← अध्यायः १३० अग्निपुराणम्
अध्यायः १३१
वेदव्यासः
अध्यायः १३२ →

घातचक्रादि

ईश्वर उवाच
प्रदक्षिणमकारादीन् स्वरान् पूर्वादितो लिखेत् ।१३१.००१
चैत्राद्यं भ्रमणाच्चक्रं प्रतिपत्पूर्णिमा तिथिः ॥१३१.००१
त्रयोदशी चतुर्दशी अष्टम्येका च सप्तमी ।१३१.००२
प्रतिपत्त्रयोदश्यन्तास्तिथयो द्वादश स्मृताः ॥१३१.००२
चैत्रचक्रे तु संस्पर्शाज्जयलाभादिकं विदुः ।१३१.००३
विषमे तु शुभं ज्ञेयं समे चाशुभमीरितम् ॥१३१.००३
युद्धकाले समुत्पन्ने यस्य नाम ह्युदाहृतम् ।१३१.००४
मात्रारूढन्तु यन्नाम आदित्यो गुरुरेव च ॥१३१.००४
जयस्तस्य सदाकालं सङ्ग्रामे चैव भीषणे ।१३१.००५
ह्रस्वनाम यदा योधो म्रियते ह्यनिवारितः(१)[१] ॥१३१.००५
प्रथमो दीर्घ आदिस्थो द्वितीयो मध्ये अन्तकः ।१३१.००६
द्वौ मध्येन प्रथमान्तौ जायेते नात्र संशयः ॥१३१.००६
पुनश्चान्ते यदा चादौ(२)[२] स्वरारूढन्तु दृश्यते ।१३१.००७
ह्रस्वस्य मरणं विद्याद्दीर्घस्यैव जयो भवेत् ॥१३१.००७
नरचक्रं प्रवक्ष्यामि ह्यृक्षपिण्डात्मकं यथा ।१३१.००८
प्रतिमामालिखेत्पूर्वं पद्यादृक्षाणि विन्यसेत् ॥१३१.००८
शीर्षे त्रीणि मुखे चैकं द्वे ऋक्षे नेत्रयोर्न्यसेत् ।१३१.००९
वेदसङ्ख्यानि हस्ताभ्यां कर्णे ऋक्षद्वयं पुनः ॥१३१.००९
हृदये भूतसङ्ख्यानि षडृक्षाणि तु पादयोः ।१३१.०१०
नाम ह्यृक्षं स्फुटं कृट्वा चक्रमध्ये तु विन्यसेत् ॥१३१.०१०
नेत्रे शिरोदक्षकर्णे याम्यहस्ते च पादयोः ।१३१.०११
हृद्ग्रीवावामहस्ते तु पुनर्गुह्ये तु पादयोः ॥१३१.०११
यस्मिन्नृक्षे स्थितः सूर्यः सौरिर्भौमस्तु सैंहिकः ।१३१.०१२
तस्मिन् स्थाने स्थिते विद्याद्घातमेव न संशयः ॥१३१.०१२
जयचक्रं प्रवक्ष्यामि आदिहान्तांश्च वै लिखेत् ।१३१.०१३
रेखास्त्रयोदशालिख्य षड्रेखास्तिर्यगालिखेत् ॥१३१.०१३
दिग्ग्रहा मुनयः सूर्या ऋत्विग्रुद्रस्तिथिः क्रमात् ।१३१.०१४
मूर्छनास्मृतिवेदर्क्षजिना(३)[३] अकडमा ह्यधः ॥१३१.०१४
आदित्याद्याः सप्तहृते नामान्ते बलिनो ग्रहाः ।१३१.०१५
आदित्यसौरिभौमाख्या जये सौम्याश्च सन्धये ॥१३१.०१५
रेखा द्वादश चोद्धृत्य षट्च यास्यास्तथोत्तराः ।१३१.०१६
मनुश्चैव तु(१)[४] ऋक्षाणि नेत्रे च रविमण्डलं ॥१३१.०१६
तिथयश्च रसा वेदा अग्निः सप्तदशाथवा ।१३१.०१७
वसुरन्ध्राः समाख्याता अकटपानधो न्यसेत् ॥१३१.०१७
एकैकमक्षरन्न्यस्त्वा शेषाण्येवङ्क्रमान्न्यसेत् ।१३१.०१८
नामाक्षरकृतं पिण्डं वसुभिर्भाजयेत्ततः ॥१३१.०१८
वायसान्मण्डलोऽत्यग्रो मण्डलाद्रासभो वरः ।१३१.०१९
रासभाद्वृषभः श्रेष्ठा वृषभात्कुञ्जरो वरः ॥१३१.०१९
कुञ्जराच्चैव पुनः सिंहः सिंहाश्चैव खरुर्वरः ।१३१.०२०
खरोश्चैव बली धूम्रः एवमादि बलाबलं ॥१३१.०२०

इत्याग्नेये महापुराणे घातचक्रादिर्नामैकत्रिंशदधिकशततमोऽध्यायः ॥

  1. म्रियते ह्यविचारित इति ख.. । म्रियते ह्यविचारत इति ग.. , घ.. , ङ.. च
  2. यथा चादौ इति क.. , ग.. , घ.. , ङ.. च
  3. मूर्छनास्मृतिवेदाङ्गजिना इति ञ..
  4. मन्त्रश्चैव तु इति ख.. , घ.. , ज.. , ञ.. च