← सूक्तं ७.०७९ अथर्ववेदः - काण्डं ७
सूक्तं ७.०८०(७.७६)
अथर्वा
सूक्तं ७.०८१ →
दे. १,२ अपचिद्भैषज्यम् , ३-४ जायान्यः, इन्द्रः। अनुष्टुप् , १ विराट्, २ परोष्णिक्,

आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः ।
सेहोररसतरा हवणाद्विक्लेदीयसीः ॥१॥
या ग्रैव्या अपचितोऽथो या उपपक्ष्याः ।
विजाम्नि या अपचितः स्वयंस्रसः ॥२॥
यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति ।
निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः ॥३॥
पक्षी जायान्यः पतति स आ विशति पूरुषम् ।
तदक्षितस्य भेषजमुभयोः सुक्षतस्य च ॥४॥