अनुक्रमणिकासम्भाषणम्:श्रुतबोधः.djvu

Latest comment: ३ वर्ष पहले by Surekha Kamath

@Shubha: @Sayant Mahato: @Surekha Kamath: शुभासायन्तसुरेखामहोदयाः,
अस्मिन् ग्रन्थे CC-O Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri पुटतले स्थापनीयः । नो चेत् सर्वत्रापि transcluded पुटेषु अयं भागः दृश्यते । अपि च पुटविन्यासः सर्वत्र सम्यक् नास्ति । तथापि चिन्ता नास्ति इति भासते । परन्तु कुत्रचित् <small> इत्यस्य फलकस्य समाप्तिः न कृता इति हेतोः पुस्तके अन्तिमे भागे बहु लघूनि अक्षराणि आयान्ति transcluded पृष्ठे । धन्यवादाः ।Soorya Hebbar (चर्चा) ०६:५०, ६ जुलै २०२० (UTC)उत्तर दें

@Soorya Hebbar:CC-O Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri एषा पङ्क्तिः ग्रन्थस्य अन्तर्भूता न इति कारणात् एतस्याः निष्कासनं सूचितमासीत् । निष्कासितं च । धन्यवादाः ।--Surekha Kamath (सम्भाषणम्) ०५:५०, ९ जुलै २०२० (UTC)उत्तर दें
पृष्ठ "श्रुतबोधः.djvu" पर वापस जाएँ।