ऋग्वेदादिभाष्यभूमिका (दयानन्दसरस्वतीविरचिता)/१३. ईश्वरस्तुतिप्रार्थनायाचनासमर्पणविषयः

       ईश्वरस्तुति

ब्रह्मानन्तमनादि विश्वकृदजं सत्यं परं शाश्वतम्,

विद्या यस्य सनातनी निगमभृद् वैधर्म्यविध्वंसिनी।

वेदाख्या विमला हिता हि जगते नृभ्यः सुभाग्यप्रदा,

तन्नत्वा निगमार्थभाष्यमतिना भाष्यं तु तन्तन्यते॥१॥


यो भू॒तं च॒ भव्यं॑ च॒ सर्वं॒ यश्चा॑धि॒तिष्ठ॑ति।

स्व१॒॑र्यस्य॑ च॒ केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑॥१॥ (अथर्व॰१०.८.१)

यस्य॒ भूमिः॑ प्र॒मान्तरि॑क्षमु॒तोदर॑म्।

दिवं॒ यश्च॒क्रे मू॒र्द्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑॥२॥ (अथर्व॰१०.७.३२

यस्य॒ सूर्य॒श्चक्षु॑श्च॒न्द्रमा॑श्च॒ पुन॑र्णवः।

अ॒ग्निं यश्च॒क्र आ॒स्यंतस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑॥३॥ (अथर्व॰१०.७.३३)

यस्य॒ वातः॑ प्राणापा॒नौ चक्षु॒रङ्गि॑र॒सोऽभ॑वन्।

दिशो॒ यश्च॒क्रे प्र॒ज्ञानी॒स्तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑॥४॥ (अथर्व॰१०.७.३४)

          प्रार्थना

विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव। यद्भ॒द्रं तन्न॒ आ सु॑व॥१॥ (यजु.३०.३)

यऽ आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ऽ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः।

यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥५॥ ( यजु॰२५.१३)

द्यौः शान्ति॑र॒न्तरि॑क्षं शान्तिः॑ पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्तिः॑। वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑ दे॒वाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ सर्वं शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ सा मा॒ शान्ति॑रेधि॥६॥ (यजु॰३६.१७)

यतो यतः स॒मीह॑से॒ ततो॑ नो॒ अभ॑यं कुरु।

शन्नः॑ कुरु प्र॒जाभ्योऽभ॑यं नः प॒शुभ्यः॑॥७॥ (यजु॰३६.१७, २२)

यस्मि॒न्नृचः॒ साम॒ यजू॑षि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः।

यस्मिं॑श्चि॒त्तं सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥८॥ (यजु॰३४.५)