← सूक्तं ७.०९६ अथर्ववेदः - काण्डं ७
सूक्तं ७.०९७(७.९२)
अथर्वा।
सूक्तं ७.०९८ →
दे. चन्द्रमाः(इन्द्रः?)। त्रिष्टुप्।

स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥१॥