सोम पृष्ठ्य षडह षष्ठम् अहः

ब्राह्मणाच्छंसिन इमानुकं भुवनासीषधामेति पञ्चायावाजं देवहितं सनेमेति स्तोत्रियानुरूपौ १ अपप्राच इन्द्रे ति सुकीर्त्तिः २ तस्यार्धर्चशश्चतुर्थीं ३ अथ वृषाकपिं शंसेद्यथा होताऽऽज्याद्यां चतुर्थे ४ पङ्क्तिशंसन्त्विह ५ अप्रणवान्तश्च प्रतिगरो द्वितीये पाङ्क्तावसाने ६ तस्मादूर्ध्वं कुन्तापं ७ तस्यादितविग्राहं निनर्द्य शंसेत् ८ तृतीयेषु पादेषूदात्तमनुदात्तपरं यत् प्रथमं तन्निनर्देत् ९ तदपि निदर्शनायोदाहरिष्यामः । इदं जना उपश्रुत । नराशंसस्तविष्यते । षष्टिं सहस्रा नवतिञ्च कौरम आरुशमेषु दद्म हो३म् १० ओथामो दैवोमित्यस्य प्रतिगरः ११ चतुर्दश्यामेकेन द्वाभ्याञ्च विग्रहः १२ शेषोऽर्धर्चशः १३ एता अश्वा आप्लवन्त इति सप्ततिं पदानि १४ अष्टादश वा १५ नवाद्यानि १६ अलाबुकं निखातकमिति सप्त । यदीं हनत् कथं हनत् पर्याकारं पुनः पुनरिति चैते १७ विततौ किरणौ द्वाविति षडनुष्टुभः १८ दुन्दुभिमाहननाभ्यां जरितरोथामो दैव कोशबिले जरितरोथामो दैव रजनिग्रन्थेर्धानां जरितरोथामो दैवोपानहि पादं जरितरोथामो दैवोत्तरां जनीमाञ्जन्यां जरितरोथामो दैवोत्तरां जनीं वर्त्तन्यां जरितरोथामो दैवेति प्रतिगरा अवसानेषु १९ इहेत्थ प्राग-पागुदगिति चतस्रो द्वेधाकारं प्रणवेनासन्तन्वन् २० अलाबूनि जरितरोथामो दैवो३म् । पृषातकानि जरितरोथामो दैवो३म् । अश्वत्थपलाशं जरितरोथामो दैवो३म् । पिपीलिकावटो जरितरोथामो दैवो३म् । इति प्रतिगराः प्रणवेषु २१ भुगित्यभिगत इति त्रीणि पदानि सर्वाणि यथानिशान्तं २२ श्वा जरितरोथामो दैव पर्णशदो जरितरोथामो दैव गोशफो जरितरोथामो दैवेति प्रतिगराः । वीमे देवा अक्रंसतेत्यनुष्टुप् २३ पत्नी यीयप्स्यते जरितरोथामो दैव । होता विष्टीमेन जरितरोथामो दैवेति प्रतिगरौ २४ आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्निति सप्तदश पदानि । ॐ ह जरितरोथामो दैव । तथा ह जरितरोथामो दैवेति प्रतिगरौ व्यत्यासं मध्ये २५ प्रणव उत्तमः २६ त्वमिन्द्र शर्मरिणेति भूतेच्छदः २७ तिस्र एता अनुष्टुभः । यदस्या अंहुभेद्याः । इत्याहनस्याः २८ आज्याद्ययोक्ताश्चतुर्थे २९ कपृन्नरो यद्ध प्राचीरजगन्तेति चैते ३० ई3इइइइइई3इइइइइई3इइइ किमयमिदमाहो३ ओ३ ओ३ ओ३मोथामो दैवो३मित्यासां प्रतिगरः ३१ अधिक्राब्णो अकार्षमित्यनुष्टुप् । सुतासो मधुमत्तमा इति चतस्रः ३२ अव द्रप्सो अंशुमतीमतिष्ठदिति तिस्रः ३३ अच्छा म इन्द्रमिति नित्यमैकाहिकं ३४


८.३।१ ब्राह्मणाच्छंसिन इमा नु कम् भुवना सीषधामा इति पञ्च अयावाजम् देव हितम् सनेम इति स्तोत्रिय अनुरूपौ । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।२ अपप्राच इन्द्र इति सुकीर्तिः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।३ तस्य अर्धर्चशश् चतुर्थीम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।४ अथ वृषाकपिम् शंसेद् यथा होता आज्य आद्याम् चतुर्थे । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।५ पङ्क्ति शंसम् त्व् इह । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।६ अप्रणव अन्तश् च प्रतिगरो द्वितीये पाङ्क्त अवसाने । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।७ तस्माद् ऊर्ध्वम् कुन्तापम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।९ तृतीयेषु पादेषु उदात्तम् अनुदात्त परम् यत् प्रथमम् तम् निनर्देत । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।१० तद् अपि निदर्शनाय उदाहरिष्यामः । इदम् जना उपश्रुत । नराशंस स्तविष्यते । षष्ठिम् सहस्रा नवतिम् च कौरम आरुशमेषु दद्म होम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।११ ओथामो दैवोम् इत् प्रतिगरः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।१२ चतुर्दश्याम् एकेन द्वाभ्याम् च विग्रहः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।१३ शेषो अर्धर्चशः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।१४ एता अश्वा आप्लवन्त इति सप्ततिम् पदानि । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।१५ अष्टादश वा । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।१६ नव अद्यानि । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।१७ अलाबुकम् निखातम् इति सप्त । यदीम् हनत् कथम् हनत् पर्याकारम् पुनर् पुनर् इति च एते । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।१८ विततौ किरणौ द्वाव् इति षळ् अनुष्टुभः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।१९ दुन्दुभिम् आहननाभ्याम् जरितर् ओथामो दैव कोश बिले जरितर् ओथामो दैव रजनि ग्रन्थेर् धानाम् जरितर् ओथामो दैव उपानहि पादम् जरितर् ओथामो दैव उत्तराम् जन्याम् जरितर् ओथामो दैव उत्तराम् जनीम् वर्त्मन्याम् जरितर् ओथामो दैव इति प्रतिगरा अवसानेषु । (सोम पृष्ठ्य षडह सिxथ्दय्)(तेxत्चोन्fउसेद्)
८.३।२० इह इत्था प्राग् अपाग् उदग् इति चतस्रो द्वेधा कारम् प्रणवेन आसंतन्वन् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।२१ अलाबूनि जरितर् ओथामो दैवोम् । पृषातकानि जरितर् ओथामो दैवोम् । अश्वत्थ पलाशम् जरितर् ओथामो दैवोम् । पिपीलिका वटो जरितर् ओथामो दैवोम् । इति प्रतिगराः प्रणवेषु । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।२२ भुग् इत्य् अभिगत इति त्रीनि पदानि सर्वाणि यथा निशान्तम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।२३ श्वा जरितर् ओथामो दैव पर्णशदो जरितर् ओथामो दैव गोशफो जरितर् ओथामो दैव इति प्रतिगराः । वि इमे देवा अक्रंसत इति अनुष्टुप् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।२४ पत्नी यीयप्स्यते जरितर् ओथामो दैव । होता विष्टीमेन जरितर् ओथामो दैव इति प्रतिगरौ । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।२५ आदित्या ह जरितर् अङ्गिरोभ्यो दक्षिणाम् अनयन्न् इति सप्तदश पदानि । ओम् ह जरितर् ओथमओ दैव । तथा ह जरितर् ओथामो दैव इति प्रतिगरौ व्यत्यासम् मध्ये । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।२६ प्रणव उत्तमः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।२७ त्वम् इन्द्र शर्मरिणा इति भूत इच्छदः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।२९ आज्य आद्य योक्ताश् चतुर्थे । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।३० कपृन् नरो यद् ध प्राचीर जगन्ता इति च एते । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।३१ ई3इइइइइई3इइइइइई3इइइ किमयमिदमाहो३ ओ३ ओ३ ओ३मोथामो दैवो३मित्यासां प्रतिगरः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।३२ दध्क्राव्णो अकार्षम् इत्य् अनुष्टुप् । सुतासो मधुमत्तमा इति चतस्रः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।३३ अवद्रप्सो अंशुमतीम् अतिष्ठद् इति तिस्रः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.३।३४ अच्छाम इन्द्रम् इति नित्यम् ऐकाहिकम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)