बृहत्पाराशरहोराशास्त्रम्/अध्यायः ३१ (अथाऽर्गलाध्यायः)

← अध्यायः ३० ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ३२ →


अथाऽर्गलाध्यायः॥३१॥

भगवान्‌ याऽर्गला प्रोक्ता शुभदा भवताऽधुना।
तामहं स्रोतुमिच्छामि सलक्षणफलं मुने॥ १॥

मैत्रेय सार्गला नाम यया भावफलं दृढम्‌।
स्थिरं खेटफलं च स्यात्‌ साऽधुना कथ्यते मया॥ २॥

चतुर्थे च धने लाभे ग्रहे ज्ञेया तदर्गला।
तद्‌बाधकाः क्रमात्‌ खेटा व्योमरिष्फतृतीयगाः॥ ३॥

निर्बला न्यूनसंख्या वा बाधका नैव सम्मताः।
तृतीये व्याधिकाः पापा यत्र मैत्रेय बाधकाः॥ ४॥

तत्रापि चार्गला ज्ञेया विपरीता द्विजोत्तम।
तथापि खेटभावानां फलमर्गलितं विदुः॥ ५॥

पञ्चमं चार्गलास्थानं नवमं तद्विरोधकृत्‌।
तमोग्रहभवा सा च व्यत्ययाज्‌ ज्ञायते द्विज॥ ६॥

एकग्रहा कनिष्ठा सा द्विग्रहा मध्यमा स्मृता।
अर्गला द्व्यधिकोत्पन्ना मुनिभिः कथितोत्तमा॥ ७॥

राशितो ग्रहतश्चापि विज्ञेया द्विविधाऽर्गला।
निर्बाधका सुफलदा विफला च सबाधका॥ ८॥

यत्र राशौ स्थितः खेटस्तस्य पाकान्तरं यदा।
तस्मिन्‌ काले फलं ज्ञेयं निर्विशंकं द्विजोत्तम॥ ९॥

अर्गलां प्रतिबन्धञ्च कथमांघ्रिचतुर्थयोः।
द्वित्र्यङ्‌घ्रयोश्च मिथो विप्र चिन्तयेदिति मे मतम्‌॥ १०॥

पदे लग्ने मदे वापि निराभासार्गला यदा।
तदा जातोऽतिविख्यातो बहुभाग्ययुतो भवेत्‌॥ ११॥

यस्य पापः शुभो वापि ग्रहस्तिष्ठेत्‌ शुभार्गले।
तेन द्रष्ट्रेक्षितं लग्नं प्राबल्यायोपकल्प्यते॥ १२॥

सार्गले च धने विप्र धनधान्यसमन्वितः।
तृतीये सोदरादीनां सुखमुक्तं मनीषिभिः॥ १३॥

चतुर्थे सार्गले गेहपशुबन्धुकुलैर्युतः।
पञ्चमे पुत्रपौत्रादिसंयुतो बुद्धिमान्नरः॥ १४॥

षष्ठे रिपुभयं कामे धनदारसुखं बहु।
अष्टमे जायते कष्टं धर्मे भाग्योदयो भवेत्‌॥ १५॥

दशमे राजसम्मानं लाभे लाभसमन्वितः।
सार्गले च व्यये विप्र व्ययाधिक्यं प्रजायते॥ १६॥

शुभग्रहार्गलायां तु सौख्यं बहुविधं भवेत्‌।
मध्यं पापार्गलायां च मिश्रायामपि चोत्तमम्‌॥ १७॥

लग्नपञ्चमभाग्येषु सार्गलेषु द्विजोत्तम।
जातश्च जायते राजा भाग्यवान्‌ नात्र संशयः॥ १८॥