हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १३४

← अध्यायः १३३ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १३४
[[लेखकः :|]]
अध्यायः १३५ →
हरिवंशे वर्णितानां वृत्तान्तानां संग्रहः

चतुस्त्रिंशदधिकशततमोऽध्यायः

वैशम्पायन उवाच
हरिवंशेऽत्र वृत्तान्ताः प्रकीर्त्यन्ते क्रमोदिताः ।
तत्रादावादिसर्गस्तु भूतसर्गस्ततः परः ।। १ ।।
पृथोर्वैन्यस्य चाख्यानं मनूनां कीर्तनं तथा ।
वैवस्वतकुलोत्पत्तिर्धुन्धुमारकथा तथा ।। २।।
गालवोत्पत्तिरिक्ष्वाकुवंशस्याप्यनुकीर्तनम् ।
पितृकल्पस्तथोत्पत्तिः सोमस्य च बुधस्य च ।। ३ ।।
अमावसोरन्वयस्य कीर्तनं कीर्तिवर्धनम् ।
च्युतिंप्रतिष्ठे शक्रस्य प्रसवः क्षत्रवृद्धजः ।। ४ ।।
दिवोदासप्रतिष्ठा च त्रिशङ्कोः क्षत्रियस्य च ।
ययातिचरितं चैव पूरुवंशस्य कीर्तनम् ।। ५ ।।
फिर दिवोदासकी प्रतिष्ठा, राजा त्रिशङ्कुकी कथा,
ययातिका चरित्र और पूरुवशका वर्णन ह ।। ५ ।।
कीर्तनं कृष्णसम्भूतेः स्यमन्तकमणेस्तथा ।
संक्षेपात्कीर्तिता विष्णोः प्रादुर्भावास्ततः परम् ।।६।।
तारकामययुद्धं च ब्रह्मलोकस्य वर्णनम् ।
योगनिद्रासमुत्थानं विष्णोर्वाक्यं च वेधसः ।। ७ ।।
पृथ्वीवाक्यं च देवानामंशावतरणं तथा ।
ततो नारदवाक्यं च स्वप्नगर्भविधिस्तथा ।। ८ ।।
आर्यास्तवः पुनः कृष्णसमुत्पत्तिः प्रपञ्चतः ।
गोव्रजे गमनं विष्णोः शकटस्य निवर्तनम् ।। ९ ।।
पूतनाया वधो भङ्गो यमलार्जुनयोरपि ।
वृकसंदर्शानं चैव बृन्दावननिवेशनम् ।। 3.134.१० ।।
प्रावृषो वर्णनं चापि यमुनाह्रददर्शनम् ।
कालियस्यापि दमनं धेनुकस्य च भञ्जनम् ।। ११ ।।
प्रलम्बनिधनं चैव शरद्वर्णनमेव च ।
गिरियज्ञप्रवृत्तिश्च गोवर्धनविधारणम् ।। १२ ।।
गोविन्दस्याभिषेकं च गोपीसंक्रीडनं तथा ।
रिष्टासुरस्य निधनमकूरप्रेषणं तथा ।। १३ ।।
अन्धकस्य च वाक्यानि केशिनो निधनं तथा ।
अक्रूरागमनं चैव नागलोकस्य दर्शनम् ।। १४ ।।
धनुर्भङ्गस्य कथनं कंसवाक्यमतः परम् ।
कुवलयापीडवधश्चाणूरान्ध्रवधस्तथा ।। १५ ।।
कंसस्य निधनं चापि विलापः कंसयोषिताम् ।
उग्रसेनाभिषेकश्च यादवाश्वासनं तथा ।। १६ ।।
प्रत्यागतिर्गुरुकुलादथोक्ता रामकृष्णयोः ।
मथुरायाश्चोपरोधो जरासंधनिवर्तनम् ।। १७ ।।
विकद्रुवाक्यं रामस्य दर्शनं भाषणं तथा ।
गोमन्तारोहणं चापि जरासंधगतिस्तथा ।। १८ ।।
गोमन्तस्य गिरेर्दाहः करवीरपुरे गतिः ।
शृगालस्य वधस्तत्र मथुरागमनं ततः ।। १९ ।।
यमुनाकर्षणं चैव मथुरापक्रमस्तथा ।
उपायेन वधः कालयवनस्य प्रकीर्तितः ।। 3.134.२०।।
निर्माणं द्वारवत्यास्तु रुक्मिणीहरणं तथा ।
विवाहश्चैव रुक्मिण्या रुक्मिणो निधनं तथा ।। २१ ।।
बलदेवाह्निकं पुण्यं बलमाहात्म्यमेव च ।
नरकस्य वधः पारिजातस्य हरणं तथा ।। २२ ।।
द्वारवत्या विशेषेण पुनर्निर्माणकीर्तनम् ।
द्वारकायां प्रवेशश्च सभायां च प्रवेशनम् ।। २३ ।।
नारदस्य च वाक्यानि वृष्णिवंशानुकीर्तनम् ।
षट्पुरस्य वधाख्यानमन्धकस्य निबर्हणम् ।। २४ ।।
समुद्रयात्रा कृष्णस्य जलक्रीडाकुतूहलम् ।
तथा भैमप्रवीराणां मधुपानप्रवर्तकम् ।। २५ ।।
ततश्छालिक्यगान्धर्वसमुदाहरणं हरेः ।
भानोश्च दुहितुर्भानुमत्या हरणकीर्तनम् ।। २६ ।।
शम्बरस्य वथश्चैव धन्योपाख्यानमेव च ।
वासुदेवस्य माहात्म्यं बाणयुद्धं प्रपञ्चितम् ।। २७ ।।
भविष्यं पुष्करं चैव प्रपञ्चेनैव कीर्तितम् ।
वाराहं नारसिंहं च वामनं बहुविस्तरम् ।। २८ ।।
कैलासयात्रा कृष्णस्य पौण्ड्रकस्य वधस्ततः ।
हंसस्य डिम्भकस्यैव वधश्चैव प्रकीर्तितः ।। २९ ।।
पुरत्रयस्य संहार इति वृत्तान्तसंग्रहः ।
कथितो नृपशार्दूल सर्वपापप्रणाशनः ।। 3.134.३० ।।
वृत्तान्तं शृणुयाद्यस्तु सायंप्रातः समाहितः ।
स याति वैष्णवं धाम लब्धकामः कुरूद्वह ।
धन्यं यशस्यमायुष्यं भुक्तिमुक्तिफलप्रदम् ।। ३१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वृत्तान्तसंग्रहे चतुष्त्रिंशदधिकशततमोऽध्यायः।। १३४ ।।