सोम विषुवत्

विषुवान् दिवाकीर्त्यः १ उदिते प्रातरनुवाकः २ पृथुपाजा अमर्त्य इति षड् धाय्याः सामिधेनीनां ३ सौर्यः सवनीयस्योपालभ्यः ४ सोमापौष्णो वा ५ समुद्रा दूर्मिरित्याज्यं । त्यं सुमेषं कयाशुभेति च मरुत्वतीयं ६ महादिवाकीर्त्यं पृष्ठं ७ विभ्राड्बृहत् पिबतु सोम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ यदि बृहद्र थन्तरे पवमानयोः कुर्युर्योनी एनयोः शंसेत् ८ रथन्तरस्य पूर्वां ९ आद्ये भवतोऽन्याभिरपि सन्निपाते १० उत्तमस्त्विह साम-प्रगाथः ११ नृणामु त्वाऽनृतमङ्गीर्भिरुक्थैरिति तिस्रो यस्तिग्मशृङ्गोऽभि त्यं मेषमिन्द्र स्य नु वीर्याणीति १२ एतस्मिन्नैन्द्रीं निविदं शस्त्वा शंसेदेवोत्तराणि षड्दिवश्चिदस्य सुत इत् त्वमेष प्रपूर्वीर्वृषामदः प्र मंहिष्ठाय त्यमूष्विति १३ इह तार्क्ष्यमन्ततः १४ तस्यैकां शस्त्वाऽऽहूय दूरोहणं रोहेत् १५ इति निष्केवल्यं । विकर्णं चेद् ब्रह्मसामोर्ध्वमनुरूपात् तं वोदस्ममृतीषहमभि प्र वः सुराधसमिति ब्राह्मणाच्छंसी श्यैतनौधसयोर्योनी शंसेत् १६ नौधसस्य पूर्वाम् । श्यैतस्योत्तरां १७ एतद्धोत्रकाणां योनिस्थानं । यच्च प्रगाथ आह्वानमेताभ्यस्तत् पञ्चाहावपरिमितत्वात् १८ उत्तमेनाभिप्लविकेनोक्तं तृतीयसवनं १९ ऐकाहिकौ तु प्रतिपदनुचरौ २० भासञ्च यज्ञायज्ञीयस्य स्थाने २१ पृक्षस्य वृष्णो अरुषस्य नू सह इति स्तोत्रियानुरूपौ २२ मूर्धानं दिवो अरतिं प्रथिव्या मूर्धा दिवो नाभिरग्निः पृथिव्या इति वा २३ अन्यासु चेदेवंलिङ्गास्वतोऽनुरूपः २४ आवृत्ताः स्वरसामानः २५

८.६।१ विषुवान् दिवा कीर्त्यः । (सोम विषुवत्)
८.६।२ उदिते प्रातर् अनुवाकः । (सोम विषुवत्)
८.६।३ पृथु पाजा अमर्त्य इति षड् धाय्याः सामिधेनीनाम् । (सोम विषुवत्)
८.६।४ सौर्यः सवनीयस्य उपालभ्यः । (सोम विषुवत्)
८.६।५ सोम पौष्णौ वा । (सोम विषुवत्)
८.६।६ समुद्राद् ऊर्मिर् इत्य् आज्यम् । त्यम् सुमेषम् कया शुभा इति च मरुत्वतीयम् । (सोम विषुवत्)
८.६।७ महा दिवा कीर्त्यम् पृष्ठम् । (सोम विषुवत्)
८.६।८ विभ्राड् बृहत् पिबतु सोम्यम् मधु नमो नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रिय अनुरूपौ यदि बृहद् रथन्तरे पवमानयोः कुर्युर् योनी एनयोः शंसेत् । (सोम विषुवत्)
८.६।९ रथन्तरस्य पूर्वाम् । (सोम विषुवत्)
८.६।१० आद्ये भवतो अन्याभिर् अपि सन्निपाते । (सोम विषुवत्)
८.६।११ उत्तमस् त्व् इह साम प्रगाथः । (सोम विषुवत्)( इन्द्रम् इद् देवतातये )
८.६।१२ नृणाम् उ त्वा नृतमम् गीर्भिर् उक्थैर् इति तिस्रो यस् तिग्म शृङ्गो अभि त्यम् मेषम् इन्द्रस्य नु वीर्याणि इति । (सोम विषुवत्)
८.६।१३ एतस्मिन्न् ऐन्द्रीम् निविदम् शस्त्वा शंसेद् एव उत्तराणि षड् दिवश् चिद् अस्य सुत इत् त्वम् एष प्रपूर्वीर् वृषा मदः प्र मन्हिष्ठाय त्यम् ऊ ष्व् इति । (सोम विषुवत्)
८.६।१४ इह तार्क्ष्यम् अन्ततः । (सोम विषुवत्)
८.६।१५ तस्य एकाम् शस्त्वा आहूय दूरोहणम् रोहेत् । (सोम विषुवत्)
८.६।१६ इति निष्केवल्यम् । विकर्णम् चेद् ब्रह्म साम ऊर्ध्वम् अनुरूपात् तम् वो दस्मम् ऋतीषहम् अभि प्र वः सुराधसम् इति ब्राह्मणाच्छंसी श्यैत नौधसयोर् योनी शंसेत् । (सोम विषुवत्)
८.६।१७ नौधसस्य पूर्वम । श्यईतस्य उत्तराम् । (सोम विषुवत्)
८.६।१८ एतद् होत्रकाणाम् योनि स्थानम् । यच् च प्रगाथ आह्वानम् एताभ्यस् तत् पञ्च आहाव परिमितत्वात् । (सोम विषुवत्)
८.६।१९ उत्तमेन आभिप्लविकेन उक्तम् तृतीय सवनम् । (सोम विषुवत्)
८.६।२० ऐकाहिकौ तु प्रतिपद् अनुचरौ । (सोम विषुवत्)
८.६।२१ भासम् च यज्ञायज्ञीयस्य स्थाने । (सोम विषुवत्)
८.६।२२ पृक्षस्य वृष्णो अरुषस्य नू सह इति स्तोत्रिय अनुरूपौ । (सोम विषुवत्)
८.६।२३ मूर्धानम् दिवो अरतिम् पृथिव्या मूर्धा दिवो नाभिर् अग्निः पृथिव्या इति वा । (सोम विषुवत्)
८.६।२४ अन्यासु चेद् एवम् लिङ्गास्व् अतो अनुरूपः । (सोम विषुवत्)
८.६।२५ आवृत्ताः स्वर सामानः । (सोम विषुवत्)