← सूक्तं १३.५ अथर्ववेदः - काण्डं १३
सूक्तं १३.६
ब्रह्मा
सूक्तं १३.७ →
दे. अध्यात्मम्, रोहितः, आदित्यः। २२, २४ भुरिक्प्राजापत्या त्रिष्टुप्, - - - - -- -

तृतीयः पर्यायः

ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥२२॥
भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥२३॥
य एतं देवमेकवृतं वेद ॥२४॥
स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः ॥२५॥
स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः ॥२६॥
तस्येमे सर्वे यातव उप प्रशिषमासते ॥२७॥
तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥२८॥ {१७}