेषतश्चक्रशिलाविनिर्मितम् ॥ ९.१२ ॥

अथ तृर्थधारानं

कृष्ञपदब्जतृर्थं च वैष्ञवेभ्यः प्रदाय हि । स्वयं भक्त्य्अभिवन्द्यादौ पृत्वा शिरसि धारयेत् ॥ ९.१३ ॥ तस्य मन्त्रविधिश्च प्राक्प्रातःस्नानप्रसश्गतः । लिखितो ह्यधुना पाने विशेषो लिख्यते कियान् ॥ ९.१४ ॥

स चोक्तः ओं चरञं पवित्रं विततं पुराञं येन पूतस्तरति दुष्कृतानि । तेन पवित्रेञ शुद्धेन पूता अपि पाप्मानमरातिं तरेम ॥ ९.१५ ॥

लोकस्य द्वारमार्चयत्पवित्रं ज्योतिष्मत्विभ्राजमानं महस्तदमृतस्य धारा बहुधा दोहमानं चरञं लोके सुधितं दधतु ॥ ९.१६ ॥ इति ।

इमं मन्त्रं समुच्चार्य सर्वदुष्टग्रहापहम् । प्राश्नृयात्प्रोक्षयेद्देहं पुत्रमित्रपरिग्रहम् ॥ ९.१७ ॥

किं च विष्ञोः पादोदकं पृतं कोटिहत्याघनाशनम् । तदेवष्टगुनं पापं भुमौ बिन्दुनिपतनत् ॥ ९.१८ ॥

अथ श्रृचरनोदकपनमाहात्म्यं

पाद्मे गौतमाम्बरृषसंवादे हरेः स्नानावशेषस्तु जलं यस्योदरे स्थितम् । अम्बरृष प्रञम्योच्चैः पादपांशुः प्रगृह्यताम् ॥ ९.१९ ॥

तत्रैव देवदूतविकुञ्डलसंवादे ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् । पञ्चगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् ॥ ९.२० ॥ कोटितृर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् । नित्यं यदि पिबेत्पुञ्यं शालग्रामशिलाजलम् ॥ ९.२१ ॥ शालग्रामशिलातोयं यः पिबेद्बिन्दुना समम् । मातुः स्तन्यं पुनर्नैव न पिबेद्भक्तिभाश्नरः ॥ ९.२२ ॥

किं च दहन्ति नरकान् सर्वान् गर्भवासं च दारुञम् । पृतं यैस्तु सदा नित्यं शालग्रामशिलाजलम् ॥ ९.२३ ॥

तत्रैव श्रृयमधुम्रकेतुसंवादे शालग्रामशिलातोयं बिन्दुमात्रं तु यः पिबेत् । सर्वपापैः प्रमुच्येत भक्तिमार्गे कृतोद्यमः ॥ ९.२४ ॥

तत्रैव पुलस्त्यभगृरथसंवादे पादोदकस्य माहात्म्यं भगृरथ वदामि ते । पावनं सर्वतृर्थेभ्यो हत्याकोटिविनाशकम् ॥ ९.२५ ॥ धृते शिरसि पृते च सर्वास्तुस्यन्ति देवताः । प्रायश्चित्तं तु पापानां कलौ पादोदकं हरेः ॥ ९.२६ ॥

किं च त्रिभिः सारस्वतं तोयं सप्ताहेन तु नार्मदम् । सद्यः पुनाति गाश्गेयं दर्शनादेव यामुनम् ॥ ९.२७ ॥ पुनन्त्येतानि तोयानि स्नानदर्शनकृर्तनैः । पुनाति स्मरञादेव कलौ पादोदकं हरेः ॥ ९.२८ ॥

किं च अर्चितैः कोटिभिर्लिश्गैर्नित्यं यत्क्रियते फलम् । तत्फलं शतसहस्रं पिते पादोदके हरेः ॥ ९.२९ ॥ अशुचिर्वा दुराचारो महापातकसंयुतः । स्पृष्ट्वा पादोदकं विष्ञोः सदा शुध्यति मानवः ॥ ९.३० ॥ पापकोटियुतो यस्तु मृत्युकाले शिरोमुखे । देहे पादोदकं तस्य न प्रयाति यमालयम् ॥ ९.३१ ॥ न दानं न हविर्येषां स्वाध्यायो न सुरार्चनम् । तेऽपि पादोदकं पृत्वा प्रयन्ति परमां गतिम् ॥ ९.३२ ॥ कार्त्तिके कार्त्तिकृयोगे किं करिष्यति पुष्करे । नित्यं च पुष्करं तस्य यस्य पादोदकं हरेः ॥ ९.३३ ॥ विशाखर्क्षसंयुक्त वैशाखृ हि करिष्यति । पिञ्डारके महातृर्थे उज्जायिन्यां भगृरथ ॥ ९.३४ ॥ माघमासे प्रयागे तु स्नानं किं करिष्यति । प्रयागं सततं तस्य यस्य पादोदकं हरेः ॥ ९.३५ ॥ प्रबोधवासरे प्राप्ते मथुरायां च तस्य किम् । नित्यं च यामुनं स्नानं यस्य पादोदकं हरेः ॥ ९.३६ ॥ कस्यामुत्तरवाहिन्यां गश्गायां तु मृतस्य किम् । यस्य पादोदकं विष्ञोर्मुखे चैवावतिष्ठते ॥ ९.३७ ॥

किं च हित्वा पादोदकं विष्ञोर्योऽन्यतृर्थानि गच्छति । अनर्घं रत्नमुत्सृज्य लोष्ट्रं वाञ्छति दुर्मतिः ॥ ९.३८ ॥ कुरुक्षेत्रसमो देशो बिन्दुः पादोदकं मतः ॥ ९.३९ ॥ पतेद्यत्राक्षयं पुञ्यं नित्यं भवति तद्गृहे । गयापिञ्डसमं पुञ्यं पुत्राञामपि जायते ॥ ९.४० ॥ पादोदकेन देवस्य ये कुर्युः पितृतर्पञम् । नासुराञां भयं तस्य प्रेतजन्यं च राक्षसम् ॥ ९.४१ ॥ न रोगस्य भयं चैव नास्ति विघ्नकृतं भयम् । न दुष्टा नैव घोराक्षाः स्वापदोत्थभयं न हि ॥ ९.४२ ॥ ग्रहाः पृदां न कुर्वन्ति चौरा नश्यन्ति दारुञाः । किं तस्य तृर्थगमने देवर्षृञां च दर्शने ॥ ९.४३ ॥ यस्य पादोदकं मूर्ध्नि शालग्रामशिलोद्भवम् । प्रृतो भवति मार्तञ्डः प्रृतो भवति केशवः । ब्रह्मा भवति सुप्रृतः प्रृतो भवति सश्करः ॥ ९.४४ ॥ पादोदकस्य माहात्म्यं यः पठेत्केशवग्रतः । स याति परमं स्थानं यत्र देवो जनर्दनः ॥ ९.४५ ॥

ब्रह्माञ्डपुराञे श्रृब्रह्मनारदसंवादे प्रायश्चित्तं यदि प्राप्तं कृच्छ्रं वा त्वघमर्षञम् । सोऽपि पादोदकं पृत्वा शुद्धिं प्राप्नोति तत्क्षञात् ॥ ९.४६ ॥ अशौचं नैव विद्येत सूतके मृतकेऽपि च । येषां पादोदकं मूर्ध्नि प्राशनं ये च कुर्वते ॥ ९.४७ ॥ अन्तकालेऽपि यस्येह दृयते पादयोर्जलम् । सोऽपि सद्गतिमाप्नोति सद्आचारैर्बहिष्कृतः ॥ ९.४८ ॥ अपेयं पिबते यस्तु भुश्क्ते यश्चाप्यभोजनम् । अगम्यागमना ये वै पापाचाराश्च ये नराः । तेऽपि पूज्या भवन्त्याशु सद्यः पादाम्बुसेवनात् ॥ ९.४९ ॥

किं च अपवित्रं यद्अन्नं स्यात्पानृयं चापि पापिनाम् । भुक्त्वा पृत्वा विशुद्धः स्यात्पृत्वा पादोदकं हरेः ॥ ९.५० ॥ तप्तकृच्छ्रात्पञ्चगव्यान्महाकृच्छ्राद्विशिष्यते । चान्द्रायञात्पारकृच्छ्रात्पराकादपि सुव्रत । कायशुद्धिर्भवत्याशु पृत्वा पादोदकं हरेः ॥ ९.५१ ॥ अगुरुं कुश्कुमं चापि कर्पूरं चानुलेपनम् । विष्ञुपादाम्बुसंलग्नं तद्वै पावनपावनम् ॥ ९.५२ ॥ दृष्टिपूतं तु यत्तोयं विष्ञुना प्रभविष्ञुना । तद्वै पापहरं पुत्र किं पुनः पादयोर्जलम् ॥ ९.५३ ॥ एतद्अर्थमहं पुत्र शिरसा विष्ञुतत्परः । धारायामि पिबाम्यद्य माहात्म्यं विदितं मम ॥ ९.५४ ॥ प्रियस्त्वमग्रजः पुत्रस्तद्अर्थं गदितं मया । रहस्यं मे त्वनर्हस्य न वक्तव्यं कदाचन ॥ ९.५५ ॥ धारयस्व सदा मूर्ध्नि प्राशनं कुरु नित्यशः । जन्ममृत्युजरादुःखैर्मोक्षं यास्यसि पुत्रक ॥ ९.५६ ॥

विष्ञुधर्मोत्तरे सद्यः फलप्रदं पुञ्यं सर्वपापविनाशनम् । सर्वमश्गलमश्गल्यं सर्वदुःखविनाशनम् ॥ ९.५७ ॥ दुःस्वप्ननाशनं पुञ्यं विष्ञुपादोदकं शुभम् । सर्वोपद्रवहन्तारं सर्वव्याधिविनाशनम् ॥ ९.५८ ॥ सर्वोत्पातप्रशमनं सर्वपापनिवारञम् । सर्वकल्याञसुखदं सर्वकामफलप्रदम् ॥ ९.५९ ॥ सर्वसिद्धिप्रदं धन्यं सर्वधर्मविवर्धनम् । सर्वशत्रुप्रशमनं सर्वभोगप्रदायकम् ॥ ९.६० ॥

सर्वतृर्थस्य फलदं मूर्ध्नि पादाम्बुधारञम् । प्रयागस्य प्रभासस्य पुष्करस्य च सेवने । पृथूदकस्य तृर्थस्य आचान्तो लभते फलम् ॥ ९.६१ ॥ चक्रतृर्थं फलं यादृक्तादृञ्पादाम्बुधारञात् । सरस्वत्यां गयायां च गत्वा यत्प्राप्नुयात्फलम् । तत्फलं लभते श्रेष्ठं मूर्ध्नि पादाम्बुधारञात् ॥ ९.६२ ॥

स्कान्दे पादोदकस्य माहात्म्यं देवो जानाति शश्करः । विष्ञुपादच्युता गश्गा शिरसा येन धारिता । स्थानं नैवास्ति पापस्य देहिनां देहमध्यतः ॥ ९.६३ ॥ सबाह्याभ्यन्तरं यस्य व्याप्तं पादोदकेन वै । पादोदं विष्ञुनैवेद्यमुदरे यस्य तिष्ठति ॥ ९.६४ ॥ नाश्रयं लभते पापं स्वयमेव विनश्यति । महापापग्रहग्रस्तो व्याप्तो रोगशतैर्यदि ॥ ९.६५ ॥ हरेः पादोदकं पृत्वा मुच्यते नात्र संसयः । शिरसा तिष्ठते येषां नित्यं पादोदकं हरेः ॥ ९.६६ ॥ किं करिष्यति ते लोके तृर्थकोटिमनोरथैः । अयमेव परो धर्म इदमेव परं तपः । इदमेव परं तृर्थं विष्ञुपादाम्बु यत्पिबेत् ॥ ९.६७ ॥

तत्रैव श्रृशिवोमासंवादे विलयं यान्ति पापानि पृते पादोदके हरेः । किं पुनर्विष्ञुपादोदं शालग्रामशिलाच्युतम् ॥ ९.६८ ॥ विशेषेन हरेत्पापं ब्रह्महत्यादिकं प्रिये । पृते पादोदके विष्ञोर्यदि प्राञैर्विमुच्यते । हत्वा यमभटान् सर्वान् वैष्ञवं लोकमाप्नुयात् ॥ ९.६९ ॥

तत्रैव श्रृशिवकार्त्तिकेयसंवादे श्रृशालग्रामशिलामाहात्म्ये छिन्नस्तेन महासेन गर्भावासः सुदारुञः । पृतं येन सदा विष्ञोः शालग्रामशिलाजलम् ॥ ९.७० ॥ ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् । पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ॥ ९.७१ ॥ प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषञैः । चान्द्रायञैश्च तृर्थैश्च पृत्वा पादोदकं शुचि ॥ ९.७२ ॥

बृहन्नारदिये लुब्धकोपाख्यानारम्भे हरिपादोदकं यस्तु क्षञमात्रं च धारयेत् । स स्नातः सर्वतृर्थेसु विष्ञोः प्रियतरस्तथा ॥ ९.७३ ॥ अकालमृत्युशमनं सर्वव्याधिविनाशनम् । सर्वदुःखोपशमनं हरिपादोदकं शुभम् ॥ ९.७४ ॥

तत्रैव तद्उपाख्यानान्ते हरिपादोदकस्पर्शाल्लुब्धको वृतकल्मषः । दिव्यं विमानमारुह्य मुनिमेनमथाब्रवृत् ॥ ९.७५ ॥ हरिपादोदकं यस्मान्मयि त्वं क्षिप्तवान्मुने । प्रापितोऽस्मि त्वया तस्मात्तद्विष्ञोः परमं पदम् ॥ ९.७६ ॥

हरिभक्तिसुधोदये पादं पूर्वं किल स्पृष्ट्वा गश्गाभूत्स्मर्तृमोक्षदा । विष्ञोः सद्यस्तु सत्सश्गि पादाम्बु कथम् ऋड्यते ॥ ९.७७ ॥ तापत्रयानलो योऽसौ न शाम्येत्सकलाब्धिभिः । द्रुतं शाम्यति सोऽल्पेन श्रृमद्विष्ञुपदाम्बुना ॥ ९.७८ ॥ युद्धास्त्राभेद्यकवचं भवाग्निस्तम्भनौषधम् । सर्वाश्गैः सर्वथा धार्यं पाद्यं शुचिपदः सदा ॥ ९.७९ ॥ अमृतत्वावहं नित्यं विष्ञुपादाम्बु यः पिबेत् । स पिबत्यमृतं नित्यं मासे मासे तु देवताः ॥ ९.८० ॥ माहात्म्यमियदित्यस्य वक्ता योऽपि स निर्भयः । नन्वनर्घमञेर्मूल्यं कल्पयन्नघमश्नुते ॥ ९.८१ ॥

अन्यत्रपि स ब्रह्मचारृ स व्रतृ आश्रमृ च सदाशुचिः । विष्ञुपादोदकं यस्य मुखे शिरसि विग्रहे ॥ ९.८२ ॥ जन्मप्रभृतिपापानां प्रायश्चित्तं यदृच्छति । शालग्रामशिलावरि पापहारि निषेव्यताम् ॥ ९.८३ ॥

अत एव तेजोद्रविनपञ्चरत्रे श्रृब्रह्मञोक्तम् पृठप्रञालादुदकं पृथगादाय पुत्रक । सिञ्चयेन्मूर्ध्नि भक्तानां सर्वतृर्थमयं हि तत् ॥ ९.८४ ॥ इति ।

पादोदकस्य माहात्म्यं विख्यातं सर्वशास्त्रतः । लिखितुं शक्नुयत्को हि सिन्धूर्मृन् गञयन्नपि ॥ ९.८५ ॥ विशेषतश्च पादोदं तुलसृदलसंयुतम् । शश्खे कृत्वा वैष्ञवेभ्यो दत्त्वा प्राग्वत्पिबेत्स्वयम् ॥ ९.८६ ॥

अथ शश्खकृतपादोदकमाहात्म्यं

स्कान्दे श्रृब्रह्मनारदसंवादे कृत्वा पादोदकं शश्खे वैष्ञवानां महात्मनाम् । यो दद्यात्तुलसृमिश्रं चान्द्रायञशतं लभेत् ॥ ९.८७ ॥ गृहृत्वा कृष्ञपादाम्बु शश्खे कृत्वा तु वैष्ञवः । यो वहेत्शिरसा नित्यं स मुनिस्तपसोत्तमः ॥ ९.८८ ॥

पाद्मे देवदूतविकुञ्डलसंवादे शालग्रामशिलातोयं यदि शश्खभृतं पिबेत् । हत्याकोटिविनाशं च कुरुते नात्र संसयः ॥ ९.८९ ॥

अगस्त्यसंहितायाम् शालग्रामशिलातोयं तुलसृदलवासितम् । ये पिबन्ति पुनस्तेषां स्तन्यपानं न विद्यते ॥ ९.९० ॥ इति । श्रृविष्ञोर्वैष्ञवानां च पावनं चरञोदकम् । सर्वतृर्थमयं पृत्वा कुर्यादाचमनं न हि ॥ ९.९१ ॥

तदुक्तं स्कान्दे शिवेन विष्ञोः पादोदकं पृत्वा पश्चादशुचिशश्कया । आचमति च यो मोहाद्ब्रह्महा स निगद्यते ॥ ९.९२ ॥

स्रुतिश्च भगवान् पवित्रं भगवत्पादौ पवित्रं, भगवत्पादोदकं पवित्रं, न तत्पान आचमनृयम् । यथा हि सोम इति ॥ ९.९३ ॥

सौपर्ञे च विष्ञुपादोदकं पृत्वा भक्तपादोदकं तथा । य आचमति संमोहाद्ब्रह्महा स निगद्यते ॥ ९.९४ ॥ इति ।

ततः शुद्धं पयःपूर्ञं गन्धपुष्पाक्षतान्वितम् । अधरोपरि सन्न्यसेच्छश्खं भगवद्अग्रतः ॥ ९.९५ ॥

अथ श्रृभगवद्अग्रतः शश्खस्थपनमहतम्यं

स्कान्दे ब्रह्मनारदसंवादे शश्खमाहात्म्ये पुरतो वासुदेवस्य सपुष्पं सजलाक्षतम् । शश्खमभ्यर्चितं पश्येत्तस्य लक्ष्मृर्न दुर्लभा ॥ ९.९६ ॥ सपुष्पं वारिजं यस्य दुर्वाक्षतसमन्वितम् । पुरतो वासुदेवस्य तस्य श्रृः सर्वतोमुखृ ॥ ९.९७ ॥ इति ।

भूत्वाथ भक्तिमान् श्रृमत्तुलस्या कानने प्रभुम् । सम्पूज्याभ्यर्चयेत्तं च श्रृकृष्ञचरञप्रियम् ॥ ९.९८ ॥

अथ श्रृतुलसृवनपूजा

प्राग्दत्त्वार्घ्यं ततोऽव्यर्च्य गन्धपुष्पाक्षतादिना । स्तुत्वा भगवतृं तां च प्रञमेत्प्रार्ह्त्य दञ्डवत् ॥ ९.९९ ॥

अथार्घ्यमन्त्रः

श्रियः श्रिये श्रियावासे नित्यं श्रृधारासत्कृते । भक्त्या दत्तं मया देवि अर्घ्यं गृह्ञ नमोऽस्तु ते ॥ ९.१०० ॥ पूजा मन्त्रः

निर्मिता त्वं पुरा देवैरर्चिता त्वं सुरासुरैः । तुलसृ हर मे पापं पूजां गृह्ञ नमोऽस्तु ते ॥ ९.१०१ ॥

स्तुतिश्च

महाप्रसादजननृ सर्वसौभाग्यवर्धिनृ । आधिव्याधिहरो नित्यं तुलसृ त्वं नमोऽस्तु ते ॥ ९.१०२ ॥

प्रार्थना

श्रृयं देहि यशो देहि कृर्तिमायुस्तथा सुखम् । बलं पुष्टिं तथा धर्मं तुलसृ त्वं प्रसृद मे ॥ ९.१०३ ॥

प्रञामवाक्यम्

अवन्तृखञ्डे या दृष्टा निखिलाघसश्घशमनृ स्पृष्टा वपुःपावनृ रोगाञामभिवन्दिता निरसिनृ सिक्तान्तकत्रासिनृ । प्रत्यासत्तिविधायिनृ भगवतः कृष्ञस्य संरोपिता न्यस्ता तच्चरञे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ ९.१०४ ॥

भगवत्यास्तुलस्यास्तु माहात्म्यामृतसागरे । लोभात्कूर्दितुमिच्छामि क्षुद्रस्तत्क्षम्यतां त्वया ॥ ९.१०५ ॥

अथ तुलसिवनपुजमहत्म्यम् स्कान्दे श्रावञद्वादशृयोगे शालग्रामशिलार्चने । यत्फलं सश्गमे प्रोक्तं तुलसृपूजनेन तत् ॥ ९.१०७ ॥

गारुडे धात्रृफलेन यत्पुञ्यं जयन्त्यां समुपोषञे । खगेन्द्र भवते नृञां तुलसृपूजनेन तत् ॥ ९.१०७ ॥ प्रयागस्नाननिरतौ कस्यां प्राञविमोक्षञे । यत्फलं विहितं देवैस्तुलसृपूजनेन तत् ॥ ९.१०८ ॥

अगस्त्यसंहितायाम् चतुर्ञामपि वर्ञानामाश्रमाञां विशेषतः । स्त्रृञां च पुरुषाञां च पूजितेष्टं ददाति हि ॥ ९.१०९ ॥ तुलसृ रोपिता सिक्ता दृष्टा स्पृष्टा च पावयेत् । आराधिता प्रयत्नेन सर्वकामफलप्रदा ॥ ९.११० ॥

अथ तुलसृवनपूजमाहात्म्यं

प्रदक्षिञं भ्रमित्वा ये नमस्कुर्वन्ति नित्यशः । न तेषां दुरितं किञ्चिदक्षृञमवशिष्यते ॥ ९.१११ ॥

बृहन्नारदिये यज्ञध्वजोपाख्यानान्ते पूज्यमाना च तुलसृ यस्य वेश्मनि तिष्ठति । तस्य सर्वाञि श्रेयांसि वर्धन्तेऽहर्अहर्द्विजाः ॥ ९.११२ ॥

अत एव पाद्मे देवदूतविकुञ्डलसंवादे पक्षे पक्षे तु सम्प्राप्ते द्वादश्यां वैश्यसत्तम । ब्रह्मादयोऽपि कुर्वन्ति तुलसृवनपूजनम् ॥ ९.११३ ॥

अत एव श्रृतुलसृस्तुतिमहिमा

अनन्यमनसा नित्यं तुलसृं स्तौति यो नरः । पितृदेवमनुष्याञां प्रियो भवति सर्वदा ॥ ९.११४ ॥

अथ तुलसृवनमाहात्म्यं

स्कान्दे रतिं बध्नाति नान्यत्र तुलसृकाननं विना । देवदेवो जगत्स्वामृ कलिकाले विशेषतः ॥ ९.११५ ॥ हित्वा तृर्थसहस्राञि सर्वानपि शिलोच्चयन् । तुलसृकानने नित्यं कलौ तिष्ठति केशवः ॥ ९.११६ ॥ निरृक्षिता नरैर्यैस्तु तुलसृवनवाटिका । रोपिता यैश्च विधिना सम्प्राप्तं परमं पदम् ॥ ९.११७ ॥ न धात्रृ सफला यत्र न विष्ञुस्तुलसृवनम् । तत्श्मशानसमं स्थानं सन्ति यत्र न वैष्ञवाः ॥ ९.११८ ॥ केशवार्थे कलौ ये तु रोपयन्तृह भूतले । किं करिष्यत्यसन्तुष्टो यमोऽपि सह किश्करैः ॥ ९.११९ ॥ तुलस्या रोपञं कार्यं श्रवञेन विशेषतः । अपराधसहस्राञि क्षमते पुरुषोत्तमः ॥ ९.१२० ॥ देवालयेषु सर्वेषु पुञ्यक्षेत्रेषु यो नरः । वापयेत्तुलसृं पुञ्यां तत्तृर्थं चक्रपाञिनः ॥ ९.१२१ ॥ घटैर्यन्त्रघटृभिश्च सिञ्चितं तुलसृवनम् । जलधाराभिर्विप्रेन्द्र प्रृञितं भुवनत्रयम् ॥ ९.१२२ ॥

तत्रैव श्रृब्रह्मनारदसंवादे तुलसृगन्धमादाय यत्र गच्छति मारुतः । दिशो दश च पूताः स्युर्भूतग्रामाश्चतुर्विधाः ॥ ९.१२३ ॥ तुलसृकाननोद्भूता छाया यत्र भवेद्द्विज । तत्र श्राद्धं प्रदातव्यं पित्ङ्ञां तृप्तिहेतवे ॥ ९.१२४ ॥ तुलसृबृजनिकराः पतते यत्र नारद । पिञ्डदानं कृतं तत्र पित्ङ्ञां दत्तमक्षयम् ॥ ९.१२५ ॥

तत्रैवाग्रे दृष्टा स्पृष्टा तथा ध्याता कृर्तिता नमिता श्रुता । रोपिता सेविता नित्यं पूजिता तुलसृ शुभा ॥ ९.१२६ ॥ नवधा तुलसृं नित्यं ये भजन्ति दिने दिने । युगकोटिसहस्राञि ते वसन्ति हरेर्गृहे ॥ ९.१२७ ॥ रोपिता तुलसृ यावत्कुरुते मूलविस्तरम् । तावत्कोटिसहस्रं तु तनोति सुकृतं कलौ ॥ ९.१२८ ॥ यावच्छाखाप्रशाखाभिर्बृजपुष्पैः फलैर्मुने । रोपिता तुलसृ पुम्भिर्वर्धते वसुधातले ॥ ९.१२९ ॥ कुले तेषां तु ये जाता ये भविष्यन्ति ये मृतः । आकल्पं युगसाहस्रं तेषां वासो हरेर्गृहे ॥ ९.१३० ॥

तत्रैव चावन्तृखञ्डे तुलसृं ये विचिन्वन्ति धन्यास्तत्करपल्लवाः । केशवार्थे कलौ ये च रोपयन्तृह भूतले ॥ ९.१३१ ॥ स्नाने दाने तथा ध्याने प्राशने केशवार्चने । तुलसृ दहते पापं रोपञे कृर्तने कलौ ॥ ९.१३२ ॥

काशृखञ्डे स्वदूतान् प्रति श्रृयमानुशासने तुलस्य्अलश्कृता ये ये तुलसृनामजापकाः । तुलसृवनपाला ये ते त्याज्या दूरतो भटाः ॥ ९.१३३ ॥

तत्रैव ध्रुवचरिते तुलसृ यस्य भवने प्रत्य्अहं परिपूज्यते । तद्गृहे नोपसर्पन्ति कदाचिद्यमकिश्कराः ॥ ९.१३४ ॥

पाद्मे देवदूतविकुञ्डलसंवादे न पश्यन्ति यमं वैश्य तुलसृवनरोपञात् । सर्वपापहरं सर्वकामदं तुलसृवनम् ॥ ९.१३५ ॥ तुलसृकाननं वैश्य गृहे यस्मिंस्तु तिष्ठते । तद्गृहं तृर्थृभूतं हि नो यान्ति यमकिश्कराः ॥ ९.१३६ ॥ तावद्वर्षसहस्राञि यावद्बृजदलानि च । वसन्ति देवलोके तु तुलसृं रोपयन्ति ये ॥ ९.१३७ ॥ तुलसृगन्धमाघ्राय पितरस्तुष्टमानसाः । प्रयान्ति गरुडारूढास्तत्पदं चक्रपाञिनः ॥ ९.१३८ ॥ दर्शनं नर्मदायास्तु गश्गास्नानं विशां वर । तुलसृदलसंस्पर्सः सममेतत्त्रयं स्मृतम् ॥ ९.१३९ ॥ रोपञात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृञाम् । तुलसृ दहते पापं वाश्मनःकायसञ्चितम् ॥ ९.१४० ॥ आम्रवृक्षसहस्रेञ पिप्पलानां शतेन च । यत्फलं हि तदेकेन तुलसृवितपेन तु ॥ ९.१४१ ॥ विष्ञुपूजनसंयुक्तस्तुलसृं यस्तु रोपयेत् । युगायुतदशैकं स रोपको रमते दिवि ॥ ९.१४२ ॥

तत्रैव वैशाखमाहात्म्ये पुष्करादृनि तृर्थानि गश्गाद्याः सरितस्तथा । वासुदेवादयो देवा वसन्ति तुलसृदले ॥ ९.१४३ ॥ दारिद्र्यदुःखरोगार्तिपापानि सुबहून्यपि । तुलसृ हरति क्षिप्रं रोगानिव हरृतकृ ॥ ९.१४४ ॥

तत्रैव कार्त्तिकमाहात्म्ये यद्गृहे तुलसृ भाति रक्षाभिर्जलसेचनैः । तद्गृहे यमदूताश्च दूरतो वर्जयन्ति हि ॥ ९.१४५ ॥ तुलस्यास्तर्पञं ये च पित्ङ्नुद्दिश्य मानवाः । कुर्वन्ति तेषां पितरस्तृप्ता वर्षयुतं जलैः ॥ ९.१४६ ॥ परिचर्यां च ये तस्य रक्षयाबालबन्धनैः । शुश्रूषितो हरिस्तैस्तु नात्र कार्या विचारञा ॥ ९.१४७ ॥ नावज्ञा जातु कार्यास्या वृक्षभावान्मनृषिभिः । यथा हि वासुदेवस्य वैकुञ्ठभोगविग्रहः ॥ ९.१४८ ॥ शालग्रामशिलारूपं स्थावरं भुवि दृश्यते । तथा लक्ष्म्य्ऐक्यमापन्ना तुलसृ भोगविग्रहा ॥ ९.१४९ ॥ अपरं स्थावरं रूपं भुवि लोकहिताय वै । स्पृष्टा दृष्टा रक्षिता च महापातकनाशिनृ ॥ ९.१५० ॥

अगस्त्यसंहितायाम् विष्ञोस्त्रैलोक्यनाथस्य रामस्य जनकात्मजा । प्रिया तथैव तुलसृ सर्वलोकैकपावनृ ॥ ९.१५१ ॥ तुलसृवाटिका यत्र पुष्पान्तरशतावृता । शोभते राघवस्तत्र सृतया सहितं स्वयम् ॥ ९.१५२ ॥ तुलसृविपिनस्यापि समन्तात्पावनं स्थलम् । क्रोशमात्रं भवत्येव गाश्गेयस्यैव पाथसः ॥ ९.१५३ ॥ तुलसृसन्निधौ प्राञान् ये त्यजन्ति मुनृश्वर । न तेषां नरकक्लेशह्प्रयान्ति परमं पदम् ॥ ९.१५४ ॥

किं च अनन्यदर्शनाः प्रातर्ये पश्यन्ति तपोधन । अहोरात्रकृतं पापं तत्क्षञात्प्रहरन्ति ते ॥ ९.१५५ ॥

गारुडे कृतं येन महाभाग तुलसृवनरोपञम् । मुक्तिस्तेन भवेद्दत्ता प्राञिनां विनतासुत ॥ ९.१५६ ॥ तुलसृ वापिता येन पुञ्यारामे वने गृहे । पक्षृन्द्र तेन सत्योक्तं लोकाः सप्त प्रतिष्ठिताः ॥ ९.१५७ ॥ तुलसृकानने यस्तु मुहूर्तमपि विश्रमेत् । जन्मकोटिकृतात्पापान्मुच्यते नात्र संशयः ॥ ९.१५८ ॥ प्रदक्षिञां यः कुरुते पठन्नामसहस्रकम् । तुलसृकानने नित्यं यज्ञायुतफलं लभेत् ॥ ९.१५९ ॥

हरिभक्तिसुधोदये नित्यं सन्निहितो विष्ञुः सस्पृहस्तुलसृवने । अपि मेऽक्षतपत्रैकं कश्चिद्धन्योऽर्पयेदिति ॥ ९.१६० ॥

बृहन्नारदृये गश्गाप्रसश्गे संसारपापविच्छेदि गश्गानाम प्रकृर्तितम् । तथा तुलस्या भक्तिश्च हरिकृर्तिप्रवक्तरि ॥ ९.१६१ ॥ तुलसृकाननं यत्र यत्र पद्मवनानि च । पुराञपठनं यत्र तत्र सन्निहितो हरिः ॥ ९.१६२ ॥

तत्रैव श्रृयमभगृरथसंवादे तुलसृरोपञं ये तु कुर्वते मनुजेश्वर । तेषां पुञ्यफलं वक्ष्ये वदतस्त्वं निशामय ॥ ९.१६३ ॥ सप्तकोटिकुलैर्युक्तो मातृतः पितृतस्तथा । वसेत्कल्पशतं साग्रं नारायञसमृपगः ॥ ९.१६४ ॥ तृञानि तुलसृमूलात्यावन्त्यपहिनोति वै । तावतृर्ब्रह्महत्या हि छिन्नत्त्येव न संशयः ॥ ९.१६५ ॥ तुलस्या सिञ्चयेद्यस्तु चुलुकोदकमात्रकम् । क्षृरोदशायिना सार्धं वसेदाचन्द्रतारकम् ॥ ९.१६६ ॥ कञ्टकावरञं वापि वृतिं काष्ठैः करोति यः । तुलस्याः शृञु राजेन्द्र तस्य पुञ्यफलं महत् ॥ ९.१६७ ॥ यावद्दिनानि सन्तिष्ठेत्कञ्टकावरञं प्रभो । कुलत्रययुतस्तावत्तिष्ठेद्ब्रह्मपदे युगम् ॥ ९.१६८ ॥ प्राकारकल्पको यस्तु तुलस्या मनुजेश्वर । कुलत्रयेञ सहितो विष्ञोः सारूप्यतां व्रजेत् ॥ ९.१६९ ॥

अतैव तत्रैव यज्ञध्वजोपाख्यानान्ते दुर्लभा तुलसृसेवा दुर्लभा सश्गतिः सताम् । दुर्लभा हरिभक्तिश्च संसारार्ञवपातिनाम् ॥ ९.१७० ॥

पुराञान्तरेषु यत्फलं क्रतुभिः स्विष्टैः समाप्तवरदक्षिञैः । तत्फलं कोटिगुञितं रोपयित्वा हरेः प्रियाम् ॥ ९.१७१ ॥ तुलसृं ये प्रयच्छन्ति सुराञामर्चनाय वै । रोपयन्ति शुचौ देशे तेषां लोकोऽक्षयः स्मृतः ॥ ९.१७२ ॥ रोपितां तुलसृं दृष्ट्वा नरेञ भुवि भूमिप । विवर्ञवदनो भूत्वा तल्लिपिं मार्जयेद्यमः ॥ ९.१७३ ॥ तुलसृति च यो ब्रूयात्त्रिकालं वदने यदि । नित्यं स गोसहस्रस्य फलमाप्नोति भूसुर ॥ ९.१७४ ॥ तेन दत्तं हुतं जप्तं कृतं श्राद्धं गयाशिरे । तपस्तप्तं खगश्रेष्ठ तुलसृ येन रोपिता ॥ ९.१७५ ॥ श्रुताभिलषिता दृष्टा रोपिता सिञ्चिता नता । तुलसृ दहते पापं युगान्ताग्निरिवाखिलम् ॥ ९.१७६ ॥ केशवायतने यस्तु कारयेत्तुलसृवनम् । लभते चाक्षयं स्थानं पितृभिः सह वैष्ञवः ॥ ९.१७७ ॥

अन्यत्रापि तुलसृकानने श्राद्धं पित्ङ्ञां कुरुते तु यः । गयाश्राद्धं कृतं तेन भाषितं विष्ञुना पुरा ॥ ९.१७८ ॥ तुलसृगहनं दृष्ट्वा विमुक्तो याति पातकात् । सर्वथा मुनिशार्दूल ब्रह्महा पुञ्यभाग्भवेत् ॥ ९.१७९ ॥

किं च, स्कान्दे वशिष्ठमान्धातृसंवादे शुक्लपक्षे यदा राजन् तृतृया बुधसंयुता । श्रवञेन महाभाग तुलसृ चातिपुञ्यदा ॥ ९.१८० ॥ इति ।

प्रसश्गात्श्रृतुलस्या हि मृदः काष्ठस्य चाधुना । माहात्म्यं लिख्यते कृष्ञे अर्पितस्य दलस्य च ॥ ९.१८१ ॥ अथ श्रृतुलसृमृत्तिकाकाष्ठादिमाहात्म्यम्

स्कान्दे श्रृब्रह्मनारदसंवादे भूगतैस्तुलसृमूलैर्मृत्तिका स्पर्शिता तु या । तृर्थकोटिसमा ज्ञेया धार्या यत्नेन सा गृहे ॥ ९.१८२ ॥ यस्मिन् गृहे द्विजश्रेष्ठ तुलसृमूलमृत्तिका । सर्वदा तिष्ठते देहे देवता न स मानुषः ॥ ९.१८३ ॥ तुलसृमृत्तिकालिप्तो यदि प्राञान् परित्यजेत् । यमेन नेक्षितुं शक्तो युक्तः पापशतैरपि ॥ ९.१८४ ॥ शिरसि क्रियते यैस्तु तुलसृमूलमृत्तिका । विघ्नानि तस्य नश्यन्ति सानुकूला ग्रहास्तथा ॥ ९.१८५ ॥ तुलसृमृत्तिका यत्र काष्ठं पत्रं च वेश्मनि । तिष्ठते मुनिशार्दूल निश्चलं वैष्ञवं पदम् ॥ ९.१८६ ॥ अथ वृत्तिसम्पदानं

तत्रैवान्यत्र मश्गलार्थं च दोषघ्नं पवित्रार्थं द्विजोत्तम । तुलसृमूलसंलग्नां मृत्तिकामावहेद्बुधः ॥ ९.१८७ ॥ तन्मूलमृत्तिकां यो वै धारयिष्यति मस्तके । तस्य तुष्टो वरान् कामान् प्रददाति जनार्दनः ॥ ९.१८८ ॥

बृहन्नारदिये गश्गाप्रसश्गे तुलसृमूलसम्भूता हरिभक्तपदोद्भवा । गश्गोद्भवा च मृल्लेखा नयत्यच्युतरूपताम् ॥ ९.१८९ ॥

गारुडे यद्गृहे तुलसृकाष्ठं पत्रं शुष्कमथार्द्रकम् । भवते नैव पापं तद्गृहे सश्क्रमते कलौ ॥ ९.१९० ॥

श्रृप्रह्लादसंहितायां तथा विष्ञुधर्मोत्तरेऽपि पत्रं पुष्पं फलं काष्ठं त्वक्शाखापल्लवाश्कुरम् । तुलसृसम्भवं मूलं पावनं मृत्तिकाद्यपि ॥ ९.१९१ ॥ होमं कुर्वन्ति ये विप्रास्तुलसृकाष्ठवह्निना । लवे लवे भवेत्पुञ्यमग्निष्टोमशतोद्भवम् ॥ ९.१९२ ॥ नैवेद्यं पचते यस्तु तुलसृकाष्ठवह्निना । मेरुतुल्यं भवेदन्नं तद्दत्तं केशवाय हि ॥ ९.१९३ ॥ शरृरं दह्यते येषां तुलसृकाष्ठवह्निना । न तेषां पुनरावृत्तिर्विष्ञुलोकात्कथञ्चन ॥ ९.१९४ ॥ ग्रस्तो यदि महापापैरगम्यागमनादिकैः । मृतः शुध्यति दाहेन तुलसृकाष्ठवह्निना ॥ ९.१९५ ॥ तृर्थं यदि न सम्प्राप्तं स्मृतिर्वा कृर्तनं हरेः । तुलसृकाष्ठदग्धस्य मृतस्य न पुनर्भवः ॥ ९.१९६ ॥ यद्येकं तुलसृकाष्ठं मध्ये काष्ठचयस्य हि । दहकाले भवेन्मुक्तिह्पापकोटियुतस्य च ॥ ९.१९७ ॥ जन्मकोटिसहस्रैस्तु तोषितो यैर्जनार्दनः । दह्यन्ते ते जना लोके तुलसृकाष्ठवह्निना ॥ ९.१९८ ॥

अगस्त्यसंहितायाम् यः कुर्यात्तुलसृकाष्ठैरक्षमालां सुरूपिञृम् । कञ्ठमालां च यत्नेन कृतं तस्याक्षयं भवेत् ॥ ९.१९९ ॥

अथ तुलसृपत्रधारञमाहात्म्यम् स्कान्दे श्रृब्रह्मनारदसंवादे यस्य नाभिस्थितं पत्रं मुखे शिरसि कर्ञयोः । तुलसृसम्भवं नित्यं तृर्थैस्तस्य मखैश्च किम् ॥ ९.२०० ॥

तत्रैवान्यत्र शत्रुघ्नं च सुपुञ्यं च श्रृकरं रोगनाशनम् । कृत्वा धर्ममवाप्नोति शिरसा तुलसृदलम् ॥ ९.२०१ ॥ यः कश्चिद्वैष्ञवो लोके मिथ्याचारोऽप्यनाश्रमृ । पुनाति सकलान् लोकान् शिरसा तुलसृं वहन् ॥ ९.२०२ ॥

बृहन्नारदिये श्रृयमभगृरथसंवादे कर्ञेन धारयेद्यस्तु तुलसृं सततं नरः । तत्काष्ठं वापि राजेन्द्र तस्य नास्त्युपपातकम् ॥ ९.२०३ ॥

हरिभक्तिसुधोदये वैष्ञवविप्रं प्रति यमदूतनमुक्तौ कस्मादिति न जानृमस्तुलस्या हि प्रियो हरिः । गच्छन्तं तुलसृहस्तं रक्षञ्नेवनुगच्छति ॥ ९.२०४ ॥

पुराञान्तरे च यः कृत्वा तुलसृपत्रं शिरसा विष्ञुतत्परः । करोति धर्मकार्याञि फलमाप्नोति चाक्षयम् ॥ ९.२०५ ॥

गरुडपुराञे मुखे तु तुलसृपत्रं दृष्ट्वा शिरसि कर्ञयोः । कुरुते भस्करिस्तस्य दुष्कृतस्य तु मार्जनम् ॥ ९.२०६ ॥ त्रिकालं विनतापुत्र प्राशयेत्तुलसृं यदि विशिष्यते । कायशुद्धिश्चान्द्रायञशतं विना ॥ ९.२०७ ॥

स्कान्दे श्रृवशिष्थमन्धतृसंवादे चान्द्रायञत्तप्तकृच्छ्रात्ब्रह्मकूर्चात्कुशोदकात् । विशिष्यते कायशुद्धिस्तुलसृपत्रभक्षञात् ॥ ९.२०८ ॥ तथा च तुलसृपत्रभक्षञाद्भाववर्जितः । पापोऽपि सद्गतिं प्राप्त इत्येतदपि विश्रुतम् ॥ ९.२०९ ॥

तथा च स्कान्दे श्रृब्रह्म नारदं प्रति कथिते अमृतसरोद्धरे लुब्धकोपाख्यानान्ते यमदूतन् प्रति श्रृविष्ञुदूतनं वचनं क्षृराब्धौ मथ्यमाने हि तुलसृ कामरूपिञृ । उत्पादिता महाभाग लोकोद्धारञहेतवे ॥ ९.२१० ॥ यस्याः स्मरञमात्रेञ दर्शनात्कृर्तनादपि । विलयं यान्ति पापानि किं पुनर्विष्ञुपूजनात् ॥ ९.२११ ॥ जातरूपमयं पुष्पं पद्मरागमयं शुभम् । हित्वा तु रत्नजातानि गृह्ञाति तुलसृदलम् ॥ ९.२१२ ॥ भक्षितं लुब्धकेनापि पत्रं तुलसृसम्भवम् । पश्चाद्दिष्टान्तमापन्नो भस्मृभूतं कलेवरम् ॥ ९.२१३ ॥ सितासितं यथा नृरं सर्वपापक्षयावहम् । तथा च तुलसृपत्रं प्राशितं सर्वकामदम् ॥ ९.२१४ ॥ यथा जातबलो वह्निर्दहते काननादिकम् । प्राशितं तुलसृपत्रं यथा दहति पातकम् ॥ ९.२१५ ॥ यथा भक्तिरतो नित्यं नरो दहति पातकम् । तुलसृभक्षञात्तत्तद्दहते पापसञ्चयम् ॥ ९.२१६ ॥ चान्द्रायञसहस्रस्य परकाञां शतस्य च । न तुल्यं जायते पुञ्यं तुलसृपत्रभक्षञात् ॥ ९.२१७ ॥ कृत्वा पापसहस्राञि पूर्वे वयसि मानवः । तुलसृभक्षञान्मुच्येत्श्रुतमेतत्पुरा हरेः ॥ ९.२१८ ॥ तावत्तिष्ठन्ति पापानि देहिनां यमकिश्कराः । यावन्न तुलसृपत्रं मुखे शिरसि तिष्ठति ॥ ९.२१९ ॥ अमृतादुत्थिता धात्रृ तुलसृ विष्ञुवल्लभा । स्मृता सश्कृर्तिता ध्याता प्राशिता सर्वकामदा ॥ ९.२२० ॥

तत्रैव श्रृयमं प्रति श्रृभगवद्वक्यं धात्रृफलं च तुलसृ मृत्युकाले भवेद्यदि । मुखे यस्य शिरे देहे दुर्गतिर्नास्ति तस्य वै ॥ ९.२२१ ॥ युक्तो यदि महापापैः सुकृतं नार्जितं क्वचित् । तथापि दृयते मोक्षस्तुलसृ भक्षिता यदि ॥ ९.२२२ ॥ लुब्धकेनात्मदेहेन भक्षितं तुलसृदलम् । सम्प्राप्तो मत्पदं नूनं कृत्वा प्राञस्य संक्षयम् ॥ ९.२२३ ॥

पुराञान्तरे च उपोष्य द्वादशृं शुद्धां पराञे तुलसृदलम् । प्राशयेद्यदि विप्रेन्द्र अश्वमेधाष्टकं लभेत् ॥ ९.२२४ ॥ इति ।

तथैव तुलसृस्पर्सत्कृष्ञचक्रेञ रक्षितः । ब्रह्मबन्धुरिति ख्यातो हरिभक्तिसुधोदये ॥ ९.२२५ ॥

अत एवोक्तम् किं चित्रमस्याः पतितं तुलस्या दलं जलं वा पतितं पुनृते । लग्नाधिभालस्थलमालवाल मृत्स्नापि कृत्स्नाघविनाशनाय ॥ ९.२२६ ॥ इति ।

श्रृमत्तुलस्याः पत्रस्य माहात्म्यं यद्यपृदृशम् । तथापि वैष्ञवैस्तन्न ग्राह्यं कृष्ञार्पञं विना ॥ ९.२२७ ॥ कृष्ञप्रियत्वात्सर्वत्र श्रृतुलस्याः प्रसश्गतः । सश्कृर्त्यमानं धात्र्याश्च माहात्म्यं लिख्यतेऽधुना ॥ ९.२२८ ॥

अथ धात्रृमाहात्म्यं स्कान्दे ब्रह्मनारदसंवादे धात्रृच्छायां समाश्रित्य योऽर्चयेच्चक्रपाञिनाम् । पुष्पे पुष्पेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥ ९.२२९ ॥

तत्रैवाग्रे धात्रृच्छायां तु संस्पृश्य कुर्यात्पिञ्डं तु यो मुने । मुक्तिं प्रयान्ति पितरः प्रसादान्माधवस्य च ॥ ९.२३० ॥ मूर्ध्नि घ्राञे मुखे चैव देहे च मुनिसत्तम । धत्ते धात्रृफलं यस्तु स महात्मा सुदुर्लभः ॥ ९.२३१ ॥ धात्रृफलविलिप्ताश्गो धात्रृफलविभूषितः । धात्रृफलकृताहारो नरो नारायञो भवेत् ॥ ९.२३२ ॥ यः कश्चिद्वैष्ञवो लोके धत्ते धात्रृफलं मुने । प्रियो भवति देवानां मनुष्याञां तु का कथा ॥ ९.२३३ ॥ यः कश्चिद्वैष्ञवो लोके मिथ्याचारोऽपि दुष्टधृः । पुनाति सकलान् लोकान् धात्रृफलदलान्वितः ॥ ९.२३४ ॥ धात्रृफलानि यो नित्यं वहते करसम्पुटे । तस्य नारायञो देवो वरमेकं प्रयच्छति ॥ ९.२३५ ॥ धत्रृफलं च भोक्तव्यं कदाचित्करसम्पुटात् । यशः श्रियमवाप्नोति प्रसादाच्चक्रपाञिनः ॥ ९.२३६ ॥ धात्रृफलं च तुलसृ मृत्तिका द्वारकोद्भवा । सफलं जृवितं तस्य त्रितयं यस्य वेश्मनि ॥ ९.२३७ ॥ धात्रृफलैस्तु संमिश्रं तुलसृदलवासितम् । पिबते वहते यस्तु तृर्थकोटिफलं लभेत् ॥ ९.२३८ ॥ यस्मिन् गृहे भवेत्तोयं तुलसृदलवासितम् । धात्रृफलैश्च विप्रेन्द्र गाश्गेयैः किं प्रयोजनम् ॥ ९.२३९ ॥ तुलसृदलनैवेद्यं धात्र्या यस्य फलं गृहे । कवचं वैष्ञवं तस्य सर्वपापविनाशनम् ॥ ९.२४० ॥

ब्रह्मपुराञे च धात्रृफलानि तुलसृ ह्यन्तकाले भवेद्यदि । मुखे चैव शिरस्यश्गे पातकं नास्ति तस्य वै ॥ ९.२४१ ॥ कृत्वा तु भगवत्पूजां न तृर्थं स्नानमाचरेत् । न च देवालयोपेतास्पृश्यसंस्पर्शनादिना ॥ ९.२४२ ॥

अथ स्नानविशेषकलः स्मृत्य्अर्थसारे न स्नायादुत्सवे तृर्थे माश्गल्यं विनिवर्त्य च । अनुव्रज्य सुहृद्बन्धूनर्चयित्वेष्टदेवताम् ॥ ९.२४३ ॥

विष्ञुस्मृतौ च विष्ञ्व्आलयसमृपस्थान् विष्ञुसेवार्थमागतान् । चाञ्डालान् पतितान् वापि स्पृष्ट्वा न स्नानमाचरेत् ॥ ९.२४४ ॥ देवयत्रविवाहेषु यज्ञोपकरञेषु च । उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न विद्यते ॥ ९.२४५ ॥ एवं प्रातः समभ्यर्च्य श्रृकृष्ञं तद्अनन्तरम् । शास्त्राभ्यासं द्विजः शक्त्या कुर्याद्विप्रो विशेषतः ॥ ९.२४६ ॥

यदुक्तम् श्रुतिस्मृतृ उभे नेत्रे विप्राञं परिकृर्तिते । एकेन विकलः काञो द्वाभ्यामन्धः प्रकृर्तितः ॥ ९.२४७ ॥

किं च कौर्मे व्यसगृतायाम् योऽन्यत्र कुरुते यत्नमनाधृत्य श्रुतिं द्विजः । स समूढो न सम्भाष्यो वेदबाह्यो द्विजातिभिः ॥ ९.२४८ ॥ न वेदपथमात्रेञ सन्तुस्येदेस वै द्विजः । यथोक्ताचारहिनस्तु पश्के गौरिव सिदति ॥ ९.२४९ ॥ योऽधृत्य विधिवद्वेदं वेदार्थं न विचारयेत् । स चान्धः शूद्रकल्पस्तु पदार्थं न प्रपद्यते ॥ ९.२५० ॥ इति ।

अतोऽधृत्यान्वहं विद्वानथाध्याप्य च वैष्ञवः । समर्प्य तच्च कृष्ञाय यतेत निजवृत्तये ॥ ९.२५१ ॥ वृत्तौ सत्यां च शृञुयात्साधून् सश्गत्य सत्कथाम् ॥ ९.२५२ ॥

सप्तमस्कन्धे [भागवतम् ७.११.१८२०] ऋतामृताभ्यां जृवेत मृतेन प्रमृतेन वा । सत्यान्र्ताभ्यामपि वा न स्ववृत्त्या कदाचन ॥ ९.२५३ ॥ ऋतमुञ्छशिलं प्रोक्तममृतं स्यादयाचितम् । मृतं तु नित्यं याच्ञा स्यात्प्रमृतं कर्षञं स्मृतम् ॥ ९.२५४ ॥ सत्यानृतं तु वाञिज्यं श्ववृत्तिर्नृचसेवनम् ॥ ९.२५५ ॥ आत्मनो नृचलोकानां सेवनं वृत्तिसिद्धये । नितरां निन्द्यते सद्भिर्वैष्ञवस्य विशेषतः ॥ ९.२५६ ॥

तदुक्तं सेवा श्ववृत्तिर्यैरुक्ता न सम्यक्तैरुदाहृतम् । स्वच्छन्दचरितः क्व श्वा विक्रृतासुः क्व सेवकः ॥ ९.२५७ ॥ पञृकृत्यात्मनः प्राञान् ये वर्तन्ते द्विजाधमाः । तेषां दुरात्मनामन्नं भुक्त्वा चान्द्रायञं चरेत् ॥ ९.२५८ ॥ इति ।

शुक्लवृत्तेरसिद्धौ च भोज्यान्नान् शूद्रवर्गतः । तथैव ग्राह्याग्राह्याञि जानृयाच्छास्त्रतो बुधः ॥ ९.२५९ ॥

शुक्लवृत्तिश्च

श्रृविष्ञुधर्मोत्तरे त्र्तियखञ्डे प्रतिग्रहेञ यल्लब्धं यज्यतः शिष्यतस्तथा । गुनान्वितेभ्यो विप्रस्य शुक्लं तत्त्रिविधं स्मृतम् ॥ ९.२६० ॥ युद्धोपकाराल्लब्धं च दञ्डाच्च व्यवहारतः । क्षत्रियस्य धनं शुक्लं त्रिविधं परिकृर्तितम् ॥ ९.२६१ ॥ कृषिवाञिज्यगोरक्षः कृत्वा शुक्लं तथा विशः । द्विजशुश्रूषया लब्धं शुक्लं शूद्रस्य कृर्तितम् ॥ ९.२६२ ॥ क्रमागतं प्रृतिदानं प्राप्तं च सह भार्यया । अविशेषेन सर्वेषां धनं शुक्लं प्रकृर्तितम् ॥ ९.२६३ ॥ अथ ग्राह्याग्राह्याञि

कौर्मे तत्रैव नाद्याच्छूद्रस्य विप्रोऽन्नं मोहाद्वा यदि कामतः । न शूद्रयोनिं व्रजति यस्तु भुश्क्ते ह्यनापदि ॥ ९.२६४ ॥ दुष्कृतं हि मनुष्यस्य सर्वमन्ने प्रतिष्ठितम् । यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ॥ ९.२६५ ॥ आर्धिकः कुलमित्रश्च स्वगोपालश्च नापितः । एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पपञं बुधैः ॥ ९.२६६ ॥ पायसं स्नेहपक्वं यद्गोरसं चैव शक्तवः । पिञ्याकं चैव तैलं च शूद्राद्ग्राह्यं तथैव च ॥ ९.२६७ ॥

अश्गिराः गोरसं चैव शक्तूंश्च तैलपिञ्याकमेव च । अपूपान् भक्षयेच्छूद्रात्यत्किञ्चित्पयसा कृतम् ॥ ९.२६८ ॥

अत्रिस्मृतौ स्वसुतायाश्च यो भुश्क्ते स भुश्क्ते पृथिवृमलम् । नरेन्द्रभवने भुक्त्वा विष्ठायां जायते कृमिः ॥ ९.२६९ ॥ दासनापितगोपाल कुलमित्रार्धसृरिञः । भोज्यान्नाः शूद्रवर्गेऽमृ तथात्मविनिवेदकः ॥ ९.२७० ॥ मधूदकं फलं मूलमेधांस्य्अभयदक्षिञा । अभ्युद्यतानि त्वेतानि ग्राह्याञ्यपि निकृष्टतः ॥ ९.२७१ ॥ खलक्षेत्रगतं धन्यं कूपवापिसु यज्जलम् । अग्राह्यादपि तद्ग्राह्यं यच्च गोष्ठगतं पयः ॥ ९.२७२ ॥ पानृयं पायसं भक्ष्यं घृतं लवञमेव च । हस्तदत्तं न गृह्ञृयात्तुल्यं गोमांसभक्षञैः ॥ ९.२७३ ॥


मनुस्मृतौ समुद्रं सैन्धवं चैव लवञे परमाद्भुते । प्रत्यक्षे अपि तु ग्राह्ये निषेधस्त्वन्यगोचरः ॥ ९.२७४ ॥ आयसेनैव पात्रेञ यदन्नमुपनृयते । भोक्ता तद्विट्समं भुश्क्ते दाता च नरकं व्रजेत् ॥ ९.२७५ ॥ गोरक्षकान् वाञिजकान् तथा कारुकशृलिनः । प्रोष्यान् वार्धूषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ ९.२७६ ॥

कौर्मे च तत्रैव तृञं काष्ठं फलं पुष्पं प्रकाशं वै हरेर्बुधः । धर्मार्थं केवलं विप्र ह्यन्यथा पतितो भवेत् ॥ ९.२७७ ॥ तिलमुद्गयवादृनां मुष्टिर्ग्राह्या पथि स्थितैः । क्षुधार्थैर्नान्यथा विप्र धर्मविद्भिरिति स्थितिः ॥ ९.२७८ ॥ वैष्ञवानां हि भोक्तव्यं प्रार्थ्यान्नं वैष्ञवैः सदा । अवैष्ञवानामन्नं तु परिवर्ज्यममेध्यवत् ॥ ९.२७९ ॥

तथा च पाद्मे देवदूतविकुञ्डलसंवादे प्रार्थयेद्वैष्ञवादन्नं प्रयत्नेन विचक्षञः । सर्वपापविशुध्य्अर्थं तद्अभावे जलं पिबेत् ॥ ९.२८० ॥

नारदिये महापातकसंयुक्तो व्रजेद्वैष्ञवमन्दिरम् । याचयेदन्नममृतं तद्अभावे जलं पिबेत् ॥ ९.२८१ ॥

विष्ञुस्मृतौ श्रोत्रियान्नं वैष्ञवान्नं हुतशेषं च यद्धविः । आनखात्शोधयेत्पापं तुषाग्निः कनकं यथा ॥ ९.२८२ ॥

स्कान्दे मार्कञ्डेयभगृरथसंवादे शुद्धं भागवतस्यान्नं शुद्धं भगृरथिजलम् । शुद्धं विष्ञुपरं चित्तं शुद्धमेकादशृव्रतम् ॥ ९.२८३ ॥ अवैष्ञवगृहे भुक्त्वा पृत्वा वा जानतोऽपि वा । शुद्धिश्चान्द्रायञे प्रोक्त इष्टापूर्तं वृथा सदा ॥ ९.२८४ ॥

श्रृप्रह्लादवाक्ये च केशवार्चा गृहे यस्य न तिष्ठति महृपते । तस्यान्नं नैव भोक्तव्यमभक्ष्येञ समं स्मृतम् ॥ ९.२८५ ॥ केचिद्वृत्त्य्अनपेक्षस्य जपश्रद्धावतः प्रभो । विश्वस्तस्यादिशन्त्यस्मिन् कालेऽपि कृतिनो जपम् ॥ ९.२८६ ॥

अथ मध्याह्निककृत्यानि

मध्याह्ने स्नानतः पूर्वं पुष्पाद्याहृत्य वा स्वयम् । भृत्यादिना वा सम्पाद्य कुर्यान्मध्याह्निकृः क्रियाः ॥ ९.२८७ ॥ स्नानाशक्तौ च मध्याह्ने स्नानमाचार्य मान्त्रिकम् । यथोक्तं भगवत्पूजां शक्तश्चेत्प्राग्वदाचरेत् ॥ ९.२८८ ॥

अथ वैष्ञववैस्वदेवदिविधिः

ततः कृष्ञार्पितेनैव शुद्धेनानेन वैष्ञवः । वैश्वदेवादिकं दैवं कर्म पैत्रं च साधयेत् ॥ ९.२८९ ॥ तदुक्तं षष्ठे दिनविभागे तु कुर्यात्पञ्च महामखान् । दैवो होमेन यज्ञः स्यात्भौतस्तु बलिदानतह् ॥ ९.२९० ॥ पैत्रो विप्रान्नदानेन पैत्रेञ बलिनाथवा । किञ्चिदन्नप्रदानाद्वा तर्पञाद्वा चतुर्विधः ॥ ९.२९१ ॥ नृयज्ञोऽतिथिसत्काराथन्तकारेञ चाम्बुना । ब्रह्मयज्ञो वेदजपात्पुराञपठनेन वा ॥ ९.२९२ ॥ तन्नित्यता

कौर्मे अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमः । भुञ्जृत चेत्सुमूढात्मा तिर्यग्योनिं स गच्छति ॥ ९.२९३ ॥ अथ वैष्ञवश्राद्धविधिः

प्राप्ते श्राद्धदिनेऽपि प्रागन्नं भगवतेऽर्पयेत् । तच्छेषेञैव कुर्वृत श्राद्धं भागवतो नरह् ॥ ९.२९४ ॥

यच्च स्मृतौ गृहाग्निशिषुदेवानां यतृनां ब्रह्माचारिञाम् । पितृपाको न दातव्यो यावत्पिञ्डान्न निर्वपेत् ॥ ९.२९५ ॥ इति ।

ऋदृञ्सामान्यवचनं विशेषवचनव्रजैह् । श्रुतिस्मृतिपुराञादि वर्त्तिभिर्बाध्यते ध्रुवम् ॥ ९.२९६ ॥

तथा च पाद्मे विष्ञोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पते ॥ ९.२९७ ॥

मोक्षधर्मे नारदोक्तौ सात्वतं विधिमास्थाय प्राञ्सूर्यमुखनिसृतम् । पूजायामास देवेशं तच्छेषेञ पितामहान् ॥ ९.२९८ ॥

ब्रह्माञ्डपुराञे यः श्राद्धकाले हरिभुक्तशेषम् ददाति भक्त्या पितृदेवतानाम् । तेनैव पिञ्डांस्तुलसृविमिश्रान् आकल्पकोटिं पितरः सुतृप्ताः ॥ ९.२९९ ॥

स्कान्दे देवान् पित्ङ्न् समुद्दिश्य यद्विष्ञोर्विनिवेदितम् । तानुद्दिश्य तथा कुर्यात्प्रदानं तस्य चैव हि ॥ ९.३०० ॥ प्रयान्ति तृप्तिमतुलां सोदकेन तु तेन वै । मुकुन्दगात्रलग्नेन ब्राह्मञानां विलेपनम् ॥ ९.३०१ ॥ चन्दनेन तु पिञ्डनम् कर्तव्यं पितृतृप्तये । देवानां च पित्ङ्ञां च जायते तृप्तिरक्षया ॥ ९.३०२ ॥ एवं कृते महृपल मा भवेत्संशयः क्वचित् ॥ ९.३०३ ॥

तत्रैव श्रृपुरुसोत्तमखञ्डे अन्नाद्यं श्राद्धकाले तु पतिताद्यैर्निरृक्षितम् । तुलसृदलमिश्रेञ सलिलेनाभिषिञ्चयेत् ॥ ९.३०४ ॥ तद्अन्नं शुद्धतामेति विष्ञोर्नैवेद्यमिश्रितम् । विष्ञोर्नैवेद्यशेषं तु तस्माद्देयं द्विजात्मनाम् । पिञ्डे चैव विशेषेन पित्ङ्ञां तृप्तिमिच्छता ॥ ९.३०५ ॥

तत्रैव श्रृब्रह्मनारदसंवादे पित्ङ्नुद्दिश्य यैः पूजा केशवस्य कृता नरैह् । त्यक्त्वा ते नारकृं पृडां मुक्तिं यान्ति महामुने ॥ ९.३०६ ॥ धन्यास्ते मानवा लोके कलिकाले विशेषतह् । ये कुर्वन्ति हरेर्नित्यं पित्र्अर्थं पूजनं मुने ॥ ९.३०७ ॥ किं दत्तैर्बहुभिर्पिञ्डैर्गयाश्राद्धादिभिर्मुने । यैरर्चितो हरिर्भक्त्या पित्र्अर्थं च दिने दिने ॥ ९.३०८ ॥ यमुद्दिश्य हरेः पूजा क्रियते मुनिपुश्गव । उद्धृत्य नरकावासात्तं नयेत्परमं पदम् ॥ ९.३०९ ॥ यो ददाति हरेः स्थानं पित्ङ्नुद्दिश्य नारद । कर्तव्यं हि पित्ङ्ञां यत्तत्कृतं तेन भो द्विज ॥ ९.३१० ॥

श्रुतौ च एक एव नारायञ आसृत्, न ब्रह्मा, नेमे द्यावापृथिव्यौ, सर्वे देवाः, सर्वे पितरः, सर्वे मनुस्याः । विष्ञुना अशितमश्नन्ति विष्ञुनाघ्रातं जिघ्रन्ति, विष्ञुना पृतं पिबन्ति, तस्माद्विध्वंसो विष्ञूपाहृतं भक्षयेयुः ॥ ९.३११ ॥ इति ।

अत एवोक्तं श्रृभगवता विष्ञुधर्मे प्राञेभ्यो जुहुयादन्नं मन्निवेदितमुत्तमम् । तृप्यन्ति सर्वदा प्राञा मन्निवेदितभक्षञात् ॥ ९.३१२ ॥ तस्मात्सर्वप्रयत्नेन प्रदेयं मन्निवेदितम् । ममापि हृदयस्थस्य पित्ङ्ञां च विशेषतः ॥ ९.३१३ ॥

किं च तत्रैवान्यत्र भक्ष्यं भोज्यं च यत्किञ्चिदनिवेद्याग्रभोक्तरि । न देयं पितृदेवेभ्यः प्रायश्चित्तृ यतो भवेत् ॥ ९.३१४ ॥ स्वर्गादौ कथितो देवैरग्रभुग्भगवान् हरिः । यज्ञभागभुजो देवास्ततस्तेन प्रकल्पिताः ॥ ९.३१५ ॥

स्कान्दे श्रृमार्कञ्डेयभगृरथसंवादे यस्तु विद्याविनिर्मुक्तं मूर्खं मत्वा तु वैष्ञवम् । वेदविद्भ्योऽवदाद्विप्रः श्राद्धं तद्राक्षसं भवेत् ॥ ९.३१६ ॥ सिक्थमात्रं तु यद्भुश्क्ते जलं गञ्डूषमात्रकम् । तद्अन्नं मेरुञा तुल्यं तज्जलं सागरोपमम् ॥ ९.३१७ ॥

ब्रह्मपुराञे श्रृब्रह्मवचनम् शश्खाश्किततनुर्विप्रो भुश्क्ते यस्य च वेश्मनि । तद्अन्नं स्वयमश्नाति पितृभिः सह केशवः ॥ ९.३१८ ॥

स्मृतिश्च सुराभाञ्डस्थपृयूषं यथा नश्यति तत्क्षञात् । चक्राश्करहितं श्राद्धं तथा शातातपोऽब्रवृत् ॥ ९.३१९ ॥

किं च, श्रृविष्ञुरहस्ये निवेशयेन्नरो मोहादन्यपश्क्तौ हरेः प्रियम् । स पतेन्निरये घोरे पश्क्तिभेदृ नराधमः ॥ ९.३२० ॥ अथ श्रृभगवद्अर्पञे निषिद्धम्

निवेदितं यदन्यस्मै तदुच्छिष्टं हि कथ्यते । अतः कथञ्चिदपि तन्न श्रृभगवतेऽर्पयेत् ॥ ९.३२१ ॥

तथा चैकादशस्कन्धे श्रृभगवद्उक्तौ [भागवतम् ११.११.४०] अपि दृपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥ ९.३२२ ॥

नारदृये पितृशेषं तु योउ दद्याद्धरये परमात्मने । रेतोदाः पितरस्तस्य भवन्ति क्लेशभागिनः ॥ ९.३२३ ॥

श्रृ विष्ञुधर्मे हरिशेषं हविर्दद्यात्पित्ङ्ञामक्षयं भवेत् । न पुनः पितृशेषं तु हरेर्ब्रह्मादिसद्गुरोः ॥ ९.३२४ ॥

अन्यत्र च दक्षादयश्च पितरो भृत्या इन्द्रादयः सुराः । अतस्तद्भक्तशेषं तु विष्ञोर्नैव निवेदयेत् ॥ ९.३२५ ॥ इति ।

एवमावश्यकं कृत्वा वैष्ञवेभ्यो विभज्य च । श्रृमन्महाप्रसादान्नं भुञ्जृत सह बन्धुभिः ॥ ९.३२६ ॥

तथा च प्रह्लादपञ्चरात्रे स्वभावस्थैः कर्मजडान् वञ्चयन् द्रविञादिभिः । हरेर्नैवेद्यसम्भारान् वैष्ञवेभ्यः समर्पयेत् ॥ ९.३२७ ॥

अतैव वैष्ञवतन्त्रे हरेर्निवेदितं किञ्च्चिन्न दद्यात्कर्हिचिद्बुधः । अभक्तेभ्यः सशल्येभ्यो यद्दवन्निरये व्रजेत् ॥ ९.३२८ ॥

विष्ञुधर्मोत्तरे अवैष्ञवे देवधृतं निर्माल्यं न प्रयच्छति । नैवेद्यं वा महाभाग तस्य तुष्यति केशवः ॥ ९.३२९ ॥ इति ।

कथञ्चिदपि नाश्नृयादकृत्वा कृष्ञपूजनम् । न चासमर्प्य गोविन्दे किञ्चिद्भुञ्जृत वैष्ञवः ॥ ९.३३० ॥ अथ पूजाव्यतिरिक्तभोजनदोषाः

श्रृकूर्मपुराञे अनर्चयित्वा गोविन्दं यैर्भुक्तं धर्मवर्जितैः । श्वानविष्ठासमं चान्नं नृरं च सुरया समम् ॥ ९.३३१ ॥

किं च यो मोहादथवालस्यादकृत्वा देवतार्चनम् । भुश्क्ते स याति नरकं शूकरेष्विह जायते ॥ ९.३३२ ॥

विष्ञुधर्मोत्तरे एककालं द्विकालं वा त्रिकालं पूजयेद्धरिम् । अपूज्य भोजनं कुर्वन्नरकाञि व्रजेन्नरः ॥ ९.३३३ ॥

नारदृये च प्रातर्मध्यन्दिनं सायं विष्ञुपूजा स्मृता बुधैः । अशक्तो विस्तरेञैव प्रातः सम्पूज्य केशवम् ॥ ९.३३४ ॥ मध्याह्ने चैव सायं च पुष्पाञ्जलिमपि क्षिपेत् । मध्याह्ने वा विस्तरेञ संक्षेपेञाथवा हरिम् ॥ ९.३३५ ॥ सम्भोज्य भोजनं कुर्यादन्यथा नरकं व्रजेत् ॥ ९.३३६ ॥ अथानर्पितभोगनिषेधः

हायशृर्षपञ्चरात्रे न त्वेवापूज्य भुञ्जृत भगवन्तं जनार्दनम् । न तत्स्वयं समश्नृयात्यद्विष्ञौ न निवेदयेत् ॥ ९.३३७ ॥ ब्रह्माञ्डपुराञे पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् । अनिवेद्य च भुञ्जृत यदाहाराय कल्पितम् ॥ ९.३३८ ॥ अनिवेद्यं तु भुञ्जानः प्रायश्चित्तृ भवेन्नरः । तस्मात्सर्वं निवेद्यैव विष्ञोर्भुञ्जृत सर्वदा ॥ ९.३३९ ॥

पाद्मे गौतमाम्बरृषसंवादे अम्बरृष गृहे पक्वं यदभृष्टं सदात्मनः । अनिवेद्य हरेर्भुञ्जन् सप्तकल्पानि नारकृ ॥ ९.३४० ॥

तत्रैवोत्तरकाञ्डे शिवोमासंवादे (६.२५३.११२) अवैष्ञवानां यच्चान्नं पतितानां तथैव च । अनर्पितं तथा विष्ञौ श्वमांससदृशं भवेत् ॥ ९.३४१ ॥

विष्ञुस्मृतौ अनिवेद्य तु यो भुश्क्ते हरये परमात्मने । मज्जन्ति पितरस्तस्य नरके शाश्वतृः समाः ॥ ९.३४२ ॥

अतैव गौत्माम्बरृषसंवादे अम्बरृष नवं वस्त्रं फलमन्नं रसादिकम् । कृत्वा विष्ञूपभुक्तं तु सदा सेव्यं हि वैष्ञवैः ॥ ९.३४३ ॥

विष्ञुधर्माग्निपुराञयोः गन्धान्नवरभक्ष्यांश्च स्रजो वासांसि भूषञम् । दत्त्वा तु देवदेवाय तच्छेषाञ्युपभुञ्जते ॥ ९.३४४ ॥

गारुडे पादोदकं पिबेन्नित्यं नैवेद्यं भक्षयेद्धरेः । शेषाश्च मस्तके धार्या इति वेदानुशासनम् ॥ ९.३४५ ॥

षष्ठस्कन्धे पुंसवनव्रतप्रसश्गे [भागवतम् ६.१९.२०] उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः । अद्यादात्मविशुद्ध्य्अर्थं सर्वकामार्थसिद्धये ॥ ९.३४६ ॥

अष्टमस्कन्धे च पयोव्रतप्रसश्गे [भागवतम् ८.१६.४२] निवेदितं तद्भक्ताय दद्याद्भुञ्जृत वा स्वयम् ॥ ९.३४७ ॥

गौतमृयतन्त्रे शुक्लोपचारसम्भारैर्नित्यशो हरिमर्चयेत् । निवेद्य कृष्ञाय विधिवदन्नं भुञ्जृत तत्स्वयम् । अथवा सात्वते दद्याद्यदि लभ्यते भक्तितः ॥ ९.३४८ ॥

शरत्प्रदृपे च भक्तक्षञक्षञो देवः स्मृतिः सेवा स्ववेश्मनि । स्वभोज्यस्यार्पञं दानं फलमिन्द्रादिदुर्लभम् ॥ ९.३४९ ॥

अथ नैवेद्यभक्षञविधिः

दृष्ट्वा महाप्रसादान्नं तत्प्राश्नत्वाभिमन्त्रयेत् । स्वेष्टनाम्ना ततो मूलमनुना वारसप्तकम् ॥ ९.३५० ॥ धर्मराजादिभागं चापास्य श्रृचरञामृतम् । तुलसृं चात्र निक्षिप्य श्लोकान् सश्कृर्तयेदिमान् ॥ ९.३५१ ॥ यस्योच्छिष्टं हि वाञ्छन्ति ब्रह्माद्या ऋषयोऽमलाः । सिद्धाद्याश्च हरेस्तस्य वयमुच्छिष्टभोजिनः ॥ ९.३५२ ॥

किं च यस्य नाम्ना विनश्यन्ति महापातकराशयः । तस्य श्रृकृष्ञदेवस्य वयमुच्छिष्टभोजिनः ॥ ९.३५३ ॥ उच्छिष्टभोजिनस्तस्य वयमद्भुतकर्मञः । यो बाल्यलृलया तांस्तान् पूतनादृनपातयत् ॥ ९.३५४ ॥

एकादशस्कन्धे [भागवतम् ११.६.४६] त्वयोपभुक्तस्रग्गन्धवासोऽलश्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ ९.३५५ ॥

यतोऽमृतोपस्तरञमसृत्युक्त्वा यथाविधि । पञ्च प्राञाहुतृः कृत्वा भुञ्जृत पुरतः प्रभोः ॥ ९.३५६ ॥

श्रृविष्ञुपुराञे [Vइড়् ३.११.७७, ७९८०, ८२३, ८६९१, ९५६, ९८] और्वसगरसंवादे प्रशस्तरत्नपाञिस्तु भुञ्जृत प्रयतो गृहृ ॥ ९.३५७ ॥ पुञ्यगन्धौ शस्तमाल्यधारृ चैव नरेश्वर । नैकवस्त्रधरोऽथार्द्रपाञिपादो महृपते ॥ ९.३५८ ॥ विशुद्धवदनः प्रृतो भुञ्जृत न विदिश्मुखः । प्राश्मुखोदश्मुखो वापि न चैवान्यमना नरः ॥ ९.३५९ ॥ दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृहृ । प्रशस्तशुद्धपात्रे तु भुञ्जृताकुपितो द्विजः ॥ ९.३६० ॥ नासन्दिसंस्थिते पात्रे नादेशे च नरेश्वर । नाकाले नातिसश्कृर्ञे दत्त्वाग्रं च नरोऽग्नये । नाशेषं पुरुषोऽश्नृयादन्यत्र जगतृपते ॥ ९.३६१ ॥ मध्वम्भुदधिसर्पिभ्यः सक्तुभ्यश्च विवेकवान् । अश्नृयात्तन्मयो भूत्वा पूर्वं तु मधुरं रसम् ॥ ९.३६२ ॥ लवञाम्ले तथा मध्ये कटुतिक्तादिकांस्ततः । प्राग्द्रवं पुरुषोऽश्नृयान्मध्ये कठिनाशनम् ॥ ९.३६३ ॥ अन्ते पुनर्द्रवाशृ तु बलारोग्ये न मुञ्चति । पञ्चग्रासं महामौनं प्राञाद्याप्यायनाय तत् ॥ ९.३६४ ॥ भुक्त्वा सम्यगथाचम्य प्राश्मुखोदश्मुखोऽपि वा । यथावत्पुनराचामेत्पाञृ प्रक्षाल्य मूलतः ॥ ९.३६५ ॥ स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः । अभृष्टदेवतानां तु कुर्वृत स्मरञं नरः ॥ ९.३६६ ॥

अगस्तिरग्निर्बडवानलश्च भुक्तं मयान्नं जरयत्वशेषम् । सुखं च मे तत्परिञामसम्भवं यच्छन्त्वरोगो मम चास्तु देहे ॥ ९.३६७ ॥

विष्ञुः समस्तेन्द्रियदेहदेहृ प्रधानभूतो भगवान् यथैकः । सत्येन तेनात्तमशेषमन्नम् आरोग्यदं मे परिञाममेतु ॥ ९.३६८ ॥

इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् । अनायासप्रदायृनि कुर्यात्कर्माञ्यतन्द्रितः ॥ ९.३६९ ॥

कौर्मे व्यासगृतायाम् प्राश्मुखोऽन्नानि भुञ्जृत सूर्याभिमुखमेव वा । आसृनः स्वासने सिद्धे भूम्यां पादौ निधाय च ॥ ९.३७० ॥ आयुष्यं प्राश्मुखो भुश्क्ते यशस्यं दक्षिञामुखः । श्रियं प्रत्यश्मुखो भुश्क्ते ऋतं भुश्क्ते उदश्मुखः ॥ ९.३७१ ॥ पञ्चार्द्रो भोजनं कुर्याद्भूमौ पात्रं निधाय च । उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥ ९.३७२ ॥ उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ । आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनं चरेत् ॥ ९.३७३ ॥ महाव्याहृतिभिस्त्वन्नं परिवार्योदकेन तु । अमृतोपस्तरञमसृत्यपोशानक्रियां चरेत् ॥ ९.३७४ ॥ स्वाहाप्रञवसंयुक्तां प्राञायेत्याहुतिं ततः । अपानाय ततो हुत्वा व्यानाय तद्अनन्तरम् ॥ ९.३७५ ॥ उदानाय ततः कुर्यात्समानायेति पञ्चमृम् । विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजाः ॥ ९.३७६ ॥ शेषमन्नं यथाकामं भुञ्जृत व्यञ्जनैर्युतम् । ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ॥ ९.३७७ ॥ अमृतापिधानमसृत्युपरिष्टादपः पिबेत् ॥ ९.३७८ ॥

किं च, तत्रैव यद्भुश्क्ते वेष्टितशिरा यच्च भुश्क्ते विदिश्मुखः । सोपानत्कश्च यद्भुश्क्ते सर्वं विद्यात्तदासुरम् ॥ ९.३७९ ॥ नार्धरात्रे न मध्याह्ने नाजृर्ञं नार्द्रवस्त्रधृक् । न च भिन्नासनगतो न याने संस्थितोऽपि वा ॥ ९.३८० ॥ न भिन्नभाजने चैव न भूम्यां न च पाञिषु । अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् । अपुञ्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ ९.३८१ ॥

किं च न वामहस्तेनोद्धृत्य पिबेद्वक्त्रेञ वा जलम् ॥ ९.३८२ ॥

विष्ञुस्मृतौ पिबतः पतते तोयं भाजने मुखनिर्गयम् । अभोज्यं तद्भवेदन्नं भुक्त्वा चान्द्रायञं चरेत् ॥ ९.३८३ ॥

मार्कञ्डेये भुञ्जृतान्नं च तच्चित्तो ह्यन्तर्जासु सदा नरः । उपघातादृते दोषान्नान्नस्योदृरयेद्बुधः ॥ ९.३८४ ॥

अन्यत्र च हस्तादृतेऽम्बुनान्येनानश्नन् पात्रादृते पिबेत् । दक्षिञं तु परित्यज्य वामे नृरं निघापयेत् । अभोज्यं तद्भवेदन्नं पानृयं च सुरासमम् ॥ ९.३८५ ॥ तृप्तो दद्याद्धि तद्अन्नं शेषं दुर्गततृप्तये ॥ ९.३८६ ॥ सम्यगाचम्य दक्षाश्घ्रेरश्गुष्ठे वारि निक्षिपेत् ॥ ९.३८७ ॥ ततः संस्मृत्य सन्तुष्टः पुष्टिदामिष्टदेवताम् । सन्निकृष्टैर्वृतः शिष्टैर्जपेदन्नपतेर्मनून् । अन्नपतेऽन्नस्य नो देहि ॥ ९.३८८ ॥ इत्यादि ।

भक्षयेदथ ताम्बूलं प्रसादं वल्लवृप्रभोः । शिष्टैरिष्टैर्जपेद्दिव्यं भगवन्नाममश्गलम् ॥ ९.३८९ ॥

अथ नैवेद्यमाहात्म्यम् वाराहे यो ममैवार्चनं कृत्वा तत्र प्रापञमुत्तमम् । शेषमन्नं शमश्नाति ततः सौख्यतरं नु किम् ॥ ९.३९० ॥

स्कान्दे तवोपहारं भुक्त्वा यः सेवते यज्ञपूरुषम् । सेवितं तेन नियतं पुरोडाशो महाधिया ॥ ९.३९१ ॥

किं च तत्रैव शश्खोदकं तृर्थवराद्वरिष्ठं पादोदकं तृर्थगञाद्गरिष्ठम् । नैवेद्यशेषं क्रतुकोटिपुञ्यं निर्माल्यशेषं व्रतदानतुल्यम् ॥ ९.३९२ ॥

नैवेद्यशेषं तुलसृविमिश्रं विशेषतः पादजलेन सिक्तम् । योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुञ्यम् ॥ ९.३९३ ॥

षड्भिर्मासोपवासैस्तु यत्फलं परिकृर्तितम् । विष्ञोर्नैवेद्यशेषे यत्फलं तद्भुञ्जतां कलौ ॥ ९.३९४ ॥

किं च, तत्र श्रृशालग्रामशिलामाहात्म्ये भक्त्या भुनक्ति नैवेद्यं शालग्रामशिलार्पितम् । कोटिं मखस्य लभते फलं शतसहस्रशः ॥ ९.३९५ ॥ ब्रह्मवारिगृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः । भोक्तव्यं विष्ञुनैवेद्यं नात्र कार्या विचारञा ॥ ९.३९६ ॥ भुक्त्वान्यदेवनैवेद्यं द्विजश्चान्द्रायञं चरेत् । भुक्त्वा केशवनैवेद्यं यज्ञकोटिफलं लभेत् ॥ ९.३९७ ॥

तत्रैव श्रृब्रह्मनारदसंवादे अग्निष्टोमसहस्रैस्तु वाजपेयशतैरपि । तत्फलं प्राप्यते नूनं विष्ञोर्नैवेद्यभक्षञात् ॥ ९.३९८ ॥ हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः । पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः ॥ ९.३९९ ॥

किं च पावनं विष्ञुनैवेद्यं सुरसिद्धर्षिभिः स्मृतम् । अन्यदेवस्य नैवेद्यं भुवत्त्वाचान्द्रायञं चरेत् ॥ ९.४०० ॥ कोटियज्ञैस्तु यत्पुञ्यं मासोपोषञकोटिभिः । तत्फलं प्राप्यते पुम्भिर्विष्ञोर्नैवेद्यभक्षञात् ॥ ९.४०१ ॥ तुलस्याश्च रजोजुष्टं नैवेद्यस्य च भक्षञम् । निर्माल्यं च धृतं येन महापातकनाशनम् ॥ ९.४०२ ॥

बृहद्विष्ञुपुराञे नैवेद्यं जगदृशस्य अन्नपानादिकं च यत् । ब्रह्मवन्निर्विकारं हि यथा विष्ञुस्तथैव तत् ॥ ९.४०३ ॥ विकारं ये प्रकुर्वन्ति भक्षञे तद्द्विजातयः ॥ ९.४०४ ॥ कुष्ठव्याधिसमायुक्ताः पुत्रदारविवर्जिताः । निरयं यान्ति ते विप्रा यस्मान्नावर्तते पुनः ॥ ९.४०५ ॥

विष्ञुधर्मोत्तरे नवमन्नं फलं पुष्पं निवेद्य मधुसूदने । पश्चाद्भुश्क्ते स्वयं यश्च तस्य तुष्यति केशवः ॥ ९.४०६ ॥

ब्रह्माञ्डपुराञे मुकुन्दाशनशेषं तु यो हि भुश्क्ते दिने दिने । सिक्थे सिक्थे भवेत्पुञ्यं चान्द्रायञशताधिकम् ॥ ९.४०७ ॥

अन्यत्रापि एकादशृसहस्रैस्तु मासोपोषञकोटिभिः । तत्फलं प्राप्यते पुम्भिर्विष्ञोर्नैवेद्यभक्षञात् ॥ ९.४०८ ॥ इति ।

ततो यथोक्तमाचम्य ताम्बूलादि विभज्य च । महाप्रसादं दास्येन गृह्ञृयात्प्रयतः स्वयम् ॥ ९.४०९ ॥

तथा च नवमस्कन्धे श्रृमद्अम्बरृषचरिते [भागवतम् ९.४.२०] कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोकजनाश्रया रतिः ॥ ९.४१० ॥

नैवेद्यभक्षञे यच्च निर्माल्यग्रहञे च यत् । माहात्म्यमादौ लिखितं ज्ञेयं सर्वमिहापि तत् ॥ ९.४११ ॥

इति श्रृगोपालभट्टविलिखिते श्रृभगवद्भक्तिविलासे महाप्रसादो नाम नवमो विलासः ।


१०. षत्सम्गमVइलस


दशमविलासः

श्रीकृष्णचरणाम्भोजमधुपेभ्यो नमो नमः । कथञ्चिदाश्रयाद्येषां श्वापि तद्गन्धभाग्भवेत् ॥ १०.१ ॥ अथ श्रीकृष्णभक्तानां सभां सविनयं शुभाम् । गच्छेद्वैष्णवचिह्नाढ्यः पातुं कृष्णकथासुधाम् ॥ १०.२ ॥

तथा च स्मृतिः इतिहासपुराणाभ्यां षष्ठसप्तमकौ नयेत् ॥ १०.३ ॥

अथ श्रीभगवद्भक्तानां लक्षणानि सामान्यतः लैङ्गे विष्णुरेव हि यस्यैष देवता वैष्णवः स्मृतः ॥ १०.४ ॥

अत्र विशेषः व्रतकर्मगुणज्ञानभोगजन्मादिमत्स्वपि । शैवेष्वपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥ १०.५ ॥

अत्र व्रतिषु मध्ये भगवद्भक्तिहेतुव्रतपरता भगवद्भक्तलक्षणम्

तथा स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे दशमीशेषसंयुक्तं दिनं वैष्णववल्लभम् । नोपासते महीपाल ते वै भागवता नराः ॥ १०.६ ॥ प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर्नराः । कुर्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥ १०.७ ॥ उपोष्य द्वादशीं शुद्धां रात्रौ जागरणान्विताम् । अल्पां तु साधयेद्यस्तु स वै भागवतो नरः ॥ १०.८ ॥ भक्तिर्न विच्युता येषां न च्युतानि व्रतानि च । सुप्रियः श्रीपतिर्येषां ते स्युर्भागवता नराः ॥ १०.९ ॥

कर्मिषु भगवद्अर्पणादिना तद्आज्ञाबुद्ध्या वा भक्तिहेतुः सदाचारपरता । धर्मार्थं जीवितं येषां सन्तानार्थं च मैथुनम् । पचनं विप्रमुख्यार्थं ज्ञेयास्ते वैष्णवा नराः ॥ १०.१० ॥ अध्वगं तु पथि श्रान्तं कालेऽत्र गृहमागतम् । योऽतिथिं पूजयेद्भक्त्या वैष्णवः स न संशयः ॥ १०.११ ॥ सदाचाररताः शिष्टाः सर्वभूतानुकम्पकाः । शुचयस्त्यक्तरागा ये सदा भागवता हि ते ॥ १०.१२ ॥

पाद्मे वैशाखमाहात्म्ये श्रीनारदाम्बरीषसंवादे (५.९४.८) जीवितं यस्य धर्मार्थं धर्मो हर्य्अर्थमेव च । अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥ १०.१३ ॥

लैङ्गे च विष्णुभक्तिसमायुक्तान् श्रौतस्मार्तप्रवर्तकान् । प्रीतो भवति यो दृष्ट्वा वैष्णवोऽसौ प्रकीर्तितः ॥ १०.१४ ॥

गुणवत्सु भक्तिहेतुः कृपालुत्वादिसद्गुणशीलता ।

स्कान्दे तत्रैव परदुःखेनात्मदुःखं मन्यन्ते ये नृपोत्तम । भगवद्धर्मनिरतास्ते नरा वैष्णवा नृप ॥ १०.१५ ॥

तृतीयस्कन्धे श्रीकपिलदेवहूतिसंवादे (३.२५.२१) तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् । अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ १०.१६ ॥

पञ्चमस्कन्धे ऋषभदेवस्य पुत्रानुशासने (५.य्५.२) महत्सेवां द्वारमाहुर्विमुक्तेस् तमोद्वारं योषितां सङ्गिसङ्गम् । महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ १०.१७ ॥

एकादशस्कन्धे भगवत्प्रदत्तोद्धवप्रश्नोत्तरे (११.११.२९३१) कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् । सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ॥ १०.१८ ॥ कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः । अनीहो मितभुक्शान्तः स्थिरो मच्छरणो मुनिः ॥ १०.१९ ॥ अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः । अमानी मानदः कल्यो मैत्रः कारुणिकः कविः ॥ १०.२० ॥

विष्णुपुराणे यमतद्भटसंवादे [Vइড়् ३.७.२०] न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न हन्ति किञ्चिदुच्चैः स्थितमनसं तमवेहि विष्णुभक्तम् ॥ १०.२१ ॥

ज्ञानिषु भक्तिहेतुर्ज्ञानवत्ता । एकादशे हवियोगेश्वरोत्तरे [भागवतम् ११.२.४५,५२] सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ १०.२२ ॥ न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा । सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ १०.२३ ॥

एकादशे श्रीभगवद्उक्तौ [भागवतम् ११.११.३३] ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥ १०.२४ ॥

तत्रैव हवियोगेश्वरोत्तरे [भागवतम् ११.२.४६४७] ईश्वरे तद्अधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ १०.२५ ॥ अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ १०.२६ ॥

भोगवत्सु भक्तिहेतुर्भोगानासक्तता । हवियोगेश्वरोत्तरे [भागवतम् ११.२.४८] गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥ १०.२७ ॥

सज्जन्मविद्यादिमत्सु भक्तिहेतुर्निरभिमानिता । तत्रैव [भागवतम् ११.२.५१] न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः । सज्जतेऽस्मिन्नहम्भावो देहे वै स हरेः प्रियः ॥ १०.२८ ॥

भावाः कथञ्चिद्भक्तैव ज्ञानानासक्त्य्अमानिता । भक्तिनिष्ठापका जातास्ततो ह्युत्तमतोदिता ॥ १०.२९ ॥

शैवेषु श्रीशिवकृष्णभेदकाः । बृहन्नारदीये [णार्ড়् १.५.७२] शिवे च परमेशाने विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥ १०.३० ॥

अन्यच्च तेषां भगवच्छास्त्रार्थपरतादिकम् । साक्षाद्भक्त्य्आत्मकं मुख्यं लक्षणं लिख्यतेऽधुना ॥ १०.३१ ॥

स्कान्दे येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ । पूजयन्ति च ये नित्यं ते स्युर्भागवता नराः ॥ १०.३२ ॥ येषां भागवतं शास्त्रं जीवितादधिकं भवेत् । महाभागवताः श्रेष्ठा विष्णुना कथिता नराः ॥ १०.३३ ॥

वैष्णवसम्माननिष्ठा । लैङ्गे विष्णुभक्तमथायातं यो दृष्ट्वा सुमुखः प्रियः । प्रणामादि करोत्येव वासुदेवे यथा तथा । स वै भक्त इति ज्ञेयः स पुनाति जगत्त्रयम् ॥ १०.३४ ॥ रुक्षाक्षरा गिरः शृण्वन् तथा भागवतेरिताः । प्रणामपूर्वकं क्षान्त्वा यो वदेद्वैष्णवो हि सः ॥ १०.३५ ॥ भोजनाच्छादनं सर्वं यथाशक्त्या करोति यः । विष्णुभक्तस्य सततं स वै भागवतः स्मृतः ॥ १०.३६ ॥

गारुडे येन सर्वात्मना विष्णुभक्त्या भावो निवेशितः । वैष्णवेषु कृतात्मत्वान्महाभागवतो हि सः ॥ १०.३७ ॥

श्रीतुलसीसेवानिष्ठा [णार्ড়् १.५.६५६६] तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः । तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥ १०.३८ ॥ तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये । तन्मूलमृद्धूता यैश्च ते वै भागवतोत्तमाः ॥ १०.३९ ॥

श्रीभगवतः कथापरता

बृहन्नारदीये [१.५.५२] श्रीभगवन्मार्कण्डेयसंवादे मत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः । तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः ॥ १०.४० ॥

स्कान्दे श्रीभगवद्अर्जुनसंवादे मत्कथां कुरुते यस्तु मत्कथां च शृणोति यः । हृष्यते मत्कथायां च स वै भागवतोत्तमः ॥ १०.४१ ॥

तृतीयस्कन्धे [भागवतम् ३.२५.२३] तत्रैव मद्आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास्तापा नैतान्मद्गतचेतसः ॥ १०.४२ ॥

बृहन्नारदीये [१.५.६४] तत्रैव मन्मानसाश्च मद्भक्ता मद्भक्तजनलोलुपाः । मन्नामश्रवणासक्तास्ते वै भागवतोत्तमाः ॥ १०.४३ ॥ येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः । रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥ १०.४४ ॥

तत्रैवान्यत्र [१.५.६१] अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः । हरिनामपरा ये च ते वै भागवतोत्तमाः ॥ १०.४५ ॥

स्मरणपरता तत्र स्वधर्मनिष्ठया रागद्वेषनिवृत्त्या स्मरणम्

श्रीविष्णुपुराणे यमतद्भटसंवादे [Vइড়् ३.७.२०२६] न चलति य उच्चैः श्रीभगवत्पदारविन्दे । सितमनास्तमवेहि विष्णुभक्तम् ॥ १०.४६ ॥ कलिकलुषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतस्तमेनम् । मनसि कृतजनार्दनं मनुष्यं सततमवेहि हरेरतीवभक्तम् ॥ १०.४७ ॥ कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यः समवैति परस्वम् । भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ॥ १०.४८ ॥ स्फटिकगिरिशिलामलः क्व विष्णुर् मनसि नॄणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः ॥ १०.४९ ॥ विमलमतिरमत्सरः प्रशान्तः शुचिचरितोऽखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽस्तुमानमायो वसति सदा हृदि तस्य वासुदेवः ॥ १०.५० ॥ वसति हृदि सनातने च तस्मिन् भवति पुमान् जगतोऽस्य सौख्यरूपः । क्षितिरसमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव शालपोतः ॥ १०.५१ ॥

अन्यविजये वैराग्यादिना च स्मरणम्

एकादशस्कन्धे हवियोगेश्वरोत्तरे [भागवतम् ११.२.४९, ५३५४] देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः । संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ १०.५२ ॥ त्रिभुवनविभवहेतवेऽप्यकुण्ठ स्मृतिरजितात्मसुरादिभिर्विमृग्यात् । न चलति भगवत्पदारविन्दाल् लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ॥ १०.५३ ॥ भगवत उरुविक्रमाङ्घ्रिशाखा नखमणिचन्द्रिकया निरस्ततापे । हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ १०.५४ ॥

स्कान्दे तत्रैव येऽर्चयन्ति सदा विष्णुं यज्ञेशं वरदं हरिम् । देहिनः पुण्यकर्माणः सदा भागवता हि ते ॥ १०.५५ ॥

लैङ्गे विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः । प्रतिमां च हरेर्नित्यं पूजयेत्प्रतयामवान् ॥ १०.५६ ॥ विष्णुभक्तः स विज्ञेयः कर्मणा मनसा गिरा । नारायणपरो नित्यं भूप भागवतो हि सः ॥ १०.५७ ॥

अथ वैष्णवधर्मनिष्ठादि

पाद्मोत्तरखण्डे (६.२५३.२७) तापादिपञ्चसंस्कारी नवेज्याकर्मकारकः । अर्थपञ्चकविद्विप्रो महाभागवतः स्मृतः ॥ १०.५८ ॥

एकान्तिकता गारुडे एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः । तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥ १०.५९ ॥

तद्विज्ञानेनानन्यपरता

एकादशे [भागवतम् ११.११.३३] उद्धवप्रश्नोत्तरे ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते वै भागवता मताः ॥ १०.६० ॥

एकादशस्कन्धे [भागवतम् ११.२.५०] न कामकर्मबीजानां यस्य चेतसि सम्भवः । वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ १०.६१ ॥

सा च एकान्तिता चतुर्धा

तत्र धर्मानादरेण श्रीमद्उद्धवप्रश्नोत्तर एव [भागवतम् ११.११.३२] आज्ञायैवं गुणान् दोषान्मयादिष्टानपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान्मां भजेत स तु सत्तमः ॥ १०.६२ ॥

श्रीभगवद्गीतायाम् [ङीता १८.६६] सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १०.६३ ॥

चतुर्थस्कन्धे [भागवतम् ४.२९.४७] यदा यस्यानुगृह्णाति भगवानत्मभावितः । न जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ १०.६४ ॥

अन्यसर्वनिरपेक्षता

श्रीभगवद्उद्धवसंवादे [भागवतम् ११.२६.२७] ऐलोपाख्याने सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ १०.६५ ॥

अतएव श्रीकपिलदेवहूतिसंवादे (३.२५.२४) त एते साधवः साध्वि सर्वसङ्गविवर्जिताः । सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥ १०.६६ ॥

विघ्नाकुलत्वेऽपि मनोरतिपरता ।

स्कान्दे तत्रैव यस्य कृच्छ्रगतस्यापि केशवे रमते मनः । न विच्युता च भक्तिर्वै स वै भागवतो नरः ॥ १०.६७ ॥ आपद्गतस्य यस्येह भकिरव्यभिचारिणी । नान्यत्र रमते चित्तं स वै भागवतो नरः ॥ १०.६८ ॥

प्रेमैकरसता ।

श्र्यृषभदेवस्य पुत्रानुशासने [भागवतम् ५.५.३] ये वा मयीशे कृतसौहृदार्था; जनेषु देहम्भरवार्तिकेषु । गृहेषु जायात्मजरातिमत्सु; न प्रीतियुक्ता यावद्अर्थाश्च लोके ॥ १०.६९ ॥

त्रिधा प्रेमैकपरता प्रेम्णः स्यात्तारतम्यतः । उत्तमा मध्यमा चासौ कनिष्ठा चेति भेदतः ॥ १०.७० ॥

तत्रोत्तमा ।

यथा एकादशे हवियोगेश्वरोत्तरे [भागवतम् ११.२.४५४६] सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ १०.७१ ॥

स्वेष्टदेवस्य भावं यः सर्वभूतेषु पश्यति । भावयन्ति च तान्यस्मिन्नित्यर्थः सम्मतः सताम् ॥ १०.७२ ॥

श्रीकपिलदेवहूतिसंवादे (३.२५.२२) मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ १०.७३ ॥

श्रीहवियोगेश्वरोत्तरे [भागवतम् ११.२.५५] विसृजति हृदयं न यस्य साक्षाद् धरिरवशाभिहितोऽप्यघौघनाशः । प्रणयरसनया धृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः ॥ १०.७४ ॥

तत्र मध्यमा ।

श्रीहवियोगेश्वरोत्तरे [भागवतम् ११.२.४६] ईश्वरे तद्अधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ १०.७५ ॥

तत्र कनिष्ठा ।

तत्रैव [भागवतम् ११.२.४७] अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ १०.७६ ॥

श्रद्धया पूजनं प्रेमबोधकं भक्त इत्यपि । लक्षणानि च यान्यग्रे भक्तेर्लेख्यानि तान्यपि ॥ १०.७७ ॥ वन्दनादीनि विद्यन्ते येषु भागवता हि ते । एतानि लक्षणानीत्थं गौणमुख्यादिभेदतः ॥ १०.७८ ॥ ऊह्यानि लक्षणान्येवं विवेच्यानि पराण्यपि ॥ १०.७९ ॥ ईदृग्लक्षणवन्तः स्युर्दुर्लभा बहवो जनाः । दिव्या हि मणयो व्यक्तं न वर्तेरन्नितस्ततः ॥ १०.८० ॥

अतएवोक्तं मोक्षधर्मे नारायणीये [ंभ्१२.३३६.६८] जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥ १०.८१ ॥

एवं सङ्क्षिप्य लिखिताद्वैष्णवानां तु लक्षणात् । माहात्म्यमपि विज्ञेयं लिख्यतेऽन्यच्च तत्कियत् ॥ १०.८२ ॥

अथ भगवद्भक्तानां माहात्म्यम् ।

सौपर्णे श्रीशक्रोक्तौ कलौ भागवतं नाम यस्य पुंसः प्रजायते । जननी पुत्रिणी तेन पितॄणां तु धुरन्धरः ॥ १०.८३ ॥ कलौ भागवतं नाम दुर्लभं नैव लभ्यते । ब्रह्मरुद्रपदोत्कृष्टं गुरुणा कथितं मम ॥ १०.८४ ॥ यस्य भागवतं चिह्नं दृश्यते तु हरिर्मुने । गीयते च कलौ देवा ज्ञेयास्ते नास्ति संशयः ॥ १०.८५ ॥

श्रीमार्कण्डेयोक्तौ समीपे तिष्ठते यस्य ह अन्तकालेऽपि वैष्णवः । गच्छते परमं स्थानं यद्यपि ब्रह्महा भवेत् ॥ १०.८६ ॥

नारदीये श्रीवामदेवरुक्माङ्गदसंवादे [णार्ড়् २.१०.३७] श्वपचोऽपि महीपाल विष्णुभक्तो द्विजाधिकः । विष्णुभक्तिविहीनस्तु द्विजोऽपि श्वपचाधिकः ॥ १०.८७ ॥

स्कान्दे रेवाखण्डे श्रीब्रह्मोक्तौ इन्द्रो महेश्वरो ब्रह्मा परं ब्रह्म तदैव हि । श्वपचोऽपि भवत्येव यदा तुष्टाऽसि केशव ॥ १०.८८ ॥ श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः । तदैवाच्युत यान्त्येते यदैव त्वं पराङ्मुखः ॥ १०.८९ ॥ स कर्ता सर्वधर्माणां भक्तो यस्तव केशव । स कर्ता सर्वपापानां यो न भक्तस्तवाच्युत ॥ १०.९० ॥ धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत । पापं भवति धर्मोऽपि तवाभक्तैः कृतो हरेः ॥ १०.९१ ॥ निःशेषधर्मकर्ता वाप्यभक्तो नरके हरे । सदा तिष्ठति भक्तस्ते ब्रह्महापि विशुध्यति ॥ १०.९२ ॥ निश्चला त्वयि भक्तिर्या सैव मुक्तिर्जनार्दन । मुक्ता एव हि भक्तास्ते तव विष्णो यतो हरे ॥ १०.९३ ॥

तत्रैव दुर्वासोनारदसंवादे नूनं भागवता लोके लोकरक्षाविशारदाः । व्रजन्ति विष्णुनादिष्टा हृदिस्थेन महामुने ॥ १०.९४ ॥ भगवानेव सर्वत्र भूतानां कृपया हरिः । रक्षणाय चरन् लोकान् भक्तरूपेण नारद ॥ १०.९५ ॥

तत्रैव श्रीब्रह्मनारदसंवादे यस्तु विष्णुपरो नित्यं दृढभक्तिर्जितेन्द्रियः । स्वगृहेऽपि वसन् याति तद्विष्णोः परमं पदम् ॥ १०.९६ ॥ अश्वमेधसहस्राणां सहस्रं यः करोति वै । नासौ तत्फलमाप्नोति तद्भक्तैर्यदवाप्यते ॥ १०.९७ ॥

तत्रैवामृतसारोद्धारे श्रीयमतद्भटसंवादे सर्वत्र वैष्णवाः पूज्याः स्वर्गे मर्त्ये रसातले । देवतानां मनुष्याणां तथैवोरगरक्षसाम् ॥ १०.९८ ॥ येषां स्मरणमात्रेण पापलक्षशतानि च । दह्यन्ते नात्र सन्देहो वैष्णवानां महात्मनाम् ॥ १०.९९ ॥ येषां पादरजेनैव प्राप्यते जाह्नवीजलम् । नार्मदं यामुनं चैव किं पुनः पादयोर्जलम् ॥ १०.१०० ॥ येषां वाक्यजलौघेन विना गङ्गाजलैरपि । विना तीर्थसहस्रेण स्नातो भवति मानवः ॥ १०.१०१ ॥

तत्रैव चातुर्मास्यमाहात्म्ये तावद्भ्रमन्ति संसारे पितरः पिण्डतत्परः । यावत्कुले भक्तियुक्तः सुतो नैव प्रजायते ॥ १०.१०२ ॥ स एव ज्ञानवान् लोके योगिनां प्रथमो हि सः । महाक्रतूनामाहर्ता हरिभक्तियुतो हि यः ॥ १०.१०३ ॥

काशीखण्डे ध्रुवचरिते न च्यवन्ते हि यद्भक्त्या महत्यां प्रलयापदि । अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ॥ १०.१०४ ॥ न तस्माद्भगवद्भक्ताद्भेतव्यं केनचित्क्वचित् । नियतं विष्णुभक्ता येन ते स्युः परतापिनः ॥ १०.१०५ ॥

तत्रैवाग्रे ब्राह्मणः क्षत्रियः वैश्यः शूद्रो वा यदि वेतरः । विष्णुभक्तिसमायुक्तो ज्ञेयः सर्वोत्तमोत्तमः ॥ १०.१०६ ॥ शङ्खचक्राङ्किततनुः शिरसा मञ्जरीधरः । गोपीचन्दनलिप्ताङ्गो दृष्टश्चेद्तद्अघं कुतः ॥ १०.१०७ ॥

महाभारते राजधर्मे ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् । भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते ॥ १०.१०८ ॥

विष्णुधर्मोत्तरे शयनादुत्थितो यस्तु कीर्तयेन्मधुसूदनम् । कीर्तनात्तस्य पापानि नाशमायान्त्यशेषतः ॥ १०.१०९ ॥

तत्रैव यस्याप्यनन्ते जगतामधीशे भक्तिः परा यादवदेवदेवे । तस्मात्परं नापरमस्ति किञ्चित् पात्रं त्रिलोके पुरुषप्रवीर ॥ १०.११० ॥

द्वारकामाहात्म्ये श्रीप्रह्लादबलिसंवादे नित्यं ये प्रातरुत्थाय वैष्णवानां तु कीर्तनम् । कुर्वन्ति ते भागवताः कृष्णतुल्याः कलौ बले ॥ १०.१११ ॥

हरिभक्तिसुधोदये स्वदर्शनस्पर्शनपूजनैः कृती तमांसि विष्णुप्रतिमेव वैष्णवः । धुन्वन् वसत्यत्र जनस्य यन्न तत् स्वार्थं परं लोकहिताय दीपवत् ॥ १०.११२ ॥

इतिहाससमुच्चये श्रीलोमशवाक्ये ये भजन्ति जगद्योनिं वासुदेवं सनातनम् । न तेभ्यो विद्यते तीर्थमधिकं राजसत्तम ॥ १०.११३ ॥ यत्र भागवताः स्नानं कुर्वन्ति विमलाश्रयाः । तत्तीर्थमधिकं विद्धि सर्वपापविशोधनम् ॥ १०.११४ ॥ यत्र रागादिरहिता वासुदेवपरायणाः । तत्र सन्निहितो विष्णुर्नृपते नात्र संशयः ॥ १०.११५ ॥ न गन्धैर्न तथा तोयैर्न पुष्पैश्च मनोहरैः । सान्निध्यं कुरुते देवो यत्र सन्ति न वैष्णवाः ॥ १०.११६ ॥ बलिभिश्चोपवासैश्च नृत्यगीतादिभिस्तथा । नित्यमाराध्यमानोऽपि तत्र विष्णुर्न तृप्यति ॥ १०.११७ ॥ तस्मादेते महाभागा वैष्णवा वीतकल्मषाः । पुनन्ति सकलान् लोकांस्तत्तीर्थमधिकं ततः ॥ १०.११८ ॥ शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा । वीक्षतं जातिसामान्यात्स याति नरकं ध्रुवम् ॥ १०.११९ ॥ तस्माद्विष्णुप्रसादाय वैष्णवान् परितोषयेत् । प्रसादसुमुखो विष्णुस्तेनैव स्यान्न संशयः ॥ १०.१२० ॥

तत्रैव श्रीनारदपुण्डरीकसंवादे ये नृशंसा दुरात्मानः पापाचाररताः सदा । तेऽपि यान्ति परं धाम नारायणपराश्रयाः ॥ १०.१२१ ॥ लिप्यन्ते न च पापेन वैष्णवा विष्णुतत्पराः । पुनन्ति सकलान् लोकान् सहस्रांशुरिवोदितः ॥ १०.१२२ ॥ जन्मान्तरसहस्रेषु यस्य स्याद्बुद्धिरीदृशी । दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥ १०.१२३ ॥ स याति विष्णुसालोक्यं पुरुषो नात्र संशयः । किं पुनस्तद्गतप्राणाः पुरुषाः संयतेन्द्रियाः ॥ १०.१२४ ॥ स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तमाः । पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ॥ १०.१२५ ॥

श्रीव्यासवाक्ये जन्मान्तरसहस्रेषु विष्णुभक्तो न लिप्यते । यस्य सन्दर्शनादेव भस्मीभवति पातकम् ॥ १०.१२६ ॥

इतिहाससमुच्चये श्रीभगवद्वाक्ये न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचः प्रियः । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ १०.१२७ ॥

तत्रैव ब्रह्मवाक्ये सभर्तृका वा विधवा विष्णुभक्तिं करोति या । समुद्धरति चात्मानं कुलमेकोत्तरं शतम् ॥ १०.१२८ ॥

द्वारकामाहात्म्ये प्रह्लादबलिसंवादे सङ्कीर्णयोनयः पूता ये भक्ता मधुसूदने । म्लेच्छतुल्याः कुलीनास्ते ये न भक्ता जनार्दने ॥ १०.१२९ ॥

आदिपुराणे श्रीकृष्णार्जुनसंवादे वैष्णवान् भज कौन्तेय मा भजस्वान्यदेवताः । पुनन्ति वैष्णवाः सर्वे सर्वदेवमिदं जगत् । मद्भक्तो दुर्लभो यस्य स एव मम दुर्लभः ॥ १०.१३० ॥ तत्परो दुर्लभो नास्ति सत्यं सत्यं धनञ्जय । जगतां गुरवो भक्ता भक्तानां गुरवो वयम् । सर्वत्र गुरवो भक्ता वयं च गुरवो यथा । अस्माकं बान्धवा भक्ता भक्तानां बान्धवा वयम् ॥ १०.१३१ ॥ अस्माकं गुरवो भक्ता भक्तानां गुरवो वयम् । मद्भक्ता यत्र गच्छन्ति तत्र गच्छामि पार्थिव । भक्तानामनुगच्छन्ति मुक्तयः श्रुतिभिः सह ॥ १०.१३२ ॥ ये मे भक्तजनाः पार्थ न मे भक्ताश्च ते जनाः । मद्भक्तानां च ये भक्तास्ते मे भक्ततमा मताः ॥ १०.१३३ ॥ ये केचित्प्राणिनो भक्ता मद्अर्थे त्यक्तबान्धवाः । तेषामहं परिक्रीतो नान्यक्रीतो धनञ्जय ॥ १०.१३४ ॥ एषां भक्ष्यं सुनिर्णीतं श्रूयतां निश्चितं मम । उच्छिष्टमवशिष्टं च भक्तानां भोजनद्वयम् ॥ १०.१३५ ॥ नामयुक्तजनाः केचिज्जात्य्अन्तरसमन्विताः । कुर्वन्ति मे यथा प्रीतिं न तथा वेदपारगाः ॥ १०.१३६ ॥

बृहन्नारदीये मार्कण्डेयं प्रति श्रीभगवद्उक्तौ [१.४.९६,९८] विष्णुर्भक्तकुटुम्बीति वदन्ति विबुधाः सदा । तदेव पालयिष्यामि मज्जनो नानृतं वदेत् ॥ १०.१३७ ॥ मम जन्म कुले यस्य तत्कुलं मोक्षगामि वै । मयि तुष्टे मुनिश्रेष्ठ किमसाध्यं जगत्त्रये ॥ १०.१३८ ॥

मयि भक्तिपरो यस्तु मद्याजी मत्कथापरः । मद्ध्यानी स्वकुलं सर्वं नयत्यच्युतरूपताम् ॥ १०.१३९ ॥ मद्अर्थं कर्म कुर्वाणो मत्प्रणामपरो नरः । मन्मनाः स्वकुलं सर्वं नयत्यच्युतरूपताम् ॥ १०.१४० ॥ अहमेव द्विजश्रेष्ठ नित्यं प्रच्छन्नविग्रहः । भगवद्भक्तरूपेण लोकान् रक्षामि सर्वदा ॥ १०.१४१ ॥

तत्रैवादितिमाहात्म्ये श्रीसूतोक्तौ विप्राः शृणुध्वं माहात्म्यं हरिभक्तिरतात्मनाम् । हरिध्यानपराणां तु कः समर्थः प्रबाधितुम् ॥ १०.१४२ ॥ हरिभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः । तत्र देवाश्च सिद्धाद्या नित्यं तिष्ठन्ति सत्तमाः ॥ १०.१४३ ॥ निमिषं निम्षार्धं वा यत्र तिष्ठन्ति सत्तमाः । तत्रैव सर्वश्रेयांसि तत्तीर्थं तत्तपोवनम् ॥ १०.१४४ ॥

तत्रैवादितिं प्रति श्रीभगवद्उत्तरे [णार्ড়् १.११.५७५८] रागद्वेषविहीना ये मद्भक्ता मत्परायणाः । वदन्ति सततं ते मां गतासूया अदाम्भिकाः ॥ १०.१४५ ॥ परोपतापविमुखाः शिवभक्तिपरायणाः । मत्कथाश्रवणासक्ता वहन्ति सततं हि माम् ॥ १०.१४६ ॥

तत्रैव ध्वजारोपणमाहात्म्ये श्रीविष्णुदूतोक्तौ [णार्ড়् १.२०.७३] यतीनां विष्णुभक्तानां परिचर्यापरायणाः । ईक्षिता अपि गच्छन्ति पापिनोऽपि परां गतिम् ॥ १०.१४७ ॥

तत्रैव श्रीभगवत्तोषप्रकारप्रश्नोत्तरे [णार्ড়् १.३४.५६] रिपवस्तं न हिंसन्ति न बाधन्ते ग्रहाश्च तम् । राक्षसाश्च न चेक्षन्ते नरं विष्णुपरायणम् ॥ १०.१४८ ॥ भक्तिर्दृढा भवेद्यस्य देवदेवे जनार्दने । श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तोऽधिकास्ततः ॥ १०.१४९ ॥

तत्रैवाग्रे [णार्ড়् १.३४.६३] अद्यापि च मुनिश्रेष्ठ ब्रह्माद्या अपि देवताः । प्रभावं न विजानन्ति विष्णुभक्तिरतात्मनाम् ॥ १०.१५० ॥

किं च [णार्ড়् १.३०.१०१] धर्मार्थकाममोक्षाख्याः पुरुषार्था द्विजोत्तमाः । हरिभक्तिपराणां वै सम्पद्यन्ते न संशयः ॥ १०.१५१ ॥

तत्रैव लुब्धकोपाख्यानस्यादौ [णार्ড়् १.३७.९,१२] ये विष्णुनिरताः शान्ता लोकानुग्रहतत्पराः । सर्वभूतदयायुक्ता विष्णुरूपाः परिकीर्तिताः ॥ १०.१५२ ॥ विष्णुभक्तिविहीना ये चण्डालाः परिकीर्तिताः । चण्डाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः ॥ १०.१५३ ॥

तत्रैव यज्ञध्वजोपाख्यानस्यादौ श्रीसूतवाक्यम् [णार्ড়् १.३९.३४,८] हरिभक्तिरसास्वादमुदिता ये नरोत्तमाः । नमस्करोम्यहं तेभ्यो यत्सङ्गान्मुक्तिभाग्नरः ॥ १०.१५४ ॥ हरिभक्तिपरा ये तु हरिनामपरायणाः । दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमो नमः ॥ १०.१५५ ॥ अहो भाग्यमहो भाग्यं विष्णुभक्तिरतात्मनाम् । यस्मान्मुक्तिः करस्थैव योगिनामपि दुर्लभा ॥ १०.१५६ ॥

तत्रैव कलिप्रसङ्गे [णार्ড়् १.४१?] घोरे कलियुगे प्राप्ते सर्वधर्मविवर्जिते । वासुदेवपरा मर्त्याः कृतार्था नात्र संशयः ॥ १०.१५७ ॥ अस्त्यन्तर्दुर्लभा प्रोक्ता हरिभक्तिः कलौ युगे । हरिभक्तिरतानां वै पापबन्धो न जायते ॥ १०.१५८ ॥ वेदवादरताः सर्वे तथा तीर्थनिषेविणः । हरिभक्तिरतैः सार्धं कलां नार्हन्ति षोडशीम् ॥ १०.१५९ ॥

अतएवोक्तं देवैस्तत्रैव भारतवर्षप्रसङ्गे [णार्ড়् १.३.५३] हरिकीर्तनशीलो वा तद्भक्तानां प्रियोऽपि वा । शुश्रूषुर्वापि महतां स वन्द्योऽस्माभिरुत्तमः ॥ १०.१६० ॥

पाद्मे श्रीभगवद्ब्रह्मसंवादे दर्शनध्यानसंस्पर्शैर्मर्त्यकूर्मविहङ्गमाः । पुष्णन्ति स्वान्यपत्यानि तथाहमपि पद्मज ॥ १०.१६१ ॥ मुहूर्तेनापि संहर्तुं शक्तौ यद्यपि दानवात् । मद्भक्तानां विनोदार्थं करोमि विविधाः क्रियाः ॥ १०.१६२ ॥

तत्रैव माघमाहात्म्ये देवदूतविकुण्डलसंवादे न वयं यमं यमलोकं न न दूतान् घोरदर्शनात् । पश्यन्ति वैष्णवा नूनं सत्यं सत्यं मयोदितम् ॥ १०.१६३ ॥ श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम् । वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ॥ १०.१६४ ॥ न शूद्रा भगवद्भक्तास्ते तु भावना मताः । सर्ववर्णेषु ते शूद्रा ये न भक्ता जनार्दन ॥ १०.१६५ ॥ विष्णुभक्तस्य ये दासा वैष्णवान्नभुजश्च ये । तेऽपि क्रतुभुजां ग्वैश्य गतिं यान्ति निराकुलाः ॥ १०.१६६ ॥

तत्रैव वैशाखमाहात्म्ये पञ्चपुरुषाणामुक्तौ भव्यानि भूतानि जनार्दनस्य परोपकाराय चरन्ति विश्वम् ॥ १०.१६७ ॥

तथा सन्तः प्रतिष्ठा दीनानां दैवादुद्भूतपाप्मनाम् । आर्तानामार्तिहन्तारो दर्शनादेव साधवः ॥ १०.१६८ ॥

तत्रैवोत्तरखण्डे शिवपार्वतीसंवादे [ড়द्मড়् ६.२२९.५८५९] न कर्मबन्धनं जन्म वैष्णवानां च विद्यते । विष्णोरनुचरत्वं हि मोक्षयाहुर्मनीषिणः ॥ १०.१६९ ॥ न दास्यममरेशस्य बन्धनं परिकीर्तितम् । सर्वबन्धननिर्मुक्ता हरिदासा निरामयाः ॥ १०.१७० ॥

ब्रह्माण्डपुराणे जन्माष्टमीव्रतमाहात्म्ये श्रीचित्रगुप्तोक्तौ दर्शनस्पर्शनालापसहवासादिभिः क्षणात् । भक्ताः पुनन्ति कृष्णस्य साक्षादपि च पुक्कशम् ॥ १०.१७१ ॥ त्यक्तसर्वकुलाचारो महापातकवानपि । विष्णोर्भक्तं समाश्रित्य नरो नार्हति यातनाम् ॥ १०.१७२ ॥

वाशिष्ठे यस्मिन् देशे मरौ तज्ज्ञो नास्ति सज्जनपादपः । सफलः शीतलच्छायो न तत्र दिवसं वसेत् ॥ १०.१७३ ॥

सदा सन्तोऽभिगन्तव्या यद्यप्युपदिशन्ति न । या हि स्वैरकथास्तेषामुपदेशा भवन्ति ते ॥ १०.१७४ ॥ गारुडे सत्रयाजिसहस्रेभ्यः सर्ववेदान्तपारगः । सर्ववेदान्तवित्कोट्या विष्णुभक्तो विशिष्यते ॥ १०.१७५ ॥ वैष्णवानां सहस्रेभ्य एकान्त्येको विशिष्यते । एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ॥ १०.१७६ ॥

श्रीभगवद्गीतासु [ङीता ९.३०३३] अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ १०.१७७ ॥ क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ १०.१७८ ॥ मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् । किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ॥ १०.१७९ ॥

किं च तत्रैव [ङीता ६.४७] योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ १०.१८० ॥

श्रीभागवतस्य प्रथमस्कन्धे श्रीपरीक्षितोक्तौ [भागवतम् १.१९.३३] येषां संस्मरणात्पुंसां सद्यः शुद्ध्यन्ति वै गृहाः । किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः ॥ १०.१८१ ॥

तृतीयस्कन्धे श्रीविदुरस्य [भागवतम् ३.१३.४] श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः । तत्तद्गुणानुश्रवणं मुकुन्द पादारविन्दं हृदयेषु येषाम् ॥ १०.१८२ ॥

देवहूतिं प्रति कपिलदेवस्य [भागवतम् ३.२५.३८] न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः । येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ॥ १०.१८३ ॥

चतुर्थे श्रीध्रुवस्य [भागवतम् ४.९.१०] या निर्वृतिस्तनुभृतां तव पादपद्म ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १०.१८४ ॥

श्रीरुद्रस्य [भागवतम् ४.२४.२९] स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ १०.१८५ ॥

पञ्चमे श्रीजडभरतस्य [भागवतम् ५.१२.१२] रहूगणैतत्तपसा न याति न चेज्यया निर्वपणाद्गृहाद्वा । न च्छन्दसा नैव जलाग्निसूर्यैर् विना महत्पादरजोऽभिषेकम् ॥ १०.१८६ ॥ षष्ठे श्रीपरीक्षितः [भागवतम् ६.१४.३५] रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः । तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ १०.१८७ ॥ प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम । मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति ॥ १०.१८८ ॥ मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ १०.१८९ ॥

श्रीशिवस्य [भागवतम् ६.१७.२८] नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ १०.१९० ॥

सप्तमे श्रीप्रह्लादस्य [भागवतम् ७.५.३२] नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यद्अर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ॥ १०.१९१ ॥

किं च [भागवतम् ७.९.१०] विप्राद्द्विषड्गुणयुतादरविन्दनाभ पादारविन्दविमुखात्श्वपचं वरिष्ठम् । मन्ये तद्अर्पितमनोवचनेहितार्थ प्राणं पुनाति स कुलं न तु भूरिमानः ॥ १०.१९२ ॥

अष्टमे श्रीगजेन्द्रस्य [भागवतम् ८.३.२०] एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः । अत्य्अद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥ १०.१९३ ॥

नवमे श्रीभगवतः [भागवतम् ९.४.६३६६, ६८] अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज । साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः ॥ १०.१९४ ॥ नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥ १०.१९५ ॥ ये दारागारपुत्राप्त प्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे ॥ १०.१९६ ॥ मयि निर्बद्धहृदयाः साधवः समदर्शनाः । वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा ॥ १०.१९७ ॥ साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् । मद्अन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि ॥ १०.१९८ ॥

तत्रैव श्रीदुर्वाससः [भागवतम् ९.५.१५] दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् । यैः सङ्गृहीतो भगवान् सात्वतामृषभो हरिः ॥ १०.१९९ ॥ यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः । तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥ १०.२०० ॥

दशमे देवस्तुतौ [भागवतम् १०.२.३३] तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः । त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो ॥ १०.२०१ ॥

श्रीबादरायणेः [भागवतम् १०.९.२१] नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥ १०.२०२ ॥

तत्रैव श्रीभगवतः [भागवतम् १०.१०.४१] साधूनां समचित्तानां मुकुन्दचरणैषिणाम् । उपेक्ष्यैः किं धनस्तम्भैरसद्भिरसद्आश्रयैः ॥ १०.२०३ ॥

किं च [भागवतम् १०.८४.११] न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ १०.२०४ ॥

अपि च [भागवतम् १०.८४.१२१३] नाग्निर्न सूर्यो न च चन्द्रतारका न भूर्जलं खं श्वसनोऽथ वाङ्मनः । उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १०.२०५ ॥ यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिः सलिले न कर्हिचिज् जनेष्वभिज्ञेषु स एव गोखरः ॥ १०.२०६ ॥

श्रुतिस्तुतौ [भागवतम् १०.८७.२७] तव परि ये चरन्त्यखिलसत्त्वनिकेततया त उत पदाक्रमन्त्यविगणय्य शिरो निरृतेः । परिवयसे पशूनिव गिरा विबुधानपि तांस् त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ १०.२०७ ॥

एकादशे श्रीवसुदेवस्य [भागवतम् ११.२.५६] भूतानां देवचरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ १०.२०८ ॥ भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ १०.२०९ ॥

तत्रैव श्रीभगवतः [भागवतम् ११.२०.३६] न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः । साधूनां समचित्तानां बुद्धेः परमुपेयुषाम् ॥ १०.२१० ॥ एवमेतान्मया दिष्टाननुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं यद्ब्रह्म परमं विदुः ॥ १०.२११ ॥ निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् । सन्तो ब्रह्मविदः शान्ता नोर्दृढेवाप्सु मज्जताम् ॥ १०.२१२ ॥ अन्नं हि प्राणिनां प्राणा आर्तानां शरणं त्वहम् । धर्मा वित्तं नॄणां प्रेत्य सन्तोऽर्वाग्बिभ्यतोऽरणम् ॥ १०.२१३ ॥ सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः । देवता बान्धवाः सन्तः सन्त आत्माहमेव च ॥ १०.२१४ ॥

किं च [भागवतम् ११.२०.३४] न किञ्चित्साधवो धीरा भक्ता ह्येकान्तिनो मम । वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ १०.२१५ ॥

द्वादशे च श्रीपरीक्षितः [भागवतम् १२.६.३] नात्य्अद्भुतमहं मन्ये महतामच्युतात्मनाम् । अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः ॥ १०.२१६ ॥

श्रीरुद्रस्य च मार्कण्डेयमधिकृत्य [भागवतम् १२.१०.२५] श्रवणाद्दर्शनाद्वापि महापातकिनोऽपि वः । शुध्येरन्नन्त्यजाश्चापि किमु सम्भाषणादिभिः ॥ १०.२१७ ॥

अतएव श्रीधर्मराजस्य स्वदूतानुशासने षष्ठस्कन्धे [भागवतम् ६.३.२७] ते देवसिद्धपरिगीतपवित्रगाथा ये साधवः समदृशो भगवत्प्रपन्नाः । तान्नोपसीदत हरेर्गदयाभिगुप्तान् नैषां वयं न च वयः प्रभवाम दण्डे ॥ १०.२१८ ॥

तथा श्रीविष्णुपुराणे [Vइড়् ३.७.२६, ३२३४] यमनियमविधूतकल्मषाणाम् अनुदिनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां व्रज भट दूरतरेण मानवानाम् ॥ १०.२१९ ॥

सकलमिदमहं च वासुदेवः परमपुमान् परमेश्वरः स एकः । इति मतिरचला भवत्यनन्ते हृदयगते व्रज तान् विहाय दूरात् ॥ १०.२२० ॥ कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥ १०.२२१ ॥ वसति मनसि यस्य सोऽव्ययात्मा । पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिरथ वा ममास्ति चक्र प्रतिहतवीर्यबलस्य सोऽन्यलोक्यः ॥ १०.२२२ ॥

नारसिंहे, विष्णुपुराणे च [Vइড়् ३.७.१५] अहममरार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ॥ १०.२२३ ॥

सुगतिमभिलषामि वासुदेवा वहमपि भागवतस्थितान्तरात्मा । मधुवर वशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि कृष्णः ॥ १०.२२४ ॥ न हि शशकलुषच्छविः कदाचित् तिमिरपराभवतामुपैति चन्द्रः । भगवति च हरावनन्यचेता भृशमलिनोऽपि विराजते मनुष्यः ॥ १०.२२५ ॥

पाद्मे देवद्यूतिविकुण्डलसंवादे [ড়द्मড়् ३.३१.१००, १०२३] प्राहास्मान् यमुना भ्राता सदैव हि पुनः पुनः । भवद्भिर्वैष्णवास्त्याज्या न ते स्युर्मम गोचराः ॥ १०.२२६ ॥ दुराचारो दुष्कृतोऽपि सदाचाररतोऽपि यः । भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः ॥ १०.२२७ ॥ वैष्णवो यद्गृहे भुङ्क्ते येषां वैष्णवसङ्गतिः । तेऽपि वः परिवार्याः स्युस्तत्सङ्गहतकिल्बिषाः ॥ १०.२२८ ॥

स्कान्दे अमृतसारोद्धारे एकादश्यामभुञ्जाना युक्ताः पापशतैरपि । भवद्भिः परिहर्तव्या हिता मे यदि सर्वदा ॥ १०.२२९ ॥ ये स्मरन्ति जगन्नाथं मृत्युकाले जनार्दनम् । पापकोटिशतैर्युक्ता न ते ग्राह्या ममाज्ञया ॥ १०.२३० ॥ न ब्रह्मा न शिवाग्नीन्द्रा नाहं नान्ये दिवौकसः । शक्ता न निग्रहं कर्तुं वैष्णवानां महात्मनाम् ॥ १०.२३१ ॥ अतोऽहं सर्वकालं च वैष्णवानां बिभेमि वै । भवद्भिः परिहर्तव्या वैष्णवा ये सदैव हि ॥ १०.२३२ ॥ वैष्णवा विष्णुवत्पूज्या मम मान्या विशेषतः । तेषां कृतेऽपमानेऽपि विनाशो जायते ध्रुवम् ॥ १०.२३३ ॥

किं च येषां स्मरणमात्रेण पापलक्षशतानि च । दह्यन्ते नात्र सन्देहो वैष्णवानां महात्मनाम् ॥ १०.२३४ ॥ येषां पादरजेनैव प्राप्यते जाह्नवीजलम् । नार्मदं यामुनं चैव किं पुनः पादयोर्जलम् ॥ १०.२३५ ॥ येषां वाक्यजलौघेन विना गङ्गाजलैरपि । विना तीर्थसहस्रेण स्नातो भवति मानवः ॥ १०.२३६ ॥

किं च ब्रह्मलोके न मे वासो न मे वासो हरालये । नालये लोकपालानां वैष्णवानां पराभवे ॥ १०.२३७ ॥ न देवा न च गन्धर्वा न यक्षोरगराक्षसाः । त्रातुं समर्था ऋषयो वैष्णवानां पराभवे ॥ १०.२३८ ॥ करोमि कर्मणा वाचा मनसापि न विप्रियम् । वैष्णवानां महाभागाः सुदर्शनभयादपि ॥ १०.२३९ ॥ एकतो धावते चक्रमेकतो हरिवाहनम् । एकतो विष्णुदूताश्च वैष्णवे चार्दिते मया ॥ १०.२४० ॥

बृहन्नारदीये चैकादशीमाहात्म्ये [णार्ড়् १.२३.७५, ७७७९] ये विष्णुपूजनरताः प्रयताः कृतज्ञाश् चैकादशीव्रतपरा विजितेन्द्रियाश्च । नारायणाच्युत हरे शरणं भवेति शान्ता वदन्ति सततं तरसा त्यजध्वम् ॥ १०.२४१ ॥ नारायणार्पितधियो हरिभक्तभक्तान् स्वाचारमार्गनिरतान् गुरुसेवकांश्च । सत्पात्रदाननिरतान् हरिकीर्तिभक्तान् दूतास्त्यजध्वमनिशं हरिनामसक्तान् ॥ १०.२४२ ॥ पाषण्डसङ्गरहितान् हरिभक्तितुष्टान् सत्सङ्गलोलुपतरांश्च तथातिपुण्यान् । शम्भोर्हरेश्च समबुद्धिमतस्तथैव दूतास्त्यजध्वमुपकारपराञ्नराणाम् ॥ १०.२४३ ॥ ये वीक्षिता हरिकथामृतसेवकैश्च नारायणस्मृतिपरायणमानसैश्च । विप्रेन्द्रपादजलसेवनसम्प्रहृष्टैस् तान् पापिनोऽपि च भटा सततं त्यजध्वम् ॥ १०.२४४ ॥

अतएवोक्तं श्रीनारदेन चतुर्थस्कन्धशेषे [भागवतम् ४.३१.२२] श्रियमनुचरतीं तद्अर्थिनश्च द्विपदपतीन् विबुधांश्च यत्स्वपूर्णः । न भजति निजभृत्यवर्गतन्त्रः कथममुमुद्विसृजेत्पुमान् कृतज्ञः ॥ १०.२४५ ॥

अतएव प्रार्थनम् । नारायणव्यूहस्तवे नाहं ब्रह्मापि भुयासं त्वद्भक्तिरहितो हरे । त्वयि भक्तस्तु कीटोऽपि भूयासं जन्मजन्मसु ॥ १०.२४६ ॥

श्रीब्रह्मस्तुतौ च दशमस्कन्धे [भागवतम् १०.१४.३०] तदस्तु मे नाथ स भूरिभागो भवेऽत्र वान्यत्र तु वा तिरश्चाम् । येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् ॥ १०.२४७ ॥

अतएवोक्तं श्रीनारायणव्यूहस्तवे ये त्यक्तलोकधर्मार्था विष्णुभक्तिवशं गताः । भजन्ति परमात्मानं तेभ्यो नित्यं नमो नमः ॥ १०.२४८ ॥

एवं श्रीभगवद्भक्तमाहात्म्यामृतवारिधेः । विचित्रभङ्गलेखार्हो लोभलोलं विनास्ति कः ॥ १०.२४९ ॥ अतः श्रीभगवद्भक्तजनानां सङ्गतिः सदा । कार्या सर्वप्रयत्नेन द्वौ लोकौ विजिगीषुभिः ॥ १०.२५० ॥ अथ श्रीभगवद्भक्तसङ्गमाहात्म्यम्

भगवद्भक्तपादाब्जपादुकाभ्यो नमोऽस्तु मे । यत्सङ्गमः साधनं च साध्यं चाखिलमुत्तमम् ॥ १०.२५१ ॥

तत्र सर्वपातकमोचकता

बृहन्नारदीये [णार्ড়् १.३६.६०] यज्ञमाल्य्उपाख्यानान्ते । हरिभक्तिपराणां तु सङ्गिनां सङ्गमात्रतः । मुच्यते सर्वपापेभ्यो महापातकवानपि ॥ १०.२५२ ॥

सामान्यतोऽनर्थनिवर्तकताअर्थप्रापकता च ।

पाद्मे वैशाखमाहात्म्ये [ড়द्मড়् ५.९४.७४] श्रीमुनिशर्माणं प्रति प्रेतानामुक्तौ विनाशयत्यपयशो बुद्धिं विशदयत्यपि । प्रतिष्ठापयति प्रायो नृणां वैष्णवदर्शनम् ॥ १०.२५३ ॥

तत्र (?) श्रीयमब्राह्मणसंवादे महारथनृपोक्तौ यथा प्रपद्यमानस्य भगवन्तं विभावसुम् । शीतं भयं तमोऽप्येति साधून् संसेवतः सदा ॥ १०.२५४ ॥

तत्रैव प्रेतोपाख्याने प्रेतोक्तौ [ড়द्मড়् ५.९८.५७] अपाकरोति दुरितं श्रेयः संयोजयत्यपि । यशो विस्तारयत्याशु नॄणां वैष्णवसङ्गमः ॥ १०.२५५ ॥

अथ सर्वतीर्थाधिकता

तत्रैव [ড়द्मড়् ५.९८.७८] गङ्गादिपुण्यतीर्थेषु यो नरः स्नातुमिच्छति । यः करोति सतां सङ्गां तयोः सत्सङ्गमो वरः ॥ १०.२५६ ॥

तत्रैव भगीरथनृपोक्तौ [ড়द्मড়् ५.१००.५] यः स्नातः शान्तिसितया साधुसङ्गतिगङ्गया । किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ १०.२५७ ॥

अथ सर्वेष्टसाधकता

यानि यानि दुरापाणि वाञ्छितानि महीतले । प्राप्यन्ते तानि तान्येव साधूनामेव सङ्गमात् ॥ १०.२५८ ॥

अथ अनर्थस्याप्यर्थत्वापादकता

वाशिष्ठे शून्यमापूर्णतामेति मृतिरप्यमृतायते । आपत्सम्पदिव भाति विद्वज्जनसमागमे ॥ १०.२५९ ॥

तृतीयस्कन्धे [भागवतम् ३.२३.५५] सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया । स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ १०.२६० ॥

श्रीकपिलदेवोक्तौ [भागवतम् ३.२५.२०] प्रसङ्गमजरं पाशमात्मनः कवयो विदुः । स एव साधुषु कृतो मोक्षद्वारमपावृतम् ॥ १०.२६१ ॥

यतः अरिर्मित्रं विषं पथ्यमधर्मो धर्मतां व्रजेत् । प्रसन्ने पुण्डरीकाक्षे विपरीते विपर्ययः ॥ १०.२६२ ॥

किं च श्रीभगवद्वाक्यं [*Bहक्तिष्१६८ अत्त्रिबुतेद्तो ড়द्मড়्.] मन्निमित्तं कृतं पापमपि धर्माय कल्पते । मामनादृत्य धर्मोऽपि पापं स्यान्मत्प्रभावतः ॥ १०.२६३ ॥

चतुर्थस्कन्धे श्रीध्रुवोक्तौ [भागवतम् ४.९.१२] ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं ये चान्वदः सुतसुहृद्गृहवित्तदाराः । ये त्वब्जनाभ भवदीयपदारविन्द सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ १०.२६४ ॥

पाद्मे तत्रैव प्रेतोक्तौ [ড়द्मড়् ५.९८.५८] रसायनमयी शीता परमानन्ददायिनी । नानन्दयति कं नाम वैष्णवाश्रयचन्द्रिका ॥ १०.२६५ ॥

अथ मोक्षदत्वम् । दशमस्कन्धे श्रीमुचुकुन्दस्तुतौ [भागवतम् १०.५१.५३] भवापवर्गो भ्रमतो यदा भवेज् जनस्य तर्ह्यचुत सत्समागमः । सत्सङ्गमो यर्हि तदैव सद्गतौ परावरेशे त्वयि जायते मतिः ॥ १०.२६६ ॥

अतएवोक्तं श्रीप्रचेतोभिश्चतुर्थस्कन्धे [भागवतम् ४.३०.३५३७] यत्रेड्यन्ते कथा मृष्टास्तृष्णायाः प्रशमो यतः । निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ १०.२६७ ॥ यत्र नारायणः साक्षाद्भगवान्न्यासिनां गतिः । संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः ॥ १०.२६८ ॥ तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया । भीतस्य किं न रोचेत तावकानां समागमः ॥ १०.२६९ ॥

अथ सर्वसारता । बृहन्नारदीये श्रीनारदसनत्कुमारसंवादे [णार्ড়् १.४.१३] असारभूते संसारे सारमेतदजात्मज । भगवद्भक्तसङ्गश्च हरिभक्तिस्तितिक्षुता ॥ १०.२७० ॥

पाद्मे तत्रैव महारथनृपोक्तौ असागरोत्थं पीयूषमद्रव्यं व्यसनौषधम् । हर्षश्चालोकपर्यन्तः सतां किल समागमः ॥ १०.२७१ ॥

अथ भगवत्कथामृतपानैकहेतुता । पाद्मे वैशाखमाहात्म्ये श्रीनारदोक्तौ [ড়द्मড়् ५.८४.३७] प्रसङ्गेन सतामात्ममनः श्रुतिरसायनाः । भवन्ति कीर्तनीयस्य कथाः कृष्णस्य निर्मलाः ॥ १०.२७२ ॥

तृतीयस्कन्धे [भागवतम् ३.२५.२५] श्रीकपिलदेवोक्तौ सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः । तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ १०.२७३ ॥

चतुर्थे श्रीनारदोक्तौ [भागवतम् ४.२९.३९४०] यत्र भागवता राजन् साधवो विशदाशयाः । भगवद्गुणानुकथन श्रवणव्यग्रचेतसः ॥ १०.२७४ ॥

तस्मिन्महन्मुखरिता मधुभिच् चरित्रपीयूषशेषसरितः परितः स्रवन्ति । ता ये पिबन्त्यवितृषो नृप गाढकर्णैस् तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥ १०.२७५ ॥

पञ्चमे [भागवतम् ५.१२.१३] श्रीब्राह्मणरहूगणसंवादे यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः । निषेव्यमाणोऽनुदिनं मुमुक्षोर् मतिं सतीं यच्छति वासुदेवे ॥ १०.२७६ ॥

एकादशे श्रीभगवद्उद्धवसंवादे श्र्यैलोपाख्यानान्ते [भागवतम् ११.२६.२८२९] तेषु नित्यं महाभाग महाभागेषु मत्कथाः । सम्भवन्ति हि ता न्.णां जुषतां प्रपुनन्त्यघम् ॥ १०.२७७ ॥ ता ये शृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः । मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ १०.२७८ ॥

बृहन्नारदीये तत्रैव [१.४.३३] भक्तिस्तु भगवद्भक्तसङ्गेन परिजायते । सत्सङ्गः प्राप्यते पुम्भिः सुकृतैः पूर्वसञ्चितैः ॥ १०.२७९ ॥

एकादशे श्रीभगवद्उद्धवसंवादे [भागवतम् ११.११.४९५१] अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखा ॥ १०.२८० ॥ नो रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥ १०.२८१ ॥ व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् ॥ १०.२८२ ॥

अतएवोक्तं विदुरेण तृतीयस्कन्धे [भागवतम् ३.७.१९] यत्सेवया भगवतः कूटस्थस्य मधुद्विषः । रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ १०.२८३ ॥

प्रथमस्कन्धे श्रीशौनकादीनां [भागवतम् १.१८.१३], चतुर्थे च श्रीप्रचेतसामुक्तौ [भागवतम् ४.३०.३४] तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ १०.२८४ ॥

चतुर्थे च श्रीप्रचेतसः प्रति श्रीशिवोपदेशः [भागवतम् ४.२४.५७] क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ १०.२८५ ॥

द्वादशे श्रीमार्कण्डेयोपाख्याने श्रीशिवस्य [भागवतम् १२.१०.७] अथापि संवदिष्यामो भवान्येतेन साधुना । अयं हि परमो लाभो नृणां साधुसमागमः ॥ १०.२८६ ॥

अतएव श्रीप्रह्लादं प्रति श्रीधरण्योक्तं हरिभक्तिसुधोदये अक्ष्णोः फलं त्वादृशदर्शनं हि तन्वाः फलं त्वादृशगात्रसङ्गः । जिह्वाफलं त्वादृशकीर्तनं हि सुदुर्लभा भागवता हि लोके ॥ १०.२८७ ॥

अतएव विदुरेण तृतीयस्कन्धे [भागवतम् ३.७.२०] दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु । यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ १०.२८८ ॥

श्रीविदेहेनाप्येकादशस्कन्धे [भागवतम् ११.२.२९] दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ १०.२८९ ॥

अतएव हि प्रार्थितं श्रीध्रुवेण चतुर्थस्कन्धे [भागवतम् ४.९.११] भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो भूयादनन्त महताममलाशयानाम् । येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्तः ॥ १०.२९० ॥

प्रचेतसः प्रत्युपदेशे श्रीशिवेन च [भागवतम् ४.२४.५८] अथानघाङ्घ्रेस्तव कीर्तितीर्थयोर् अन्तर्बहिःस्नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ १०.२९१ ॥

श्रीप्रचेतोभिश्च [भागवतम् ४.३०.३३] यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः । तावद्भवत्प्रसङ्गानां सङ्गः स्यान्नो भवे भवे ॥ १०.२९२ ॥

श्रीप्रह्लादेनापि सप्तमस्कन्धे [भागवतम् ७.९.२४] तस्मादमूस्तनुभृतामहमाशिषो ‘ज्ञ आयुः श्रियं विभवमैन्द्रियमाविरिञ्च्यात् । नेच्छामि ते विलुलितानुरुविक्रमेण कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ १०.२९३ ॥ इति ।

अथासत्सङ्गदोषाः । श्रीकात्यायनवाक्ये वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः । न शौरिचिन्ताविमुखजनसंवासवैशसम् ॥ १०.२९५ ॥

पाद्मे उत्तरखण्डे श्र्युमामहेश्वरसंवादे अवैष्णवास्तु ये विप्राश्चाण्डालादधमाः स्मृताः । तेषां सम्भाषणं स्पर्शं सोमपानादि वर्जयेत् ॥ १०.२९६ ॥

तृतीयस्कन्धे श्रीकपिलदेवहूतिसंवादे [भागवतम् ३.३१.३३३५] सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा । शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ॥ १०.२९७ ॥ तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु । सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ १०.२९८ ॥ न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः । योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ १०.२९९ ॥

एकादशे च श्रीभगवद्उद्धवसंवादे [भागवतम् ११.२६.३] सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् । तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ १०.३०० ॥

भगवद्भक्तिहीना ये मुख्याऽसन्तस्त एव हि । तेषां निष्ठा शुभा क्वापि न स्यात्सच्चरितैरपि ॥ १०.३०१ ॥

बृहन्नारदीये प्रायश्चित्तप्रकरणान्ते किं वेदैः किमु वा शास्त्रैः किमु तीर्थनिषेवणैः । विष्णुभक्तिविहीनानां किं तपोभिः किमध्वरैः ॥ १०.३०२ ॥

श्रीगारुडे अन्तं गतोऽपि वेदानां सर्वशास्त्रार्थवेद्यपि । यो न सर्वेश्वरे भक्तस्तं विद्यात्पुरुषाधमम् ॥ १०.३०३ ॥

तृतीयस्कन्धे [भागवतम् ३.९.१०] अह्न्यापृतार्तकरणा निशि निःशयाना नानामनोरथधिया क्षणभग्ननिद्राः । दैवाहतार्थरचना ऋषयोऽपि देव युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ १०.३०४ ॥

अतएवोक्तं षष्ठे [भागवतम् ६.१.१८] प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् । न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः ॥ १०.३०५ ॥

विष्णुधर्मोत्तरे कुतः पापक्षयस्तेषां कुतस्तेषां च मङ्गलम् । येषां नैव हृदिस्थोऽयं मङ्गलायतनो हरिः ॥ १०.३०६ ॥

अतएव बृहन्नारदीये लुब्धकोपाख्यानारम्भे हरिपूजाविहीनाश्च वेदविद्वेषिणस्तथा । द्विजगोद्वेषिणश्चापि राक्षसाः परिकीर्तिताः ॥ १०.३०७ ॥

अतएव निजदूतान् प्रति धर्मराजस्यानुशासनं षष्ठस्कन्धे [भागवतम् ६.३.२८९] तानानयध्वमसतो विमुखान्मुकुन्द पादारविन्दमकरन्दरसादजस्रम् । निष्किञ्चनैः परमहंसकुलैरसङ्गैर् जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ १०.३०८ ॥ जिह्वा न वक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ १०.३०९ ॥

स्कान्दे मार्कण्डेयभगीरथसंवादे यो हि भागवतं लोकमुपहासं नृपोत्तम । करोति तस्य नश्यन्ति अर्थधर्मयशःसुता ॥ १०.३१० ॥ निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् । पतन्ति पितृभिः सार्धं महारौरवसंज्ञिते ॥ १०.३११ ॥ हन्ति निन्दति वै द्वेष्टि वैष्णवान्नाभिनन्दति । क्रुध्यते याति नो हर्षं दर्शने पतनानि षट् ॥ १०.३१२ ॥

तत्रैवामृतसारोद्धारे श्रीयमोक्तौ जन्मप्रभृति यत्किञ्चित्सुकृतं समुपार्जितम् । नाशमायाति तत्सर्वं पीडयेद्यदि वैष्णवान् ॥ १०.३१३ ॥

द्वारकामाहात्म्ये प्रह्लादबलिसंवादे करपत्रैश्च फाल्यन्ते सुतीव्रैर्यमशासनैः । निन्दां कुर्वन्ति ये पापा वैष्णवानां महात्मनाम् ॥ १०.३१४ ॥ पूजितो भगवान् विष्णुर्जन्मान्तरशतैरपि । प्रसीदति न विश्वात्मा वैष्णवे चापमानिते ॥ १०.३१५ ॥

दशमस्कन्धे च [भागवतम् १०.७४.४०] निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ॥ १०.३१६ ॥

अतएवोक्तं विष्णुधर्मोत्तरे जीवितं विष्णुभक्तस्य वरं पञ्चदिनानि च । न तु कल्पसहस्राणि भक्तिहीनस्य केशवे ॥ १०.३१७ ॥

अतएवोक्तं श्रीभागवते ऐलोपाख्यानान्ते [भागवतम् ११.२६.२६] ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ १०.३१८ ॥

अथ श्रीवैष्णवसमागमविधिः

अथ श्रीभगवद्भक्तान् सल्लक्षणविभूषितान् । गत्वा तान् दूरतो दृष्ट्वा दण्डवत्प्रणमेन्मुदा ॥ १०.३१९ ॥

तेजोद्रविणपञ्चरात्रे वैष्णवो वैष्णवं दृष्ट्वा दण्डवत्प्रणमेद्भुवि । उभयोरन्तरा विष्णुः शङ्खचक्रगदाधरः ॥ १०.३२० ॥

तत्र च विशेषो बृहन्नारदीये (१.२५.४१) सभायां यज्ञशालायां देवतायतनेष्वपि । प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुराकृतम् ॥ १०.३२१ ॥ पुण्यक्षेत्रे पुण्यतीर्थे स्वाध्यायसमये तथा । प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुराकृतम् ॥ १०.३२२ ॥ वैष्णवं चागतं वीक्ष्याभिगम्यालिङ्ग वैष्णवम् । वैदेशिकं प्रीणयेयुर्दर्शयन्तः स्ववैष्णवान् ॥ १०.३२३ ॥

तथा चोक्तं श्रीब्रह्मणा तेजोद्रविणपञ्चरात्रे नारायणाश्रयं भक्तं देशान्तरसमागतम् । प्रीणयेद्दर्शयंस्तस्य भक्त्या नारायणाश्रयान् ॥ १०.३२४ ॥ इति

ततश्च वैष्णवः प्राप्तः सन्तर्प्य वचनामृतैः । सद्बन्धुरिव सम्मान्योऽन्यथा दोषो महान् स्मृतः ॥ १०.३२५ ॥

अथ वैष्णवसम्मानननित्यता

स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे दृष्ट्वा भागवतं दैवात्सम्मुखे यो न याति हि । न गृह्णाति हरिस्तस्य पूजां द्वादशवार्षिकीम् ॥ १०.३२६ ॥ यो न गृह्णाति भूपाल वैष्णवं गृहमागतम् । तद्गृहं पितृभिस्त्यक्तं श्मशानमिव भीषणम् ॥ १०.३२७ ॥ अथवाभ्यगतं दूराद्यो नार्चयन्ति वैष्णवम् । स्वशक्त्या नृपशार्दूल नान्यः पापरतस्ततः ॥ १०.३२८ ॥ श्रान्तं भागवतं दृष्ट्वा कठिनं यस्य मानसम् । प्रसीदति न दुष्टात्मा श्वपचादधिको हि सः ॥ १०.३२९ ॥ विप्रं भागवतं दृष्ट्वा दीनमातुरमानसम् । न करोति परित्राणं केशवो न प्रसीदति ॥ १०.३३० ॥ दृष्ट्वा भागवतं विप्रं नमस्कारेण नार्चयेत् । देहिनस्तस्य पापस्य न च वै क्षमते हरिः ॥ १०.३३१ ॥ अपूजितो यदा गच्छद्वैष्णवो गृहमेधिनः । शतजन्मार्जितं भूप पुण्यमादाय गच्छति ॥ १०.३३२ ॥ अनभ्यर्च्य पितॄन् देवान् भुञ्जते हरिवासरे । तत्पापं जायते भूप वैष्णवानामतिक्रमे ॥ १०.३३३ ॥ पूर्वं कृत्वा तु सम्मानमवज्ञां कुरुते तु यः । वैष्णवानां महीपाल सान्वयो याति सङ्क्षयम् ॥ १०.३३४ ॥

पाद्मे वैशाखमाहात्म्ये यमब्राह्मणसंवादे [ড়द्मড়् ५.९६.६९} वैष्णवं जनमालोक्य नाभ्युत्थानं करोति यः । प्रणयादरतो विप्र स नरो नरकातिथिः ॥ १०.३३५ ॥

चतुर्थस्कन्धे [भागवतम् ४.२२.११] च व्यालालयद्रुमा वै तेष्वरिक्ताखिलसम्पदः । यद्गृहास्तीर्थपादीय पादतीर्थविवर्जिताः ॥ १०.३३६ ॥

अथ वैष्णवस्तुतिः

स्कान्दे दह्न्योऽहं कृतकृत्योऽहं यद्यूयं गृहमागताः । दुर्लभं दर्शनं नूनं वैष्णवानां यथा हरेः ॥ १०.३३७ ॥ मेरुमन्दरतुल्या वै पुण्यपुञ्जा मया कृताः । सम्प्राप्तं दर्शनं यद्वै वैष्णवानां महात्मनाम् ॥ १०.३३८ ॥ दशमस्कन्धे श्रीगर्गाचार्यं प्रति श्रीनन्दस्य वाक्यम् [भागवतम् १०.८.४] महद्विचलनं नॄणां गृहिणां दीनचेतसाम् । निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ १०.३३९ ॥

चतुर्थस्कन्धे [भागवतम् ४.२२.७,१०, १३१४] अहो आचरितं किं मे मङ्गलं मङ्गलायनाः । यस्य वो दर्शनं ह्यासीद्दुर्दर्शानां च योगिभिः ॥ १०.३४० ॥ अधना अपि ते धन्याः साधवो गृहमेधिनः । यद्गृहा ह्यर्हवर्याम्बु तृणभूमीश्वरावराः ॥ १०.३४१ ॥ कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् । व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः ॥ १०.३४२ ॥ भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते । कुशलाकुशला यत्र न सन्ति मतिवृत्तयः ॥ १०.३४३ ॥

अथ वैष्णवाभिगमनमाहात्म्यम्

स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे सम्मुखं व्रजमानस्य वैष्णवानां नराधिप । पदे पदे यज्ञफलं प्राहुः पौराणिका द्विजाः ॥ १०.३४४ ॥

अथ वैष्णवस्तुतिमाहात्म्यम् । तत्रैव प्रत्यक्षं वा परोक्षं वा यः प्रशंसति वैष्णवम् । ब्रह्महा मद्यपः स्तेयी गुरुगामी सदा नॄणाम् । मुच्यते पातकात्सद्यो विष्णुराह नृपोत्तम ॥ १०.३४५ ॥ किं च प्रत्यक्षं वा परोक्षं वा ये प्रशंसन्ति वैष्णवम् । प्रसादाद्वासुदेवस्य ते तरन्ति भवार्णवम् ॥ १०.३४६ ॥

अथ वैष्णवसम्मानमाहात्म्यम् । तत्रैवामृतसारोद्धारे श्रद्धया दत्तमन्नं च वैष्णवाग्निषु जीर्यति । तद्अन्नं मेरुणा तुल्यं भवते च दिने दिने ॥ १०.३४७ ॥ दैवे पैत्रे च यो दद्याद्वारिमात्रं तु वैष्णवे । सप्तोदधिसमं भूत्वा पितॄणामुपतिष्ठति ॥ १०.३४८ ॥

विष्णुधर्मे किं दानैः किं तपोभिर्वा यज्ञैश्च विविधैः कृतैः । सर्वं सम्पद्यते पुंसां विष्णुभक्ताभिपूजनात् ॥ १०.३४९ ॥ पूजयेद्वैष्णवानेतान् प्रयत्नेन विचक्षणः । स्वशक्त्या वैष्णवेभ्यो यद्दत्तं स्यादक्षयं भवेत् ॥ १०.३५० ॥

बृहन्नारदीये यज्ञमाल्य्उपाख्याने (णार्ড়् १.३६.५९) हरिभक्तिरतान् यस्तु हरिबुद्ध्या प्रपूजयेत् । तस्य तुष्यन्ति विप्रेन्द्र ब्रह्मविष्णुमहेश्वराः ॥ १०.३५१ ॥ हरिपूजापराणां च हरिनामरतात्मनाम् । शुश्रूषानिरता यान्ति पापिनोऽपि परां गतिम् ॥ १०.३५२ ॥

तत्रैव यज्ञध्वजोपाख्यानस्यारम्भे (णार्ড়् १.३९.५) संसारसागरं तर्तुं य इच्छेन्मुनिपुङ्गव । स भजेद्धरिभक्तानां भक्तान् वै पापहारिणः ॥ १०.३५३ ॥

तद्अन्ते च (णार्ড়् १.३९.६१३, ६५) यो विष्णुभक्तान्निष्कामान् भोजयेत्श्रद्धयान्वितः । त्रिःसप्तकुलसंयुक्तास्ते यान्ति हरिमन्दिरम् ॥ १०.३५४ ॥ विष्णुभक्ताय यो दद्यान्निष्कामाय महात्मने । पानीयं वा फलं वापि स एव भगवत्प्रियः ॥ १०.३५५ ॥ विष्णुभक्तिपराणां तु शुश्रूषां कुर्वते तु ये । ते यान्ति विष्णुभवनं यावद्आभूतसम्प्लवम् ॥ १०.३५६ ॥ देवपूजापरो यस्य गृहे वसति सर्वदा । तत्रैव सर्वदेवाश्च तिष्ठन्ति श्रीहरिस्तथा ॥ १०.३५७ ॥

लैङ्गे नारायणपरो विद्वान् यस्यान्नं प्रीतमानसः । अश्नाति तद्धरेरास्यं गतमन्नं न संशयः ॥ १०.३५८ ॥ सर्वार्चनादपि विश्वात्मा प्रीतो भवति माधवः । दृष्ट्वा भागवतस्यान्नं स भुङ्क्ते भक्तवत्सलः ॥ १०.३५९ ॥

ब्राह्मे श्रीभगवद्वाक्यम् नैवेद्यं पुरतो न्यस्तं दृष्ट्वैव स्वीकृतं मया । भक्तस्य रसनाग्रेण रसमश्नामि पद्मज ॥ १०.३६० ॥

पाद्मोत्तरखण्डे (२५३.१७६८) श्रीशिवोमासंवादे आराधनानां सर्वेषां विष्णोराराधनं परम् । तस्मात्परतरं देवि तदीयानां समर्चनम् ॥ १०.३६१ ॥ अर्चयित्वापि गोविन्दं तदीयान्नार्चयेत्पुनः । न स भागवतो ज्ञेयः केवलं दाम्भिकः स्मृतः ॥ १०.३६२ ॥ पुमांस्तस्मात्प्रयत्नेन वैष्णवान् पूजयेत्सदा । सर्वं तरति दुःखौघं महाभागवतार्चनात् ॥ १०.३६३ ॥

एकादशे श्रीभगवद्वाक्यम् [भागवतम् ११.११.४४, ११.१९.२१] वैष्णवे बन्धुसत्कृत्या ॥ १०.३६४ ॥ मद्भक्तपूजाभ्यधिका ॥ १०.३६५ ॥

किं च स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे कर्मणा मनसा वाचा येऽर्चयन्ति सदा हरिम् । तेषां वाक्यं नरैः कार्यं ते हि विष्णुसमा नराः ॥ १०.३६६ ॥

इत्यादृतोऽनुशृणुयाद्भक्तिशास्त्राणि तत्र च । श्रीभागवतमत्रापि कृष्णलीलाकथां मुहुः ॥ १०.३६७ ॥

अथ वैष्णवशास्त्रमाहात्म्यम् ।

स्कान्दे श्रीब्रह्मनारदसंवादे वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च । धन्यास्ते मानवा लोके तेसां कृष्णः प्रसीदति ॥ १०.३६८ ॥ वैष्णवानि तु शास्त्राणी ये ‘र्चयन्ति गृहे नराः । सर्वपापविनिर्मुक्ता भवन्ति सुरवन्दिताः ॥ १०.३६९ ॥ सर्वस्वेनापि विप्रेन्द्र कर्तव्यः शास्त्रसङ्ग्रहः । वैष्णवैस्तु महाभक्त्या तुष्ट्य्अर्थं चक्रपाणिनः ॥ १०.३७० ॥ तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे । तत्र नारायणो देवः स्वयं वसति नारद ॥ १०.३७१ ॥ पौराणं वैष्णवं श्लोकं श्लोकार्धमथवापि च । श्लोकपादं पठेद्यस्तु गोसहस्रफलं लभेत् ॥ १०.३७२ ॥ देवतानामृषीणां च योगिनामपि दुर्लभम् । विप्रेन्द्र वैष्णवं शास्त्रं मनुष्याणां च का कथा ॥ १०.३७३ ॥ तत्रैव श्रीकृष्णार्जुनसंवादे मम शास्त्राणि ये नित्यं पूजयन्ति पठन्ति च । ते नराः कुरुशार्दूल ममातिथ्यं गताः सदा ॥ १०.३७४ ॥ मम शाख्यप्रवक्तारं मम शास्त्रानुचिन्तकम् । चिन्तयामि न सन्देहो नरं तं चात्मवत्सदा ॥ १०.३७५ ॥

अथ श्रीमद्भागवतमाहात्म्यम्

तत्रैव जीवितादधिकं येषां शास्त्रं भागवतं कलौ । न तेषां भवति क्लेशो याम्यः कल्पशतैरपि ॥ १०.३७६ ॥ धारयन्ति गृहे नित्यं शास्त्रं भागवतं हि ये । आस्फोटयन्ति वल्गन्ति तेषां प्रीताः पितामहाः ॥ १०.३७७ ॥ यावद्दिनानि विप्रर्षे शास्त्रं भागवतं गृहे । तावत्पिबन्ति पितरः क्षीरं सर्पिर्मधूदकम् ॥ १०.३७८ ॥ येऽर्चयन्ति सदा गेहे शास्त्रं भागवतं नराः । प्रीणितास्तैश्च विबुधा यावदाहूतसम्प्लवम् ॥ १०.३७९ ॥ यच्चन्ति वैष्णवे भक्त्या शास्त्रं भागवतं हि ये । कल्पकोटिसहस्राणि विष्णुलोके वसन्ति ते ॥ १०.३८० ॥ श्लोकार्धं श्लोकपादं वा वरं भागवतं गृहे । शतशोऽथ सहस्रैश्च किमन्यैः शास्त्रसङ्ग्रहैः ॥ १०.३८१ ॥ न यस्य तिष्ठते गेहे शास्त्रं भागवतं कलौ । न तस्य पुनरावृत्तिर्याम्यात्पाशात्कदाचन ॥ १०.३८२ ॥ कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ । गृहे न तिष्ठते यस्य स विप्रः श्वपचाधमः ॥ १०.३८३ ॥ यत्र यत्र भवेद्विप्र शास्त्रं भागवतं कलौ । तत्र तत्र हरिर्याति त्रिदशैः सह नारद ॥ १०.३८४ ॥ तत्र सर्वाणि तीर्थानि नदीनदसरांसि च । यत्र भागवतं शास्त्रं तिष्ठते मुनिसत्तम ॥ १०.३८५ ॥ तत्र सर्वाणि तीर्थानि सर्वे यज्ञाः सुदक्षिणाः । यत्र भागवतं शास्त्रं पूजितं तिष्ठते गृहे ॥ १०.३८६ ॥

किं च नित्यं भागवतं यस्तु पुराणं पठते नरः । प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम् ॥ १०.३८७ ॥ श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम् । पठेत्शृणोति वा भक्त्या गोसहस्रं फलं लभेत् ॥ १०.३८८ ॥ यः पठेत्प्रयतो नित्यं श्लोकं भागवतं मुने । अष्टादशपुराणानां फलं प्राप्नोति मानवः ॥ १०.३८९ ॥

तत्रैव मार्कण्डेयभगीरथसंवादे यो हि भागवते शास्त्रे विघ्नमाचरते पुमान् । नाभिनन्दति दुष्टात्मा कुलानां पातयेच्छतम् ॥ १०.३९० ॥

पाद्मे गौतमाम्बरीषसंवादे अम्बरीष शुकप्रोक्तं नित्यं भागवतं शृणु । पठस्व स्वमुखेनापि यदीच्छसि भवक्षयम् ॥ १०.३९१ ॥ श्लोकं भागवतं वापि श्लोकर्धपादमेव वा । लिखितं तिष्ठते यस्य गृहे तस्य सदा हरिः । वसते नात्र सन्देहो देवदेवो जनार्दनः ॥ १०.३९२ ॥

द्वारकामाहात्म्ये श्रीमार्कण्डेयेन्द्रद्युम्नसंवादे श्रीमद्भागवतं शास्त्रं पठते कृष्णसन्निधौ । कुलकोटिशतैर्युक्तः क्रीडते योगिभिः सह ॥ १०.३९३ ॥

गारुडे अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः । गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः ॥ १०.३९४ ॥ पुराणानां सामरूपः साक्षाद्भगवतोदितः । द्वादशस्कन्धयुक्तोऽयं शतविच्छेदसंयुतः । ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिधः ॥ १०.३९५ ॥

तस्मिन्नेव श्रीभागवते प्रथमस्कन्धे [भागवतम् १.१.२, १.३.४०४१] धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ १०.३९६ ॥

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमश्लोकचरितं चकार भगवानृषिः ॥ १०.३९७ ॥ निःश्रेयसाय लोकस्य धन्यं स्वस्त्य्अयनं महत् । तदिदं ग्राहयामाससुतमात्मवतां वरम् । सर्ववेदेतिहासानां सारं सारं समुद्धृतम् ॥ १०.३९८ ॥

किं च [भागवतम् १.३.४३] कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह । कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ॥ १०.३९९ ॥

किं च [भागवतम् १.७.६७] अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे । लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ १०.४०० ॥ यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥ १०.४०१ ॥ द्वितीये श्रीशुकोक्तौ [भागवतम् २.१.९१०] परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया । गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ १०.४०२ ॥ राजन्ते तावदन्यानि पुराणानि सतां गणे । यावद्भागवतं नैव श्रूयतेऽमृतसागरम् ॥ १०.४०३ ॥

द्वादशे च [भागवतम् १२.१३.१४, १६, १८] राजन्ते तावदन्यानि पुराणानि सतां गणे । यावद्भागवतं नैव श्रूयतेऽमृतसागरः ॥ १०.४०४ ॥ सर्ववेदान्तसारं हि श्रीभागवतमिष्यते । तद्रसामृततृप्तस्य नान्यत्र स्याद्रतिः क्वचित् ॥ १०.४०५ ॥ निम्नगानां यथा गङ्गा देवानामच्युतो यथा । वैष्णवानां यथा शम्भुः पुराणानामिदं तथा ॥ १०.४०६ ॥

श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते । तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं तच्छृण्वन् सुपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥ १०.४०७ ॥

अतएवोक्तं [भागवतम् १.१.३] निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥ १०.४०८ ॥

किं च [भागवतम् १.२.३] यः स्वानुभावमखिलश्रुतिसारमेकम् अध्यात्मदीपमतितितीर्षतां तमोऽन्धम् । संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ १०.४०९ ॥

अथ श्रीभगवच्छास्त्रवक्तृमाहात्म्यम्

भगवद्धर्मवक्तारं भगवच्छास्त्रवाचकम् । वैष्णवं गुरुवद्भक्त्या पूजयेज्ज्ञानदायकम् ॥ १०.४१० ॥

नारदपञ्चरात्रे ऋषीन् प्रति श्रीशाण्डिल्योक्तौ वैष्णवं ज्ञानवक्तारं यो विद्याद्विष्णुवद्गुरुम् । पूजयेद्वाङ्मनःकायैः स शास्त्रज्ञः स वैष्णवः ॥ १०.४११ ॥ श्लोकपादस्य वक्तापि यः पूज्यः स सदैव हि । किं पुनर्भगवद्विष्णोः स्वरूपं वितनोति यः ॥ १०.४१२ ॥

किं च नारायणः परं ब्रह्म तज्ज्ञानेनाथ गम्यते । ज्ञानस्य साधनं शास्त्रं शास्त्रं च गुरुवक्तृगम् ॥ १०.४१३ ॥ ब्रह्म प्राप्तिरतो हेतोर्गुर्व्अधीना सदैव हि । हेतुनानेन वै विप्रा गुरुर्गुरुतरः स्मृतः ॥ १०.४१४ ॥ यस्माद्देवो जगन्नाथः कृत्वा मर्यमयीं तनुम् । मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना ॥ १०.४१५ ॥ तस्माद्भक्तिर्गुरौ कार्या संसारभयभीरुणा । शास्त्रज्ञानेन योऽज्ञानं तिमिरं विनिपातयेत् ॥ १०.४१६ ॥ शास्त्रं पापहरं पुण्यं पवित्रं भोगमोक्षदम् । शान्तिदं च महार्थं च वक्ति यः स जगद्गुरुः ॥ १०.४१७ ॥

अथ श्रीकृष्णलीलाकथाश्रवणमाहात्म्यम् तत्र पापादिशोधकत्वम्

स्कान्दे ब्रह्मनारदसंवादे तेषां क्षीणं महत्पापं वर्षकोटिशतोद्भवम् । विप्रेन्द्र नास्ति सन्देहो ये शृण्वन्ति हरेः कथाम् ॥ १०.४१८ ॥

तत्रैवान्यत्र सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् । न तथा पारणं नॄणां नारायणकथा यथा ॥ १०.४१९ ॥

बृहन्नारदीये [१.३९.२] यज्ञध्वजोपाख्यानान्ते अहो हरिकथा लोके पापघ्नी पुण्यदायिनी । शृण्वतां वदतां चैव तद्भक्तानां विशेषतः ॥ १०.४२० ॥

प्रथमस्कन्धे [भागवतम् १.२.१७] शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ १०.४२१ ॥

एकादशे च देवस्तुतौ [भागवतम् ११.६.९] शुद्धिर्नृणां न तु तथेड्य दुराशयानां विद्याश्रुताध्ययनदानतपःक्रियाभिः । सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ १०.४२२ ॥

दशमे [भागवतम् १०.१.१३] श्रीबादरायणिं प्रति श्रीपरीक्षिद्उक्तौ नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते । पिबन्तं त्वन्मुखाम्भोज च्युतं हरिकथामृतम् ॥ १०.४२३ ॥

स्कान्दे च तत्रैव श्रीप्रदं विष्णुचरितं सर्वोपद्रवनाशनम् । सर्वदुःखोपशमनं दुष्टग्रहनिवारणम् ॥ १०.४२४ ॥

अथ प्रकर्षेण सर्वमङ्गलकारित्वम्

तत्रैव श्रोतव्यं साधुचरितं यशोधर्मजयार्थिभिः । पापक्षयार्थं देवर्षे स्वर्गार्थं धर्मबुद्धिभिः ॥ १०.४२५ ॥ आयुष्यामारोग्यकरं यशस्यं पुण्यवर्धनम् । चरितं वैष्णवं नित्यं श्रोतव्यं साधुबुद्धिना ॥ १०.४२६ ॥ कुटुम्बवृद्धिं विजयं शत्रुनाशं बलम् । करोति विष्णुचरितं सर्वकालफलप्रदम् ॥ १०.४२७ ॥

प्रथमस्कन्धे [भागवतम् १.२.८] धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ १०.४२८ ॥

तृतीये श्रीविदुरमैत्रेयसंवादे [भागवतम् ३.६.३७] एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः । श्रुतेश्च विद्वद्भिरुपाकृतायां कथासुधायामुपसम्प्रयोगम् ॥ १०.४२९ ॥

द्वितीये श्रीशौनकोक्तौ [भागवतम् २.३.१७] आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ । तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ १०.४३० ॥

तृतीये श्रीविदुरोक्तौ [भागवतम् ३.५.१३] सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः । हरेः पदानुस्मृतिनिर्वृतस्य समस्तदुःखाप्ययमाशु धत्ते ॥ १०.४३१ ॥

चतुर्थे श्रीपृथुचरितान्ते श्रीमैत्रेयोक्तौ [भागवतम् ४.२३.१२] छिन्नान्यधीरधिगतात्मगतिर्निरीहस् तत्तत्यजे ञ्च्छिनदिदं वयुनेन येन । तावन्न योगगतिभिर्यतिरप्रमत्तो यावद्गदाग्रजकथासु रतिं न कुर्यात् ॥ १०.४३२ ॥

एकादशे च श्रीभगवन्तं प्रत्युद्धववाक्ये [भागवतम् ११.६.४४] तव विक्रीडितं कृष्ण नृणां परममङ्गलम् । कर्णपीयूषमासाद्य त्यजन्त्यन्यस्पृहां जनाः ॥ १०.४३३ ॥

चतुर्थे प्रचेतसः प्रति श्रीभगवद्उक्तौ [भागवतम् ४.३०.१९] गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् । मद्वार्तायातयामानां न बन्धाय गृहा मताः ॥ १०.४३४ ॥

स्कान्दे तत्रैव धर्मार्थकाममोक्षाणां यदिष्टं च नॄणामिह । तत्सर्वं लभते वत्स कथां श्रुत्वा हरेः सदा ॥ १०.४३५ ॥

द्वादशे च श्रीशुकोक्तौ [भागवतम् १२.४.४०] संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर् नान्यः प्लवो भगवतो पुरुषोत्तमस्य । लीलाकथारसनिषेवनमन्तरेण पुंसो भवेद्विविधदुःखदवार्दितस्य ॥ १०.४३६ ॥

द्वारकामाहात्म्ये नित्यं कृष्णकथा यस्य प्राणादपि गरीयसी । न तस्य दुर्लभं किञ्चिदिह लोके परत्र च ॥ १०.४३७ ॥

द्वितीयस्कन्धे [भागवतम् २.३.१२] ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् आत्मप्रसाद उत यत्र गुणेष्वसङ्गः । कैवल्यसम्मतपथस्त्वथ भक्तियोगः को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ १०.४३८ ॥

दशमस्कन्धे श्रुतिस्तुतौ [भागवतम् १०.८७.२१] दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश् चरितमहामृताब्धिपरिवर्तपरिश्रमणाः । न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ १०.४३९ ॥

तृतीयस्कन्धे श्रीकपिलदेवहूतिसंवादे [भागवतम् ३.२५.३४] नैकात्मतां मे स्पृहयन्ति केचिन् मत्पादसेवाभिरता मद्ईहाः । येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ १०.४४० ॥

द्वितीये श्रीसूतोक्तौ [भागवतम् २.२.३७] पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम् पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ १०.४४१ ॥

तृतीये कपिलदेवस्तुतौ [भागवतम् ३.५.४५] पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये । वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ॥ १०.४४२ ॥

स्कान्दे अमृतसारोद्धारे श्रीयमस्य दूतानुशासने ये शृण्वन्ति कथां विष्णोर्ये पठन्ति हरेः कथाम् । कलायुतं नावलोक्यं गतास्ते ब्रह्म शाश्वतम् ॥ १०.४४३ ॥ यस्य विष्णुकथालापैर्नित्यं प्रमुदितं मनः । तस्य न च्यवते लक्ष्मीस्तत्पदं च करे स्थितम् ॥ १०.४४४ ॥

द्वादशे [भागवतम् १२.३.१५] यत्तूत्तमःश्लोकगुणानुवादः सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः । तमेव नित्यं शृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः ॥ १०.४४५ ॥

स्कान्दे यत्र यत्र महीपाल वैष्णवी वर्तते कथा । तत्र तत्र हरिर्याति गौर्यथा सुतवत्सला ॥ १०.४४६ ॥

श्रीविष्णुधर्मे श्रीभगवद्उक्तौ, स्कान्दे च श्रीभगवद्अर्जुनसंवादे मत्कथावाचकं नित्यं मत्कथाश्रवणे रतम् । मत्कथाप्रीतमनसं नाहं त्यक्ष्यामि तं नरम् ॥ १०.४४७ ॥

दशमस्कन्धे ब्रह्मस्तुतौ [भागवतम् १०.१४.३] ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्ताम् । स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिर् ये प्रायशो ञ्जित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ १०.४४८ ॥

तृतीये श्रीसनकादिस्तुतौ [भागवतम् ३.१५.४८] नात्यन्तिकं विगणयन्त्यपि ते प्रसादं किं वान्यदर्पितभयं भ्रुव उन्नयैस्ते । येऽङ्ग त्वद्अङ्घ्रिशरणा भवतः कथायाः कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ १०.४४९ ॥

चतुर्थे श्रीभगवन्तं प्रति सिद्धानां स्तुतौ [भागवतम् ४.७.३५] अयं त्वत्कथामृष्टपीयूषनद्यां मनोवारणः क्लेशदावाग्निदग्धः । तृषार्तोऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्मसम्पन्नवन्नः ॥ १०.४५० ॥

अतएवोक्तं प्रथमस्कन्धे श्रीशौनकादिभिः [भागवतम् १.१.१९] वयं तु न वितृप्याम उत्तमश्लोकविक्रमे । यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १०.४५१ ॥

किं च [भागवतम् १.१८.१४] को नाम तृप्येद्रसवित्कथायां महत्तमैकान्तपरायणस्य । नान्तं गुणानामगुणस्य जग्मुर् योगेश्वरा ये भवपाद्ममुख्याः ॥ १०.४५२ ॥

तृतीये श्रीविदुरेण [भागवतम् ३.५.७] क्रीडन् विधत्ते द्विजगोसुराणां क्षेमाय कर्माण्यवतारभेदैः । मनो न तृप्यत्यपि शृण्वतां नः सुश्लोकमौलेश्चरितामृतानि ॥ १०.४५३ ॥

दशमस्कन्धे च श्रीपरीक्षिता [भागवतम् १०.५२.२०] ब्रह्मन् कृष्णकथाः पुण्या माध्वीर्लोकमलापहाः । को नु तृप्येत शृण्वानः श्रुतज्ञो नित्यनूतनः ॥ १०.४५४ ॥

अतो हि श्रीपृथुराजेन प्रार्थितं [भागवतम् ४.२०.२४] न कामये नाथ तदप्यहं क्वचिन् न यत्र युष्मच्चरणाम्बुजासवः । महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः ॥ १०.४५५ ॥

अतएव निश्चयोक्तं पाद्मे वैशाखमाहात्म्ये [ড়द्मড়् ५.८५.४१] अम्बरीषं प्रति श्रीनारदेन नातः परं परमतोषविशेषपोषं पश्यामि पुण्यमुचितं च परस्परेण । सन्तः प्रसह्य यदनन्तगुणाननन्त श्रेयोनिधीनधिकभावभुजो भजन्ति ॥ १०.४५६ ॥

प्रथमस्कन्धे श्रीसूतेन [भागवतम् १.१८.१०] या याः कथा भगवतः कथनीयोरुकर्मणः । गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ १०.४५७ ॥

दशमस्कन्धशेषे च श्रीबादरायणिना [भागवतम् १०.९०.४९] इत्थं परस्य निजवर्त्मरिरक्षयात्त लीलातनोस्तद्अनुरूपविडम्बनानि । कर्माणि कर्मकषणानि यदूत्तमस्य श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ॥ १०.४५८ ॥

अथ श्रीभगवत्कथात्यागादिदोषः

अतः कृष्णकथायां तु सत्यामन्यकथाश्रुतिम् । तदश्रुतिं च वैमुख्यं तस्यां तृप्तिमपि त्यजेत् ॥ १०.४५९ ॥

तृतीयस्कन्धे कपिलदेवहूतिसंवादे [भागवतम् ३.३२.१९] नूनं दैवेन विहता ये चाच्युतकथासुधाम् । हित्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ॥ १०.४६० ॥

तत्रैव श्रीवैकुण्ठवर्णने [भागवतम् ३.१५.२३] यन्न व्रजन्त्यघभिदो रचनानुवादाच् छृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः । यास्तु श्रुता हतभगैर्नृभिरात्तसारास् तांस्तान् क्षिपन्त्यशरणेषु तमःसु हन्त ॥ १०.४६१ ॥


किं च स्कान्दे ब्रह्मनारदसंवादे वाच्यमानं तु ये शास्त्रं वैष्णवं पुरुषाधमाः । न शृण्वन्ति मुनिश्रेष्ठ तेषां स्वामी सदा यमः ॥ १०.४६२ ॥ न शृण्वन्ति न हृष्यन्ति वैष्णवीं प्राप्य ये कथाम् । धम आयुर्यशो धर्मः सन्तानश्चैव नश्यति ॥ १०.४६३ ॥ न शृणोति हरेर्यस्तु कथां पापप्रणाशिनीम् । अचिरादेव देवर्षे समूलं तु विनश्यति ॥ १०.४६४ ॥

द्वितीयस्कन्धे श्रीशौनकोक्तौ [भागवतम् २.३.२०] बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य । जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः ॥ १०.४६५ ॥

तृतीये श्रीब्रह्मस्तुतौ [भागवतम् ३.९.७] दैवेन ते हतधियो भवतः प्रसङ्गात् सर्वाशुभोपशमनाद्विमुखेन्द्रिया ये । कुर्वन्ति कामसुखलेशलवाय दीना लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥ १०.४६६ ॥

[भागवतम् ३.५.१४] ताञ्छोच्यशोच्यानविदोऽनुशोचे हरेः कथायां विमुखानघेन । क्षिणोति देवोऽनिमिषस्तु येषाम् आयुर्वृथावादगतिस्मृतीनाम् ॥ १०.४६७ ॥

श्रीमैत्रेयोक्तौ च [भागवतम् ३.१३.५०] को नाम लोके पुरुषार्थसारवित् पुराकथानां भगवत्कथासुधाम् । आपीय कर्णाञ्जलिभिर्भवापहाम् अहो विरज्येत विना नरेतरम् ॥ १०.४६८ ॥

चतुर्थे श्रीपृथुस्तुतौ [भागवतम् ४.२०.२६] यशः शिवं सुश्रव आर्यसङ्गमे यदृच्छया चोपशृणोति ते सकृत् । कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया ॥ १०.४६९ ॥

दशमारम्भे श्रीपरीक्षित्प्रश्ने [भागवतम् १०.१.४] निवृत्ततर्षैरुपगीयमानाद् भवौषधाच्छ्रोत्रमनोऽभिरामात् । क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ॥ १०.४७० ॥

अतएवोक्तं देवैः पञ्चमस्कन्धे [भागवतम् ५.१९.२३] न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः । न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम् ॥ १०.४७१ ॥

अथ भगवत्कथासक्तिः

अतो निषेव्यमाणां च सर्वथा भगवत्कथाम् । मुहुस्तद्रसिकान् पृच्छेन्मिथो मोदविवृद्धये ॥ १०.४७१ ॥

दशमस्कन्धे [भागवतम् १०.१३.२] सतामयं सारभृतां निसर्गो यद्अर्थवाणीश्रुतिचेतसामपि । प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधु वार्ता ॥ १०.४७३ ॥

अतएव तत्रैव [भागवतम् १०.८७.११] तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः । अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ १०.४७४ ॥ इति ।

अथ श्रीभगवद्धर्मप्रतिपादनमाहात्म्यम्

तथा वैष्णवधर्मांश्च क्रियमानामपि स्वयम् । सम्पृच्छेत्तद्विदः साधूनन्योन्यप्रीतिवृद्धये ॥ १०.४७५ ॥ श्रद्धया भगवद्धर्मान् वैष्णवायानुपृच्छते । अवश्यं कथयेद्विद्वानन्यथा दोषभाग्भवेत् ॥ १०.४७६ ॥

तदुक्तम् नाख्याति वैष्णवं धर्मं विष्णुभक्तस्य पृच्छतः । कलौ भागवतो भूत्वा पुण्यं याति शताब्दिकम् ॥ १०.४७७ ॥

स्कान्दे ब्रह्मनारदसंवादे वैष्णवे वैष्णवं धर्मं यो ददाति द्विजोत्तमः । ससागरमहीदाने यत्फलं लभतेऽधिकम् ॥ १०.४७८ ॥

किं च तत्रैव अज्ञानाय च यो ज्ञानं दद्याद्धर्मोपदेशनम् । कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं हि तत्स्मृतम् ॥ १०.४७९ ॥

विष्णुधर्मोत्तरे [३.३४१.५०] तत्कथां श्रावयेद्यस्तु तद्भक्तान्मानवोत्तमः । गोदानफलमाप्नोति स नरस्तेन कर्मणा ॥ १०.४८० ॥

पाद्मे देवदूतविकुण्डलसंवादे [ড়द्मড়् ३.३१.९७] ज्ञानमज्ञाय यो दद्याद्वेदशास्त्रसमुद्भवम् । अपि देवास्तमर्चन्ति भवबन्धविदारकम् ॥ १०.४८१ ॥

बृहन्नारदीये [णार्ড়् १.१.६३] सत्सङ्गदेवार्चनसत्कथासु हितोपदेशे निरतो मनुष्यः । प्रयाति विष्णोः परमं पदं यद् देहावसानेऽच्युततुल्यतेजाः ॥ १०.४८२ ॥

अथ भगवद्धर्माः

ते च श्रीभगवद्धर्मा भगवद्भक्तलक्षणैः । व्यञ्जिताः कतिचिन्मुख्या लिख्यन्तेऽत्र परेऽपि ते ॥ १०.४८३ ॥ ते तु यद्यपि विख्याताः श्रीमद्भागवतादिषु । तथापि यत्नादेकत्र सङ्गृह्यन्ते समाधनाः ॥ १०.४८४ ॥

ते चोक्ताः काशीखण्डे द्वारकामाहात्म्ये चन्द्रशर्मणा अद्य प्रभृति कर्तव्यं यन्मया कृष्ण तच्छृणु । एकादश्यां न भोक्तव्यं कर्तव्यो जागरः सदा ॥ १०.४८५ ॥ महोत्सवः प्रकर्तव्यः प्रत्यहपूजनं तव । पलार्धेनापि बिद्धं तु भोक्तव्यं वासरान्तरे ॥ १०.४८६ ॥ त्वत्प्रीत्याष्टौ मया कार्या द्वादश्यो व्रतसंयुता । भक्तिर्भागवती कार्या प्राणैरपि धनैरपि ॥ १०.४८७ ॥ नित्यं नामसहस्रं तु पठनीयं तव प्रियम् । पूजा तु तुलसीपत्रैर्मया कार्या सदैव हि ॥ १०.४८८ ॥ तुलसीकाष्ठासम्भूता माला कार्या सदा मया । नृत्यगीतं प्रकर्तव्यं सम्प्राप्ते जागरे तव ॥ १०.४८९ ॥ तुलसीकाष्ठासम्भूतचन्दनेन विलेपनम् । करिष्यामि तवाग्रे च गुणानां तव कीर्तनम् ॥ १०.४९० ॥ मथुरायां प्रकर्तव्यं प्रत्यब्दं गमनं मया । तत्कथाश्रवणं कार्यं तथा पुस्तकवाचनम् ॥ १०.४९१ ॥ नित्यं पादोदकं मूर्ध्ना मया धार्यं प्रयत्नतः । नैवेद्यभक्षणं चापि करिष्यामि यतव्रतः ॥ १०.४९२ ॥ निर्माल्यं शिरसा धार्यं त्वदीयं सादरं मया । तव दत्त्वा यदिष्टं तु भक्षणीयं मुदा मया ॥ १०.४९३ ॥ तथा तथा प्रकर्तव्यं तव तुष्टिः प्रजायते । सत्यमेतन्मया कृष्ण तवाग्रे परिकीर्तनम् ॥ १०.४९४ ॥

सप्तमस्कन्धे श्रीप्रह्लादेन [भागवतम् ७.७.३०३२] गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च । श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् । तत्पादाम्बुरुहध्यानात्तल्लिङ्गेक्षार्हणादिभिः ॥ १०.४९५ ॥ हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः । इति भूतानि मनसा कामैस्तैः साधु मानयेत् ॥ १०.४९६ ॥

एकादशे च श्रीकवियोगेश्वरेण [भागवतम् ११.२.३४] ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये । अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ १०.४९७ ॥

तत्रैव प्रबुद्धयोगेश्वरेण [भागवतम् ११.३.२३३०] सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ १०.४९८ ॥ शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् । ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ १०.४९९ ॥ सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् । विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ १०.५०० ॥ श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि । मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥ १०.५०१ ॥ श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः । जन्मकर्मगुणानां च तद्अर्थेऽखिलचेष्टितम् ॥ १०.५०२ ॥ इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् ॥ १०.५०३ ॥ एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ १०.५०४ ॥ परस्परानुकथनं पावनं भगवद्यशः मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः ॥ १०.५०५ ॥

श्रीभगवता च [भागवतम् ११.११.३४४१] मल्लिङ्गमद्भक्तजन दर्शनस्पर्शनार्चनम् । परिचर्या स्तुतिः प्रह्व गुणकर्मानुकीर्तनम् ॥ १०.५०६ ॥ मत्कथाश्रवणे श्रद्धा मद्अनुध्यानमुद्धव । सर्वलाभोपहरणं दास्येनात्मनिवेदनम् ॥ १०.५०७ ॥ मज्जन्मकर्मकथनं मम पर्वानुमोदनम् । गीतताण्डववादित्र गोष्ठीभिर्मद्गृहोत्सवः ॥ १०.५०८ ॥ यात्रा बलिविधानं च सर्ववार्षिकपर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ १०.५०९ ॥ ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः । उद्यानोपवनाक्रीड पुरमन्दिरकर्मणि ॥ १०.५१० ॥ सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः । गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥ १०.५११ ॥ अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम् । अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥ १०.५१२ ॥ यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः । तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ १०.५१३ ॥

किं च [भागवतम् ११.१९.२०२३] श्रद्धामृतकथायां मे शश्वन्मद्अनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ १०.५१४ ॥ आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम् । मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ १०.५१५ ॥ मद्अर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम् । मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ १०.५१६ ॥ मद्अर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मद्अर्थं यद्व्रतं तपः ॥ १०.५१७ ॥

अपि चाग्रे [भागवतम् ११.२९.९१२] कुर्यात्सर्वाणि कर्माणि मद्अर्थं शनकैः स्मरन् । मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ॥ १०.५१८ ॥ देशान् पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान् । देवासुरमनुष्येषु मद्भक्ताचरितानि च ॥ १०.५१९ ॥ पृथक्सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् । कारयेद्गीतनृत्याद्यैर्महाराजविभूतिभिः ॥ १०.५२० ॥ मामेव सर्वभूतेषु बहिरन्तरपावृतम् । ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १०.५२१ ॥

अथ श्रीभगवद्धर्ममाहात्म्यम्

उक्तं च सप्तमस्कन्धे श्रीप्रह्लादेन [भागवतम् ७.७.३३] एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे । वासुदेवे भगवति यया संलभ्यते रतिः ॥ १०.५२२ ॥

एकादशे श्रीनारदेन [भागवतम् ११.२.१२] श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि ॥ १०.५२३ ॥

तत्रैव श्रीकवियोगेश्वरेण [भागवतम् ११.२.३५] यानास्थाय नरो राजन्न प्रमाद्येत कर्हिचित् । धावन्निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ १०.५२४ ॥

श्रीप्रबुद्धयोगेश्वरेण [भागवतम् ११.३.३३] इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्उत्थया । नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ १०.५२५ ॥

श्रीभगवता च [भागवतम् ११.१९.२४] एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ १०.५२६ ॥

किं चाग्रे [भागवतम् ११.२९.२०] न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि मया व्यवसितः सम्यङ्निर्गुणत्वादनाशिषः ॥ १०.५२७ ॥ इति

अलाभे सत्सभायास्तु शुश्रूषुं च निजालये । देवालये वा शास्त्रज्ञः कीर्तयेद्भगवत्कथाम् ॥ १०.५२८ ॥

अथ श्रीभगवल्लीलाकथाकीर्तनमाहात्म्यम् ।

उक्तं च स्कान्दे श्रीभगवता अर्जुनं प्रति मत्कथा कुरुते यस्तु वैष्णवानां सदाग्रतः । इह भोगानवाप्नोति तथा मोक्षं न संशयः ॥ १०.५२९ ॥

प्रथमस्कन्धे [भागवतम् १.५.२२] श्रीनारदेन इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । अविच्युतोऽर्थः कविभिर्निरूपितो यद्उत्तमश्लोकगुणानुवर्णनम् ॥ १०.५३० ॥

किं च [भागवतम् १.३.३५] एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः । भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ १०.५३१ ॥

एकादशे श्रीशुकेनापि [भागवतम् ११.३१.२८] इत्थं हरेर्भगवतो रुचिरावतार वीर्याणि बालचरितानि च शन्तमानि । अन्यत्र चेह च श्रुतानि गृणन्मनुष्यो भक्तिं परां परमहंसगतौ लभेत ॥ १०.५३२ ॥

अतएव श्रीप्रह्लादेन नृसिंहस्तुतावुक्तम् [भागवतम् ७.९.१८] सोऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तव नृसिंह विरिञ्चगीताः । अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससङ्गः ॥ १०.५३३ ॥

गोपिकाभिरपि गीतम् [भागवतम् १०.३१.९] तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमद्आततं भुवि ग्र्णन्ति ते भुरिदा जनाः ॥ १०.५३४ ॥

किर्तनेऽप्यत्र तज्ज्ञेयं माहात्म्यं श्रवणेऽस्य यत् । सिध्यति श्रवणं नूनं कीर्तनात्स्वयमेव हि ॥ १०.५३५ ॥ शास्त्राभ्यासस्य चाभावे पूर्वेषां लोकविश्रुताम् । सतामाधुनिकानां च कथां बन्धुषु कीर्तयेत् ॥ १०.५३६ ॥

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे सत्सङ्गमो नाम दशमो विलासः


११. णित्यक्र्त्यसमपनVइलस


एकादशविलासः नित्यकृत्यसमापनः


श्रीचैतन्यं प्रपद्ये तं महाश्चर्यप्रभावकम् । प्रसादे यस्य दुष्टोऽपि भगवद्भक्तिमान् भवेत् ॥ ११.१ ॥ ततो दिनान्त्यभागेषु बाह्येषु सुरसद्मसु । यात्रां कृत्वा द्विजः सन्ध्यामुपासीत यथाविधि ॥ ११.२ ॥

श्रीविष्णुपुराणे और्वसगरसंवादे [Vइড়् ३.११.१००१, १०५] दिनान्तसन्ध्यां सूर्येण पूर्वा मृक्षैर्युतां बुधः । उपतिष्ठेद्यथान्यायं सम्यगाचम्य पार्थिव ॥ ११.३ ॥ सर्वकालमुपस्थानं सन्ध्यायाः पार्थिवेष्यते । अन्यत्र सूतिकाशौचविभ्रमातुरभीतितः ॥ ११.४ ॥ उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् । व्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप ॥ ११.५ ॥ इति ।

ततो यथाश्रमाचारं कर्म सायन्तनं कृती । निर्वर्त्य पूर्ववत्कुर्याद्भक्त्या भगवद्अर्चनम् ॥ ११.६ ॥ श्रीकृष्णभक्त्यासक्त्या तु सन्ध्योपास्यादिकं यदि । पतेत्कर्म न पातित्यदोषशङ्का कथञ्चन ॥ ११.७ ॥

अथ श्रीभगवद्भक्तानां कर्मपातित्यपरिहारः

पाद्मे (?) श्रीभगवद्उक्तौ मत्कर्म कुर्वतां पुंसां क्रियालोपो भवेद्यदि । तेषां कर्माणि कुर्वन्ति तिस्रः कोट्यो महर्षयः ॥ ११.८ ॥

आदिपुराणे च स्मरन्ति मम नामानि ये त्यक्त्वा कर्म चाखिलम् । तेषां कर्माणि कुर्वन्ति ऋषयो भगवत्पराः ॥ ११.९ ॥ इति ।

मृदुश्रद्धस्य भक्तस्य प्रौढतामनुपेयुषः । किंचित्कर्माधिकारित्वात्कर्मास्यैतत्प्रपञ्चितम् ॥ ११.१० ॥ प्रौढश्रद्धस्य भक्तस्यकर्मस्वनधिकारतः । पातित्यं न भवत्येव लेखनीयं तद्अग्रतः ॥ ११.११ ॥ किंचिद्ध्यानादिभेदेन त्रिसन्ध्यं च पृथक्पृथक् । प्रोक्तः पूजाविधिः प्राज्ञैस्तत्तत्कामाशुसिद्धये ॥ ११.१२ ॥

अथ त्रिकालार्चनविधिविशेषतः

श्रीगौतमीयतन्त्रे आराधनविधिं वक्ष्ये प्रातःकाले विशेषतः । वरं वृन्दावनं ध्यायेत्पुण्यवृक्षादिसेवितम् ॥ ११.१३ ॥ पुन्नागैर्नागवृक्षैश्च पनसैश्चैव काञ्चनैः । बकुलैश्चैव बिल्वैश्च वन्यैः कुर्वकैरपि ॥ ११.१४ ॥ सर्वर्तुकुसुमोपेतैः पुष्पावनतशाखिभिः । तन्मध्ये पुलिनं ध्यायेद्बहुपुष्पकचम्पकम् ॥ ११.१५ ॥ धूपदिपैर्वितानेन पुष्पमालाविभूषितम् । मुक्तादामपताकाभिर्वन्यपुष्पैरलङ्कृतम् ॥ ११.१६ ॥ तन्मध्ये कल्पवृक्षस्य च्छायायां पङ्कजासने । सुस्थितं वेणुगीताढ्यं सर्वाभरणभूषितम् ॥ ११.१७ ॥ वनमालापरिवृतं गोपिकाशतवेष्टितम् । देवासुरैश्च सिद्धैश्च गन्धर्वैरप्सरोगणैः ॥ ११.१८ ॥ यक्षैर्विद्याधरगणैर्विहगैर्भुवि संस्थितैः । ब्रह्मर्षिभिः स्तूयमानं कृष्णं चैव शुचिस्मितम् ॥ ११.१९ ॥ नानाविधैश्च गोपालैर्मृगपक्षिविभूषितम् । लेलिह्यमानं प्रणयात्पशूनां शतकोटिभिः ॥ ११.२० ॥ इन्दीवरनिभं दिव्यं सुन्दरं त्विन्दिरालयम् । सम्पूर्णचन्द्रवदनं पद्मपत्रनिभेक्षणम् ॥ ११.२१ ॥ पद्माभपाणिपादं च पद्मरागवरार्चितम् । शरण्यं सर्वलोकानां गोपीनां प्राणवल्लभम् ॥ ११.२२ ॥ एवं ध्यात्वार्चयेन्नित्यं षोडशेनोपचारतः । दुग्धं च दधिखण्डेन सहितं संनिवेदयेत् ॥ ११.२३ ॥ सौवर्णपात्रे गोपानां ग्रासं कांस्ये निवेदयेत् । एवं समर्चयेद्भक्त्या जपन्मन्त्रं समाहितः ॥ ११.२४ ॥ मध्याह्ने सम्प्रवक्ष्यामि पूजां सर्वार्थसिद्धिदाम् । सौवर्णपर्वते मूले धातुभिः समलङ्कृते ॥ ११.२५ ॥ पुण्यवृक्षसमाकीर्णे पुण्यपक्षिनिनादिते । पद्मोत्पलादिसङ्कीर्णे वापीभिः समलङ्कृते ॥ ११.२६ ॥ तस्मिन् सत्पुलिने रम्ये छायायां पङ्कजासने । सौवर्णमण्डपे सम्यग्वितानादिविभूषिते ॥ ११.२७ ॥ मालादिरचिते रम्ये मणिभिः पुष्पशोभितैः । सुवर्णरत्नसन्दोहैरन्तरान्तरशोभिते ॥ ११.२८ ॥ सिंहासने समासीनं विश्रान्तं कंससूदनम् । मुक्तामयैः सुरुचिरैर्हारैर्दामविभूषितम् ॥ ११.२९ ॥ ध्यात्वा सम्यग्विशुद्धात्मा जातीपुष्पैः समर्चयेत् । महारजतपात्रे तु नैवेद्यान्नं निवेदयेत् ॥ ११.३० ॥ दद्याद्ग्रासं सखीनां च गोपीनां विजितेन्द्रियः । देवकीपरमानन्दमेवं ध्यायेत्सुखासनम् ॥ ११.३१ ॥ रात्रिपूजाविधिं वक्ष्ये रुक्मिणीवल्लभस्य च । अधस्तात्कल्पवृक्षस्य सर्वपुष्पफलस्य च ॥ ११.३२ ॥ रत्नमण्डपमध्यस्थं दिव्यपीताम्बरं हरिम् । दिव्यचन्दनलिप्ताङ्गं दिव्याभरणभूषितम् ॥ ११.३३ ॥ अनेकदिव्यमालाभिर्मण्डितं पङ्कजेक्षणम् । रत्नमण्डपमध्यस्थं सुन्दरं सुन्दरस्मितम् ॥ ११.३४ ॥ शोभयन्तं स्ववपुषा सर्वलोकान्निजश्रिया । गोपीजनानां हृदयवल्लभं प्रोक्तवर्चसम् ॥ ११.३५ ॥ सुगन्धिपुष्पैराराध्यं श्रीकृष्णं सर्वनायकम् । राजते तु पयः शुद्धं पक्वं पात्रे निवेदयेत् ॥ ११.३६ ॥ एवमभ्यर्च्य मनसा जपेन्मन्त्रं समाहितः । कालत्रयार्चने चैव सहस्रं साष्टकं जपेत् । एष नित्यक्रमः प्रोक्तः कृष्णमन्त्रस्य सूरिभिः ॥ ११.३७ ॥

तत्रैवादौ संक्षिप्तत्रिकालपूजोक्त्य्अनन्तरम् मनसा वा समभ्यर्च्य त्रिषु सन्ध्यासु संयमी । प्रत्यहं तु जपेन्मन्त्रमष्टोत्तरसहस्रकम् । असामर्थ्ये जपेन्मन्त्रं नित्यमष्टशतं तथा ॥ ११.३८ ॥ इति ।

अथ नक्तं कृत्यानि

ततो यथासम्प्रदायं होमं निष्पाद्य वैष्णवः । गीतनृत्यादिकं भक्त्या विधाय प्रार्थयेत्प्रभुम् ॥ ११.३९ ॥

तथा चोक्तम् बलीयसा पदा स्वामिन् पदवीमवधारय । आगच्छ शयनस्थानं प्रियाभिः सह केशव ॥ ११.४० ॥ इति ।

एवं प्रार्थ्य समर्प्यास्मै पादुके शयनालयम् । आनीय देवं तत्रत्यानुपचारान् प्रकल्पयेत् ॥ ११.४१ ॥ विशेषतोऽर्पयेत्तत्र घनं दुग्धं सशर्करम् । ताम्बूलं च सकर्पूरं दिव्यमाल्यानुलेपनम् ॥ ११.४२ ॥ इत्थं भक्त्या समाराध्यं भगवन्तं स्वशक्तितः । तत्प्रीत्यै सर्वकर्माणि तत्फलं वार्पयेत्कृती ॥ ११.४३ ॥

अथाहोरात्राखिलकर्मार्पणविधिः

एकादशस्कन्धे [भागवतम् ११.२.३६] कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् । करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ ११.४४ ॥

किं चात्र साधु वासाधु वा कर्म यद्यदाचरितं मया । तत्सर्वं भगवन् विष्णो गृहाणाराधनं परम् ॥ ११.४५ ॥

किं च अपां समीपे शयनासने गृहे दिवा च रात्रौ च यथा च गच्छता । यदस्ति किंचित्सुकृतं कृतं मया जनार्दनस्तेन कृतेन तुष्यतु ॥ ११.४६ ॥

अतैवोक्तं तृतीयस्कन्धे ब्रह्माणं प्रति श्रीभगवता [भागवतम् ३.९.४१] पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना । राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ ११.४७ ॥ इति ।

इत्थमाराधयेन्नित्यं भगवन्तं यथा विधि । न्यायार्जिताप्तवित्तेन समग्रफलसिद्धये ॥ ११.४८ ॥

अथ पूजाफलसम्प्राप्त्य्उपायः

दशमस्कन्धे [भागवतम् १०.८४.३७] अयं स्वस्त्य्अयनः पन्था द्विजातेर्गृहमेधिनः । यच्छ्रद्धयाप्तवित्तेन शुक्लेनेज्येत पूरुषः ॥ ११.४९ ॥

अगस्त्यसंहितायां च न्यायाज्जितैः साधनैश्च दानहोमार्चनादिकम् । कुर्यान्न चेदधो याति भक्त्या कुर्वन्नपि द्विज ॥ ११.५० ॥ इति ।

यत्नात्सिद्धैर्निजैः शुद्धैर्द्रव्यैर्धन्योऽर्चयेत्प्रभुम् । पूजाद्रव्याण्यशक्तश्चेद्दह्यादीक्षेत वार्चनम् ॥ ११.५१ ॥ अथाशक्तस्य पूजाप्राप्त्य्उपायः

अगस्त्यसंहितायां आराधनासमर्थ्यश्चेद्दद्यादर्चनसाधनम् । यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम् ॥ ११.५२ ॥ निस्ताराय तदेवालं भवाब्धेर्मुनिसत्तम । नैकं च यस्य विद्येत सोऽधो यात्येव नान्यथा ॥ ११.५३ ॥

किं च तत्रैव यस्तु भक्त्या प्रयत्नेन स्वयं सम्पाद्य चाखिलम् । साधनं चार्चयेद्विद्वान् समग्रं लभते फलम् ॥ ११.५४ ॥ योऽर्चयेद्विधिवद्भक्त्या परानीतैश्च साधनैः । पूजाफलार्धमेव स्यान्न समग्रं फलं लभेत् ॥ ११.५५ ॥

किं च, पाद्मे श्रीकृष्णसत्यभामासंवादीयकार्त्तिकमाहात्म्ये (६.११२.२१) धर्मोद्देशेन यो द्रव्यमपरं याचते नरः । तत्पुण्यकर्मजं तस्य धनदस्त्वाप्नुयात्फलम् ॥ ११.५६ ॥

अथ दर्शनमाहात्म्यम्

पाद्मे श्रीपुलस्त्यभगीरथसंवादे पूजितं पूज्यमानं च ये पश्यन्ति जनार्दनम् । कपिलाशतदानस्य नित्यं भवति तत्फलम् ॥ ११.५७ ॥

आग्नेये पूजितं पूज्यमानं वा यो पश्येद्भक्तितो हरिम् । श्रद्धया मोदयेद्यस्तु सोऽपि यागफलं लभेत् ॥ ११.५८ ॥ सम्पूज्यमानं विधिना यः पश्येत्श्रद्धया हरिम् । सोऽपि यागफलं कृत्स्नं प्राप्नुयात्नात्र संशयः ॥ ११.५९ ॥ दृष्ट्वा सम्पूजितं देवं नृत्यमानोऽनुमोदयेत् । असंशयमतिः शुद्धः परं ब्रह्माधिगच्छति ॥ ११.६० ॥

अथ श्रीभगवन्मूर्तिदर्शननित्यता

विष्णुधर्मोत्तरे तावद्भ्रमन्ति संसारे मनुष्या मन्दबुद्धयः । यावद्रूपं न पश्यन्ति केशवस्य महात्मनः ॥ ११.६१ ॥

पाद्मे च तत्रैव पूज्यमानं हृषीकेशं ये न पश्यन्ति वैष्णवाः । तेषां दत्तं हुतं जप्तं दैतेयायोपतिष्ठति ॥ ११.६२ ॥

किं च, तत्रैव नारायणनारदसंवादे पूजाविधिकथने यत्र कुत्रापि प्रतिमां वेदधर्मसमन्विताम् । न पश्यन्ति जना गत्वा ते दण्ड्या यमकिङ्करैः ॥ ११.६३ ॥

अथ भगवद्अर्थे द्रव्यदानमाहात्म्यम्

स्कान्दे विष्णुमुद्दिश्य यत्किञ्चिद्विष्णुभक्ताय दीयते । दानं तद्विमलं प्रोक्तं केवलं मोक्षसाधनम् ॥ ११.६४ ॥

कौर्मे यत्किञ्चिद्देयमीशानमुद्दिश्य ब्राह्मणाय च । प्रभवे विष्णवे चाथ तदनन्तफलं स्मृतम् ॥ ११.६५ ॥

विष्णुधर्मोत्तरे (नोत्fओउन्द्) अनुग्रहेण महता प्रेतस्य पतितस्य च । नारायणबलिः कार्यस्तेनास्यानुग्रहो भवेत् ॥ ११.६६ ॥ अनादिनिधनो देवः शङ्खचक्रगदाधरः । अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति ॥ ११.६७ ॥ यथा कथञ्चिद्यद्दत्तं देवदेवे जनार्दने । अविनाशि तु तद्विद्धि पात्रमेको जनार्दनः ॥ ११.६८ ॥

तत्रैव तृतीयकाण्डे (नोत्fओउन्द्) सामान्यभक्त्या यद्दत्तं तद्धि पद्भ्यां प्रतीच्छति । एकान्तभावोपगमैर्मूर्ध्ना दिव्जवरोत्तमाः ॥ ११.६९ ॥ अनन्तो भगवान् विष्णुस्तस्य कामविवर्जितैः । यदेव दीयते किञ्चित्तदेवाक्षयमुच्यते ॥ ११.७० ॥ पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम् । मूर्ध्ना प्रतीच्छते दत्तमकामेन द्विजोत्तमाः ॥ ११.७१ ॥

तथैवोक्तं मोक्षधर्मे श्रीनारदेन (नोत्fओउन्द्) ब्रह्मा यदृषयश्चैव स्वयं पशुपतिश्च यत् । अन्ये च विबुधश्रेष्ठा दैत्यदानवराक्षसाः ॥ ११.७२ ॥ नागाः सुवर्णाः गन्धर्वाः सिद्धा राजर्षयस्तथा । हव्यं क्रव्यं च सततं विधियुक्तं प्रभुञ्जते । कृत्स्नं तु तस्य देवस्य चरणावुपतिष्ठति ॥ ११.७३ ॥ याः क्रियाः संप्रयुक्तास्तु एकान्तगतबुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥ ११.७४ ॥ ब्रह्मवैवर्ते एकामपि नरो धेनुं सवत्सां विधिपूर्वकम् । दत्त्वोद्देशेन कृष्णस्य प्राप्नोत्येवाभिवाञ्छितम् ॥ ११.७५ ॥

नारसिंहे यो गां पयस्विनीं विष्णोः कृष्णवर्णां प्रयच्छति । अश्वमेधस्य यज्ञस्य फलं प्राप्य हरिं व्रजेत् ॥ ११.७६ ॥ सर्वपापैर्विरहितः सर्वभूषणभूषितः । गवां सहस्रदानस्य प्राप्यं दिव्यं व्रजेत् ॥ ११.७७ ॥

विष्णुधर्मोत्तरे (३.३४१.७६) गवां लोकमवाप्नोति धेनुं दत्त्वा पयस्विनीम् । दधिक्षीरघृतार्थाय वासुदेवस्य चालये । दत्त्वा गां मधुपर्काय महत्फलमवाप्नुयात् ॥ ११.७८ ॥ जलाशयं तथा कृत्वा सर्वपापैः प्रमुच्यते ॥ ११.७९ ॥ सपुष्पैः सफलैर्वृक्षैर्युतं कृत्वा जलाशयम् । उद्यानैः पद्मिनीषण्डैराश्रमैश्च मनोहरैः । श्वेदद्वीपमवाप्नोति पुनर्नावर्तते ततः ॥ ११.८० ॥ देवाग्रे कारयेद्यस्तु रम्यामापणवीथिकाम् । राजा भवति लोकेषु विजितारिर्महाशयाः ॥ ११.८१ ॥ नगरं च तथा कृत्वा साम्राज्यमधिगच्छति । शिविकां ये प्रयच्छन्ति ते प्रयान्त्यमरावतीम् ॥ ११.८२ ॥ अश्वदाः स्वर्गलोकस्था राजन्ते दिवि सूर्यवत् । कवीन्द्रदानाच्छक्रस्य चिराल्लोकाच्युतो नरः ॥ ११.८३ ॥ राजा भवति धर्मात्मा पृथिव्यां पृथिवीपतिः ॥ ११.८४ ॥ विष्णोरायतने दत्त्वा तत्कथापुस्तकं नरः । ब्रह्मलोकमवाप्नोति बहुकालस्थिरं द्विजाः ॥ ११.८५ ॥ पुस्तकांश्च तथैवान्यान् यः प्रदद्यान्नरस्त्विह । सारस्वतमवाप्नोति लोकं कालं तथा बहुम् ॥ ११.८६ ॥ स्वभृतं वाचकं कृत्वा देवागारे नरः सदा । विद्यादानफलं प्राप्य ब्रह्मलोके महीयते ॥ ११.८७ ॥ विष्णोः शङ्खप्रदानेन वारुणं लोकमश्नुते । मानुष्यमासाद्य तथा ख्यातशब्दश्च जायते ॥ ११.८८ ॥ घण्टाप्रदानेन तथा महद्यश उपाश्नुते । कूटागारं तथा दत्त्वा नगराधिपतिर्भवेत् ॥ ११.८९ ॥ दत्त्वा तु देवकर्मार्थं नवां वेदीं दृढां शुभाम् । पार्थिवत्वमवाप्नोति वेदी हि पृथिवी यतः ॥ ११.९० ॥ तोरणं कारयेद्यस्तु देवदेवालये नरः । लोकेषु तस्य द्वाराणि भवन्ति विवृतानि वै ॥ ११.९१ ॥ देववेश्मोपयोग्यानि शिल्पभाण्डानि यो नरः । दद्याद्वा वाद्यभाण्डानि गणेशत्वमवाप्नुयात् ॥ ११.९२ ॥ यः कुम्भं देवकर्मार्थं नरो दद्यान्नवं शुभम् । वारुणं लोकमाप्नोति सर्वपापैः प्रमुच्यते ॥ ११.९३ ॥ चतुरः कलसान् दद्याद्यस्तु देवगृहे नरः । चतुःसमुद्रवलयां स हि भुङ्क्ते वसुन्धराम् ॥ ११.९४ ॥ दत्त्वैकमपि विप्रेन्द्राः कलसं सुसमाहितः । राजा भवति धर्मात्मा भूतले नात्र संशयः ॥ ११.९५ ॥ वारिधानीं तथा दत्त्वा वारुणं लोकमश्नुते । कमण्डलुप्रदानेन यज्ञस्य फलमाप्नुयात् ॥ ११.९६ ॥ मात्रां तु परिचर्यार्थं निवेद्य हरये तथा । सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ ११.९७ ॥ तालवृन्तप्रदानेन निर्वृतिं प्राप्नुयात्पराम् । माल्याधारं तथा दत्त्वा धूपाधारं तथैव च । गन्धाधारं तथा पात्रं कामानां पात्रतां व्रजेत् ॥ ११.९८ ॥ सौम्द्रजानि पात्राणि दत्त्वा वै तैजसानि वा । पात्रं भवति कामानां विद्यानां च धनस्य च ॥ ११.९९ ॥ शयनासनदानेन स्थितिं विन्दति शाश्वतीम् । उत्तरच्छददानेन सर्वान् कामानवाप्नुयात् ॥ ११.१०० ॥ नरः सुवर्णदानेन सर्वान् कामानवाप्नुयात् । रूप्यदो रूपमाप्नोति विशेषाद्भुवि दुर्लभम् ॥ ११.१०१ ॥ रत्नदानेन लोकेषु प्रामाण्यमुपगच्छति । अनड्वाहप्रदानेन दशधेनुफलं लभेत् ॥ ११.१०२ ॥ आज्ञाविमहिषोष्ट्राणां दानमश्वतरस्य च । सहस्रगुणितं दानात्पूर्वप्रोक्तात्प्रकीर्तितम् ॥ ११.१०३ ॥ वारुणं लोकमाप्नोति दत्त्वा वस्तुं द्विजोत्तमाः । अविप्रदानाच्च तथा तमेनं लोकमश्नुते ॥ ११.१०४ ॥ उष्ट्रं वा गर्दभं वापि खरं वा यः प्रयच्छति । अलकां स समासाद्य यक्षेन्द्रैः सह मोदते ॥ ११.१०५ ॥ आरण्यमृगजातीनां तथा दानाच्च पक्षिणाम् । अग्निष्टोममवाप्नोति सुभगश्च तथा भवेत् ॥ ११.१०६ ॥ दासं दत्त्वा सुखे लोके नेष्टभ्रष्टो विजायते । दासीं दत्त्वा तथा विप्रा नात्र कार्या विचारणा ॥ ११.१०७ ॥ गणिकां ये प्रयच्छन्ति नृत्यगीतविशारदाम् । सर्वदुःखविनिर्मुक्तास्ते प्रयान्त्यमरावतीम् ॥ ११.१०८ ॥ नृत्यं दत्त्वा तथाप्नोति रुद्रलोकमसंशयम् ॥ ११.१०९ ॥ प्रेक्षणीयप्रदानेन शक्रलोके महीयते । गीतं दत्त्वा तथाप्नोति ब्रह्मलोकमसंशयम् ॥ ११.११० ॥ दुन्दुभिं ये प्रयच्छन्ति कीर्तिमन्तो भवन्ति ते ॥ ११.१११ ॥ दत्त्वा धान्यानि बीजानि शस्यानि विविधानि च । रूपकानि च तान्येव प्राप्नुयात्सुरपूज्यताम् ॥ ११.११२ ॥ दत्त्वा शाकानि रम्यानि विशोकस्त्वभिजायते । दत्त्वा च व्यञ्जनार्थाय तथोपकरणानि च ॥ ११.११३ ॥ पुष्पवृक्षं तथा दत्त्वा देशस्याधिपतिर्भवेत् । फलवृक्षं तथा नगराधिपतिर्भवेत् ॥ ११.११४ ॥ तथा सुगन्धसाधनानीह पटवासानि यो नरः । ददाति देवदेवस्य सोऽश्वमेधफलं लभेत् ॥ ११.११५ ॥ कङ्कतस्य प्रदानेन विरोमस्त्वभिजायते । कूर्चप्रसाधनं कृत्वा परं मङ्गलमश्नुते ॥ ११.११६ ॥ विस्मापनीयं यत्किञ्चिद्दत्त्वात्यन्तं सुखं लभेत् ॥ ११.११७ ॥ वस्त्रालङ्करणादीनां कृष्णार्पणफलं च यत् । उपचारप्रयोगे प्राक्तत्र तत्र व्यलेखि तत् ॥ ११.११८ ॥ उपचाराश्च विविधाः श्रीमद्भगवद्अर्चने । शक्यशक्त्यादिभेदेन तान्त्रिकैर्वैष्णविर्मताः ॥ ११.११९ ॥

अथ विविधोपचाराः

आगमे आसनस्वागते सार्घ्ये पाद्यमाचमनीयकम् । मधुपर्काचमस्नानवसनाभरणानि च ॥ ११.१२० ॥ सुगन्धसुमनोधूपदीपनैवेद्यवन्दनम् । प्रयोजयेदरचनाज्ञामुपचारांस्तु षोडश ॥ ११.१२१ ॥ अर्घ्यं च पाद्याचमनमधुपर्काचमान्यपि । गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥ ११.१२२ ॥ गन्धादिभिर्निवेद्यान्तैः पूजा पञ्चोपचारिकी । सपर्यास्त्रिविधाः प्रोक्तास्तासामेकां समाचरेत् ॥ ११.१२३ ॥

क्वचिच्च आसनावाहनं चैव पाद्यार्घ्याचमनीयकम् । स्नानं वासो भूषणं च गन्धः पुष्पं च धूपकः ॥ ११.१२४ ॥ प्रदीपश्चैव नैवेद्यं पुष्पाञ्जलिरतः परम् । प्रदक्षिणं नमस्कारो विसर्गश्चैव षोडश ॥ ११.१२५ ॥ केचिच्चाहुश्चतुःषष्टिमुपचारान्ममार्चने । तेष्वनेकप्रकारेषु प्रकारैकोऽत्र लिख्यते ॥ ११.१२६ ॥ सुखसुप्तस्य कृष्णस्य प्रातरादौ प्रबोधनम् । वेदघोषणवीणाविवाद्यैर्वन्दिस्तवैरपि ॥ ११.१२७ ॥ जयशब्दा नमस्कारा मङ्गलारात्रिकं ततः । आसनं दन्तकाष्ठं च पाद्यार्घ्याचमनान्यपि ॥ ११.१२८ ॥ ततश्च मधुपर्काढ्याचमनं पादुकार्पणम् । अङ्गमार्जनमभ्यङ्गोद्वर्तने स्नपनं जलः ॥ ११.१२९ ॥ क्षीरेण दध्ना हविषा मधुना सितया तथा । मन्त्रपूतैः पुनर्वार्भिरङ्गवासोऽथ वाससी ॥ ११.१३० ॥ उपवीतं पुन¨च्चाचमनीयं चानुलेपनम् । भूषणं कुसुमं धूपो दीपो दृष्ट्य्अपसारणम् ॥ ११.१३१ ॥ नैवेद्यं मुखवासस्तु ताम्बूलं शयनोत्तमम् । केशप्रसाधनं दिव्यवस्त्राणि मुकुटं महत् ॥ ११.१३२ ॥ दिव्यगन्धानुलेपश्च कौस्तुभादिविभूषणम् । विचित्रदिव्यपुष्पाणि मङ्गलारात्रिकं ततः ॥ ११.१३३ ॥ आदर्शः सुखयानेन मण्डपागमनोत्सवः । सिंहासनोपवेशश्च पाद्याद्यैः पुनरर्चनम् ॥ ११.१३४ ॥ पुनर्धूपाद्य्अर्पणेन प्राग्वन्नैवेद्यमुत्तमम् । ततश्च दिव्यताम्बूलमहानीराजनं पुनः ॥ ११.१३५ ॥ चामरव्यजनच्छत्रं गीतं वाद्यं च नर्तनम् । प्रदक्षिणं नमस्कारः स्तुतिः श्रीचरणाब्जयोः ॥ ११.१३६ ॥ तयोश्च स्थापनं मूर्ध्नि तीर्थनिर्माल्यधारणम् । उच्छिष्टभोजनं पादसेवोद्देशोपवेशनम् ॥ ११.१३७ ॥ नक्तं शय्याविनिर्माणं दिव्यैर्विविधसाधनैः । हस्तप्रदानं शयनस्थानागममहोत्सवः ॥ ११.१३८ ॥ शय्योपवेशनं श्रीमत्पादक्षालनपूर्वकम् । गन्धप्रसूनताम्बूलार्पणनीराजनोत्सवः ॥ ११.१३९ ॥ शेषपर्यङ्कशयनपादसंवाहनादिकम् । क्रमेणैते चतुःषष्ठिरुपचाराः प्रकीर्तिताः ॥ ११.१४० ॥ सदाचारानुसारेण यद्यदाचर्यते स्वयम् । नित्यकर्मादिकं तत्तत्श्रीकृष्णस्यापि कारयेत् ॥ ११.१४१ ॥ अतोऽत्रालिखितं यद्यदुपचारादिकं परम् । सर्वं तत्तच्च जानीयाल्लोकरीत्य्अनुसारतः ॥ ११.१४२ ॥ उक्तानां चोपचाराणामभावे भगवान् सदा । भक्तेनार्च्यो यथालब्धैस्तैरन्तर्भावितैरपि ॥ ११.१४३ ॥ अथालब्धसमाधानम् तन्त्रे उपचारोक्तवस्तूनामुपसङ्ग्रहणे विधिः । द्रव्याणामप्यभावे तु पुष्पाक्षतयवैः क्रियाः ॥ ११.१४४ ॥ अर्चोपचारवस्तूनामभावे समुपस्थिते । निर्मलेनोदकेनैव द्रव्यसम्पूर्णता भवेत् ॥ ११.१४५ ॥ उपचारेषु द्रव्येषु यत्किञ्चिद्दुष्करं बुधः । तत्सर्वं मनसा बुद्ध्या पुष्पक्षेपेण कल्पयेत् ॥ ११.१४६ ॥ एतेषु चोपचारेषु वित्तशाठ्यविवर्जितम् । यदसम्पन्नमेतेषां मनसा तु प्रकल्पयेत् ॥ ११.१४७ ॥

अगस्त्यसंहितायां श्रीतुलसीमाहात्म्ये यद्यन्न्यूनं भवत्येव रामाराधनसाधनम् । तुलसीदलमात्रेण युक्तं तत्परिपूर्यते ॥ ११.१४८ ॥

एकादशस्कन्धे च श्रीभगवद्उद्धवसंवादे (११.२६.१५) द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः । भक्तस्य च यथालब्धैर्हृदि भावेन चैव हि ॥ ११.१४९ ॥

ततोऽनुज्ञां प्रभोः प्रार्थ्य दण्डवत्तं प्रणम्य च । सायं भुक्त्वा यथान्यायं सुखं स्वप्यात्प्रभुं स्मरेत् ॥ ११.१५० ॥

अथ शयनविधिः

आगमे निर्गुणो निष्कलश्चैव विश्वमूर्तिधरोऽव्ययः । अनाद्यन्ते सदानन्ते फणामणिविशोभिते । क्षीराब्धिमध्ये यः शेते स मां रक्षतु माधवः ॥ ११.१५१ ॥ सबाह्याभ्यन्तरं देहमापादतलमस्तकम् । सर्वात्मा सर्वशक्तिश्च पातु मां गरुडध्वजः ॥ ११.१५२ ॥ इति रक्षां पुरस्कृत्य स्वपेद्विष्णुमनुस्मरन् ॥ ११.१५३ ॥

किं चान्यत्र अद्भिः शौचविधिं विधाय चरणौ प्रक्षाल्य्चोपस्पृशेद् द्विः संस्मृत्य जगत्पतिं व्रजपतिं श्रीवल्लभीवल्लभम् । राधायाः सुचिरं पिबन्तममृतासारायमाणां गिरं वस्त्रेणाङ्घ्रियुगं प्रमृज्यअ शयनं त्वापाद्य सद्यः स्वपेत् ॥ ११.१५४ ॥

किं च रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् । शयने यः स्मरेन्नित्यं दुःस्वप्नस्तस्य नश्यति ॥ ११.१५५ ॥

अपि च स्कान्दपाद्मयोः (ড়द्मড়् ५.९.४४४७) ऋतुकालाभिगामी यः स्वदारनिरतश्च यः । सर्वदा ब्रह्मचारीह विज्ञेयः स गृहाश्रमी ॥ ११.१५६ ॥ ऋतुः षोडशयामिन्यश्चतस्रस्तासु गर्हिताः । पुत्रदास्तासु या युग्मा अयुग्माः कन्यकाप्रदाः ॥ ११.१५७ ॥ त्यक्त्वा चन्द्रमसं दुष्टं मघां मूलं विहाय च । शुचिः सन्निर्विशेत्पत्नीं पुंनामर्क्षे विशेषतः । शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधनम् ॥ ११.१५८ ॥

विष्णुपुराणे और्वसगरसंवादे (३.११.११११२७) कृतपादादिशौचश्च भुक्त्वा सायं ततो गृही । गच्छेच्छय्यामस्फुटितामेकदारुमयीं नृप ॥ ११.१५९ ॥ नाविशालां न वै भग्नां नासमां मलिनां न च । न च जन्तुमयीं शय्यामधितिष्ठेदनास्तृताम् ॥ ११.१६० ॥ प्राच्यां दिशि शिरः शस्तं याम्यायामथवा नृप । सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥ ११.१६१ ॥ ऋतावुपगमः शस्तः स्वपत्न्यामवनीपते । पुन्नामर्क्षे शुभे काले ज्येष्ठयुग्मासु रात्रिषु ॥ ११.१६२ ॥ नास्नातां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् । नानिष्टां न प्रकुपितां नाप्रशस्तां न गुर्विणीम् ॥ ११.१६३ ॥ नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् । क्षुत्क्षामामतिभुक्तां वा स्वयं चैभिर्गुणैर्युतः ॥ ११.१६४ ॥ स्नातः स्रग्गन्धधृक्प्रीतो नाध्यातः क्षुधितोऽपि वा । सकामः सानुरागश्च व्यवायं पुरुषो व्रजेत् ॥ ११.१६५ ॥ चतुर्दश्य्अष्टमी चैव अमावस्याथ पूर्णिमा । पर्वाण्येतानि राजेन्द्र रविसङ्क्रान्तिरेव च ॥ ११.१६६ ॥ तैलस्त्रीमांससम्भोगी पर्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं नृप ॥ ११.१६७ ॥ नान्ययोनावयोनौ वा नोपयुक्तौषधस्तथा । देवद्विजगुरूणां च व्यवायी नाश्रमी भवेत् ॥ ११.१६८ ॥ चैत्यचत्वरतीर्थेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते ॥ ११.१६९ ॥ प्रोक्तपर्वस्वशेषेषु नैव भूपाल सन्ध्ययोः । गच्छेद्व्यवायं मतिमान्न मूत्रोच्चारपीडितः ॥ ११.१७० ॥ परदारान्न गच्छेत मनसापि कदाचन । किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवायिनाम् ॥ ११.१७१ ॥ मृतो नरकमभ्येति हीयते चात्र चायुषः । परदाररतिः पुंसामुभयत्रापि भीतिदा ॥ ११.१७२ ॥ इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥ ११.१७३ ॥ इति ।

तेषां भक्त्य्उपयोगित्वं न स्याद्यद्यपि कर्मणाम् । तथापि कृत उल्लेखो गृहिष्वावश्यकं ततः ॥ ११.१७४ ॥ इत्थं हि प्रातरु त्थानात्प्रत्यहं शयनावधि । श्रीकृष्णं पूजयन् सिद्धसर्वार्थोऽस्य प्रियो भवेत् ॥ ११.१७५ ॥

अथ श्रीभगवद्अर्चनमाहात्म्यम्

श्रीकूर्मपुराणे न विष्ण्व्आराधनात्पुण्यं विद्यते कर्म वैदिकम् । तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ ११.१७६ ॥

तत्रैव भृग्व्आदीन् प्रति साक्षात्श्रीभगवद्उक्तौ येऽर्चयिष्यन्ति मां भक्त्या नित्यं कलियुगे द्विजाः । विधिना वेददृष्टेन ते गमिष्यन्ति तत्पदम् ॥ ११.१७७ ॥

विष्णुरहस्ये श्रीविष्णोरर्चनं ये तु प्रकुर्वन्ति नरा भुवि । ते यान्ति शाश्वतं विष्णोरानन्दं परमं पदम् ॥ ११.१७८ ॥ इति ।

तत्रैव श्रीभगवद्उक्तौ न मे ध्यानरताः सम्यग्योगिनः परितुष्टये । तथा भवन्ति देवर्षे क्रियायोगरता यथा ॥ ११.१७९ ॥ क्रियायोगो हि मेऽभीष्टः परयोगात्स्वनुष्ठितात् । तुष्टिर्मे सम्भवेत्पुम्भिर्भक्तिमद्भिरमत्सरैः ॥ ११.१८० ॥ येऽर्चयन्ति नरा नित्यं क्रियायोगरताः स्वयम् । ध्यायन्ति ये च मां नित्यं तेषां श्रेष्ठाः क्रिया मताः ॥ ११.१८१ ॥ क्रियाहीनस्य देवर्षे तथा ध्यानं न मुक्तिदम् । न तथा मां विदुर्विप्रा ध्यानिनस्तत्त्वतो विना । क्रियायोगरताः सम्यग्लभन्ते मां समाधिना ॥ ११.१८२ ॥ यथा हि कामदं नॄणां मम तुष्टिकरं परम् । भक्तियोगं महापुण्यं भुक्तिमुक्तिप्रदं शुभम् ॥ ११.१८३ ॥ संवत्सरेण यत्पुण्यं लभन्ते ध्यानिनो मम । प्राप्यन्ते तदिहैकाहात्क्रियायोगपरैर्नरैः ॥ ११.१८४ ॥

आदिपुराणे न कर्मसदृशं ध्यानं न कर्मसदृशं फलम् । न कर्मसदृशस्त्यागो न कर्मसदृशं तपः । न कर्मसदृशं पुण्यं न कर्मसदृशी गतिः ॥ ११.१८५ ॥

नारदीये [णार्ড়् २.३.३४] भक्तिग्राह्यो हृषीकेशो न धनैर्धरणीधर । भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ॥ ११.१८६ ॥ तस्माद्विप्राः सदा भक्तिः कर्तव्या चक्रपाणिनः । जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥ ११.१८७ ॥

हरिभक्तिसुधोदये कृतापि दम्भहास्यार्थे सेवा तारयते जनान् । विफला नान्यकर्मेव कृपालुः को न्वतः परः ॥ ११.१८८ ॥

ब्रह्मवैवर्ते स समाराधितो देवो मुक्तिकृत्स्याद्यथा तथा । अनिच्छयापि हुतभुक्संस्पृष्टो दहति द्विज ॥ ११.१८९ ॥ धनवान् पुत्रवान् भोगी यशस्वी भयवर्जितः । मेधावी मतिमान् प्राज्ञो भवत्याराधनाद्धरेः ॥ ११.१९० ॥

स्कान्दे सनत्कुमारमर्कण्डेयसंवादे विशिष्टः सर्वधर्माच्च धर्मो विष्ण्व्अर्चनं नॄणाम् । सर्वयज्ञतपोहोमस्तीर्थस्नानैश्च यत्फलम् ॥ ११.१९१ ॥ तत्फलं कोटिगुणितं विष्णुं सम्पूज्य चाप्नुयात् । तस्मात्सर्वप्रयत्नेन नारायणमिहार्चयेत् ॥ ११.१९२ ॥

तत्रैव श्रीशिवोमासंवादे यः प्रदद्यद्द्विजेन्द्रय सर्वं भुमिं ससगरम् । अर्चयेद्यः सकृद्विष्णुं तत्फलं लभते नरः ॥ ११.१९३ ॥ मसर्धमपि यो विष्णुं नैरन्तर्येन पूजयेत् । पुरुषोत्तमः स विज्ञेयो विष्णुभक्तो न संशयः ॥ ११.१९४ ॥ मध्यन्दिनगते सुर्ये यो विष्णुं परिपूजयेत् । वसुपूर्णमहिदतुर्यत्पुन्यं तदवाप्नुयात् ॥ ११.१९५ ॥ प्रातरुत्थय यो विष्णुं सततं परिपूजयेत् । अग्निस्तोमसहस्रस्य लभते फलमुत्तमम् ॥ ११.१९६ ॥ यो विष्णुं प्रयतो भूत्वा सयंकले समर्चयेत् । गवं मेधस्य यज्ञस्य फलमाप्नोति दुर्लभम् ॥ ११.१९७ ॥ एवं सर्वासु वेलासु अवेलासु च केशवम् । सम्पूजयन्नरो भक्त्या सर्वान् कामानवाप्नुयात् ॥ ११.१९८ ॥ किं पुनर्योऽर्चयेन्नित्यं सर्वदेवनमस्कृतम् । धन्यः सः कृतकृत्यश्च विष्णुलोकमवाप्नुयात् ॥ ११.१९९ ॥

किं च दीक्षामात्रेण कृष्णस्य नरा मोक्षं लभन्ति वै । किं पुनर्ये सदा भक्त्या पूजयन्त्यच्युतं नरः ॥ ११.२०० ॥

तत्रैव श्रीब्रह्मनरदसंवादे संसारेऽस्मिन्महाघोरे जन्ममृत्युभयाकुले । पूजनं वासुदेवस्य तारकं वादिभिः स्म्र्तम् ॥ ११.२०१ ॥ स नाम सुकृति लोके कुलं तेन ह्यलङ्कृतम् । आधारः सर्वभूतानां येन विष्णुः प्रसदितः ॥ ११.२०२ ॥ यज्ञानां तपसां चैव शुभानामपि कर्मणाम् । तद्विशिष्टफलं नॄणां सदैवाराधनं हरेः ॥ ११.२०३ ॥ कलौ कलिमलाक्रान्ता न जानन्ति हरिं परम् । येऽर्चयन्ति तमीशानं कृतकृत्यस्त एव हि । नास्ति श्रेयोत्तमं नॄणां विष्णोराराधनत्परम् ॥ ११.२०४ ॥ युगेऽस्मिन् तमसे तस्मात्सततं हरिमर्चयेत् । अर्चिते देवदेवेसे शङ्खचक्रगदाधरे ॥ ११.२०५ ॥ अर्चितः सर्वदेवाः स्युर्यतः सर्वगतो हरिः । अर्चिते सर्वलोकेशे सुरासुरनमस्कृते । केशवे केशिकंसघ्ने न याति नरकं नरः ॥ ११.२०६ ॥ सकृदभ्यर्चितो येन हेलयापि नमस्कृतः । स याति परमं स्थानं यत्सुरैरपि पूजितम् ॥ ११.२०७ ॥ समस्तलोकनाथस्य देवदेवस्य शार्ङ्गिणः । साक्षाद्भगवतो नित्यं पूजनं जन्मनः फलम् ॥ ११.२०८ ॥

तत्रैवग्रे असारे खलु संसारे सारमेतन्निरूपितम् । समस्तलोकनाथस्य श्रद्धयाराधनं हरेः ॥ ११.२०९ ॥

किं च यत्र विष्णुकथा नित्यं यत्र तिष्ठन्ति वैष्णवाः । कलिबाह्या नरास्ते वै येऽर्चयन्ति सदा हरिम् ॥ ११.२१० ॥

काशीखण्डे हरेराराधनं पुंसां किं किं न कुरुते बत । पुत्रमित्रकलत्रार्थं राज्यस्वर्गापवर्गदम् ॥ ११.२११ ॥ हरत्यघं ध्वम्सयति व्याधीनाधीन्निरस्यति । धर्मं विवर्धयेत्क्षिप्रं प्रयच्छन्ति मनोरथम् ॥ ११.२१२ ॥

अत एव स्कान्दे ध्रुवं प्रति मर्कण्डेयस्य वचनं सकृदभ्यर्चितो येन देवदेवो जनार्दनः । स प्राप्नोति परं स्थानं सत्यमेतन्मयोदितम् ॥ ११.२१३ ॥

तथाङ्गीरसः यस्यान्तः सर्वमेवेदं यस्य नान्तो महात्मनः । तमाराधय गोविन्दं स्थानमाग्र्यं यदिच्छसि ॥ ११.२१४ ॥

पुलस्तस्य परं ब्रह्म परं धाम योऽसौ सस्वतपूरुषः । तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभम् ॥ ११.२१५ ॥

पुलहस्य ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् । प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥ ११.२१६ ॥

वसिष्ठस्य प्राप्नोत्याराधिते विष्णौ मनसा यद्यदिच्छति । त्रैलोक्यान्तर्गतं स्थानं किमु सर्वोत्तमोत्तमम् ॥ ११.२१७ ॥ यन् यन् कामयते कामान्नारी वा पुरुषोऽपि वा । तन् समाप्नोति विपुलान् समाराध्य जनार्दनम् ॥ ११.२१८ ॥

अगस्त्यसंहितायां आराध्यैव नरो विष्णुं मनसा यद्यदिच्छति । फलं प्राप्नोत्यविहतं भूरि स्वल्पमथापि वा ॥ ११.२१९ ॥

इद्र्सं विष्णुपुरनेऽपि किंचिदधिकं चेदं, श्रीमरीचेः अनाराधितगोविन्दैर्नरैर्स्थानं नृपात्मज । न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥ ११.२२० ॥

किं च तत्रैव भौमान्मनोरथान् स्वर्गं स्वर्गवन्द्यं तथास्पदम् । प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥ ११.२२१ ॥

तथा ब्रह्मवैवर्ते यत्पादोदकमाधाय शिवः शिरसि नृत्यति । यन्नाभिनलिनादासीद्ब्रह्मा लोकपितामहः ॥ ११.२२२ ॥ यद्इच्छाशक्तिविक्षोभाद्ब्रह्मण्डोद्भवसङ्क्षयौ । तमाराधय गोविन्दं स्थानमग्र्यं यदीच्छसि ॥ ११.२२३ ॥

नारसिंहे मर्कण्डेयसहस्रनिकसंवादे यस्तु सम्पूजयेन्नित्यं नरसिंह नरेश्वर । स स्वर्गमोक्षभागी स्यान्नात्र कार्या विचारणा ॥ ११.२२४ ॥ तस्मादेकमना भूत्वा यावज्जीवं प्रतिज्ञया । अर्चनान्नरसिंहस्य सम्प्राप्नोत्यभिवाञ्छितम् ॥ ११.२२५ ॥

तत्रैव श्रीव्यासशुकसंवादे श्रीमार्कण्डेयमृत्युञ्जयसंवादानन्तरं नरके पच्यमानस्तु यमेन परिभाषितः । किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ ११.२२६ ॥ उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः । यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥ ११.२२७ ॥ नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः । स्मरनान्मुक्तिदो नृणां स त्वया किं न पूजितः ॥ ११.२२८ ॥

बृहन्नारदीयेऽदितिमाहात्म्ये श्रीसूतोक्तौ यत्र पूजापरो विष्णोस्तत्र विघ्नो न बाधते । राजा च तस्करश्चापि व्याधयश्च न सन्ति हि ॥ ११.२२९ ॥ प्रेताः पिशाचाः कुष्माण्डा ग्रहा बालग्रहास्तथा । डाकिन्यो राक्षसाश्चैव न बाधन्तेऽच्युतर्चकम् ॥ ११.२३० ॥

तत्रैव यमभगीरथसंवादे पत्रैः पुष्पैः फलैर्वार्च्य पूजारहितमच्युतम् । स याति विष्णुसालोक्यं कुलसप्ततिसंयुतः ॥ ११.२३१ ॥

तत्रैव ध्वजारोपणमाहात्म्ये श्रीविष्णुदूतानामुक्तौ उत्क्रान्तिकाले यन्नाम श्रुतवन्तोऽपि वै सकृत् । लभन्ते परमं स्थानं किमु शुश्रूषणे रतः ॥ ११.२३२ ॥ मुहूर्तं वा मुहूर्तार्धं यस्तिष्ठेद्धरिमन्दिरे । स याति परमं स्थानं किमु शुश्रूषणे रतः ॥ ११.२३३ ॥

तत्रैव विभाण्डकमुनेः सुमतिनृपं प्रति अवशेनापि यत्कर्म कृतं तु सुमहत्फलम् । ददाति नॄणां राजेन्द्र किं पुनः सम्यग्अर्चना ॥ ११.२३४ ॥

प्रायश्चित्तप्रकारणान्ते सम्पर्काद्यदि वा मोहाद्यस्तु पूजयते हरिम् । सर्वपापविनिर्मुक्तः स याति परमं पदम् ॥ ११.२३५ ॥ सर्वान्तराया नश्यन्ति मनःसुद्धिश्च जायते । परं मोक्षं लभेच्चैव पूज्यमाने जनार्दने ॥ ११.२३६ ॥ धर्मार्थकाममोक्षाख्या पुरुषार्थाः सनातनाः । हरिपूजापराणां तु सिध्यन्ते नात्र संशयः ॥ ११.२३७ ॥ सर्वतीर्थानि यज्ञाश्च साङ्गा वेदाश्च सत्तमाः । नारायणर्चनस्यैते कालं नर्हन्ति सोदसिम् ॥ ११.२३८ ॥

श्रीविष्णुतोषविधिप्रश्नोत्तरे सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः । असारोदग्रसंसारे सारं यद्विष्णुपूजनम् ॥ ११.२३९ ॥

उपलेपनमाहात्म्यन्ते अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते न तेषाम् । भवबन्धस्तु कदाचिदपि जायते ॥ ११.२४० ॥

यज्ञध्वजोपाख्यानान्ते तस्मात्शृणुत विप्रेन्द्र देवो नारायणोऽव्ययः । जानतोऽजानतो वापि पूजकानां विमुक्तिदः ॥ ११.२४१ ॥ ते वन्द्यास्ते प्रपूज्याश्च नमस्कार्या विशेषतः । येऽर्चयन्ति महाविष्णुं प्रपन्नार्तिप्रणाशनम् ॥ ११.२४२ ॥ ये यजन्ति स्पृहाशून्या हरिं वा हरमेव वा । त एव भुवनं सर्वं पुनन्ति विबुधर्षभाः ॥ ११.२४१ ॥

पाद्मे श्रीनारायणनारदसंवादे पूजविधिप्रसङ्गे मद्भक्तो यो मद्अर्चां च करोति विधिदृष्टये । तस्यान्तरायः स्वप्नेऽपि न भवत्यभयो हि सः ॥ ११.२४२ ॥

तत्रैव वैशाखमाहात्म्ये नारदाम्बरीषसंवादे पुत्रान् कलत्रान् दीर्घायू राज्यं स्वर्गापवर्गकम् । स दद्यादीप्सितं सर्वं भक्त्या सम्पूजितोऽजितः ॥ ११.२४५ ॥ नरकेऽपि चिरं मग्नाः पूर्वजा ये कुलद्वये । तत्रैव यान्ति ते स्वर्गं यदार्चेत सूतो हरिम् ॥ ११.२४६ ॥

तत्रैव श्रीयमब्रह्मसंवादे अनाराध्य हरिं भक्त्या को लोकान् प्राप्नुयाद्बुधः । आराधिते हरौ कामाः सर्वे करतलस्थिताः ॥ ११.२४७ ॥

विष्णुधर्मोत्तरे श्रीकृष्णामृतस्तोत्रे सोऽपि धन्यतमो लोके योऽर्चयेदचुत्यं सकृत् । किं पुनः श्रद्धया युक्तः सपुष्पैः प्रतिवासरम् ॥ ११.२४८ ॥ वैष्णवानपि ये नित्यं प्रपश्यन्त्यर्चयन्ति च । तेऽपि विष्णुपदं यान्ति किं पुनर्विष्णुसेवकाः ॥ ११.२४९ ॥ स योगी स विशुद्धात्मा स शान्तः स महामतिः । स शुद्धः स च सम्पूर्णः कृष्णं सेवेत यो नरः ॥ ११.२५० ॥

अगस्त्यसंहितायाम् अनन्यमनसः शश्वद्गणयन्तोऽक्षमालया । जपन्तो रामरामेति सुखामृतनिधौ मनः । प्रविलाप्यामृतीभूय सुखं तिष्ठन्ति केचन ॥ ११.२५१ ॥ परिचर्यापराः केचित्प्रासादादिषु शेरते । मनुष्यमिव तं द्रष्टुं व्यवहर्तुं च बन्धुवत् ॥ ११.२५२ ॥

किं च यथा विधिनिषेधौ तु मुक्तं नविओपसर्पतः । तथा न स्पृशतो रामोपासकं विधिपूर्वकम् ॥ ११.२५३ ॥

श्रीभगवद्गीतासु (१२.१) एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ ११.२५४ ॥

इत्यर्जुनेन पृष्टः श्रीभगवानुवाच (१२.२) मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ ११.२५५ ॥

चतुर्थस्कन्धे [भागवतम् ४.२१.३१] यत्पादसेवाभिरुचिस्तपस्विनाम् अशेषजन्मोपचितं मलं धियः । सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ ११.२५६ ॥

किं च, नारदोक्तौ [भागवतम् ४.३१.१४] यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ॥ ११.२५७ ॥

एकादशस्कन्धे च कवियोगेश्वरस्य वाक्यं [भागवतम् ११.२.३३] मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम् । उद्विग्नबुद्धेरसद्आत्मभावाद् विश्वात्मना यत्र निवर्तते भीः ॥ ११.२५८ ॥

श्रीभगवतश्च [भागवतम् ११.२७.४९] एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः । अर्चन्नुभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ ११.२५९ ॥

किं च [भागवतम् ११.२७.५३] मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति । भक्तियोगं स लभत एवं यः पूजयेत माम् ॥ ११.२६० ॥

गौतमीयतन्त्रे श्रीनारदस्य तुलसीदलमात्रेण जलस्य चुलुकेन च । विक्रीणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः ॥ ११.२६१ ॥ अथ पूजानित्यता महाभारते मातृवत्परिरक्षन्तं सृष्टिसंहारकारकम् । यो नार्चयति देवेशं तं विद्याद्ब्रह्मघातकम् ॥ ११.२६२ ॥

अत एवोक्तं बृहन्नारदीये पादोदकमाहात्म्याख्यानारम्भे हरिपूजाविधानं तु यस्य वेश्मनि नो द्विजः । श्मशानसदृशं विद्यान्न कदापि विशेच्च तत् ॥ ११.२६३ ॥

अत एवोक्तं विष्णुधर्मोत्तरे पुष्पैर्वा यदि वा पत्रैह्फलैर्वा यदि वाम्बुभिः । यष्टव्यः पुण्डरीकाक्षस्त्यक्त्वा कार्यशतानि च ॥ ११.२६४ ॥

किं च नारदीये निमित्तेषु च सर्वेषु तत्तत्कालविशेषतः । पूजयेद्देवदेवेशं द्रव्यं सम्पाद्य यत्नतः ॥ ११.२६५ ॥

अत एवोक्तं भगवता हायग्रीवेण हायशीर्षपञ्चरात्रे प्रतिष्ठितार्चा न त्याज्या यावज्जीवं समर्चयेत् । वरं प्राणस्य वा त्यागः शिरसो वापि कर्त्तनम् ॥ ११.२६६ ॥ पूजया नित्यतालेखि प्राक्च नैवेद्यभक्षणे । माहात्म्यं च परं शालग्रामचक्रप्रसङ्गतः ॥ ११.२६७ ॥ पूजाङ्गानां च माहात्म्यं यद्यद्विलिखितं पुरा । तत्सर्वमिह पूजायां पर्यवस्यति हि स्वतः ॥ ११.२६८ ॥ पूजामहिममत्तेभाह्शास्त्रारण्यविहारिणः । कीटेन कति सङ्ग्राह्याः प्रभावं श्रीहरेर्विना ॥ ११.२६९ ॥

अथ श्रीभगवन्नाम सदा सेवेत सर्वतः । तन्माहात्म्यं च विख्यातं सङ्क्षेपेनात्र लिख्यते ॥ ११.२७० ॥

अथ श्रीभगवन्नाममाहात्म्यम्

तत्र श्रीभगवन्नामविशेषस्य च सेवनम् । ऋषिभिः कृपयादिष्टं तत्तत्कामहतात्मनाम् ॥ ११.२७१ ॥

अथ कामविशेषेण श्रीभगवन्नामविशेषसेवामाहात्म्यम्

तत्र पापक्षयार्थं

श्रीकौर्मे श्रीशब्दपूर्वं जयशब्दमध्यं जयद्वयादुत्तरतस्तथा हि । त्रिःसप्तकृत्वो नरसिंहनाम जप्तं निहन्यादपि विप्रहत्याम् ॥ ११.२७२ ॥

महाभयनिवरनर्थम्

तत्रैव श्रीपूर्वो नरसिंहो द्विर्जयादुत्तरतस्तु सः । त्रिःसप्तकृत्वो जपतो महाभयनिवारणः ॥ ११.२७३ ॥

कालविशेषे तु मङ्गलार्थं, विष्णुधर्मोत्तरे मार्कण्डेयवज्रसंवादे पुरुषं वासुदेवं च तथा सङ्कर्षणं विभुम् । प्रद्युम्नमनिरुद्धं च क्रमादब्देषु कीर्तयेत् ॥ ११.२७४ ॥ बलभद्रं तथा कृष्णं कीर्तयेदयनद्वये । मधवं पुण्डरीकाक्षं तथा वै भोगसयिनम् ॥ ११.२७५ ॥ पद्मनाभं हृषीकेशं तथा देवं त्रिविक्रमम् । क्रमेन रजसर्दुल वसन्तदिसु कीर्तयेत् ॥ ११.२७६ ॥ विष्णुं च मधुहन्तारं तथा देवं त्रिविक्रमम् । वामनं श्रीधरं चैव हृषीकेशं तथाइव च ॥ ११.२७७ ॥ दामोदरं पद्मनाभं केशवं च यदूत्तमम् । नारायणं माधवं च गोविन्दं च तथा क्रमात् ॥ ११.२७८ ॥ चैत्रादिषु च मासेषु देवदेवमनुस्मरेत् । प्रद्युम्नमनिरुद्धं च पक्षयोः कृष्णशुक्लयोः ॥ ११.२७९ ॥ सर्वः शर्वः सिवः स्थाणुर्भूतादिर्निधिरव्ययः । अदित्यादिषु वरेषु क्रमादेवमनुस्मरेत् ॥ ११.२८० ॥ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतभृद्भूतकृद्भवो भूतात्मा भूतभवनः ॥ ११.२८१ ॥ अव्यक्तः पुण्डरीकाक्षो विस्वकर्म सुचिस्रवः । सद्भवो भवनो भर्त प्रभवः प्रभुरिस्वरः ॥ ११.२८२ ॥ अप्रमेयो हृषीकेशह्पद्मनभोऽमरप्रभुः । अग्रह्यः सस्वतो धत कृष्णश्चैतन्यनुस्मरेत् । देवदेवस्य नामानि कृत्तिकदिसु यदव ॥ ११.२८३ ॥ ब्रह्माणं श्रीपतिं विष्णुं कपिलं श्रीधरं प्रभुम् । दामोदरं हृषीकेशं गोविन्दं मधुसूदनम् ॥ ११.२८४ ॥ भूधरं गदिनं देवं सङ्खिनं पद्मिनं तथा । चक्रिणं च महाराज प्रथमादिषु संस्मरेत् ॥ ११.२८५ ॥ सर्वं वा सर्वदा नाम देवदेवस्य यादव ॥ ११.२८६ ॥

नामानि सर्वाणि जनार्दनस्य कालश्च सर्वः पुरुषप्रवीराः । तस्मात्सदा सर्वगतस्य नाम ग्राह्यं यथेष्टं वरदस्य राजन् ॥ ११.२८७ ॥

विविधकामसिद्धये च

पुलस्त्योक्तौ कामः कामप्रदः कान्तः कामपालस्तथा हरिः । आनन्दो माधवश्चैव कामसंसिद्धये जपेत् ॥ ११.२८८ ॥ रामः परशुरामश्च नृसिंहो विष्णुरेव च । विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः ॥ ११.२८९ ॥ विद्यामभ्यस्तता नित्यं जप्तव्यः पुरुषोत्तमः । दामोदरं बन्धगतो नित्यमेव जपेन्नरः ॥ ११.२९० ॥ केशवं पुण्डरीकाक्षमनिशं हि तथा जपेत् । नेत्रबाधासु सर्वासु हृषीकेशं भयेषु च ॥ ११.२९१ ॥ अच्युतं चामृतं चैव जपेदौषधकर्माणि । सङ्ग्रामाभिमुखो गच्छन् संस्मरेदपराजितम् ॥ ११.२९२ ॥ चक्रिणं गदिनं चैव शार्ङ्गिणं खड्गिनं तथा । क्षेमार्थी प्रवसन्नित्यं दिक्षु प्रच्यादिषु स्मरेत् ॥ ११.२९३ ॥ अजितं चाधिपं चैव सर्वं सर्वेश्वरं तथा । संस्मरेत्पुरुषो भक्त्या व्यवहारेषु सर्वदा ॥ ११.२९४ ॥ नारायणं सर्वकालं क्षुतप्रस्खलनादिषु । ग्रहनक्षत्रपीडासु देवबाधासु सर्वतः ॥ ११.२९५ ॥ दस्युवैरिनिरोधेषु व्याघ्रसिंहादिसङ्कटे । अन्धाकारे तमस्तीव्रे नरसिंहमनुस्मरेत् ॥ ११.२९६ ॥ अग्निदाहे समुत्पन्ने संस्मरेज्जलशायिनम् । गरुडध्वजानुस्मरनाद्विषवीर्यं व्यपोहति ॥ ११.२९७ ॥ स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिने । कीर्तयेद्भगवन्नाम वासुदेवेति तत्परः ॥ ११.२९८ ॥ स्थापने वित्तधान्यादेरपध्याने च दुष्टजे । कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् ॥ ११.२९९ ॥ नारायणं शार्ङ्गधरं श्रीधरं पुरुषोत्तमम् । वामनं खड्गिनं चैव दुष्टस्वप्ने सदा स्मरेत् ॥ ११.३०० ॥ महार्णवादौ पर्यङ्कशायिनं च नरः स्मरेत् । बलभद्रं समृद्ध्य्अर्थं सर्वकर्माणि संस्मरेत् ॥ ११.३०१ ॥ जगत्पतिमपत्यार्थं स्तुवान् भक्त्या न सीदति । श्रीशं सर्वाभ्युदयिके कर्मन्याशु प्रकीर्तयेत् ॥ ११.३०२ ॥ अरिष्टेषु ह्यशेषेषु विशोकं च सदा जपेत् । मरुप्रपाताग्निजलबन्धनादिषु मृत्युषु । स्वतन्त्रपरतन्त्रेषु वासुदेवं जपेद्बुधः ॥ ११.३०२ ॥ सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः । यथाभिरोचते नाम तत्सर्वार्थेषु कीर्तयेत् ॥ ११.३०३ ॥ सर्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यथा । सर्वाण्येतानि नामानि परस्य ब्रह्मणो हरेः ॥ ११.३०४ ॥ एवं विष्णुधर्मोत्तरे च मार्कण्डेयवज्रसंवादे किं च कूर्मं वराहं मत्स्यं वा जलप्रतरणे स्मरेत् । भ्राजिष्णुमग्निजनने जपेन्नाम त्वखण्डितम् ॥ ११.३०६ ॥ गरुडध्वजानुस्मरणाद् आपदो मुच्यते नरः । ज्वरजुष्टशिरोरोगविषवीर्यं च शम्यति ॥ ११.३०७ ॥ बलभद्रं तु युद्धार्थी कृश्यारम्भे हलायुधम् । उत्तरानां वाणिज्यार्थी राममभ्युदये नृप ॥ ११.३०८ ॥ मङ्गल्यं मङ्गलं विष्णुं मङ्गल्येषु च कीर्तयेत् । उत्तिष्ठन् कीर्तयेद्विष्णुं प्रस्वपन्मधवं नरः । भोजने चैव गोविन्दं सर्वत्र मधुसूदनम् ॥ ११.३०९ ॥

तत्रैवान्यत्र औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् । शयने पद्मनाभं च मैथुने च प्रजापतिम् ॥ ११.३१० ॥ सङ्ग्रामे चक्रिणं क्रुद्धं स्थानभ्रंशे त्रिविक्रमम् । नारायणं वृषोत्सर्गे श्रीधरं प्रियसङ्गमे । जलमध्ये च वाराहं पावके जलशायिनम् ॥ ११.३११ ॥ कानने नरसिंहं च पर्वते रघुनन्दनम् । दुःस्वप्ने स्मर गोविन्दं विशुद्धौ मधुसूदनम् । मायासु वामनं देवं सर्वकार्येषु माधवम् ॥ ११.३१२ ॥

किं च कीर्तयेद्वासुदेवं च अनुक्तेष्वपि यादव । कार्यारम्भे तथा राजन् यथेष्टं नाम कीर्तयेत् ॥ ११.३१३ ॥

सर्वाणि नामानि हि तस्य राजन् सर्वार्थसिद्ध्यै तु भवन्ति पुम्सः । तस्माद्यथेष्टं खलु कृष्णनाम सर्वेषु कार्येषु जपेत भक्त्या ॥ ११.३१४ ॥

तत्राखिलपापोन्मूलनत्वम् अथ सामान्यतः श्रीभगवन्नामकीर्तनमाहात्म्यम्

विष्णुधर्मे हरिभक्तिसुधोदये चोक्तं नारदेन अहो सुनिर्मल यूयं रागो हि हरिकीर्तने । अविधूय तमः कृत्स्नं नृणामुदेति सूर्यवत् ॥ ११.३१५ ॥

गरुदे पापानलस्य दीप्तस्य मा कुर्वन्तु भयं नराः । गोविन्दनाममेघौघैर्नश्यते नीरबिन्दुभिः ॥ ११.३१६ ॥ अवशेनापि यन्नाम्नि कीर्तने सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥ ११.३१७ ॥ यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावकः ॥ ११.३१८ ॥

यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः । मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः किं चित्रं यद्अघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ ११.३१९ ॥

विष्णुधर्मोत्तरे सायं प्रातस्तथा कृत्वा देवदेवस्य कीर्तनम् । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ ११.३२० ॥

वामने नारायणो नाम नरो नराणां प्रसिद्धचौरः कथितः पृथिव्याम् । अनेकजन्मार्जितपापसञ्चयम् हरत्यशेषं श्रुतमात्र एव ॥ ११.३२१ ॥

स्कान्दे गोविन्देति तथा प्रोक्तं भक्त्या वा भक्तिवर्जितैः । दहते सर्वपापानि युगान्ताग्निरिवोत्थितः ॥ ११.३२२ ॥ गोविन्दनाम्ना यः कश्चिन्नरो भवति भूतले । कीर्तनादेव तस्यापि पापं याति सहस्रधा ॥ ११.३२३ ॥

काशीखण्डे प्रमादादपि संस्पृष्टो यथानलकणो दहेत् । तथौष्ठपुटसंस्पृष्टं हरिनाम दहेदघम् ॥ ११.३२४ ॥

बृहन्नारदीये लुब्धकोपख्यानान्ते नराणां विषयान्धानां ममताकुलचेतसाम् । एकमेव हरेर्नाम सर्वपापविनाशनम् ॥ ११.३२५ ॥

अत एव तत्रैव यमेनोक्तम् हरि हरि सकृदुच्चारितम् दस्युच्छलेन यैर्मनुष्यैः । जननीजठरमार्गलुप्ता न मम पटलिपिं विशन्ति मर्त्याः ॥ ११.३२६ ॥

पाद्मे वैशाखमाहात्म्ये देवशर्मोपाख्यानान्ते श्रीनारदोक्तौ हत्यायुतं पानसहस्रमुग्रम् गुर्व्अङ्गनाकोटिनिषेवनं च । स्तेयान्यनेकानि हरिप्रियेण गोविन्दनाम्ना निहतानि सद्यः ॥ ११.३२७ ॥

अनिच्छयापि दहति स्पृष्टो हुतवहो यथा । तथा दहति गोविन्दनाम व्याजादपीरितम् ॥ ११.३२८ ॥

तत्रैव श्रीयमब्राह्मणसंवादे कीर्तनादेव कृष्णस्य विष्णोरमिततेजसः । दुरितानि विलीयन्ते तमांसीव दिनोदये ॥ ११.३२९ ॥ नान्यत्पश्यामि जन्तूनां विहाय करिकीर्तनम् । सर्वपापप्रशमनं प्रायश्चित्तं द्विजोत्तम ॥ ११.३३० ॥

षष्ठस्कन्धे [भागवतम् ६.२.७११] अयं हि कृतनिर्वेशो जन्मकोट्य्अंहसामपि । यद्व्याजहार विवशो नाम स्वस्त्य्अयनं हरेः ॥ ११.३३१ ॥ स्तेनः सुरापो मित्रध्रुग्ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ ११.३३२ ॥ सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ ११.३३३ ॥

न निष्कृतैरुदितैर्ब्रह्मवादिभिस् तथा विशुद्ध्यत्यघवान् व्रतादिभिः । यथा हरेर्नामपदैरुदाहृतैस् तदुत्तमश्लोकगुणोपलम्भकम् ॥ ११.३३४ ॥

[भागवतम् ६.२.१४१५] साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ ११.३३५ ॥ पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः । हरिरित्यवशेनाह पुमान्नार्हति यातनाः ॥ ११.३३६ ॥

[भागवतम् ६.२.१८] अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् । सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ ११.३३७ ॥

[भागवतम् ६.१३.८] ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् । श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ ११.३३८ ॥

लघुभागवते वर्तमानं तु यत्पापं यद्भूतं यद्भविष्यति । तत्सर्वं निर्दहत्याशु गोविन्दानलकीर्तनात् ॥ ११.३३९ ॥ सदा द्रोहपरो यस्तु सज्जनानां महीतले । जायते पावनो धन्यो हरेर्नामानुकीर्तनात् ॥ ११.३४० ॥

कौर्मे वसन्ति यानि कोटिस्तु पावनानि महीतले । न तानि तत्तुलां यान्ति कृष्णनामानुकीर्तने ॥ ११.३४१ ॥

बृहद्विष्णुपुराणे नाम्नोऽस्य यावती शक्तिः पापनिर्हरणे हरेः । तावत्कर्तुं न शक्नोति पातकं पातकी जनः ॥ ११.३४२ ॥

इतिहासोत्तमे स्वादोऽपि न हि शक्नोति कर्तुं पापानि यत्नतः । तावन्ती यावती शक्तिर्विष्णोर्नाम्नोऽसुभक्षये ॥ ११.३४३ ॥

विशेषतः कलौ, स्कान्दे तन्नास्ति कर्मजं लोके वाग्जं मानसमेव वा । यन्न क्षपयते पापं कलौ गोविन्दकीर्तनम् ॥ ११.३४४ ॥

विष्णुधर्मोत्तरे शमायालं जलं वह्नेस्तमसो भस्करोदयः । शान्त्यै कलेरघौघस्य नामसङ्कीर्तनं हरेः ॥ ११.३४५ ॥

नाम्नां हरेः कीर्तनतः प्रयाति संसारपारं दुरितौघमुक्तः । नरः स सत्यं कलिदोषजन्म पापं निहत्याशु किमत्र चित्रम् ॥ ११.३४६ ॥

ब्रह्माण्डपुराणे वराकचान्द्रायणतप्तकृच्छ्रैर् न देहिशुद्धिर्भवतीह तादृक् । कलौ सकृन्माधवकीर्तनेन गोविन्दनाम्ना भवतीह यादृक् ॥ ११.३४७ ॥

कीर्तनकर्त्र्कुलसङ्ग्य्आदिपवनत्वं

तत्रैव महापातकयुक्तोऽपि कीर्तयेन्ननिशं हरिम् । शुद्धान्तःकरणो भूत्वा जायते पङ्क्तिपावनः ॥ ११.३४८ ॥

लघुभागवते गोविन्देति मुदा युक्तः कीर्तयेद्यस्त्वनन्यधीः । पावनेन च धन्येन तेनेयं पृथिवी धृता ॥ ११.३४९ ॥

हरिभक्तिसुधोदये न चैवमेकं वक्तारं जिह्वा रक्षति वैष्णवी । आश्राव्य भगवत्ख्यातिं जगत्कृत्स्नं पुनाति हि ॥ ११.३५० ॥

दशमस्कन्धे (१०.४.१७) यन्नाम गृह्णन्नखिलन् श्रोतॄनात्मानमेव च । सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते ॥ ११.३५१ ॥

अत एवोक्तं प्रह्लादेन नारसिंहे ते सन्तः सर्वभूतानां निरुपाधिकबान्धवाः । ये नृसिंह भवन्नाम गायन्त्युच्चैर्मुदान्विताः ॥ ११.३५२ ॥

सर्वव्यधिनसित्वं

बृहन्नारदीये भगवत्तोषप्रसङ्गे अच्युतानन्दगोविन्दनामोच्चरणभीषितः । नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ ११.३५३ ॥

पराशरसंहितायां साम्बं प्रति व्यासोक्तौ न साम्ब व्याधिजं दुःखं हेयं नान्यौषधैरपि । हरिनामौषधं पीत्वा व्याधिस्त्याज्यो न संशयः ॥ ११.३५४ ॥

स्कान्दे आधयो व्याधयो यस्य स्मरणान्नामकीर्तनात् । तदैव विलयं यान्ति तमनन्तं नमाम्यहम् ॥ ११.३५५ ॥

वह्निपुराणे महाव्याधिसमाच्छन्नो राजवधोपापिदितः । नारायणेति सङ्कीर्त्य निराटङ्को भवेन्नरः ॥ ११.३५६ ॥

सर्वदुःखोपशमनत्वम्

ब्र्हद्विष्णुपुराणे सर्वरोगोपशमनं सर्वोपद्रवनाशनम् । शान्तिदं सर्वारिष्टानां हरेर्नामानुकीर्तनम् ॥ ११.३५७ ॥

ब्रह्मवैवर्ते सर्वपापप्रशमनं सर्वोपद्रवनाशनम् । सर्वदुःखक्षयकारं हरिनामानुकीर्तनम् ॥ ११.३५८ ॥ द्वादशस्कन्धे (१२.१२.४८) सङ्कीर्त्यमानो भगवाननन्तः श्रुतनुभावो व्यसनं हि पुंसाम् । प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः ॥ ११.३५९ ॥

विष्णुधर्मोत्तरे आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः । सङ्कीर्त्य नारायणशब्दमेकं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ११.३६० ॥

कीर्तनद्देवदेवस्य विष्णोरमिततेजसः । यक्षरक्षसवेतलभूतप्रेतविनयकः ॥ ११.३६१ ॥ दकिन्यो विद्रवन्ति स्म ये तथान्ये च सिंहकः । सर्वानर्थहरं तस्य नामसङ्कीर्तनं स्मृतम् ॥ ११.३६२ ॥

किं च नामसङ्कीर्तनं कृत्वा क्षुट्तृट्प्रस्खलितादिषु । वियोगं शीघ्रमाप्नोति सर्वानर्थैर्न संशयः ॥ ११.३६३ ॥

पाद्मे देवहुतिस्तुतौ मोहनलोल्लसज्ज्वालज्वलल्लोकेषु सर्वदा । यन्नामाम्भोधरच्छायां प्रविष्टो नैव दह्यते ॥ ११.३६४ ॥

कलिबधपहरित्वम्

स्कान्दे कलिकलकुसर्पस्य तीक्ष्णदंष्ट्रस्य मा भयम् । गोविन्दनामदावेन दग्धो यास्यति भस्मताम् ॥ ११.३६५ ॥

बृहन्नारदीये कलिधर्मप्रसङ्गे हरिनामपरा ये च घोरे कलियुगे नराः । त एव कृतकृत्याश्च न कलिर्बाधते हि तान् ॥ ११.३६६ ॥ हरे केशव गोविन्द वासुदेव जगन्मय । इतीरयन्ति ते नित्यं न हि तान् बाधते कलिः ॥ ११.३६७ ॥

विष्णुधर्मोत्तरे येऽहर्निशं जगद्धातुर्वासुदेवस्य कीर्तनम् । कुर्वन्ति तान्नरव्याघ्र न कलिर्बाधते नरान् ॥ ११.३६८ ॥

नारक्य्उद्धारकत्वम्

नारसिंहे यथा यथा हरेर्नाम कीर्तयन्ति स्म नारकाः । तथा तथा हरौ भक्तिमुद्वहन्तो दिवं ययुः ॥ ११.३६९ ॥

इतिहासोत्तमे नरके पच्यमानानां नराणां पापकर्मणाम् । मुक्तिः सञ्जायते तस्मान्नामसङ्कीर्तनाद्धरेः ॥ ११.३७० ॥ प्रारब्धविनाशित्वम्

षष्ठस्कन्धे (६.२.४६) नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात् । न यत्पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥ ११.३७१ ॥

द्वादशे (१२.३.४४) च यन्नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ११.३७२ ॥

उक्त्य कर्मनिबन्धेति तथा कर्मार्गलेति च । अवश्यभोग्यतापत्तेः प्रारब्धे पर्यवस्यति ॥ ११.३७३ ॥

अत एव बृहन्नारदीये गोविन्देति जपन् जन्तुः प्रत्य्अहं नियतेन्द्रियः । सर्वपापविनिर्मुक्तः सुरवद्भासते नरः ॥ ११.३७४ ॥ सर्वपाराधभजनत्वम्

विष्णुयामले श्रीभगवद्उक्तौ मम नामानि लोकेऽस्मिन् श्रद्धया यस्तु कीर्तयेत् । तस्यापराधकोटिस्तु क्षमाम्येव न संशयः ॥ ११.३७५ ॥

सर्वसम्पूर्तिकारित्वम्

अष्टमस्कन्धे (८.२३.१६) श्रीभगवन्तं प्रति श्रीशुक्रोक्तौ मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः । सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव ॥ ११.३७६ ॥

स्कान्दे च यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतामेति सद्यो वन्दे तमच्युतम् ॥ ११.३७७ ॥ सर्ववेदाधिकत्वम्

विष्णुधर्मोत्तरे श्रीप्रह्लादोक्तौ र्ग्वेदो हि यजुर्वेदः सामवेदोऽप्यथर्वणः । अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ११.३७८ ॥

स्कान्दे श्रीपर्वत्य्उक्तौ मा ऋचो मा यजुस्तात मा साम पठ किंचन । गोविन्देति हरेर्नाम गेयं गायस्व नित्यशः ॥ ११.३७९ ॥

पाद्मे च श्रीरामाष्टोत्तरशतनामस्तोत्रे विष्णोरेकैकनामापि सर्ववेदाधिकं मतम् । तदृङ्नामसहस्रेण रामनाम समं स्मृतम् ॥ ११.३८० ॥

सर्वतीर्थाधिकत्वम्

स्कान्दे कुरुक्षेत्रेण किं तस्य किं कस्य पुस्करेण वा । जिह्वाग्रे वसते यस्य हरिरित्यक्षरद्वयम् ॥ ११.३८१ ॥ वामने तीर्थकोटिसहस्राणि तीर्थकोटिशतानि च । तनि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात् ॥ ११.३८२ ॥

विश्वामित्रसंहितायाम् विश्रुताणि बहून्येव तीर्थानि बहुधानि च । कोत्य्अंशेनापि तुल्यानि नामकीर्तनतो हरेः ॥ ११.३८३ ॥

लघुभागवते किं तत वेदागमशास्त्रविस्तरैस् तीर्थैरनेकैरपि किं प्रयोजनम् । यद्यात्मनो वाञ्छसि मुक्तिकारणं गोविन्द गोविन्द इति स्फुतं रट ॥ ११.३८४ ॥

सर्वसत्कर्माधिकत्वम्

गोकोटिदानं ग्रहणे खगस्य प्रयागगङ्गोदककल्पवासः । यज्ञायुतं मेरुसुवर्णदानं गोविन्दकीर्तेर्न समं शतांशैः ॥ ११.३८५ ॥

बौधयनसंहितायाम् इष्टपूर्तानि कर्माणि सुबहूनि कृतान्यपि । भवहेतूनि तान्येव हरेर्नाम तु मुक्तिदम् ॥ ११.३८६ ॥

गारुडे श्रीशौनकाम्बरीषसंवादे वाजपेयसहस्राणां नित्यं फलमभीप्ससि । प्रातरुत्थाय भूपाल कुरु गोविन्दकीर्तनम् ॥ ११.३८७ ॥ किं करिष्यति साङ्ख्येन किं योगैर्नरनायक । मुक्तिमिच्छसि राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ११.३८८ ॥

तृतीयस्कन्धे (३.३३.७) श्रीकपिलदेवं प्रति देवहूत्य्उक्तौ अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस्तपस्ते जुहुवुर्सस्नुरर्या ब्रह्मानूचुर्नाम गृह्णन्ति ये ते ॥ ११.३८९ ॥

सर्वतीर्थप्रदत्वं

स्कान्दे ब्रह्मनारदसंवादे चतुर्मास्यमाहात्म्ये एतत्सद्वर्गहरणं रिपुनिग्रहणं परम् । अध्यात्ममूलमेतद्धि विष्णोर्नामानुकीर्तनम् ॥ ११.३९० ॥

विष्णुधर्मोत्तरे हृदि कृत्वा तथा काममभीष्टं द्विजपुङ्गवः । एकं नाम जपेद्यस्तु शतं कामानवाप्नुयात् ॥ ११.३९१ ॥

तत्रैव श्रीकृष्णामृतस्तोत्रे सर्वमङ्गलमङ्गल्यमायुष्यं व्याधिनाशनम् । भुक्तिमुक्तिप्रदं दिव्यं वासुदेवस्य कीर्तनम् ॥ ११.३९२ ॥

श्रीनारायणव्यूहस्तवे परिहासोपहासाद्यैर्विष्णोर्गृह्णन्ति नाम ते । कृतार्थास्तेऽपि मनुजास्तेभ्योऽपीह नमो नमः ॥ ११.३९३ ॥

वाराहे च ते धन्यास्ते कृतार्थाश्च तैरेव सुकृतं कृतम् । तैराप्तं जन्मनः प्राप्यं ये काले कीर्तयन्ति माम् ॥ ११.३९४ ॥

विशेषतः कलौ सकृदुच्चारयन्त्येतद्दुर्लभं चाकृतात्मनाम् । कलौ युगे हरेर्नाम ते कृतार्था न संशयः ॥ ११.३९५ ॥

एकादशस्कन्धे (११.५.३६) च कलिं सभाजयन्त्यार्या गुणजाः सारभागिनः । यत्र सङ्कीर्तनेनैव सर्वः स्वर्थोऽभिलभ्यते ॥ ११.३९६ ॥

स्कान्दे तत्रैव तथा चैवोत्तमं लोके तपः श्रीहरिकीर्तनम् । कलौ युगे विशेषेण विष्णुप्रीत्यै समाचरेत् ॥ ११.३९७ ॥

सर्वशक्तिमत्त्वम्

यथा स्कान्दे दानव्रततपस्तीर्थयात्रादीनां च याः स्थिताः । शक्तयो देवमहतां सर्वपापहराः शुभाः ॥ ११.३९८ ॥ राजसूयाश्वमेधानां ज्ञानस्याध्यात्मवस्तुनः । आकृष्य हरिणा सर्वाः स्थापिताः स्वेषु नामसु ॥ ११.३९९ ॥ वातोऽप्यतो हरेर्नाम्न उग्राणामपि दुःसहः । सर्वेषां पापराशीनां यथैव तमसां रविः ॥ ११.४०० ॥

अतैव ब्रह्माण्डे सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः । यच्चाभिरुचितं नाम तत्सर्वार्थेषु योजयेत् ॥ ११.४०१ ॥

जगद्आनन्दकत्वम्

श्रीमद्भगवद्गीतासु [११.३६] स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥ ११.४०२ ॥

जगद्वन्द्यतापादकत्वम्

बृहन्नारदीये नारायण जगन्नाथ वासुदेव जनार्दन । इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः ॥ ११.४०३ ॥

श्रीसूतेनोक्तं तत्रैव यज्ञध्वजोपाख्यानान्ते स्वपन् भुञ्जन् व्रजंस्तिष्ठंश्च वदंस्तथा । ये वदन्ति हरेर्नाम तेभ्यो नित्यं नमो नमः ॥ ११.४०४ ॥

श्रीनारायणव्यूहस्तवे स्त्री शूद्रः पुक्कशो वापि ये चान्ये पापयोनयः । कीर्तयन्ति हरिं भक्त्या तेभ्योऽपीह नमो नमः ॥ ११.४०५ ॥

अगत्य्एकगतित्वम्

पाद्मे बृहत्सहस्रनामकथनारम्भे अनन्यगतयो मर्त्या भोगिनोऽपि परन्तपाः । ज्ञानवैराग्यरहिता ब्रह्मचर्यादिवर्जिताः ॥ ११.४०६ ॥ सर्वधर्मोज्झिता विष्णोर्नाममात्रैकजल्पकाः । सुखेन यां गतिं यान्ति न तां सर्वेऽपि धार्मिकाः ॥ ११.४०७ ॥

सदा सर्वत्र सेव्यत्वम्

विष्णुधर्मे क्षत्रबन्धूपाख्याने न देशनियमस्तस्मिन्न कालनियमस्तथा । नोच्छिष्ठादौ निषेधोऽस्ति श्रीहरेर्नाम्नि लुब्धक ॥ ११.४०८ ॥

स्कान्दे, पाद्मे वैशाखमाहात्म्ये, विष्णुधर्मोत्तरे च चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् । नाशौचं कीर्तने तस्य स पवित्रकरो यतः ॥ ११.४०९ ॥

पुनः स्कन्धे न देशकालावस्थासु शुद्ध्य्आदिकमपेक्षते । किन्तु स्वतन्त्रमेवैतन्नाम कामितकामदम् ॥ ११.४१० ॥

वैश्वानरसंहितायाम् न देशकालनियमो न शौचाशौचनिर्णयः । परं सङ्कीर्तनादेव राम रामेति मुच्यते ॥ ११.४११ ॥

वैष्णवचिन्तामणौ श्रीयुधिष्ठिरं प्रति श्रीनारदवाक्यं न देशनियमो राजन्न कालनियमस्तथा । विद्यते नात्र सन्देहो विष्णोर्नामानुकीर्तने ॥ ११.४१२ ॥ कालोऽस्ति दाने यज्ञे च स्थाने कालोऽस्ति सज्जपे । विष्णुसङ्कीर्तने कालो नास्त्यत्र पृथिवीतले ॥ ११.४१३ ॥

द्वितीयस्कन्धे [भागवतम् २.१.११] एतन्निर्विद्यमानानामिच्छतामकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११.४१४ ॥

मुक्तिप्रदत्वम्

वाराहे नारायणाच्युतानन्त वासुदेवेति यो नरः । सततं कीर्तयेद्भूमि याति मल्लयतां स हि ॥ ११.४१५ ॥

गारुडे किं करिष्यति साङ्ख्येन किं योगैर्नरनायक । मुक्तिमिच्छसि राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ११.४१६ ॥

यथा, पद्मपुराणे उत्तरखण्डे सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ ११.४१७ ॥ ब्रह्मपुराणे अप्यन्यचित्तोऽशुद्धो वा यः सदा कीर्तयेद्धरिम् । सोऽपि दोषक्षयान्मुक्तिं लभेच्चेदिपतिर्यथा ॥ ११.४१८ ॥

पाद्मे देवहूतिस्तुतौ सकृदुच्चारयेद्यस्तु नारायणमतन्द्रितः । शुद्धान्तःकरणो भूत्वा विर्वाणमधिगच्छति ॥ ११.४१९ ॥

मात्स्ये परदाररतो वापि परापकृतिकारकः । स शुद्धो मुक्तिमाप्नोति हरेर्नामानुकीर्तनात् ॥ ११.४२० ॥

वैशम्पायनसंहितायाम् सर्वधर्मबहिर्भूतः सर्वपापरतस्तथा । मुच्यते नात्र सन्देहो विष्णोर्नामानुकीर्तनात् ॥ ११.४२१ ॥

बृहन्नारदीये [१.२.४९] यथा कथञ्चित्यन्नास्ति कीर्तिते वा श्रुतेऽपि वा । पापिनोऽपि विशुद्धाः स्युः शुद्धा मोक्षमवाप्नुयुः ॥ ११.४२२ ॥

भारतविभागे प्राणप्रयाणपाथेयं संसारव्याधिभेषजम् । दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् ॥ ११.४२३ ॥

नारदीये नव्यं नव्यं नामधेयं मुरारेर् यद्यच्चैतद्गेयपीयूषपुष्टम् । ये गायन्ति त्यक्तलज्जाः सहर्षं जीवन्मुक्ताः संशयो नास्ति तत्र ॥ ११.४२४ ॥

प्रथमस्कन्धे [भागवतम् १.१.१४] आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ ११.४२५ ॥

तृतीये [भागवतम् ३.९.१५] ब्रह्मस्तुतौ यस्यावतारगुणकर्मविडम्बनानि नामानि येऽसुविगमे विवशा गृणन्ति । तेऽनैकजन्मशमलं सहसैव हित्वा संयान्त्यपावृतामृतं तमजं प्रपद्ये ॥ ११.४२६ ॥

षष्ठे [भागवतम् ६.३.२४] एतावतालमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् । विक्रुश्य पुत्रमघवान् यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ॥ ११.४२७ ॥

श्रीवैकुण्ठलोकप्रापकत्वम्

उक्तं च लैङ्गे श्रीनारदं प्रति श्रीशिवेन व्रजंस्तिष्ठन् स्वपन्नश्नन् श्वसन् वाक्यप्रपूरणे । नामसङ्कीर्तनं विष्णोर्हेलया कलिमर्दनम् । कृत्वा स्वरूपतां याति भक्तियुक्तं परं व्रजेत् ॥ ११.४२८ ॥ नारदीये श्रीब्रह्मणा ब्राह्मणः श्वपचीं भुञ्जन् विशेषेण रजस्वलाम् । अश्नाति सुरया पक्वं मरणे हरिमुच्चरन् ॥ ११.४२९ ॥ अभक्ष्यागम्ययोर्जातं विहायाघौघसञ्चयम् । प्रयाति विष्णुसालोक्यं विमुक्तो भवबन्धनैः ॥ ११.४३० ॥

बृहन्नारदीये [१.११.१०१] शुक्रं प्रति श्रीबलिना जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् । विष्णोर्लोकमवाप्नोति पुनरावृत्तिदुर्लभम् ॥ ११.४३१ ॥

पाद्मे यत्र तत्र स्थितो वापि कृष्ण कृष्णेति कीर्तयेत् । सर्वपापविशुद्धात्मा स गच्छेत्परमां गतिम् ॥ ११.४३२ ॥

तत्रैव वैशाखमाहात्म्ये अम्बरीषं प्रति नारदेन तदेव पुण्यं परमं पवित्रं गोविन्दगेहे गमनाय पत्रम् । तदेव लोके सुकृतैकसत्रं यदुच्यते केशवनाममात्रम् ॥ ११.४३३ ॥

ब्रह्मवैवर्ते एवं सङ्ग्रहणीपुत्राभिधानव्याजतो हरिम् । समुच्चार्यान्तकालेऽगाद्धाम तत्परमं हरेः ॥ ११.४३४ ॥ नारायणमिति व्याजादुच्चार्य कलुषाश्रयः । अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन् ॥ ११.४३५ ॥

षष्ठस्कन्धे [भागवतम् ६.२.४९] म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् । अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन् ॥ ११.४३६ ॥

वामने ये कीर्तयन्ति वरदं वरपद्मनाभं शङ्खाब्जचक्रशरचापगदासिहस्तम् । पद्मालयावदनपङ्कजषट्पदाक्षं नूनं प्रयान्ति सदनं मधुघातिनस्ते ॥ ११.४३७ ॥

आङ्गिरसपुराणे वासुदेवेति मनुज उच्चार्य भवभीतितः । तन्मुक्तः पदमाप्नोति विष्णोरेव न संशयः ॥ ११.४३८ ॥

नन्दिपुराणे सर्वदा सर्वकालेषु येऽपि कुर्वन्ति पातकम् । नामसङ्कीर्तनं कृत्वा यान्ति विष्णोः परं पदम् ॥ ११.४३९ ॥

विशेषतः कलौ, द्वादशस्कन्धे [भागवतम् १२.३.५१] कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः । कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥ ११.४४० ॥

यथा गारुडे यदिच्छसि परं ज्ञानं ज्ञानाद्यत्परमं पदम् । तद्आदरेण राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ११.४४१ ॥

श्रीभगवत्प्रीणनत्वम्

वाराहे वासुदेवस्य सङ्कीर्त्या सुरापो व्याधितोऽपि वा । मुक्तो जायेत नियतं महाविष्णुः प्रसीदति ॥ ११.४४२ ॥

बृहन्नारदीये [१.३४.२३] नामसङ्कीर्तनं विष्णोः क्षुत्तृट्प्रस्खलितादिषु । करोति सततं विप्रास्तस्य प्रीतो ह्यधोक्षजः ॥ ११.४४३ ॥

विष्णुधर्मोत्तरे नामसङ्कीर्तनं विष्णोः क्षुत्तृट्प्रस्खलितादिषु । यः करोति महाभाग तस्य तुष्यति केशवः ॥ ११.४४४ ॥

अथ श्रीभगवद्वशीकारित्वम्

विष्णुरहस्ये यदभ्यर्च्य हरिं भक्त्या कृते क्रतुशतैरपि । फलं प्राप्नोत्यविकलं कलौ गोविन्दकीर्तनात् ॥ ११.४४५ ॥

आदिपुराणे गीत्वा च मम नामानि विचरेन्मम सन्निधौ । इदं ब्रवीमि ते सत्यं क्रीतोऽहं तस्य चार्जुन ॥ ११.४४६ ॥ गीत्वा च मम नामानि विचरेन्मम सन्निधौ । इति ब्रवीमि ते सत्यं क्रीतोऽहं तस्य चार्जुन ॥ ११.४४७ ॥ इति ।

एवं च श्रुत्वा च मम नामानि इत्यादि ॥ ११.४४८ ॥

विष्णुधर्मे प्रह्लादेन जितं तेन जितं तेन जितं तेनेति निश्चितम् । जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ ११.४४९ ॥

स्वतः परमपुरुषार्थत्वम्

स्कान्दे काशीखण्डे, पाद्मे च वैशाखमाहात्म्ये इदमेव हि माङ्गल्यमेतदेव धनार्जनम् । जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम् ॥ ११.४५० ॥

प्रभासखण्डे मधुरमधुरमेतन्मङ्गलं मङ्गलानां सकलनिगमवल्लीसत्फलं चित्स्वरूपम् । सकृदपि परिगीतं श्रद्धया हेलया वा भृगुवर नरमात्रं तारयेत्कृष्णनाम ॥ ११.४५१ ॥

विष्णुरहस्ये एतदेव परं ज्ञानमेतदेव परं तपः । एतदेव परं तत्त्वं वासुदेवस्य कीर्तनम् ॥ ११.४५२ ॥

वैष्णवचिन्तामणौ श्रीशिवोमासंवादे अघच्छित्स्मरणं विष्णोर्बह्व्आयासेन साध्यते । ओष्ठस्पन्दनमात्रेण कीर्तनं तु ततो वरम् ॥ ११.४५३ ॥ अन्यत्र च येन जन्मशतैः पूर्वं वासुदेवः समर्चितः । तन्मुखे हरिनामानि सदा तिष्ठन्ति भारत ॥ ११.४५४ ॥

विशेषतः कलौ, रहस्ये यदभ्यर्च्य हरिं भक्त्या कृते क्रतुशतैरपि । फलं प्राप्नोत्यविकलं कलौ गोविन्दकीर्तनात् ॥ ११.४५५ ॥

विष्णुपुराणे [Vइড়् ६.२.१७] ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥ ११.४५६ ॥

द्वादशस्कन्धे [भागवतम् १२.३.५२] कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ ११.४५७ ॥

एकादशे [भागवतम् ११.५.३२] कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् । यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥ ११.४५८ ॥

स्कान्दे च महाभागवता नित्यं कलौ कुर्वन्ति कीर्तनम् ॥ ११.४५९ ॥

बृहन्नारदीये [१.४०.११५] नारदोक्तं हरेर्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ ११.४६० ॥

अतैवोक्तम् सकृदुच्चारयन्त्येव हरेर्नाम चिद्आत्मकम् । फलं नास्य क्षमो वक्तुं सहस्रवदनो विधिः ॥ ११.४६१ ॥

पाद्मोत्तरखण्डे श्रीरामाष्टोत्तरशतनामस्तोत्रे श्रीशिवेन रकारादीनि नामानि शृण्वतो देवि जायते । प्रीतिर्मे मनसो नित्यं रामनामविशङ्कया ॥ ११.४६२ ॥

वैष्णवचिन्तामणौ ईशोऽहं सर्वजगतां नाम्नां विष्णोर्हि जापकः । सत्यं सत्यं वदाम्येष हरेर्नाम गतिर्नॄणाम् ॥ ११.४६३ ॥

आदिपुराणे च श्रीकृष्णार्जुनसंवादे श्रद्धया हेलया नाम रटन्ति मम जन्तवः । तेषां नाम सदा पार्थ वर्तते हृदये मम ॥ ११.४६४ ॥ न नाम सदृशं ज्ञानं न नाम सदृशं व्रतम् । न नाम सदृशं ध्यानं न नाम सदृशं फलम् ॥ ११.४६५ ॥ न नाम सदृशस्त्यागो न नाम सदृशः शमः । न नाम सदृशं पुण्यं न नाम सदृशी गतिः ॥ ११.४६६ ॥

किं च नामैव परमा मुक्तिर्नामैव परमा गतिः । नामैव परमा शान्तिर्नामैव परमा स्थितिः ॥ ११.४६७ ॥ नामैव परमा भक्तिर्नामैव परमा मतिः । नामैव परमा प्रीतिर्नामैव परमा स्मृतिः ॥ ११.४६८ ॥ नामैव कारणं जन्तोर्नामैव प्रभुरेव च । नामैव परमाराध्यो नामैव परमो गुरुः ॥ ११.४६९ ॥

किं च नामयुक्तान् जनान् दृष्ट्वा स्निग्धो भवति यो नरः । स याति परमं स्थानं विष्णुना सह मोदते ॥ ११.४७० ॥ तस्मान्नामानि कौन्तेय भजस्व दृढमानसः । नामयुक्तः प्रियोऽस्माकं नामयुक्तो भवार्जुन ॥ ११.४७१ ॥

अथ श्रीभगवन्नामजपस्य स्मरणस्य च । श्रवणस्यापि माहात्म्यमीषद्भेदाद्विलिख्यते ॥ ११.४७२ ॥

अथ श्रीमन्नामजपमाहात्म्यम्

विष्णुरहस्ये श्रीभगवद्उक्तौ सत्यं ब्रवीमि मनुजाः स्वयमूर्द्वबाहुर् यो मां मुकुन्द नरसिंह जनार्दनेति । जीवन् जपत्यनुदिनं मरणे ऋणीव पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥ ११.४७३ ॥

काशीकाण्डे अग्निबिन्दुस्तुतौ नारायणेति नरकार्णवतारणेति दामोदरेति मधुहेति चतुर्भुजेति । विश्वम्भरेति विरजेति जनार्दनेति क्वास्तीह जन्म जपतां क्व कृतान्तभीतिः ॥ ११.४७४ ॥

पाद्मे वैशाखमाहात्म्ये [५.९६.८३] यमब्राह्मणसंवादे वासुदेवजपासक्तानपि पापकृतो जनान् । नोपसर्पन्ति तान् विप्र यमदूताश्च दारुणाः ॥ ११.४७५ ॥

बृहद्विष्णुपुराणे क्व नाकपृष्ठगमनं पुनर्आवृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ ११.४७६ ॥

श्रीमन्नामस्मरणमाहात्म्यम्

इतिहासोत्तमे स्वप्नेऽपि नामस्मृतिरादिपुंसः क्षयं करोत्याहितपापराशेः । प्रयत्नतः किं पुनरादिपुंसः प्रकीर्तिते नाग्निर्जनार्दनस्य ॥ ११.४७७ ॥

लघुभागवते ते सभाग्या मनुष्येषु कृतार्था नृप निश्चितम् । स्मरन्ति ये स्मारयन्ति हरेर्नाम कलौ युगे ॥ ११.४७८ ॥

पाद्मे देवहूतिस्तुतौ प्रयाणे चाप्रयाणे च यन्नामस्मरणान्नॄणाम् । सद्यो नश्यति पापौघो नमस्तस्मै चिद्आत्मने ॥ ११.४७९ ॥

तत्रैवोत्तरखण्डे यन्नामस्मरणादेव पापिनामपि सत्वरम् । मुक्तिर्भवति जातूनां ब्रह्मादीनां सुदुर्लभा ॥ ११.४८० ॥

ब्रह्मवैवर्ते यद्अनुध्यानदावाग्निदग्धकर्मतृणः पुमान् । विशुद्धः पश्यति व्यक्तमव्यक्तमपि केशवम् ॥ ११.४८१ ॥ तदस्य नाम जीवस्य पतितस्य भवाम्बुधौ । हस्तावलम्बदानाय प्रवीणो नापरो हरेः ॥ ११.४८२ ॥

जावालिसंहितायाम् हरेर्नाम परं जप्यं ध्येयं गेयं निरन्तरम् । कीर्तनीयं च बहुधा निर्वृतीर्बहुधेच्छता ॥ ११.४८३ ॥

अथ श्रीभगवन्नाममाहात्म्यम्

बृहन्नारदीये श्रीनारदोक्तौ यन्नामश्रवणेनापि महापातकिनोऽपि ये । पावनत्वं प्रपद्यन्ते कथं स्तोष्यामि खिन्नधीः ॥ ११.४८४ ॥

इतिहासोत्तमे श्रुतं सङ्कीर्तितं वापि हरेराश्चर्यकर्मणः । दहत्येनांसि सर्वाणि प्रसङ्गात्किमु भक्तितः ॥ ११.४८५ ॥

षष्ठस्कन्धे [भागवतम् ६.१६.४४] चित्रकेतूक्तौ न हि भगवन्नघटितमिदं त्वद्दर्शनान्नृणामखिलपापक्षयः । यन्नाम सकृच्छ्रवणात् पुक्कशोऽपि विमुच्यते संसारात् ॥ ११.४८६ ॥ इति ।

श्रीमन्नाम्नां च सर्वेषां माहात्म्येषु समेष्वपि । कृष्णस्यैवावतारेषु विशेषः कोऽपि कस्यचित् ॥ ११.४८७ ॥

अथ विशेषतः श्रीकृष्णावतारमाहात्म्यम्

ब्रह्माण्डपुराणे श्रीकृष्णाष्टोत्तरशतनाममाहात्म्ये सहस्रनाम्नां पुण्यानां त्रिर्आवृत्त्या तु यत्फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ ११.४८८ ॥ इदं किरीटी संजप्य जयी पाशुपतास्त्रभाक् । कृष्णस्य प्राणभूतः सन् कृष्णं सारथिमाप्तवान् ॥ ११.४८९ ॥ किमिदं बहुना शंसन्मानुषानन्दनिर्भरः । ब्रह्मानन्दमवाप्यान्ते कृष्णसायुज्यमाप्नुयात् ॥ ११.४९० ॥

वाराहे च श्रीमाथुरमाहात्म्ये तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये । पुण्यानि च पवित्राणि संसारच्छेदनानि च ॥ ११.४९१ ॥

तत्रैव विशेषतः श्रीकृष्णेति नाममाहात्म्यम्

द्वारकामाहात्म्ये प्रह्लादबलिसंवादे अतीताः पुरुषाः सप्त भविषाश्च चतुर्दश । नरस्तारयते सर्वान् कलौ कृष्णेति कीर्तनात् ॥ ११.४९२ ॥ कृष्ण कृष्णेति कृष्णेति स्वपन् जाग्रद्व्रजंस्तथा । यो जल्पति कलौ नित्यं कृष्णरूपी भवेद्धि सः ॥ ११.४९३ ॥

ब्रह्मवैवर्ते हनन् ब्राह्मणमत्यन्तं कामतो वा सुरां पिबन् । कृष्ण कृष्णेत्यहोरात्रं सङ्कीर्त्य शुचितामियात् ॥ ११.४९४ ॥

विष्णुधर्मे कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । भस्मीभवन्ति राजेन्द्र महापातककोटयः ॥ ११.४९५ ॥

नारसिंहे श्रीभगवद्उक्तौ कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः । जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ ११.४९६ ॥

गारुडे पाद्मे च संसारसर्पसंदष्टं नष्टचेष्टैकभेषजम् । कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन्नरः ॥ ११.४९७ ॥

प्रभासपुराणे नाम्नां मुख्यतरं नाम कृष्णाख्यं मे परन्तप । प्रायश्चित्तमशेषाणां पापानां मोचकं परम् ॥ ११.४९८ ॥

पाद्मे यत्र यत्र स्थितो वापि कृष्णकृष्णेति कीर्तयेत् । सर्वपापविशुद्धात्मा स गच्छेत्परमां गतिम् ॥ ११.४९९ ॥

विष्णुधर्मोत्तरे श्रीकृष्णसहस्रनामस्तोत्रे बल्लवीकान्त किं तैस्तैरुपायैः कृष्णनाम ते । किन्तु जिह्वाग्रगं जाग्रन्निरुन्धे हि महाभयम् ॥ ११.५०० ॥

तत्रैवान्यत्र सत्यं ब्रवीमि ते शम्भो गोपनीयमिदं मम । मृत्युसंजीवनीं नाम कृष्णाख्यामवधारय ॥ ११.५०१ ॥

भारतविभागे कृष्णः कृष्णः कृष्ण इत्यन्तकाले जल्पन् जन्तुर्जीवितं यो जहाति । आद्यः शब्दः कल्पते तस्य मुक्त्यै व्रीडानम्रौ तिष्ठतोऽन्यावृणस्थौ ॥ ११.५०२ ॥

अन्यत्रापि नाम चिन्तामणिः कृष्णश्चैतन्यरसविग्रहः । पूर्णः शुद्धो नित्यमुक्तो भिन्नत्वान्नामनामिनोः ॥ ११.५०३ ॥

अतैवोक्तम् तेभ्यो नमोऽस्तु भववारिधिजीर्णपङ्क संमग्नमोक्षणविचक्षणपादुकेभ्यः । कृष्णेति वर्णयुगलं श्रवणेन येषां आनन्दथूर्भवति नर्तितरोमवृन्दः ॥ ११.५०४ ॥

किं च द्वितीयस्कन्धे [भागवतम् २.३.२४] तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥ ११.५०५ ॥

इतिहासोत्तमे च नाम्नि सङ्कीर्तिते विष्णोर्यस्य पुंसो न जायते । सरोमपुलकं गात्रं स भवेत्कुलिशोपमः ॥ ११.५०६ ॥

कात्यायनसंहितायाम् नामसङ्कीर्तनाज्जातं पुण्यं नोपचयन्ति ये । नानाव्याधिसमायुक्ताः शतजन्मसु ते नराः ॥ ११.५०७ ॥ सा हानिस्तन्महच्छिद्रं स मोहः स च विभ्रमः । यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ ११.५०८ ॥

पाद्मे वैशाखमाहात्म्ये यमब्राह्मणसंवादे अवमत्य च ये यान्ति भगवत्कीर्तनं नराः । ते यान्ति नरकं घोरं तेन पापेन कर्मणा ॥ ११.५०९ ॥

श्रुतयः ओमास्य जानन्तो नाम चिद्विविक्तन् महस्ते विष्णो सुमतिं भजामहे ॥ ११.५१० ॥

ओं तत्सतों पदं देवस्य नमसा व्यन्तः श्रवस्यवश्रव आपन्नमृक्तम् । नामानि चिद्दधिरे यज्ञियन्ति भद्रायान्ते रणयन्तः सन्दृष्टौ ॥ ११.५११ ॥

ओं तमु स्तोतारः पूर्वं यथाविद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विविक्तन् महस्ते विष्णो सुमतिं भजामहे ॥ ११.५१२ ॥ इत्याद्या इति ।

ईदृशे नाममाहात्म्ये श्रुतिस्मृतिविनिश्चिते । कल्पयन्त्यर्थवादं ये यान्ति घोरयातनाम् ॥ ११.५१३ ॥

अथ श्रीभगवन्नामार्थवादकल्पनादूषणम्

श्रीकात्यायनसंहितायाम् अर्थवादं हरेर्नाम्नि सम्भावयति यो नरः । स पापिष्ठो मनुष्याणां निरये पतन्ति स्फुटम् ॥ ११.५१४ ॥

ब्रह्मसंहितायां बौधायनं प्रति श्रीभगवद्उक्तौ यन्नामकीर्तनफलं विविधं निशम्य न श्रद्दधाति मनुते यदुतार्थवादम् । यो मानुषस्तमिह दुःखचये क्षिपामि संसारघोरविविधार्तिनिपीडिताङ्गम् ॥ ११.५१५ ॥

जैमिनिसंहितायां च श्रुतिस्मृतिपुराणेषु नाममाहात्म्यवाचिषु । येऽर्थवाद इति ब्रूयुर्न तेषां निरयक्षयः ॥ ११.५१६ ॥ तस्मिंश्च भगवन्नाम्नि जगद्एकोपकारिणि । विश्वैकसेव्ये मतिमानपराधान् विवर्जयेत् ॥ ११.५१७ ॥

यत उक्तं पाद्मे श्रीनारदं प्रति सनत्कुमारेण सर्वापराधकृदपि मुच्यते हरिसंश्रयात् ॥ ११.५१८ ॥ हरेरप्यपराधान् यः कुर्याद्द्विपदपांसवः । नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः ॥ ११.५१९ ॥ नाम्नोऽपि सर्वसुहृदो ह्यपराधात्पतत्यधः ॥ ११.५२० ॥

अथ नामापराधाः

तं प्रति तेनैवोक्ताः सतां निन्दा नाम्नः परममपराधं वितनुते यतः ख्यातिं यातं कथमु सहते तद्विगर्हाम् । शिवस्य श्रीविष्णोर्य इह गुणनामादिसकलं धिया भिन्नं पश्येत्स खलु हरिनामाहितकरः ॥ ११.५२१ ॥ गुरोरवज्ञा श्रुतिशास्त्रनिन्दनं तथार्थवादो हरिनाम्नि कल्पनम् । नाम्नो बलाद्यस्य हि पापबुद्धिर् न विद्यते तस्य यमैर्हि शुद्धिः ॥ ११.५२२ ॥ धर्मव्रतत्यागहुतादिसर्व शुभक्रियासाम्यमपि प्रमादः । अश्रद्दधाने विमुखेऽप्यशृण्वति यश्चोपदेशः शिवनामापराधः ॥ ११.५२३ ॥ श्रुतेऽपि नाममाहात्म्ये यः प्रीतिरहितोऽधमः । अहंममादिपरमो नाम्नि सोऽप्यपराधकृत् ॥ ११.५२४ ॥ जाते नामापराधेऽपि प्रमादेन कथञ्चन । सदा सङ्कीर्तयन्नाम तद्एकशरणो भवेत् ॥ ११.५२५ ॥

अपराधभञ्जनं

उक्तं च तेनैव तत्र नामापराधयुक्तानां नामान्येव हरन्त्यघम् । अविश्रान्तप्रयुक्तानि तान्येवार्थकराणि च ॥ ११.५२६ ॥

नामैकं यस्य वाचि स्मरणपथगतं श्रोत्रमूलं गतं वा शुद्धं वाशुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यम् । तच्चेद्देहद्रविणजनतालोभपाषण्डमध्ये निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र ॥ ११.५२७ ॥

अतैवोक्तं श्रीनारदेन बृहन्नारदीये मह्मिनामपि यन्नाम्नः पारं गन्तुमनीश्वरः । मनवोऽपि मुनीद्राश्च कथं क्षुण्णधीर्भजे ॥ ११.५२८ ॥ इति ।

इत्थं श्रीकृष्णपादाब्जे भक्तिः कार्या सदा बुधैः । सा च तस्य प्रसादेन महापुण्यात्प्रजायते ॥ ११.५२९ ॥

अथ श्रीमद्भक्तेर्दुर्लभत्वम्

स्कान्दे श्रीपराशरोक्तौ न ह्यपुण्यवतां लोके मूढानां कुटिलात्मनाम् । भक्तिर्भवति गोविन्दे स्मरणं कीर्तनं तथा ॥ ११.५३० ॥ तत्रैव श्रीब्रह्मोक्तौ निमिषं निमिषार्धं वा मर्त्यानामिह नारद । नादग्धाशेषपापानां भक्तिर्भवति केशवे ॥ ११.५३१ ॥

योगवाशिष्ठे जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ ११.५३२ ॥

आदिवाराहे जन्मान्तरसहस्रेषु समाराध्य वृषध्वजम् । वैष्णवत्वं लभेद्धीमान् सर्वपापक्षये सति ॥ ११.५३३ ॥

बृहन्नारदीये [१.३९.५१५२] यज्ञध्वजनृपोपाख्यानान्ते जन्मकोटिसहस्रेषु पुण्यं यैः समुपार्जितम् । तेषां भक्तिर्भवेच्छुद्धा देवदेवे जनार्दने ॥ ११.५३४ ॥ सुलभं जाह्नवीस्नानं तथैवातिथिपूजनम् । सुलभाः सर्वयज्ञाश्च विष्णुभक्तिः सुदुर्लभा ॥ ११.५३५ ॥

इतिहाससमुच्चये शिलोञ्छवृत्तिवाक्ये गङ्गायां मरणं चैव दृढा भक्तिश्च केशवे । ब्रह्मविद्याप्रबोधश्च नाल्पस्य तपसः फलम् ॥ ११.५३६ ॥

अगस्त्यसंहितायाम् व्रतोपवासनियमैर्जन्मकोट्याप्यनिष्ठितेः । यज्ञैश्च विविधैः सम्यग्भक्तिर्भवति केशवे ॥ ११.५३७ ॥

विष्णुधर्मोत्तरे दिवसं दिवसार्धं वा मुहूर्तं चैकमेव वा । नाशाच्चाशेषपापस्य भक्तिर्भवति केशवे ॥ ११.५३८ ॥ अनेकजन्मसाहस्रैर्नानायोन्य्अन्तरेषु च । जन्तोः कलुषहीनस्य भक्तिर्भवति केशवे ॥ ११.५३९ ॥

दशमस्कन्धे गोपीः प्रति उद्धवोक्तौ [भागवतम् १०.४७.२४] दानव्राततपोहोम जपस्वाध्यायसंयमैः । श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥ ११.५४० ॥

श्रीभगवद्गीतासु [७.२८] येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ ११.५४१ ॥

पञ्चमस्कन्धे परीक्षितं प्रति श्रीबादरायणिना [भागवतम् ५.६.१८] राजन् पतिर्गुरुरलं भवतां यदूनां दैवं प्रियः कुलपतिः क्व च किङ्करो वः । अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ ११.५४२ ॥ षष्ठस्कन्धे वृत्रोपाख्यानान्ते [भागवतम् ६.१४.२] देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् । भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ ११.५४५ ॥

श्रीमद्भक्त्यै नमस्तस्यै यस्या माथाम्त्यमन्दरम् । यत्प्रभावेण लोलोऽयं कीटोऽप्युद्धर्तुमिच्छति ॥ ११.५४६ ॥

अथ श्रीभगवद्भक्तिमाहात्म्यं

तत्रादौ भक्तिमतः कथञ्चिदापतितेऽपि पापे प्रायश्चित्तान्तरनिरसनत्वम् ।

पाद्मे वैशाखमाहात्म्ये नारदाम्बरीषसंवादे [ড়द्मড়् ५.८५.३१] यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् । पापानि भगवद्भक्तिस्तथा दहति तत्क्षणात् ॥ ११.५४७ ॥

षष्ठे अजामिलोपाख्यानारम्भे [भागवतम् ६.१.१५] केचित्केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ ११.५४८ ॥

एकादशे च श्रीभगवद्उद्धवसंवादे [भागवतम् ११.१४.१९] यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् । तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः ॥ ११.५४९ ॥

अतैवोक्तं तत्रैव श्रीकरभाजनेन [भागवतम् ११.५.४२] स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ ११.५५० ॥

द्वारकामाहात्म्ये चन्द्रशर्माणं प्रति श्रीभगवता मद्भक्तिं वहतां पुंसामिह लोके परेऽपि वा । नाशुभं विद्यते किञ्चित्कुलकोटिं नयेद्दितम् ॥ ११.५५१ ॥

विषयभोगेऽपि तद्दोषनिराकरत्वम्

एकादशस्कन्धे तत्रैव [भागवतम् ११.१४.२८] बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः । प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ ११.५५२ ॥

कर्माधिकारनिरसनत्वं

तत्रैव [भागवतम् ११.२०.९] तावत्कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ११.५५३ ॥

अतैवोक्तं प्रथमस्कन्धे [भागवतम् १.५.१७] त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन्नपक्वोऽथ पतेत्ततो यदि । यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ ११.५५४ ॥

एकान्तिलक्षणे यच्च लिखितं शरणागतौ । लेख्यं च तत्तद्वचनैरेतत्सुदृढतामियात् ॥ ११.५५५ ॥

मनःप्रसादकत्वम्

प्रथमस्कन्धे [भागवतम् १.२.६] स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहैतुक्यप्रतिहता ययात्मा सुप्रसीदति ॥ ११.५५६ ॥ अतैवोक्तमेकादशे [भागवतम् ११.१४.२२] धर्मः सत्यदयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति हि ॥ ११.५५७ ॥

तत्रैव [भागवतम् ११.१४.२१] भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात् ॥ ११.५५८ ॥

षष्ठे [भागवतम् ६.३.२२] एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः । भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥ ११.५५९ ॥

अतैवोक्तं पाद्मे किं तस्य बहुभिः मन्त्रैः शास्त्रैः किं बहुविस्तरैः । वाजपेयसहस्रैः किं भक्तिर्यस्य जनार्दने ॥ ११.५६० ॥

सर्वगुणादिसेव्यताकारित्वम्

पञ्चमस्कन्धे प्रह्लादोक्तौ [भागवतम् ५.१८.१२] यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः ॥ ११.५६१ ॥

चतुर्थे श्रीध्रुवं प्रति मनूत्कौ [भागवतम् ४.११.३०] त्वं प्रत्यग्आत्मनि तदा भगवत्यनन्त आनन्दमात्र उपपन्नसमस्तशक्तौ । भक्तिं विधाय परमां शनकैरविद्या ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥ ११.५६२ ॥

श्रीपृथुं प्रति श्रीसनकादिभिः [भागवतम् ४.२२.३९] यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः । तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध स्रोतोगणास्तमरणं भज वासुदेवम् ॥ ११.५६३ ॥

सर्वमार्गाधिकत्वम्

तृतीये श्रीकापिलेये [भागवतम् ३.२५.१९] न युज्यमानया भक्त्या भगवत्यखिलात्मनि । सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ ११.५६४ ॥

षष्ठे च [भागवतम् ६.१.१७] सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः ॥ ११.५६५ ॥

अतैवोक्तं द्वितीये श्रीबादरायणिना [भागवतम् २.२.३३३४] न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ११.५६६ ॥ भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत्कूटस्थो रतिरात्मन्यतो भवेत् ॥ ११.५६७ ॥

बृहन्नारदीये श्रीनारदोक्तं (१.४.४, ३०) यथा समस्तलोकानां जीवनं सलिलं स्मृतम् । तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते ॥ ११.५६८ ॥ जीवन्ति जन्तवः सर्वे यथा मातरमाश्रिताः । तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्मिकाः ॥ ११.५६९ ॥

ध्वजारोपणमाहात्म्ये श्रीविष्णुदूतोक्तौ महापातकयुक्तो वा युक्तो वा सर्वपातकैः । ईप्सितां भगवद्भक्त्या लभते परमां गतिम् ॥ ११.५७० ॥

पाद्मे वैशाखमाहात्म्ये यमब्राह्मणसंवादे अपत्यं द्रविणं दारा हारा हर्म्यं हया गजाः । सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ॥ ११.५७१ ॥

प्रथमस्कन्धे [भागवतम् १.२.७] वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ ११.५७२ ॥

एकादशे च [भागवतम् ११.२०.३२३३] यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् । योगेन दामधर्मेण श्रेयोभिरितरैरपि ॥ ११.५७३ ॥ सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ ११.५७४ ॥

अतैवोक्तं द्वितीये [भागवतम् २.३.१०] अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ ११.५७५ ॥

मोक्षाधिकत्वम्

तृतीये कापिलेये [भागवतम् ३.२५.३२] अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोषं निगीर्णमनलो यथा ॥ ११.५७६ ॥

पञ्चमे श्र्यृषभदेवचरितान्ते [भागवतम् ५.६.१७] यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः ॥ ११.५७७ ॥

द्वादशे च श्रीमार्कण्डेयमुद्दिश्य श्रीशिवोक्तौ [भागवतम् १२.१०.६] नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत । भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ११.५७८ ॥

अतैवोक्तं पञ्चमे श्रीभगवन्तमुद्दिश्य बादरायणिना [भागवतम् ५.१४.४३] यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् । नैच्छन्नृपस्तद्उचितं महतां मधुद्विट् सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ११.५७९ ॥

एकादशे च भगवता [भागवतम् ११.१४.१४] न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा मय्यर्पितात्मेच्छति मद्विनान्यत् ॥ ११.५८० ॥ अतैवोक्तं षष्ठे श्रीरुद्रेण [भागवतम् ६.१७.३२] वासुदेवे भगवति भक्तिमुद्वहतां नॄणाम् । ज्ञानवैराग्यवीर्याणां नेह कश्चिद्व्यपाश्रयः ॥ ११.५८१ ॥

विष्णुपुराणे च श्रीप्रह्लादेन [Vइড়् १.२०.२७] धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्थिता । समस्तजगतां मूले यस्य भक्तिः स्थिता त्वयि ॥ ११.५८२ ॥

अतैवोक्तं नारसिंहे पत्रेषु पुष्पेषु फलेषु तोयेस्व् अक्रीतलभ्येषु सदैव सत्सु । भक्त्या सुलभ्ये पुरुषे पुराणे मुक्तौ किमर्थं क्रियते प्रयत्नः ॥ ११.५८३ ॥

अतैवोक्तं प्रथमस्कन्धे [भागवतम् १.७.१०] आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः ॥ ११.५८४ ॥

श्रीवैकुण्ठलोकप्रापकत्वम्

वामने येषां चक्रगदापाणौ भक्तिरव्यभिचारिणी । ते यान्ति नियतं स्थानं यत्र योगेश्वरो हरिः ॥ ११.५८५ ॥

स्कान्दे मुनिर्जाप्यपरो नित्यं दृढभक्तिर्जितेन्द्रियः । स्वगृहेऽपि वसन् याति तद्विष्णोः परमं पदम् ॥ ११.५८६ ॥

तृतीयस्कन्धे श्रीवैकुण्ठवर्णने [भागवतम् ३.१५.२५] यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या दूरे यमा ह्युपरि नः स्पृहणीयशीलाः । भर्तुर्मिथः सुयशसः कथनानुराग वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः ॥ ११.५८७ ॥

दशमे च श्रीब्रह्मस्तुतौ [भागवतम् १०.१४.५] पुरेह भूमन् बहवोऽपि योगिनस् त्वद्अर्पितेहा निजकर्मलब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ ११.५८८ ॥

बृहन्नारदीये भगवत्तोषप्रश्नोत्तरे [१.१.५०] सर्वदेवमयो विष्णुः शरणार्तिप्रनाशनः । स्वभक्तवत्सलो देवो भक्त्या तुष्यति नान्यथा ॥ ११.५८९ ॥

सप्तमस्कन्धे श्रीप्रह्लादस्य बालोपदेशे [भागवतम् ७.७.५१५२] नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः । प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ ११.५९० ॥ न दानं न तपो नेज्या न शौचं न व्रतानि च । प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् ॥ ११.५९१ ॥

श्रीनृसिंहस्तुतौ च [भागवतम् ७.९.९] मन्ये धनाभिजनरूपतपःश्रुतौजस् तेजःप्रभावबलपौरुषबुद्धियोगाः । नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान् गजयूथपाय ॥ ११.५९२ ॥

अन्यत्रापि [ড়द्यावली ८] व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का कुब्जायाः किमु नाम रूपमधिकं किं तत्सुदाम्नो धनम् । वंशः को विदुरस्य यादवपतेरुग्रस्य किं पौरुषं भक्त्या तुष्यति केवलं न च गुणैर्भक्तिप्रियो माधवः ॥ ११.५९३ ॥

अतैवोक्तं श्रीभगवता [ङीता ९.२६] पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ११.५९४ ॥

प्रथमस्कन्धे* श्रीहनुमतोक्तम् न जन्म नूनं महतो न सौभगं न वाङ्न बुद्धिर्नाकृतिस्तोषहेतुः । तैर्यद्विसृष्टानपि नो वनौकसश् चकार सखे बत लक्ष्मणाग्रजः ॥ ११.५९५ ॥

श्रीभगवत्सङ्गमकत्वम्

श्रीभगवद्गीतासु [११.१५] भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ ११.५९६ ॥

एकादशस्कन्धे च श्रीभगवद्उद्धवसंवादे [भागवतम् ११.१४.२५] यथाग्निना हेममलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम् ॥ ११.५९७ ॥

किं च [भागवतम् ११.१८.४५] भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् । सर्वोत्पत्त्य्अप्ययं ब्रह्म कारणं मोपयाति सः ॥ ११.५९८ ॥

श्रीभगवद्वशीकारत्वम्

पाद्मे कार्त्तिकमाहात्म्ये श्रीनारदशौनकसंवादे भुक्तिं मुक्तिं हरिर्दद्यातर्चितोऽन्यत्र सेविनाम् । भक्तिं च ददात्येष यतो वश्यकरी हरेः ॥ ११.५९९ ॥

तत्रैव वैशाखमाहात्म्ये (५.८५.३९) श्रीनारदाम्बरीषसंवादे मायाजानिरमायोऽसौ भक्त्या राजन्न मायया । साध्यते साधुपुरुषैः स्वयं जानाति तद्भवान् ॥ ११.६०० ॥

एकादशस्कन्धे च तत्रैव [भागवतम् ११.१४.२०२१] न साधयति मां योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ ११.६०१ ॥ धर्मः सत्यदयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति हि ॥ ११.६०२ ॥

स्वतः परमपुरुषार्थता

तृतीयस्कन्धे श्रीकापिलेये [भागवतम् ३.२९.१३] सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ ११.६०३ ॥

नवमस्कन्धे चाम्बरीषोपाख्याने श्रीभगवद्उक्तौ [भागवतम् ९.४.६७] मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् ॥ ११.६०४ ॥ इति ।

माहात्म्यं यच्च भगवद्भक्तानां लिखितं पुरा । तद्भक्तेरपि विज्ञेयं तेषां भक्त्यैव तत्त्वतः ॥ ११.६०५ ॥ तथा पूजा तद्अङ्गानां श्रीमन्नाम्नोऽपरस्य च । द्रष्टव्यमिह माहात्म्यं तेषां भक्त्य्अङ्गता यतः ॥ ११.६०६ ॥

अथ श्रीमद्भगवद्भक्तिनित्यता

यावज्जनो भजति नो भुवि विष्णुभक्ति वार्तासुधारसविशेषरसैकसारम् । तावज्जरामरणजन्मशताभिघात दुःखानि तानि लभते बहुदेहजानि ॥ ११.६०७ ॥

दशमे ब्रह्मस्तुतौ [भागवतम् १०.१४.४] श्रेयःसृतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवेलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम् ॥ ११.६०८ ॥

एकादशे [भागवतम् ११.५.२३] मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ ११.६०९ ॥ य एवं पुरुषं साक्षादात्मप्रभवमीश्वरम् । न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ ११.६१० ॥

अतैवोक्तं श्रीभगवता [ङीता ७.१५] न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ ११.६११ ॥

नित्यत्वं यद्यदङ्गानां भक्तेर्विलिखितं पुरा । तेन तेनैव नित्यत्वमस्यां संसाधितं परम् ॥ ११.६१२ ॥ लक्षणानि च तद्भक्तेः श्रीमद्भागवतादिषु । ख्यातानि श्रवणादीनि लिख्यन्तेऽथापि कानिचित् ॥ ११.६१३ ॥

अथ श्रीमद्भक्तिलक्षणानि तत्र सामान्यलक्षणम्

तृतीयस्कन्धे श्रीकापिलेये [भागवतम् ३.२५.३२] देवानां गुणलिङ्गानामानुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या । अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ॥ ११.६१४ ॥

अथ विशेषसाधनभक्तिलक्षणानि

गौतमीयतन्त्रे देवतायां च मन्त्रे च तथा मन्त्रप्रदे गुरौ । भक्तिरष्टविधा यस्य तस्य कृष्णः प्रसीदति ॥ ११.६१५ ॥ तद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । सुमना अर्चयेन्नित्यं तद्अर्थे दम्भवर्जनम् ॥ ११.६१६ ॥ तत्कथाश्रवणे रागस्तद्अर्थे चाङ्गविक्रिया । तद्अनुस्मरणं नित्यं यस्तन्नामोपजीवति ॥ ११.६१७ ॥ भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते । स मुनिः सत्यवादी च कीर्तिमान् स भवेन्नरः ॥ ११.६१८ ॥ भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते । स मुनिः सत्यवादी च कीर्तिमान् स भवेन्नरः ॥ ११.६१९ ॥

सप्तमस्कन्धे प्रह्लादोक्तौ [भागवतम् ७.५.२३२४] श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ ११.६२० ॥ इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ ११.६२१ ॥

तत्रैव श्रीनारदयुधिष्ठिरसंवादे [भागवतम् ७.११.११] श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ ११.६२२ ॥

पाद्मे कार्त्तिकमाहात्म्ये श्रीयमधूम्रकेतुसंवादे श्रवणं कीर्तनं पूजा सर्वकर्मार्पणं स्मृतिः । परिचर्या नमस्कारः प्रेम स्वात्मार्पणं हरौ ॥ ११.६२२ ॥

तत्रैवोत्तरखण्डे श्रीशिवपार्वतीसंवादे [ড়द्मড়् ६.२२४.२३२७] आद्यं तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः । धारणं चोर्ध्वर्पुण्ड्राणान्तन्मन्त्राणां परिग्रहः ॥ ११.६२३ ॥ अर्चनं च जपो ध्यानं तन्नामस्मरणं तथा । कीर्तनं श्रवणं चैव वन्दनं पादसेवनम् ॥ ११.६२४ ॥ तत्पादोदकसेवा च तन्निवेदितभोजनम् । तदीयानां च सेवां च द्वादशीव्रतनिष्ठितम् ॥ ११.६२५ ॥ तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः । भक्तिः षोडशधा प्रोक्ता भवबन्धविमुक्तये ॥ ११.६२६ ॥ इति ।

किं च दर्शनं भगवन्मूर्तेः स्पर्शनं क्षेत्रसेवनम् । आघ्राणं धूपशेषादेर्निर्माल्यस्य च धारणम् ॥ ११.६२७ ॥ नृत्यं भगवद्अग्रे च तथा वीणादिवादनम् । कृष्णलीलाद्य्अभिनयः श्रीभागवतसेवनम् ॥ ११.६२८ ॥ पद्माक्षमालाविधृतिरेकादश्यादिजागरः । प्रासादरचनाद्य्अन्यज्ज्ञेयं शास्त्रानुसारतः ॥ ११.६२९ ॥ लिखिता भगवद्धर्मा भक्तानां लक्षणानि च । तानि ज्ञेयानि सर्वाणि भक्तेर्वै लक्षणां न हि ॥ ११.६३० ॥ तेषु ज्ञेयानि गौणानि मुख्यानि च विवेकिभिः । बहिरङ्गान्तरङ्गाणि प्रेमसिद्धौ च तानि यत् ॥ ११.६३१ ॥ भेदास्तु विविधा भक्तेर्भक्तभावादिभेदतः । मुक्ताफलादिग्रन्थेभ्यो ज्ञेयास्तल्लिखनैरलम् ॥ ११.६३२ ॥ प्रेमभक्तौ च सिद्धायां सर्वेऽर्थाः सेवकाः स्वयम् । भगवांश्चातिवश्यः स्याल्लिख्यतेऽस्याः सुलक्षणम् ॥ ११.६३३ ॥

अथ प्रेमभक्तिलक्षणम्

नारदपञ्चरात्रे अनन्यममता विष्णौ ममता प्रेमसम्प्लुता । भक्तिरित्युच्यते भीष्मप्रह्लादोद्धवनारदैः ॥ ११.६३४ ॥ इति ।

अथ श्रीमद्भक्तेर्दुर्लभत्वम्

प्रेमभक्तेश्च माहात्म्यं भक्तेर्माहात्म्यतः परम् । सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम् ॥ ११.६३५ ॥ चिह्नानि प्रेमसम्पत्तेर्बाह्यान्यभ्यन्तराणि च । कियन्त्युल्लिखता तस्या महिमैव विलिख्यते ॥ ११.६३६ ॥

सप्तमस्कन्धे श्रीप्रह्लादस्य प्रह्लादस्य बालानुशासने [भागवतम् ७.७.३४३६] निशम्य कर्माणि गुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ ११.६३७ ॥

यदा ग्रहग्रस्त इव क्वचिद्धसत्य् आक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन् वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ॥ ११.६३८ ॥

तदा पुमान्मुक्तसमस्तबन्धनस् तद्भावभावानुकृताशयाकृतिः । निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ ११.६३९ ॥

एकादशे च श्रीकवियोगेश्वरोत्तरे [भागवतम् ११.२.३९४०] शृण्वन् सुभद्राणि रथाङ्गपाणेर् जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तद्अर्थकानि गायन् विलज्जो विचरेदसङ्गः ॥ ११.६४० ॥

एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गायत्य् उन्मादवन्नृत्यति लोकबाह्यः ॥ ११.६४१ ॥

तत्रैव श्रीप्रबुद्धयोगेश्वरोत्तरे [भागवतम् ११.३.३१३२] स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ११.६४२ ॥

क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्यलौकिकाः । नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ११.६४३ ॥ श्रीभगवद्उद्धवसंवादे च [भागवतम् ११.१४.२३२४] कथं विना रोमहर्षं द्रवता चेतसा विना विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाशयः ॥ ११.६४४ ॥

वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ ११.६४५ ॥

यथोक्तभक्त्य्अशक्तौ तु भगवच्चरणाम्बुजम् । शरणागतभावेन कृत्स्नभीतिघ्नमाश्रयेत् ॥ ११.६४६ ॥

अथ शरणापत्तिः

श्रीमद्भगवद्गीतासु [१८.६६] सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ११.६४७ ॥

एकादशस्कन्धे च श्रीभगवद्उद्धवसंवादे [भागवतम् ११.१२.१४१५] तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥ ११.६४८ ॥ मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ॥ ११.६४९ ॥

तन्नित्यता च

ब्रह्मवैवर्ते प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् । यैराश्रितो न गोविन्दस्तैरात्मा वञ्चितश्चिरम् ॥ ११.६५० ॥ अशीतिचतुरश्चैव लक्षांस्तान् जीवजातिषु । भ्रमद्भिः पुरुषैः प्राप्य मानुष्यं जन्मपर्ययात् ॥ ११.६५१ ॥ तदप्यफलतां जातं तेषामात्माभिमानिनाम् । वराकानामनाश्रित्य गोविन्दचरणद्वयम् ॥ ११.६५२ ॥

अथ शरणापत्तिमाहात्म्यम्

उक्तं च रामायणे श्रीरघुनाथेन विभीषणगमनप्रसङ्गे सकृदेव प्रपन्नो यस्तवास्मीति च याचते । अभयं सर्वदा तस्मै ददाम्येतद्व्रतं हरेः ॥ ११.६५३ ॥

नारसिंहे वैकुण्ठनाथेन त्वां प्रपन्नोऽस्मि शरणं देवदेवं जनार्दनम् । इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥ ११.६५४ ॥

नामापराधप्रसङ्गे पाद्मे श्रीनारदं प्रति श्रीसनत्कुमारेण सर्वाचारविवर्जिताः शठधियो व्रात्या जगद्वञ्चका दम्भाहङ्कृतिपानपैशुनपराः पापान्त्यजा निष्ठुरा । ये चान्ये धनदारपुत्रनिरताः सर्वाधमास्तेऽपि हि श्रीगोविन्दपदारविन्दशरणा मुक्ता भवन्ति द्विज ॥ ११.६५५ ॥

ब्रह्मवैवर्ते न हि नारायणं नाम नराः संश्रित्य शौनक । प्राप्नुवन्त्यशुभअ सत्यमिदमुक्तं पुनः पुनः ॥ ११.६५६ ॥

बृहन्नारदीये कलिप्रसङ्गे परमार्थमशेषस्य जगतामादिकारणम् । शरण्यं शरणं यातो गोविन्दः नावसीदति ॥ ११.६५७ ॥

शान्तिपर्वणि [ंBह्१२.१११.२६२७] राजधर्मे भीष्मयुधिष्ठिरसंवादे स्थितः प्रियहिते जिष्णोः स एव पुरुषर्षभ । राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः ॥ ११.६५८ ॥ य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् । ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा ॥ ११.६५९ ॥

तृतीयस्कन्धे विदुरमैत्रेयसंवादे [भागवतम् ३.२२.३७] शारीरा मानसा दिव्या वैयासे ये च मानुषाः । भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ११.६६० ॥

वामने श्रीप्रह्लादबलिसंवादे ये संश्रिता हरिमनन्तमनादिमध्यं नारायणं सुरगुरुं शुभदं वरेण्यम् । शुद्धं खगेन्द्रगमनं कमलालयेशं ते धर्मराजकरणं न विशन्ति धीराः ॥ ११.६६१ ॥

ये शङ्खचक्राब्जकरं सशार्ङ्गिणं खगेन्द्रकेतुं वरदं श्रियः पतिम् । समाश्रयन्ते भवभीतिनाशं तेषां भयं नास्ति विमुक्तिभाजाम् ॥ ११.६६२ ॥

बृहन्नारदीये प्रायश्चित्तप्रकरणान्ते संसारेऽस्मिन्महाघोरे मोहनिद्रासमाकुले । ये हरिं शरणं यान्ति ते कृतार्था न संशयः ॥ ११.६६३ ॥

ब्रह्मपुराणे कर्मणा मनसा वाचा येऽच्युतं शरणं गताः । न समर्थो यमस्तेषां ते मुक्तिफलभागिनः ॥ ११.६६४ ॥

दशमस्कन्धे [भागवतम् १०.१४.५८] समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः । भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद्विपदां न तेषाम् ॥ ११.६६५ ॥

प्रथमे [भागवतम् १.१.१५] यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः । सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्य्आपोऽनुसेवया ॥ ११.६६६ ॥

द्वितीये श्रीशुकोक्तौ [भागवतम् २.४.१८] किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरशुम्भा यवनाः खसादयः । येऽन्ये च पापा यद्अपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ ११.६६७ ॥

तृतीये मैत्रेयोक्तौ [भागवतम् ३.२३.४२] किं दुरापादनं तेषां पुंसामुद्दामचेतसाम् । यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः ॥ ११.६६८ ॥

दशमे नागपत्नीस्तुतौ [भागवतम् १०.१६.३७] न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ ११.६६९ ॥

एकादशे च श्रीकरभाजनयोगेश्वरोत्तरे [भागवतम् ११.५.४१] देवर्षिभूताप्तनॄणां पितॄणां नायं किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ ११.६७० ॥

अतैवोक्तं श्रीभगवन्तं प्रति उद्धवेन [भागवतम् ११.१९.९] तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश । पश्यामि नान्यच्छरणं तवाङ्घ्रि द्वन्द्वातपत्रादमृताभिवर्षात् ॥ ११.६७१ ॥

इत्थं च बोध्यं विद्वद्भिः शरणापत्तिलक्षणम् । वाचा हृदा च तन्वापि कृष्णैकाश्रयणं हि यत् ॥ ११.६७२ ॥

अथ शरणापत्तिलक्षणम्

स्कन्धे गोविन्दं परमानन्दं मुकुन्दं मधुसूदनम् । त्यक्त्वान्यं वै न जानामि न भजामि स्मरामि न ॥ ११.६७३ ॥ न नमामि न च स्तौमि न पश्यामि स्वचक्षुषा । न स्पृहामि न गायामि न वा यामि हरिं विना ॥ ११.६७४ ॥ इति ।

केचिदाहुश्च शरणागतत्वं षट्प्रकारकम् । प्रायः सख्यप्रकारे तत्पर्यवस्येद्विचारतः ॥ ११.६७५ ॥

तच्चोक्तं वैष्णवतन्त्रे आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यविवर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा । आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ॥ ११.६७६ ॥ इति ।

तवास्मीति वदन् वाचा तथैव मनसा विदन् । तत्स्थानमाश्रितस्तन्वा मोदते शरणागतः ॥ ११.६७७ ॥

अतैवोक्तं दशमे श्रीभगवन्तं प्रति अक्रूरेण [भागवतम् १०.४८.२६] कः पण्डितस्त्वदपरं शरणं समीयाद् भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् । सर्वान् ददाति सुहृदो भजतोऽभिकामान् आत्मनमप्युपचयापचयौ न यस्य ॥ ११.६७८ ॥

तृतीये श्र्युद्धवेन [भागवतम् ३.२.२३] अहो बकी यं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी । लेभे गतिं धात्र्य्उचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम ॥ ११.६७९ ॥ इति ।

अथाचारा बहुविधाः शिष्टाचारानुसारतः । श्रीवैष्णवानां कर्तव्या लिख्यन्तेऽत्र समासतः ॥ ११.६८० ॥

अथाचाराः

श्रीविष्णुपुराणे और्वसगरसंवादे गृहस्थाचारकथनारम्भे [Vइড়् ३.१२.१२०]

देवगोब्राह्मणान् सिद्धान् वृद्धाचार्यांस्तथार्चयेत् । द्विकालं च नमेत्सन्ध्यामग्नीनुपचरेत्तथा ॥ ११.६८१ ॥ सदानुपहते वस्त्रे प्रशस्तां च तथौषधीः । गारुडानि च रत्नानि विभृयात्प्रयतो नरः ॥ ११.६८२ ॥ प्रस्निग्धामलकेशश्च सुगन्धश्चारुवेशधृक् । किंचित्परस्वं न हरेत्नाल्पमप्यप्रियं वदेत् ॥ ११.६८३ ॥ प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् नान्यस्त्रियं तथा वैरं रोचयेत्पुरुषर्षभ ॥ ११.६८४ ॥ न दुष्टं यानमारोहेत्कुलच्छायां न संश्रयेत् ॥ ११.६८५ ॥ विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः । बन्धकी बन्धकीभर्तुः क्षुद्रानृतकथैः सह ॥ ११.६८६ ॥ तथातिव्ययशीलैश्च परिवादरतैः शठैः । बुधो मैत्रीं न कुर्वीत नैकः पन्थानमाश्रयेत् ॥ ११.६८७ ॥ नावगाहेज्जलौघस्य वेगमग्रे नरेश्वर । प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः ॥ ११.६८८ ॥ न कुर्याद्दन्तसङ्घर्षं कुष्णीयाच्च न नासिकाम् । नासंवृतमुखो जृम्भेच्छ्वासकासौ विसर्जयेत् ॥ ११.६८९ ॥ नोच्चैर्हसेत्सशब्दं च न मुञ्चेत्पवनं बुधः । नखान्न खादयेच्छिन्द्यान्न तृणं न महीं लिखेत् ॥ ११.६९० ॥ न श्मश्रु भक्षयेल्लोष्टं न मूद्नीयाद्विचक्षणः ॥ ११.६९१ ॥ ज्योतींष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो ॥ ११.६९२ ॥ न हुङ्कुर्याच्छवं गन्धं शवगन्धो हि सोमजः ॥ ११.६९३ ॥ चतुष्पथं चिअत्यतरुं श्मशानोपवनानि च । दुष्टस्त्रीसन्निकर्षं च वर्जयेन्निशि सर्वदा । पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद्बुधः ॥ ११.६९४ ॥ नैकः शून्याटवीं गच्छेत्तथा शून्यगृहे वसेत् ॥ ११.६९५ ॥ केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा । स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत् ॥ ११.६९६ ॥ नानार्थानाश्रयेत्कांश्चिन्न जिह्मं रोचयेद्बुधः ॥ ११.६९७ ॥ उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न चोत्थितः । यथेष्टभोजकांश्चैव तथा देवपराङ्मुखान् । वर्णाश्रमक्रियातीतान् दूरतः परिवर्जयेत् ॥ ११.६९८ ॥ अतीव जागरस्वप्नौ तद्वत्स्थानासने बुधः । न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥ ११.६९९ ॥ दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्जयेत् ॥ ११.७०० ॥ अवश्यायं च राजेन्द्र पुरो वातातपौ तथा । न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्बुधः ॥ ११.७०१ ॥ मुक्तकच्छश्च नाचामेद्देवाद्य्अर्चां च वर्जयेत् । नैकवस्त्रः प्रवर्तेतअ द्विजवाचनिके जपे ॥ ११.७०२ ॥ किं च [Vइড়् ३.१२.२४३१, ३६, ३८९] न च निर्धूनयेत्केशान्नाचामेच्चैव चोत्थितः । पादेन नाक्रमेत्पादं न पूज्याभिमुखं नयेत् ॥ ११.७०३ ॥ अपसव्यं न गच्छेच्च देवागारचतुष्पथान् । मङ्गल्यपूज्यांश्च तथा विपरीतान्न दक्षिणाम् ॥ ११.७०४ ॥ सोमार्काग्न्य्अम्बुवायूनां पूज्यानां च न सम्मुखम् । कुर्यान्निष्ठीवविण्मूत्रसमुत्सर्गं च पण्डितः ॥ ११.७०५ ॥ तिष्ठन्न मूत्रयेत्तद्वत्पथिष्वपि न मूत्रयेत् । श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत् ॥ ११.७०६ ॥ श्लेष्मष्टीवनकोत्सर्गो नान्नकाले प्रशस्यते । बलिमङ्गलजप्यादौ न होमे न महाजने ॥ ११.७०७ ॥ योषितो नावमन्येत न चासां विश्वसेद्बुधः । न चैवेर्ष्युर्भवेत्तासु नाधिकुर्यात्कदाचन ॥ ११.७०८ ॥ मङ्गल्यपुष्परत्नाज्यपूज्याननभिवाद्य च । न निष्क्रामेद्गृहात्प्राज्ञः सदाचारपरो नरः ॥ ११.७०९ ॥ अकालगर्जितादौ तु पर्वस्वशौचकादिषु । अनध्यायं बुधः कुर्यादुपरागादिके तथा ॥ ११.७१० ॥ वर्षातपादिके छत्री दण्डी रात्र्य्अटवीषु च । शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥ ११.७११ ॥ नोर्ध्वं न तिर्यग्दूरं वा निरीक्षन् पर्यटेद्बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन् ॥ ११.७१२ ॥ किं च [Vइড়् ३.१२.४४४५] प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् । श्रेयस्तद्रहितं वाच्यं यद्यप्यत्यन्तविप्रियम् ॥ ११.७१३ ॥ प्राणिनामुपकाराय यदेवेह परत्र च । कर्मणा मनसा वाचा तदेव मतिमान् भजेत् ॥ ११.७१४ ॥

बृहन्नारदीये सद्आचारप्रसङ्गे [१.२५.३५४३] असावहमिति ब्रूयाद्द्विजो वै ह्यभिवादने । श्राद्धं व्रतं तथा दानं देवताभ्यर्चनं तथा । यज्ञं च तर्पणं चैव कुर्वन्तं नाभिवादयेत् ॥ ११.७१५ ॥ तथा स्नानं प्रकुर्वन्तं धावन्तमशुचिं तथा । भुञ्जानं च अभ्यक्तशिरसं तथा ॥ ११.७१६ ॥ भिक्षान्नधारिणं चैव रमन्तं जलमध्यगम् । कृतेऽभिवादने यस्तु न कुर्यात्प्रतिवादनम् । नाभिवाद्यः स विज्ञेयो यथा शूद्रस्तथैव सः ॥ ११.७१७ ॥

मार्कण्डेयपुराणेमद्रालसालर्कसंवादे मार्कण्डेयपुराणेमद्रालसालर्कसंवादे असत्प्रलापमनृतं व्क्पारुष्यं च वर्जयेत् । असच्छास्त्रमसद्वादमसत्सेवां च पुत्रक ॥ ११.७१८ ॥ केशप्रसाधनादर्शदर्शनं दन्तधावनम् । पूर्वाह्न एव कार्याणि देवतानां च तर्पणम् ॥ ११.७१९ ॥ उदक्या दर्शनं स्पर्शं वर्जेत सम्भाषणं तथा ॥ ११.७२० ॥ न चाभीक्ष्णं शिरःस्नानं कुर्यान्निष्कारणं नरः । शिरःस्नातश्च तैलेन नाङ्गं किंचिदपि स्पृशेत् ॥ ११.७२१ ॥ पन्था देयो ब्राह्मणानां राजो दुःखातुरस्य च । विद्याधिकस्य गुर्विण्या भारार्तस्य महीयसः ॥ ११.७२२ ॥ मूकान्धवधिराणां च मत्तस्योन्मत्तकस्य च । पुंश्चल्याः कृतवैरस्य बालस्य पतितस्य च ॥ ११.७२३ ॥ उपानद्वस्त्रमाल्यानि धृतान्यन्यैर्न धारयेत् । उपवीतमलङ्कारं कवलं चैव वर्जयेत् ॥ ११.७२४ ॥ न क्षिप्तबाहुजङ्घश्च प्राज्ञस्तिष्ठेत्कदाचन । न चापि विक्षिपेत्पादौ वाससा न च धूनयेत् ॥ ११.७२५ ॥ मूर्खोन्मत्तव्यसनिनो विरूपान्मायिनस्तथा । न्यूनाङ्गानधमांश्चैव नोपहासेन्न दूषयेत् ॥ ११.७२६ ॥ परस्य दण्डं नोद्यच्छेत्शिक्षार्थं पुत्रशिष्ययोः । नानुलेपनमादद्यादस्नातः स्नातकी क्वचित् ॥ ११.७२७ ॥ न चापि रक्तवासाः स्याच्चित्रवासधरोऽपि वा । क्षुरकर्मणि चान्ते च स्त्रीसम्भोगे च पुत्रक । स्नायीत चेलवान् प्राज्ञः कटभूमिमुपेत्य च ॥ ११.७२८ ॥ युगपज्जलमग्निं च बिभृयान्न विचक्षणः । नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् ॥ ११.७२९ ॥ शौचकालेषु सर्वेषु गुरुष्वल्पेषु वा पुनः । न विलम्बेत शौचार्थं न मुखेनानलं धमेत् ॥ ११.७३० ॥ विपुर्षो मक्षिकाद्याश्च हस्तसङ्गाददोषिणः । अजाश्वौ मुहतो मेध्यौ न गोर्वत्सस्य चाननम् ॥ ११.७३१ ॥ मातुः प्रस्नवने मेध्यं शकुनिः फलपातने । उदक्याशौचिनग्नांश्च सूतिकान्त्याचसायिनः । स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥ ११.७३२ ॥ नारं स्पृष्ट्वास्थि सस्नेहं स्नातः शुध्यति मानवः । आचम्यैव तु निस्नेहं गामालभ्यार्कमीक्ष्य वा ॥ ११.७३३ ॥ न चालपेज्जनं द्विष्टं वीरहीनां तथा स्त्रियम् । देवतातिथिसच्छास्त्रयज्ञसिद्धादिनिन्दकैः ॥ ११.७३४ ॥ कृत्वा तु स्पर्शतालापं शुध्येदर्कावलोकनात् । अवलोक्य तथोदक्यामन्त्यजान् पतितं शठम् । विधर्मिसूतिकाषण्डविवस्त्रान्यावसायिनः ॥ ११.७३५ ॥ मृतनिर्यातकाश्चैव परदाररताश्च ये । एतदेव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः ॥ ११.७३६ ॥

किं च यच्चापि कुर्वतो नात्मा जुगुप्सामेति पुत्रक । तत्कर्तव्यमशङ्केन यन्न गोप्यं महाजने ॥ ११.७३७ ॥

भविष्योत्तरे श्रीकृष्णयुधिष्ठिरसंवादे उपासते न ये पूर्वां द्विजाः सन्ध्यां न पश्चिमाम् । सर्वाम्स्तान् धार्मिको राजा शूद्रकर्मणि योजयेत् ॥ ११.७३८ ॥ दूरादावसथान्मूत्रं दूरात्पादावसेचनम् । उच्छिष्टोत्सर्जनं भूप सदा कार्या हितैषिणा ॥ ११.७३९ ॥ उच्छिष्टौ न स्पृशेच्छीर्षं सर्वे प्राणास्तद्आश्रयाः । केशग्राहान् प्रहारांश्च शिरस्येतानि वर्जयेत् । न पाणिभ्यामुभाभ्यां तु कण्डूयाज्जातु वै शिरः ॥ ११.७४० ॥

किं च सुवासिनीर्गुर्विणीश्च वृद्धं बालातुरौ तथा । भोजयेत्संस्कृतान्नेव प्रथमं चरमं गृही ॥ ११.७४१ ॥ अघं स केवलं भुङ्क्ते वृद्धे गोवाहनादिके । यो भुङ्क्ते पाण्डवश्रेष्ठ प्रेक्षतामप्रदाय च ॥ ११.७४२ ॥ वर्जयेद्दधिशक्तुं च रात्रौ धानाश्च वासरे ॥ ११.७४३ ॥

किं च स्रजश्च नावकर्षेत न बहिर्धारयेत च । गृहे पारावता धन्याः शुकाश्च सहसारिकाः ॥ ११.७४४ ॥

कौर्मे व्यासगीतायाम् तृणं वा यदि वा शाकं मूलं वा जलमेव वा । परस्यापहरन् जन्तुर्नरकं प्रतिपद्यते ॥ ११.७४५ ॥ न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि । नान्यस्माद्याचकत्वं च निन्दिताद्वर्जयेद्बुधः ॥ ११.७४६ ॥ नित्यं याचनको न स्यात्पुनस्तत्रैव याचयेत् । प्राणानपहरत्येष याचकस्तस्य दुर्मतिः ॥ ११.७४७ ॥ न देवद्रव्यहारी स्याद्विशेषेण द्विजोत्तमाः । ब्रह्मस्वं च नापहरेदापद्यपि कदाचन ॥ ११.७४८ ॥ न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । देवस्वं वापि यत्नेन सदा परिहरेत्ततः ॥ ११.७४९ ॥ न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् । प्रेत्येह चेदृशो विप्रो गर्ह्येत ब्रह्मवादिभिः ॥ ११.७५० ॥ देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः । ज्ञानापवाओ नास्तिक्यं तस्माद्कोटिगुणाधिकम् ॥ ११.७५१ ॥

किं च हिमवद्विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् । मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद्द्विजः ॥ ११.७५२ ॥ कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः । पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद्द्विजः । अर्धक्रोशान्नदीकुलं वर्जयित्वा द्विजोत्तमाः ॥ ११.७५३ ॥

किं च अग्निना भस्मना चैव सलिलेन विशेषतः । द्वारेण स्तम्भमार्गेण पद्भिः पङ्क्तिर्विभिद्यते । परक्षेत्रे चरन्तीं गां न चाचक्षीत कस्यचित् ॥ ११.७५४ ॥ नषुर्यपरिवेशं वा नेन्द्रचापं न चाग्निकम् । परस्मै कथयेद्विद्वान् शशिनं वा कथंचन । तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि विनिर्दिशेत् ॥ ११.७५५ ॥ न देवगुरुविप्राणां दीयमानं तु वारयेत् । निन्दयेद्यो गुरून् देवान् वेदं वा सोपबृंहितम् । कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥ ११.७५६ ॥ तूष्णीमासीत निन्दायां न ब्रूयात्किंचिदुत्तरम् । कर्णौ पिधाय गन्तव्यं न चैनमवलोकयेत् ॥ ११.७५७ ॥ वर्जयेद्रहस्यं च परेषां गूहयेद्बुधः । विवादं स्वजनैः सार्धं न कुर्याद्वै कदाचन ॥ ११.७५८ ॥ न पापं पापिनं ब्रूयादपापं वा द्विजोत्तमाः ॥ ११.७५९ ॥ नेक्षेतोद्यन्तमादित्यं शशिनं वा निमित्ततः ॥ ११.७६० ॥ आस्तं यान्तं न वारिस्थं नोपसृष्टं न मध्यगम् । तिरोहितं वाससा वा न दर्शान्तरगामिनम् ॥ ११.७६१ ॥ नग्नां स्त्रियं पुमांसं वा पुरीषं मूत्रमेव वा । पतितव्यङ्गचाण्डालानुच्छिष्टानुच्छिष्टान्नावलोकयेत् ॥ ११.७६२ ॥ न मुक्तबन्धनां गां वा नोन्मत्तं मत्तमेव वा । स्पृशेन्न भोजने पत्नीं नैनामीक्षेत मेहतीम् ॥ ११.७६३ ॥ क्षुबन्तीं जृम्भमाणां वा नासनस्थां यथा सुखम् । नोदके चात्मनो रूपं नकुलं श्वभ्रमेव वा ॥ ११.७६४ ॥ न शूद्राय मतिं दद्यात्कृषरं पायसं दधि । नोच्छिष्टं वा घृतमधु न च कृष्णाजिनं हविः ॥ ११.७६५ ॥ न कुर्यात्कस्यचित्पीडां सुतं शिष्यं च ताडयेत् । नात्मानमवमन्येत दैन्यं यत्नेन वर्जयेत् । न च शिष्यान्नं सत्कुर्यान्नात्मानं शंसयेद्बुधः ॥ ११.७६६ ॥ न नदीं च नदीं ब्रूयात्पर्वतेषु न पर्वतम् । आवसेत्तेन नैवापि यस्त्यजेत्सहवासिनम् ॥ ११.७६७ ॥ शिरोऽभ्यङ्गावशिष्टेन तलेनाङ्गं न लेपयेत् । रोमाणि च रहस्यानि स्वानि खानि न च स्पृशेत् ॥ ११.७६८ ॥ न पाणिपादवाङ्नेत्रचापलानि समाश्रयेत् । नाभिहन्याज्जलं पद्भ्यां पाणिना न कदाचन ॥ ११.७६९ ॥ न घातयेदिष्टकाभिः फलानि न फलेन च । न म्लेच्छभाषणं शिक्षेन्न कर्षेच्च पदासनम् ॥ ११.७७० ॥ नोत्सङ्गे भक्षयेद्भक्ष्यान् गां च संवेशयेन्न हि । नाक्षैः क्रीडेन्न धावेत स्त्रीभिर्वादं च चाचरेत् ॥ ११.७७१ ॥ न दन्तैर्नखलोमानि छिन्द्यात्सुप्तं न बोधयेत् । न बालातपमासेवेत्प्रेतधूमं विवर्जयेत् ॥ ११.७७२ ॥ नैकः सुप्यात्शून्यगृहे स्वयं नोपानहौ हरेत् । नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ॥ ११.७७३ ॥ न पादक्षालनं कुर्यात्पादेनैव कदाचन । नाग्नौ प्रतापयेत्पादौ न कांस्ये धारयेद्बुधः ॥ ११.७७४ ॥ नाभिप्रतारयेद्देवान् ब्राह्मणान् गामथापि वा । न स्पृशेत्पानिनोच्छिष्टो विप्रा गोब्राह्मणानलान् । न चैवान्नं पदा वापि न देवप्रतिमां स्पृशेत् ॥ ११.७७५ ॥ नोत्तरेदनुपस्पृश्य स्रवन्तीं नो व्यतिक्रमेत् । चैत्यं बृह्मं नैव छिन्द्यान्नाप्सु ष्ठीवनमुत्सृजेत् । न चाग्निं लङ्घयेद्धीमान्नोपदध्यादधः क्वचित् ॥ ११.७७६ ॥ न चैनं पादतः कुर्यात्तिलबद्धं निशि त्यजेत् । न कूपमवरोहेत नाचक्षीताशुचिः क्वचित् ॥ ११.७७७ ॥ अग्नौ न प्रक्षिपेदग्निं नाद्भिः प्रशमयेत्तथा । सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत्परान् । अपण्यमथ पण्यं वा विक्रयं न प्रयोजयेत् ॥ ११.७७८ ॥ पुण्यस्थानोदकस्थाने सीमान्तं वा कृषेन्न तु । भिन्द्यात्पूर्वसमयं सत्र्योपेतं कदाचन ॥ ११.७७९ ॥ परस्परं पशून् व्यालान् पक्षिणो न च योधयेत् । कारयित्वा स्वकर्माणि कारून् विद्वान्न वञ्चयेत् ॥ ११.७८० ॥ बहिर्गन्धं च कुद्वारप्रवेशं च विवर्जयेत् । नैकश्चरेत्सभां विप्रः समवायं च वर्जयेत् ॥ ११.७८१ ॥ न वीजयेद्वा वस्त्रेण न देवायतने स्वपेत् । नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत्क्वचित् ॥ ११.७८२ ॥ नाक्रामेत्कामतश्छायां ब्राह्मणानां गवामपि । स्वान्तु नाक्रामयेच्छायं पतिताद्यैर्न रोगिभिः ॥ ११.७८३ ॥ नाश्नीयात्पयसा तक्रं न बीजान्युपबीजयेत् । विवत्सायाश्च गोः क्षीरमौष्ट्रं वा निर्दशस्य च । आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ॥ ११.७८४ ॥ हन्तकारमथाग्र्यं वा भिक्षां वा शक्तितो द्विजः । दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ॥ ११.७८५ ॥ भिक्षामाहुर्ग्रासमात्रमग्र्यं तस्माच्चतुर्गुणम् । पुष्कलं हन्तकारं तु तच्चतुर्गुणमिष्यते ॥ ११.७८६ ॥

मार्कण्डेये भोजनं हन्तकारं वा अग्र्यं भिक्षामथापि वा । अदत्त्वा तु न भोक्तव्यं यथाविभवमात्मनः ॥ ११.७८७ ॥

काशीखण्डे नैवोत्कटासनेऽश्नीयान्नाग्नौ वस्त्वशुचि क्षिपेत् । श्राद्धं कृत्वा परश्राद्धे योऽश्नीयाज्ज्ञानवर्जितः । दातुः श्राद्धफलं नास्ति भोक्ता किल्बिषभुग्भवेत् ॥ ११.७८८ ॥ नोत्पाटयेल्लोमनखं दशनेन कदाचन । करजैः करजच्छेदं करेणैव विवर्जयेत् ॥ ११.७८९ ॥ अपद्वारे न गन्तव्यं स्ववेश्मपरवेश्मनोः । उत्कोचद्युतदौत्यार्थद्रव्यं दूरात्परित्यजेत् ॥ ११.७९० ॥ निष्ठीवनं च श्लेष्माणं गृहाद्दूरे विनिक्षिपेत् । उद्धृत्य पञ्च मृत्पिण्डान् स्नायात्परजलाशये । अनुद्धृत्य च तत्कर्तुरेनसः स्यात्तुरीयभाक् ॥ ११.७९१ ॥

ब्राह्मे यस्तु पाणितले भुङ्क्ते यस्तु फुत्कारसंयुतम् । प्रसृताङ्गुलिभिर्यस्तु तस्य गोमांसवच्च तत् ॥ ११.७९२ ॥

अत्रिस्मृतौ न्यूनाधिकस्तनी या गौर्याथवाभक्ष्यचारिणी । तयोर्दुग्धं न होतव्यं न पातव्यं कदाचन ॥ ११.७९३ ॥ अजा गावो महिष्यश्च यामेध्यमपि भक्षयेत् । हव्ये कव्ये च तद्दुग्धं गोमयं च विवर्जयेत् ॥ ११.७९४ ॥ अङ्गुल्या दन्तकाष्ठं च प्रत्यक्षलवणं तथा । मृत्तिकाप्राशनं चैव तुल्यं गोमांसभक्षणैः ॥ ११.७९५ ॥

अत्रापवादो मनुस्मृतौ सामुद्रं सैन्धवं चैव लवणे परमाद्भुते । प्रत्यक्षे अपि ते ग्राह्ये निषेधस्त्वन्यगोचरः ॥ ११.७९६ ॥ अत्रिस्मृतौ दिवा कपित्थच्छाया च निशायां दधिभोजनम् । कार्पासं दन्तकाष्ठं च शक्रादपि हरेत्श्रियम् ॥ ११.७९७ ॥

विष्णुस्मृतौ च कपिलायाः पयः पीत्वा शूद्रस्तु नरकं व्रजेत् । होमशेषं पिबेद्विप्रो विप्रः स्यादन्यथा पशुः ॥ ११.७९८ ॥

परिहर्तुं पुनर्लेखं तत्तत्शास्त्रोक्तमन्यथा । यदत्र लिखितं किञ्चित्तत्क्षन्तव्यं महात्मभिः ॥ ११.७९९ ॥ आचाराश्चेदृशाः सन्ति परेऽपि बहुलाः सताम् । ते लोकशास्त्रतो ज्ञेया अपेक्ष्या यदि वैष्णवैः ॥ ११.८०० ॥ नित्यत्वमेषां माहात्म्यमप्यत्र लिखितात्पुरा । सद्आचारस्य नित्यत्वान्माहात्म्याच्च सुसिध्यति ॥ ११.८०१ ॥

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे नित्यकृत्यसमापनो नाम एकादशो विलासः

</poem> �

"https://sa.wikisource.org/w/index.php?title=हरिभक्तिविलासः&oldid=399604" इत्यस्माद् प्रतिप्राप्तम्