सोम विश्वजित्

विश्वजितोऽग्निं नर इत्याज्यं १ चतुर्विंशेन मध्यन्दिनः २ वैराजं तु पृष्ठं सन्यूङ्खं ३ बृहतश्च योनिं प्राग्वैरूपयोन्याः ४ होत्रकाणां पृष्ठानि शाक्वरवैरूपरैवतानि ५ ते योनीः शंसन्ति ६ वामदेव्यस्य मैत्रावरुणः । उक्ते ब्राह्मणाच्छंसिनः ७ काले यस्याच्छावाकः ८ ऐकाहिकौ स्तोत्रियावेतयोर्योनी ९ ता अन्तरेण कद्वतश्चैतेषामेव पृष्ठानां सामप्रगाथान् १० सत्रा मदासो यो जात एवाभूरेक इति सामसूक्तानि पुरस्तात् सूक्तानां । उक्तं तृतीयसवनमुत्तमेन पृष्ट्याह्ना । ऐकाहिकौ तु प्रतिपदनुचरौ । बृहच्चेदग्निष्टोमसाम त्वमग्ने यज्ञानामिति स्तोत्रियानुरुपौ । इति नवरात्रः ११ सर्वेऽग्निष्टोमाः १२ उक्थानेके स्वरसाम्नः १३ द्वितीयमाभिप्लविकं गौः । आयुरुत्तरं १४ त्र्! यहकॢप्ते पूर्वस्मात् त्र्यहात् सवनशो यथान्तरं गौरायुरुत्तरात् १५ षडहकॢप्ते युग्मेभ्यो गौरयुजेभ्य आयुः १६ दशरात्रे १७ पृष्ट्यः षडहः पूर्वत्र्यहः पुनश्छन्दोमाः १८ न त्वत्र स्थायि वैरूपं तृतीये १९ प्रथमस्य छान्दोमिकस्य द्विषूक्तो मध्यन्दिनः २० वैषुवते निविद्धाने पूर्वे च २१ द्वितीयस्य शंसा महान् महश्चित्त्वमिन्द्र पिबा सोममभितमस्य द्यावापृथिवी महाँ इन्द्रो नृवदिति मरुत्वतीयं २२ अपूर्व्या पुरुतमानितां सुते कीर्त्तिं त्वं महाँ इन्द्र यो ह दिवश्चिदस्य त्वं महाँ इन्द्र तुभ्यमिति निष्केवल्यं । तृतीयस्येन्द्रः स्वाहा गायत् साम तिष्ठा हरी प्रमंदिन इमां उ त्वेति मरुत्वतीयं २३ सञ्च त्वे जग्मुरिति सूक्ते आ सत्यो यात्वहं भुवं तत्त इन्द्रियमिति निष्केवल्यं । आयाहि वनसे मानुकं बभ्रुरेक इति द्विपदा सूक्तानि पुरस्ताद्वैश्वदेवसूक्तानां २४ इति नु समूल्हः २५

८.७।१ विश्वजितो अग्निम् नर इत्य् आज्यम् । (सोम विश्वजित्)
८.७।२ चतुर्विंशेन मध्यंदिनः । (सोम विश्वजित्)
८.७।३ वैराजम् तु पृष्ठम् सन्यूङ्खम् । (सोम विश्वजित्)
८.७।४ बृहतश् च योनिम् प्राग् वैरूप योन्याः । (सोम विश्वजित्)
८.७।५ होत्रकाणाम् पृष्ठानि शाक्वर वैरूप रैवतानि । (सोम विश्वजित्)
८.७।६ ते योनीः शंसन्ति । (सोम विश्वजित्)
८.७।७ वामदेव्यस्य मैत्रावरुणः । उक्ते ब्राह्मणाच्छंसिनः । (सोम विश्वजित्)( कया नश् चित्र कस् त्वा सत्यो अभी षु णः )(ःौग्(अB) प् २४६ न् ९)
८.७।८ कालेयस्य अच्छावाकः । (सोम विश्वजित्)( तरोभिर् वो विदद्वसुम् तरणिर् इत् सिषासति )
८.७।९ ऐकाहिकौ स्तोत्रियाव् एतयोर् योनी । (सोम विश्वजित्)( कया नश् चित्र आ भुवत् तरोभिर् वो विदद्वसुम् )
८.७।१० ता अन्तरेण कद्वतश् च एतेषाम् एव पृष्ठानाम् साम प्रगाथान् । (सोम विश्वजित्)
८.७।११ सत्रा मदासो यो जात एव अभूर् एक इति साम सूक्तानि पुरस्तात् सूक्तानाम् उक्तम् तृतीय सवनम् उत्तमेन पृष्ठ्य अह्न ऐकाहिकौ तु प्रतिपद् अनुचरौ बृहत् चेद् अग्निष्टोम साम त्वम् अग्ने यज्ञानाम् इति स्तोत्रिय अनुरूपाव् इति नव रात्रः । (सोम विश्वजित्) (Cओम्म् ओन् णवरात आभिजित् ष्वरसामन् विषुवत् गेगेन्लएउfइगे ष्वरसामन् विश्वजित् आल्ल् टोगेथेर्)
८.७।१२ सर्वे अग्निष्टोमाः । (सोम विश्वजित्)
८.७।१३ उक्थान् एके स्वर साम्नः । (सोम विश्वजित्)
८.७।१४ द्वितीयम् आभिप्लविकम् गौः । आयुर् उत्तरम् । (सोम विश्वजित्)
८.७।१५ त्र्यह क्लृप्ते पूर्वस्मात् त्र्यहात् सवनशो यथा अन्तरम् गौर् आयुर् उत्तरात् । (सोम विश्वजित्)
८.७।१६ षळह क्लृप्ते युग्मेभ्यो गौर् अज्युजेभ्य आयुः । (सोम विश्वजित्)
८.७।१७ दशरात्रे । (सोम विश्वजित्)
८.७।१८ पृष्ठः षळहः पूर्व त्र्यहः पुनश् छन्दोमाः । (सोम विश्वजित्)(षडह छन्दोम, षडहस्य प्रथम अहः अविवाक्यम्(प्रथम अहः))
८.७।१९ न त्व् अत्र स्थायि वैरूपम् तृतीये । (सोम विश्वजित्)
८.७।२० प्रथमस्य छन्दोमिकस्य द्विषूक्तो मध्यंदिनः । (सोम विश्वजित्)
८.७।२१ वैषुवते निविद्धाने पूर्वे च । (सोम विश्वजित्)
८.७।२२ द्वितीयस्य शंसा महान् महश् चित् त्वम् इन्द्र पिबा सोमम् अभि तम् अस्य द्यावा पृथिवी महान् इन्द्रो नृवद् इति मरुत्वतीयम् । (सोम विश्वजित्)
८.७।२३ अपूर्व्या पुरुतमानि ताम् सुते कीर्तिम् त्वम् महान् इन्द्र यो ह दिवश् चिद् अस्य त्वम् महान् इन्द्र तुभ्यम् इति निष्केवल्यम् तृतीयस्य इन्द्रः स्वाहा गायत् साम तिष्ठा हरी प्रमन्दिन इमा उ त्वा इति मरुत्वतीयम् । (सोम विश्वजित्)
८.७।२४ सम् च त्वे जग्मुर् इति सूक्ते आ सत्यो यात्व् अहम् भुवम् तत्र इन्द्रियम् इति निष्केवल्यम् आ याहि वनसा इमा नु कम् बभ्रुर् एक इति द्विपदा सूक्तानि पुरस्ताद् वैश्वदेव सूक्तानाम् । (सोम विश्वजित्)(वैश्वदेव सूक्त इयम् वाम् अस्य मन्मन )
८.७।२५ इति नु समूळ्हः । (सोम विश्वजित्)