कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः २१

← अध्यायः २० कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्
अध्यायः २१
कात्यायनः
अध्यायः २२ →
पुरुषमेधसर्वमेधपितृमेधयज्ञाः

पुरुषमेधस्त्रयोविंशतिदीक्षोऽतिष्ठाकामस्य १ ब्राह्मणराजन्ययोः २ अग्नि-ष्टोमावन्तरेणाऽतिरात्र उक्थ्यपक्षः ३ यूपैकादशिनी भवति ४ तावन्तो-ऽग्नीषोमीयाः ५ पशूनुपाकरिष्यन्नतिरात्रे देव सवितरिति प्रत्यृचं तिस्रो जुहोति ६ ऐकादशिनानुपाकृत्य ब्राह्मणादींश्च ७ नियोगनकालेऽष्टचत्वारिंशतमाद्यानग्निष्ठे ८ इतरेष्वेकादशैकादश ९ द्वितीयोछ्रिते शेषान् १० नियुक्तान्ब्रह्माऽभिष्टौति होतृवदनुवाकेन सहस्रशीर्षेति ११ कपिञ्जलादिवदुत्सृजन्ति ब्राह्मणादीन् १२ स्विष्टकृद्वनस्पत्यन्तरे पुरुष-देवताभ्यो जुहोति १३ सपुरुषमश्वमेधवद्दक्षिणा १४ सर्वस्वं ब्राह्मणस्य १५ प्रतिदैवतं तिस्रस्तिस्रोऽनूबन्ध्याः पञ्चोत्तमायाम् १६ त्रैधातव्यन्ते समारोह्याऽत्मन्नग्नी सूर्यमुपस्थायाऽद्भ्यः सम्भृत इत्यनुवाकेनाऽनपेक्षमाणोऽरण्यं गत्वा न प्रत्येयात् १७ ग्राम वा विवत्सन्नरण्योः १८ १ 21.1

सर्वमेधः सर्वकामस्य १ दशरात्रः २ अग्निरुत्तमः ३ अग्निष्टुत्रयऽउक्थ्या इन्द्र स्तुत्सूर्यस्तुद्वैश्वदेवस्तुद्व्रतं वाजपेयोऽप्तोर्यामः सर्वमस्मिन्नालभते ४ अवपाकानां त्वचो जुहोति ५ ओषधिवनस्पतीनां संव्रश्चम् ६ अन्नमन्नं जुहोति वपान्ते ७ तृतीयसवने च हुतेषु हविःषु ८ आश्वमेधिकं मध्यमं व्रतस्थाने ९ पौरुषमेधिकं वाजपेयस्य १० त्रिणवत्रयस्त्रिंशा उक्थ्यौ ११ अतिरात्रो विश्वजित् १२ पुरुषमेधवद्दक्षिणा सभूमि १३ २ 21.2

पितृमेधः संवत्सराऽस्मृतौ १ अयुग्मेषु वा २ एकनक्षत्रे ३ अमावास्यायाम् ४ निदाघशरन्माघेषु ५ यावन्तो धुविष्यन्तः स्युस्तावतः कुम्भानादाय छत्राणि चाऽपरिमितानि ६ शरीराणि ग्रामसमीपमाहृत्य कुम्भेन तल्पे कृत्वाऽहतपक्षेण परितत्यायसेषु वाद्यमानेषु वीणायां चोद्घतायाममात्या-स्त्रिस्त्रिः परिक्रामन्त्युत्तरीयैरुपवाजनैर्वोपवाजयन्तः ७ स्त्रियो वा ८ पूर्व-रात्रमध्याऽपररात्रेषु च ९ विफल्फान्नमहरेतत् १० नृत्यगीतवादित्रवच्च ११ अन्नमस्माऽउपसंहरन्त्येके १२ उपव्युषसं सशरीरा दक्षिणा गच्छन्ति १३ यथा कुर्वतोऽभ्युदियात्सूर्यः १४ कक्षेऽवतापिनि १५ ऊषरऽउदक्प्रवणे समे वा १६ दक्षिणाप्रवणएके १७ अदर्शनाद्ग्रामात् १८ आरात्पथः १९ न्यग्रोथाश्वत्थतिल्वकहरिद्रुस्फूर्जकबिभीदकपापनामभ्यश्च २० चिति-वच्च २१ शम्वति कम्वति वा २२ चित्रं पश्चात् २३ तदभाव उदकमुत्तरतो वा २४ कर्षूवीरणवति २५ ग्रामतस्तेजनीमुच्छ्रित्य न न्यस्येद्गृहेषूच्छ्रयेत् २६ दिक्स्रक्ति पुरुषमात्रं मिमीते २७ उत्तरतः पृथु पश्चाच्च २८ विहृत्य स्रक्तिषु शङ्कूनाहन्ति २९ पालाशं पुरस्ताच्छामीलवारणदेहशङ्कूनन्यासु ३० देहशङ्कुर्वृत्रशङ्कुः ३१ अपसलविसृष्टया रज्ज्वा परितत्याऽपेतो यन्त्विति पलाशशाखया व्युदूहति ३२ दक्षिणा शाखां निरस्य परिश्रिद्भिः परिश्रयति पूर्ववदपरिमितामिः ३३ औदुम्बरसीरऽउत्तरतो वा षड्गवे युज्यमाने युङ्क्तेति सम्प्रेष्य सविता त इति जपति ३४ ३ 21.3

अनुरज्जु चतस्रः सीताः कृषति वायुः पुनात्विति प्रतिमन्त्रम् १ उत्तरतः प्रतीचीं प्रथमाम् २ अपरिमिता मध्ये तूष्णीम् ३ अनडुहो विमुच्य विमुच्यन्तामिति दक्षिणा सीरं निरस्याऽश्वत्थे व इति सर्वौषधं वपति ४ सविता त इति शरीराणि निवपति मध्ये ५ तूष्णीमन्यः कुम्भमाक्ष्णौति दक्षिणाऽनवानन्त्सृत्वा ६ प्रत्यागते परं मृत्यविति जपति ७ शं वात इति यथाङ्गं कल्पयित्वेष्टकां निदधाति मध्ये तूष्णीम् ८ प्रतिदिशमन्तेषु पराचीस्तिस्रस्तिस्रोऽलक्षणाः पादमात्रीः ९ प्रदरात्पुरीषमाहृत्य परिकृष्य वा सर्वतोऽपुरस्तात् १० शर्करा अनग्निचितः ११ ऊर्द्ध्वप्रमाणमास्यं ब्राह्मणस्य १२ उरः क्षत्त्रियस्य १३ ऊर्द्ध्वबाहु वा १४ ऊरु वैश्यस्य १५ उपस्थः स्त्रियाः १६ जानु शूद्र स्य १७ सर्वेषां वाऽधोजानु १८ अवकाभिः कुशैश्च प्रच्छाद्य १९ परिकृष्टं चेद्यवान्वपेत् २० दक्षिणतः कुटिले कर्षू खात्वा क्षीरोदकाभ्यां पूरयन्ति सप्तोत्तरतः प्राचीरुदकस्य २१ त्रींस्त्रीनावपन्त्यश्मनः २२ अध्यधिगच्छन्त्यश्मन्वतीरिति २३ अपाघमि-त्यपामार्गैरपमृजते २४ सुमित्रिया न इति स्नात्वाऽहतवाससोऽनुडुत्पुच्छमन्वारभ्यानड्वाहमित्युद्वयमिति गच्छन्ति २५ ग्रामश्मशानान्तरे मर्या-दालोष्टं निदधातीमं जीवेभ्य इति २६ अंजनाभ्यंजने कृत्वौपासनं परिस्तीर्य वारणान्परिधीन्परिधाय वारणेन स्रुवेणैकामाहुतिं जुहोत्यग्न आयूंष्या-युष्मानग्न इति २७ अथैषां परिदां वदति परीमे गामनेषतेति २८ अद्वारेणौपासनं निरस्यति क्रव्यादमिति २९ इहैवायमिति जपति ३० आसन्दी सोपधाना दक्षिणाऽनड्वान्यवाश्च सर्वं पुराणं भूयसीश्चेच्छन् ३१ ४ 21.4