श्रीकेशवमिश्रप्रणीता
                                                            तर्कभाषा
                                         बालोऽपि यो न्यायनये प्रवेशमल्पेन वाञ्छत्यलसः श्रुतेन ।
                                         संक्षिप्य युक्त्त्यान्विततर्कभाषा प्रकाश्यते तस्य कृते मयैषा।।
प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां-तत्वज्ञानान्निःश्रेयसाधिगमः (गौः.न्या.सू.१.१.१)

इति न्यायस्यादिमं सूत्रम्। अस्यार्थः- "प्रमाणादिषोडशपदार्थानां तत्वज्ञानान्मोक्षप्राप्तिर्भवति" इति ।

"https://sa.wikisource.org/w/index.php?title=Tarkabhasa_of_kesavamisra&oldid=270437" इत्यस्माद् प्रतिप्राप्तम्