← सूक्तं १५.१३ अथर्ववेदः - काण्डं १५
सूक्तं १५.१४
अथर्वा
सूक्तं १५.१५ →
दे. अध्यात्मम्, व्रात्यः। १ त्रिपदा अनुष्टुप्, - - - - -- -

15.14
स यत्प्राचीं दिशमनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनोऽन्नादं कृत्वा । [१]
मनसान्नादेनान्नमत्ति य एवं वेद ॥१॥ [२]
स यद्दक्षिणां दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलद्बलमन्नादं कृत्वा । [३
बलेनान्नादेनान्नमत्ति य एवं वेद ॥२॥ [४]
स यत्प्रतीचीं दिशमनु व्यचलद्वरुणो राजा भूत्वानुव्यचलदपोऽन्नादीः कृत्वा [५]
अद्भिरन्नादीभिरन्नमत्ति य एवं वेद ॥३॥ [६]
स यदुदीचीं दिशमनु व्यचलत्सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुत आहुतिमन्नादीं कृत्वा । [७]
आहुत्यान्नाद्यान्नमत्ति य एवं वेद ॥४॥ [८]
स यद्ध्रुवां दिशमनु व्यचलद्विष्णुर्भूत्वानुव्यचलद्विराजमन्नादीं कृत्वा
विराजान्नाद्यान्नमत्ति य एवं वेद ॥५॥ [१०]
स यत्पशून् अनु व्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा । [११]
ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद ॥६॥ [१२]
स यत्पितॄन् अनु व्यचलद्यमो राजा भूत्वानुव्यचलत्स्वधाकारमन्नादं कृत्वा
स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद ॥७॥ [१४]
स यन् मनुष्यान् अनु व्यचलदग्निर्भूत्वानुव्यचलत्स्वाहाकारमन्नादं कृत्वा
स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद ॥८॥ [१६]
स यदूर्ध्वां दिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्यचलद्वषट्कारमन्नादं कृत्वा
वषट्कारेणान्नादेनान्नमत्ति य एवं वेद ॥९॥ [१८]
स यद्देवान् अनु व्यचलदीशानो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा । [१
मन्युनान्नादेनान्नमत्ति य एवं वेद ॥१०॥ [२०]
स यत्प्रजा अनु व्यचलत्प्रजापतिर्भूत्वानुव्यचलत्प्राणमन्नादं कृत्वा ।
प्राणेनान्नादेनान्नमत्ति य एवं वेद ॥११॥ [२२]
स यत्सर्वान् अन्तर्देशान् अनु व्यचलत्परमेष्ठी भूत्वानुव्यचलद्ब्रह्मान्नादं कृत्वा । [२३]
ब्रह्मणान्नादेनान्नमत्ति य एवं वेद ॥१२॥ [२४]