कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः २२

← अध्यायः २१ कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्
अध्यायः २२
कात्यायनः
अध्यायः २३ →
एकाहसोमाः

अथैकाहाः १ अवचनेऽग्निष्टोमः २ भूर्धेनुदक्षिणः ३ ज्योतिः ४ गोऽआयुषी उक्थ्यौ ५ अभिजिद्विश्वजितौ ६ सहस्रमभिजितो दक्षिणा ७ शताश्वं वा ८ सहस्रं सर्ववेदसं विश्वजितः ९ ज्येष्ठं पुत्रमपभज्य भूमिशूद्र वर्जं योगाविशेषात्सर्वेषाम् १० शूद्र दानं वा दर्शनाऽविरोधाभ्याम् ११ द्र व्याऽभावात्तदन्तः १२ समाप्तिर्वा चोदिताऽवभृथश्रुतेः १३ दीक्षासु चोपदेशात् १४ न समत्वात् १५ परिमाणे सर्वमविशेषात् १६ अधिकं वा प्रकृत्यनुग्रहात् १७ नाऽनित्यत्वात् १८ कर्मशब्दाच्च १९ अवभृथादुदेत्य रोहिण्यौ वत्सच्छव्यौ सकर्णपुच्छावच्छाते परिदधाते २० द्वादशरात्रं परिवसत्युखावदभ्रिं बिभ्रत् २१ औदुम्बरीं वा २२ उष्णीषं च २३ तिस्रस्तिस्रः २४ औदुम्बरे मूलफलभक्षः २५ निषादे २६ जने २७ समाने जने २८ वैश्यो जनो राजन्यः समानजनः श्रुतेः २९ ग्राम्याऽभोजनं निषादानां मृन्मयाऽपानं च ३० संवत्सरं न याचेत् ३१ दीयमानं न प्रत्याचक्षीत ३२ यमाभ्यां वा यजेत पूर्वाऽपराभ्याम् ३३ युगपद्वा ३४ दक्षिणोत्तरे देवयजने ३५ दक्षिणमभिजितः ३६ पत्नीशालमुत्तरे ३७ नानर्त्विजः ३८ त एव वा प्रभूत्वात् ३९ बाहिर्वेदिकानि समानानि ४० नानेतराणि ४१ कर्मसन्निपाते पूर्वं पूर्वमभिजितः ४२ पृथक्सहस्रे दक्षिणा ४३ सर्वजित्समहाव्रतः संवत्सरदीक्षः सप्ताहाभिषवस्तिस्र उपसदः षड्वा ४४ अग्निवद्वा दीक्षाः ४५ १ 22.1

शताश्वरथमध्वर्यवे ददात्यग्नौ चीयमाने १ उद्गात्रे व्रतकाले २ होत्रे शस्त्रकाले ३ ततो ब्रह्मणे ४ दक्षिणाकाले सर्वेभ्यः सहस्रम् ५ साहस्राश्चत्वारः सहस्रदक्षिणाः ६ तृतीय उक्थ्यः ७ ज्योतिर्विश्वज्योतिः सर्वज्योतिस्त्रिरात्रसम्मितः ८ षट् साद्यःक्राः ९ स्वर्गकामपशुकाम-भ्रातृव्यवतां प्रथमः १० रुक्मललाटोऽश्वः श्वेतो दक्षिणा ११ अश्वाऽभावे गौः १२ तमुद्गात्रे ददाति १३ प्राकृतस्याऽनिवृत्तिरुद्गातृयोगात् १४ निवृत्तिः क्रतुयोगात् १५ वचनादेकस्य १६ दीर्घव्याधिप्रतिष्ठाकामान्नाद्यकामानां द्वितीयः १७ अश्वैकविंशा दक्षिणाऽश्वो वा १८ हीनस्यानुक्रीः १९ साश्वं शतं दक्षिणाऽश्वो वा २० विश्वजिच्छिल्पः २१ यथाद्रव्ये जनपदे यजेत तेषां यथोत्साहं दद्यात् २२ आजानेयानपरजने २३ प्राच्येषु हस्तिनः २४ अश्वतरीरथानुदीच्येषु २५ सर्वस्वप्रतिनिधिर्वा २६ धेन्वनडुत्सीरधान्य-पल्यदासमिथुनमहानसाऽऽरोहणविमितशयनानि २७ २ 22.2

श्येनोऽभिचरतः १ यत्रौषधयो न जायेरंस्तद्देवयजनम् २ विदाहि वा ३ वृक्षस्तम्बच्छिन्नम् ४ वा निर्व्रस्कम् ५ दक्षिणाप्रवणम् ६ अचषालो यूपः स्फ्याग्रः ७ तैल्वको बाधको वा ८ इध्मो बैभीदकः ९ शरमयं बर्हिः १० अधिषवणे शवनभ्ये ११ रथौ हविर्धाने १२ लोहितः सवनी-योऽग्नये रुद्र वते १३ लोहितवाससो लोहितोष्णीषाः प्रचरन्त्यृत्विजः १४ निवीताः १५ उज्ज्यधन्वानः १६ कलापिनः १७ काणखोरकूट-बण्डाह्रतमिश्रा नवनव दक्षिणा ददाति लिङ्गानाम् १८ पुरुषाणां वा दानाधिकारात् १९ प्राकृतस्य वा नयनं भेदेन २० दक्षिणाकाले कष्टकैरेना विरुजेयुः २१ उपतप्तास्वनुपतप्तानामाज्यम् २२ साद्यस्क्रधर्मा हिरण्य-स्रग्वत् २३ एकत्रिके दक्षिणा षष्टिशतं षट् च २४ साद्यस्क्रधर्माः २५ दीक्षादिः सद्यः सर्वं क्रियते २६ सह पशूनालभते २७ पुरोडाशो वाऽग्नीषोमीयस्थाने २८ वपान्ते सुब्रह्मण्यानिवृत्तिः २९ प्रतिदिशं वस-न्त्यृत्विजः ३० पुरस्ताद्योजने होता ३१ इ तरे क्रोशप्रत्यवायेन क्रोश-प्रत्यवायेन ३२ उद्गातोत्तरतः ३३ अध्वर्युः पश्चाद्ब्रह्मा दक्षिणतः ३४ चतुर्भिरश्वरथैः सक्षीरदृतिभिरावहन्त्येनान् ३५ यथाक्रोशमश्वाः ३६ ततो नवनीतमाज्यम् ३७ सोमक्रयणस्त्रिवत्सः साण्डः ३८ वेदिरुर्वरा ३९ व्रीहीन्यवान्वा पक्वानध्यवस्यति ४० खल उत्तरवेदिः ४१ धान्यखलः प्रत्ययात् ४२ ये वेदिमभितस्तानुत्तरवेदिदेशे मृध्नन्ति ४३ पांसुखलो वा प्रत्ययाविशेषात् प्रकृत्यनुग्रहाच्च ४४ खलेवाली यूपो लाङ्गलेषा ४५ कलापी चषालार्थे ४६ निर्वृत्तग्रहणात् प्राकृतनिवृत्तिः ४७ आवेशाद-निवृत्तिः ४८ उर्वरादि वा द्वितीयस्य सन्निधेः ४९ ३ 22.3

व्रात्यस्तोमाश्चत्वारः १ द्वितीय उक्थ्यः २ व्रात्यगणस्य ये सम्पादयेयुस्ते प्रथमेन यजेरन् ३ द्वितीयेन निन्दिता नृशंसाः ४ तृतीयेन कनिष्ठाः ५ ज्येष्ठाश्चतुर्थेन ६ अपेतप्रजनना स्थविरास्तदाख्याः ७ तेषां यो नृशंसतमः स्याद्द्रव्यवत्तमो वाऽनूचानतमो वा तस्य गार्हपते दीक्षेरन् ८ तस्य भक्षमनुभक्षयन्त आसीरन् ९ व्रात्यधनानि भवन्ति १० तिर्यङ्नद्घ-मुष्णीषम्प्रतोदः ११ ज्याह्रोडोऽयोग्यं धनुस्तदाख्यम् १२ वासः कृष्णशं कद्रु १३ अकृष्णं कृष्णदशं वा तदाख्यम् १४ फलकास्तीर्णो विपथः १५ अश्वाऽश्वतराभ्यां कम्प्राभ्यां युक्तः स्यादित्येके १६ निष्को राजतः १७ अजिने पार्श्वसहिते कृष्णवलक्षे आविके १८ तद्गृहपतेः १९ एवमेवा-ऽजिनानीतरेषाम् २० दामतूषाणि वलूकान्तानि द्विचूडान्याविकानि वा-सांसि लोहितान्तानि कृष्णान्तानि वा तदाख्यानि २१ दामनी द्वे द्वे २२ उपानहौ च कर्णिन्यौ कृष्णे स्यातामित्येके २३ मागधदेशीयाय ब्रह्मबन्धवे दक्षिणाकाले व्रात्यधनानि दद्युः २४ अविरतेभ्यो वा व्रात्यचरणात् २५ तेष्वेव मृजाना यन्तीति श्रुतेः २६ त्रयस्त्रिंशतं त्रयस्त्रिंशतं दक्षिणा दद्युः २७ द्विगुणा गृहपतिरित्येके २८ व्रात्यस्तोमेनेष्ट्वा व्रात्यभावाद्विरमेयुः २९ व्यवहार्या भवन्ति ३० अग्निष्टुद्ब्रह्मवर्चसवीर्याऽऽन्नाद्यप्रतिष्ठाकामानां यश्चाऽपूत इव मन्येत ३१ यज्ञविभ्रष्टस्य च ३२ यस्माद्वा विभ्रंशेरन् ३३ ४ 22.4

छान्दोग्ये विशेषो यथाकामम् १ सुब्रह्मण्याग्नेयी २ एवं यथास्तुत् ३ सर्वमेके ४ यथोत्साहं दद्यात् ५ आग्नेयानामनडुद्धिरण्याश्वाजानाम् ६ त्रिवृतश्चत्वारः ७ अनिरुक्तप्रातःसवनः प्रथम ईप्सुयज्ञः ८ ग्रामकामस्य वा ९ दक्षिणाऽश्वरथश्चतुर्युक्श्यावोऽन्यतमः १० तेजोब्रह्मवर्चसपुरोधा-कामस्य बृहस्पतिसवः ११ देवहूहवींषि निर्वपति १२ अतिग्राह्यवद्ग्रहं गृह्णाति बृहस्पते अति यदर्य इति १३ उपालम्भ्यो बार्हस्पत्यः १४ निहितेषु नाराशंसेषु प्रातः सवनेऽनपाकुर्वन्नेकादश दक्षिणा व्यादिशति १५ अश्वद्वादशा माध्यन्दिने १६ अपाकरोत्युभयीः १७ एकादश तृतीयसवने १८ अनूबन्ध्यवपाहोमान्तेऽपाकरणम् १९ अतिक्रमणं च सर्वासाम् २० एकादशैकादश वा शतानि स्युः २१ सहस्राणि वा २२ अश्वस्त्वेव माध्यान्दिनेऽधिकः २३ वाजपेयवदाज्येनाऽभिषिच्यते कृष्णाजिने २४ शुक्रामन्थिसंस्रवेण वा २५ अन्यतस्त्वभिवाद्यः २६ अप्रत्यवरोही स्यात् २७ स्थपतिरित्येनं ब्रूयुः २८ सराजानो ब्राह्मणा यं पुरस्कुर्वीरन्स्स एतेन यजेत २९ इषुः श्येनवदसद्यः ३० ५ 22.5

मरणकामस्य सर्वस्वारः १ कृतान्नदक्षिणः २ दीक्षाद्यवजिघ्रत्येव भक्षान् ३ अप्स्ववहरणमसोमानाम् ४ आर्भवे स्तूयमाने दक्षिणेनौदुम्बरीं कृष्णाजिने संविशति दक्षिणाशिराः प्रावृतः ५ तदेव म्रियते ६ जीवेच्चेद्दैर्घश्रवसं स्वासु यज्ञायज्ञियस्थाने कुर्युः ७ मृते तदन्तमर्थाभावात् ८ यजमान-पात्रर्जीषहवींष्याहवनीये प्रास्य यथार्थं गच्छेयुः ९ समाप्तिर्वोभयचोदनात् १० समिष्टयजुरन्ते सं त्वा हिन्वन्तीति दार्वाहरणम् ११ सं त्वा ततक्षुरिति तक्षणम् १२ सं त्वा रिणन्तीति प्रक्षालनम् १३ सं त्वा शिश-न्तीत्यासन्दीविवानम् १४ आसन्द्यैनमवभृथं हृत्वाऽभ्युक्ष्य सोमोपनहनेन प्रच्छाद्याऽनूबन्ध्यवपाहोमान्ते दक्षिणस्यां वेदिश्रोणौ सर्वकेशश्मश्रुलोम-वपनम् १५ मृताहिताग्न्यावृच्च १६ अनूबन्ध्यान्तेऽग्नीनाहृत्य वेदिमध्य-माग्नीध्राद्दक्षिणं दक्षिणाशिरस चितावाहितमुद्गाता त्रिर्यामेन परिगायन्नाके सुपर्णमित्येतस्याम् १७ धूमप्राप्तं त्वेषस्ते धूम ऋण्वतीति १८ अग्निप्राप्तमग्ने मृड महां३ असीत्यन्यतरेण १९ उदवसानीयान्ते वा सर्वस्य समाप्तेः २० जीवेच्चेदेतेनैवाऽऽरम्भेण मुमूर्षेत् २१ जिजीविषेद्वा २२ ऋत्विगपोह-नीयास्त्रयः २३ सर्वस्तोमः २४ अहनी चोत्तमे छान्दोमिके पृथक् कृत्वा २५ वाचस्तोमाश्चत्वारः २६ छान्दोग्ये विशेषः २७ पृष्ठ्यस्तोमास्त्रि-वृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशाः २८ ६ 22.6

चातुर्मास्याः सोमास्त्रिषु पर्वस्थानेषु पार्ष्ठिकानि पृष्ठयो विहृत इति श्रुतेः १ वैश्वदेवस्थाने प्रथमम् २ अपूपम् ३ उत्तरवेद्यकरणं च ४ परिधौ पशुनियोजनम् ५ द्वितीये द्विदिवाख्यो द्व्यहः ६ अग्निष्टोमं प्रथममेके ७ तृतीये त्र्यहोऽतिरात्र उत्तमः ८ अग्निष्टोमं प्रथममेके ९ ज्योतिष्टोमः शुनासी-रीयस्थाने १० पञ्चसु सवनीया वैश्वदेववारुणमारुताग्नेयैन्द्रा ग्नाः ११ षष्ठे चैकादशिनाः १२ वायव्यः सप्तमे १३ पञ्चाशतं पञ्चाशतं प्रत्यहं ददात्युत्तमे द्वादशं शतम् १४ वत्सा वा पञ्चाशतो यथर्तुजाः १५ प्रतिपर्वावभृथाः १६ पर्वान्तरेष्वहतं वस्ते १७ अस्त्र्युपायी १८ अमांसाशी १९ अनुबन्ध्या बार्हस्पत्या मैत्रावरुणीसौर्याश्विन्यो यथाऽवभृथम २० प्रतिकर्मसोमाः २१ अग्न्याधेयपुनराधेयाग्निहोत्रदर्शपूर्णमासदाक्षायणाग्रयणाः २२ उक्थ्यं पशुबन्धमेके २३ ७ 22.7

प्रातःसवनीयाननु हवींषि निर्वपति १ पयसी अग्निहोत्रयोः २ अन्त्य-देवताऽनूबन्ध्याऽद्या सवनीया ३ एकदेवतेषूभयम् ४ चातुर्मास्येषुचैके ५ सप्तदशाः पञ्च ६ उपहव्योऽनिरुक्तो ग्रामकामस्य ७ अनृतं वाऽभिशस्यमानस्य ८ श्यावोऽश्वो दक्षिणा तं ब्रह्मणे ददाति ९ स्वर्गकामस्यर्तपेयः १० दीक्षोपसदो द्वादश ११ तिस्र उपसदः १२ षड्वा १३ उभयत्र वा द्वादशता गुणत्वात् १४ घृतं व्रतयति १५ चमसं पूर्णमङ्गुलिपर्वणा मौल्येन सर्वतः प्रमितमाद्यायामुपसदि १६ द्वितीयेन द्वितीयायाम् १७ तृतीयेन तृतीयायाम् १८ भक्षयिष्यन्तः सत्यं ब्रूयुः १९ सदो वा स्रपस्यन्तः २० सोमचमसो दक्षिणौदुम्बरः सगोत्राय ब्रह्मणे देयः २१ पूतभृतः सर्वार्थत्वात् २२ अंशुचमसमेके तेन स यजेतेति श्रुतेः २३ अश्ववत् २४ पशूपवादाच्च २५ द्विनामोत्तरो बहुहिरण्यो दूणाशश्च २६ ८ 22.8

दीक्षणीयायां हिरण्यं द्वादशमानं ददाति १ उत्तरेषु च द्विगुणं पूर्वं पूर्वम् । प्रायणीयाऽतिथ्योपसत्सु २ पशुवपान्ते प्रतिसवनं निहितेषु सवन-मुखीयेषूदयनीयायामनूबन्ध्यायामुदवसानीयायां स्रजं चोद्गात्र ३ रुक्मं होत्रे ४ अनडुच्छतं कालेसर्वेभ्यः ५ वैश्यपशुकामयोर्वैश्यस्तोमः ६ सवनान्याशीर्वन्ति ७ प्रातःसवने प्रतिदुहा श्रयणम् ८ शृतेन माध्यन्दिने ९ तृतीयसवने दध्ना दक्षिणा वत्सतराः पञ्चवर्षाः पृश्नयः १० वत्सतर्यश्च त्रिहायण्योऽप्रवीताः पञ्चवर्षा राजीवपृश्नयो नवनीतपृश्नयोऽरुण्यः पि-शङ्ग्य सारङ्ग्य इति ११ उभयस्य सहस्रं द्वादशं वा शतम् १२ सोमाति-पूतस्य तीव्रसुदुक्थ्यः १३ अपरुद्धराजन्यस्य १४ दीर्घव्याधिग्राम-कामप्रजाकामपशुकामानां वा १५ पूर्ववत्सोमाः १६ ९ 22.9

धेनुशतमाशिरे दुहन्ति १ तदेव दक्षिणा २ अच्छावाकविग्रहेषु भक्षणम् ३ अवघ्राणमितरेषु ४ तेष्वेवोन्नयनमभ्यभि सोमानुन्नयन्तीति श्रुतेः ५ अध्वर्यू चमसाध्वर्यश्च सर्वे प्रतिगृणन्त्यच्छावाकाय ६ द्वन्द्वानां प्रथमो राड् राजन्यस्य राज्यकामस्य ७ यथाशक्त्येकविंशतिवर्गान्दघात् ८ ऋषभ ऐन्द्र ः! परियज्ञः ९ अन्नाद्यकामस्य विराट् १० यथाशक्ति दशवर्गान्दद्यात् ११ पशुराग्नेयः परियज्ञः १२ प्रजातिकामस्यौपशद १३ दक्षिणा चतुर्विंशं शतम् १४ पशुर्वैश्वदेवः परियज्ञः १५ बहु प्रतिगृह्य गरगीरिव यो मन्येत तस्य पुनस्तोम उक्थ्यः १६ दक्षिणा द्वादशमिथुना पुनर्वतां च यथाशक्ति १७ पशुकामयज्ञौ चतुष्टोमौ १८ षोडश्युत्तरः १९ पूर्वस्मिन्यथाशक्त्ये-कशफान्दद्यात् २० उभयानुत्तरस्मिन् २१ उद्भिद्बलभिदौ चाऽऽहरतः संयुक्तौ २२ पूर्वेणेष्ट्वोत्तरेणाऽवश्यम् २३ इषुरिष्टिरन्तरेणैनावाग्नेयः पुरो-डाशः २४ उद्वृढः प्रस्तरः २५ बाणवन्तः परिधयः २६ अर्धमासं मासं संवत्सरं वा २७ दक्षिणा गायत्री चतुर्विंशतिवर्गा यथाशक्ति २८ अपचितिकामस्यापचिती २९ राजयज्ञावित्येके ३० दक्षिणाऽश्वरथश्चतुर्युगभयतः ३१ कांस्यकवचः ३२ शतार्हा अश्वाः ३३ साग्निचित्यावग्नेस्तोमौ सर्व-जिद्दीक्षौ ३४ पूर्वः पक्ष्युत्तरो ज्योतिः ३५ १० 22.10

धान्याचितानि चत्वारिचत्वारि दक्षिणा १ पूर्वस्य षड्गवान्युत्तरस्य चतुर्गवानि २ ऋषभगोसवौ ३ पूर्वोराज्ञः ४ दक्षिण ऋषभसहस्रं द्वादशं वा शतम् ५ उक्थ्यो गोसवोऽयुतदक्षिणः ६ वैश्ययज्ञ इत्येके ७ सराजानो विशो यं पुरस्कुर्वीरन्त्स एतेन यजेत ८ स्थण्डिलेऽभिषिच्यते प्रतिदुहा-ऽऽहवनीयस्य दक्षिणतः ९ स्थपतिरित्येनं ब्रूयुः १० वैश्यस्तोमदक्षिणा-लिङ्गे मरुत्स्तोमो गणयज्ञो भ्रातॄणां सखीनां वा ११ प्रजाकाम-पशुकामयोरैन्द्रा ग्नकुलायः १२ कुलदक्षिणो द्वियज्ञो भ्रात्रोः सख्योर्वा १३ इन्द्र स्तोमो राजयज्ञः सहस्रं दक्षिणा १४ उक्थ्यः १५ पुरोधाकाम-स्येन्द्रा ग्न्योस्तोमः १६ राजपुरोहितयोर्वा सह यजमानयोः १७ पृथग्वा १८ दक्षिणा गायत्रीसम्पन्ना ब्राह्मणस्य १९ जगत्या राज्ञः २० विघनौ पशुकामस्य २१ अभिचरतो वा २२ बृहतीसम्पन्नाः पशुकामस्य २३ अभिचरतः प्रज्ञाताः २४ सन्दंशवज्रावभिचरतः २५ षोडशी वज्रः २६ शुण्ठाधी लोहाकर्णी षोडशिनः सोमक्रयणी २७ अहर्गणेऽप्यविशेषात् २८ विश्वजित्परिवासाश्च २९ न वा स्वसम्बन्धात् ३० एकराजमेव पूर्वेणाऽभिचरेत् ३१ जनपदं वज्रेण ३२ व्यत्यासं वेनौ प्रयुञ्जीत ३३ शमित्वा स्तृत्वा वा प्रतिष्ठामेन यजेत शान्त्यर्थेन शान्त्यर्थेन ३४ ११ 22.11