ऋग्वेदः
[[लेखकः :|]]

शब्दांशस्य अन्वेषणम्


ऋग्वेदमूर्तिर्गंगा स्याद्यमुना च यजुर्ध्रुवम् ।। नर्मदा साममूर्तिस्तु स्यादथर्वा सरस्वती ।। स्क.पु. ४.२.९२.६
Rigveda (padapatha) manuscript in Devanagari, early 19th century

अधस्तात्‌ मण्डलानि सूक्तानि सन्ति -

योग: -1,017 + 11 खिल = 1,028


सस्वरपाठः सम्पाद्यताम्

विस्वरपाठः सम्पाद्यताम्

ऋग्वेदः एकल सञ्चिका


अधस्तात्‌ मण्डलानि सूक्तानि सन्ति -



ऋग्वेदस्य पदपाठस्य स्रोतः

टिप्पणी

ऋग्वेदस्य मण्डलविभाजनस्य औचित्यम् - ऐतरेय आरण्यकम् २.२.१

ऋक् शब्दस्य रूपाणि
एकवचन द्विवचन बहुवचन
प्रथमा ऋक् ऋचौ ऋचः
द्वितीया ऋचम् ऋचौ ऋचः
तृतीया ऋचा ऋग्भ्याम् ऋग्भिः
चतुर्थी ऋचे ऋचाभ्याम् ऋग्भ्यः
पञ्चमी ऋचः ऋचाभ्याम् ऋग्भ्यः
षष्ठी ऋचः ऋचोः ऋचाम्
सप्तमी ऋचि ऋचोः ऋक्षु
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः&oldid=335727" इत्यस्माद् प्रतिप्राप्तम्