कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः २०

← पटलः १९ द्राह्यायणश्रौतसूत्रम्
पटलः २०
द्राह्यायणः
पटलः २१ →

20.1 विंशः पटलः । प्रथमः खण्डः
पृथक्स्तोत्रीयासु प्रतिहाराः संतनिनः १ त्रयस्त्रय ऊधःसु महानाम्नीनाम् २ तान् प्रतितोदा इत्याचक्षते ३ तथा स्वराश्च नित्यवत्सातीषङ्गयोः ४ द्वे द्वे तु सर्वेषाम् ५ षड्वा संतनिवर्जम् ६ शाक्वरोत्तमेषु महानाम्नीनाम् ७ षष्ठमध्यायेषु ८ आन्धास्वरं मध्यमं वचनं स्तौत्रिकं पुरीषेषु ६ अप्रतिहाराण्यध्यासपरीषपदान्याचार्याः १० तासां प्रथमद्वितीये पदे द्विपदा ११ त्रीणि शाक्वराणि १२ धातुर्वत्स ऊधः १३ तच्छाक्वरम् १४ पुरुषस्त्रीणि शाक्वराण्यध्यास्या १५ इति पदानि १६ उत्तमा तु द्व्यध्यासा १७ द्विपदासु प्रस्तावः शाक्वरप्रथमेष्वध्यासपुरीषपदेषु च १८ भासेनोक्तः पदान्तो यज्ञायज्ञीये देवस्थाने वैरूपेण १६ अरण्येगेयः श्येनः पार्थुरश्माच्छिद्ररयिष्ठे । तेषामुत्तरेषु पदेषु २० द्वे द्वे पूर्वयोः २१ चत्वारि चत्वार्युत्तरयोः २२ उभयतः स्तोभाः पार्थुरश्मस्य २३ देवतापदं देवतापदमिति वैरूपे निधनानि २४ प्राक्शिशुमत्याः स्तोभैः प्रतिहारः २५ एकादशमैडे दैवोदासे २६ सप्तमाष्टमाभ्यां त्रैककुभस्य २७ नवमदशमाभ्यां वैश्वमनसस्य २८ तथा वृष्णः २९ त्रिरुक्ताभ्यां तु तस्याभ्यासाद्यैः ३० सदृशगीतिषु सर्वेषु पृथक्पृथक्पदानि विभजेरन् । प्रत्यन्तादनादेशे । शेषमुद्गाता तानि विभाग्यानि ३१ त्रैष्टुभजागतान्यनादिष्टानि ३२ बह्वक्षरस्तोभादीनि च रहस्येषु ३३ यथा वसिष्ठस्य वैराजं वषट्कारणिधनमाष्टादंष्ट्रे महावैश्वमित्रं सौमित्रं स्वर्णिधनं दैवोदासमैडं वैदन्वतं प्लवः परीतोयोनीनि क्रौञ्चं त्वाष्ट्रीसामानि स्वारंवाङ्निधनान्यभ्यासवदाकूपारम् ३४ आद्यन्तस्रुब्धेषु पदाय पदाय स्तोभेत् । यो यः पदं ब्रूयात्तथानुपदं स्तुब्धेषु ३५
इति द्राह्यायणश्रौतसूत्रे विंशे पटले प्रथमः खण्डः १

20.2 द्वितीयः खण्डः
ऊर्वं.् तु प्रथमात्पदात्संकृतिनः १ प्राक्चतुर्थात्पदात्स्तोभैः प्रतिहारः २ निधनानि पदान्युपायसदृशाः स्तोभान्ता येषां तानि स्तोभ विभाग्यानि ३ तत्र तृतीयायैव पदाय प्रतिहर्ता स्तोभेत् ४ उपायवन्तः स्तोभा एकवृषस्य ५ देवतासु चर्षभस्य शाक्वरस्य ६ तासां नानास्तोभेयुः ७ सदेवते पदे प्रस्तावप्रतिहारौ विभाग्यश्चेत् ५ गायत्रीसामसु विभाग्येषूत्तमे व्यावर्ग शिष्ट्वा प्रतिहरेदिति धानंजय्यः ६ सर्वेणैव पदेनेति शाण्डिल्यायनः १० त्रिरुक्तान् स्तोभाञ्छुक्रियेषु चतुर्ब्रूयुरन्यत्र निधनेभ्यः ११ महादिवाकीर्त्यस्य प्रास्ताविके देवते विपरिहरेत् १२ एवं ज्योतिष्प्रायणं ज्योतिरुदयनं भविष्यतीति १३ तत्रात्मा स्तोभविभाग्यः १४ प्रथमायैवानुगानाय प्रस्तोता प्रस्तुयादात्मने च १५ इतराण्यनुगानान्युद्गातैव सर्वाणि बूयात् १६ तेषां निधनेष्वेनमनूपेयाताम् १७ उत्तमानि वा त्रीण्यनुगानानि प्रत्याहृत्येतरेः सहात्मपदेभ्यः स्तोभधर्मेणानुसंहरेयुः १८ यानि प्रागात्मन आदौ तानि सकृद्यान्यूर्ध्वमन्ततस्तानि सकृदात्मनैव स्तोमं पूरयेदित्यपरम् १९ पर्यायाद्यन्तेषु २० विष्टावानां वा २१ भासनिधने दशमस्य पदस्योपायमुद्गातैव ब्रूयात् २२ सर्वाणि राजने त्रिरुक्तानि पञ्चकृत्वो ब्रूयुः २३ तस्यानुपदं स्तोभाः २४ पदेन प्रस्तावः २५ तृतीयेन पदेन पुरस्तात्स्तोभेन प्रतिहारः २६ विभाग्यं वा २७ तत्र देवताभ्यो यद्यनन्तरं पूर्वं पदं तेन सहैता ब्रूयुः २८ व्यवस्तोभेत्पददैवतमित्येके २६ निधनानि पदानि पदस्तोभेषु तथैवेडाः ३० तेभ्यो नाना स्तोभेयुः ३१ त्रिभ्यः प्रथमेभ्यः प्रस्तोता त्रिभ्य एव सप्तमप्रभृतिभ्यः प्रतिहर्ता ३२ अर्द्धं पदं निधनमिडाव्यवेतेषु ३३ सर्वमव्यपेतेषु ३४ चतुर्थस्य प्रथमः पादस्त्र्यक्षराणि चत्वारि निधनानि ३५ तथा तृतीयः ३६ द्वितीयोत्तमौ वा द्वैधं चतुरक्षरश इतरौ ३७ अविभाग्याश्चेदष्टमेन स्तोभेन प्रथमस्य ३८ नवमेन परेषाम् ३६ दशमेन वान्त्यस्य ४० सर्वेषां प्रथमेन प्रस्तावः ४१
इति द्राह्यायणश्रौतसूत्रे विंशे पटले द्वितीयः खण्डः २

20.3 तृतीयः खण्डः
इलान्दस्योत्तमेऽनुगाने षट् १ विभाग्यानीतराणि २ प्रथमं वा विभाग्यम् ३ तत्रोत्तमस्य स्तोभस्य मध्यमेन वचनेन ४ एकादश दैर्घतमसस्य ५ अष्टमैः स्तोभैस्त्रिरुक्तैर्भद्रश्रेयसोः ६ पञ्चमैश्च यदि द्विप्रतिहारे ७ पञ्चाक्षरशः स्तोभविभाग्ये धर्मविधर्मणी ८ द्विपदाकारं वा ६ तयोर्दशमैः स्तोभैः प्रतिहारः १० षष्ठैश्च यदि द्विप्रतिहारे ११ पदान्ते त्रीणि सौहविषे १२ पदादौ वा १३ मध्यमं वचनं स्वर्णिधने सौहविषे १४ विभाग्यं वा १५ मध्यममेव वचनं पुरस्तात्स्तोभं वैराजस्य १६ तस्य पदान्तांश्चतुर्वाभ्यस्येयुः १७ तथा चातुर्थिकस्य वात्सप्रस्य १८ समाधिं तु ३० ऋगादिमुपरिष्टाल्लामकायनः २० स्तोभं शाण्डिल्यः २१ त्रैककुभे च पदादिः २२ अविभाग्यानामुत्तमे पदे प्रागुपायात् षट्सु व्यावर्गवत्स्वष्टसु वा यथा वामदेव्यक्रोशयोः पूर्वेण व्यावर्गेण प्रतिहरेदिति शाण्डिल्य उत्तरेणेति धानंजय्यः २३ प्रातिहारिकमेव गीतं प्रतिहारो वैच्छन्दसेषु २४ अप्यपदादौ २५ नोर्ध्वं प्रतिहारादोंकारेणाददीतेति गौतमः २६ प्रत्यवेत स्वराणां तु प्रत्युद्गृह्णीयात् । यथा कालेयवात्सगुर्द्दानाम् २७ नकारिणाम् । मयो वा । वरो वा २८ ओंकारेण प्रत्यवेतस्वराणामाददीतेति धानंजय्यः २६ यथाम्नायं शाण्डिल्यः ३० इहकार इडाथकारौ गीतं च निधनस्वरं हीषीस्वरं च द्व्यक्षरं देवताश्चारण्येगेयेषु तान्यन्तःसामनिधनानि ३१ वाक् चेत् स्तोभान्तोऽनन्तरः पुरस्ताद्वृद्धः क्रुष्टो वाकारः स्वरितं वार्चिकं वा वृद्धं पूर्वेषां त्रयाणाम् ३२ यथा देवत्यस्त्वाष्ट्रीसाम यौधाजयं दार्ढच्युतमाथर्वणमान्धीगवम ३३ तेभ्यो यन्निगदवर्त्यनन्तरमार्चिकं तेन सहोपेयुरनादेशः ३४ इहकारादिमिडां सर्व उपेयुः ३५ तानि प्रतीचीनेडानि ३६ इकारं त्वन्यासु गौतमः ३७ इडेति धानंजय्यः ३८ इकारान्तं चैवोपायं संप्रगाथेषु संप्रगायन्ति कुत्साः ३६ एवं नः कृत्स्नेडोपेता भविष्यतीति ४० प्रत्युद्गीतस्तु खल्वेषां तथोद्गाता भवति ४१ कृत्स्नामेके समयाम्नायाभ्याम् ४२ पुरीषपदशेषाणि निधनान्याचार्याः स्वरितान्तानि यथाधीतं वा ४३
इति द्राह्यायणश्रौतसूत्रे विंशे पटले तृतीयः खण्डः ३

20.4 चतुर्थः खण्डः ।
त्रिरात्रेषु च यौधाजयस्यैकाक्षराणि निधनानि १ प्रगाथेषु बृहद्रथन्तरयोर्यज्ञायज्ञीयस्य चानादेशे ककुभावुत्तरे २ तयोर्द्व्यक्षरः प्रस्तावः सर्वत्र ३ तृचेष्वक्षरसंयोगेन ४ प्रथमाया उत्तममक्षरं मध्यमायाश्च प्रथमम् ५ एवमेवापरयोर्द्वितीयोत्तमयोः ६ प्रस्तावप्रतिहारनिधनानामक्षरपरिमाणं यथायोनि चिकीर्षेद्वैच्छन्दसेष्वनादेशे ७ यस्यार्चिकमुदात्तानुदात्तं तदृगूढमथ यस्य सामिकं तत् सामोढम् ८ यथा पौष्कलस्योत्तरयोर्यथा३३३विदे३३ । समप्सुजीऽ२३४५ दिति धानंजय्यस्तदृगूढम् । यथाविदेऽ२३४५ । समप्सुजीऽ२३४५दिति शाण्डिल्यस्तत्सामोढम् ६ ऊनाक्षरेषु पादेष्वक्षरोपधिं शाण्डिल्यः १० यथाग्निस्त्रिणिधनस्य आनूपे२३४गो । मान्गोभिराऽ३१उवाऽ२३ । आऽ२३क्षाः । सोमोश्दूऽ२३४ग्धा । भिराऽ३१उवाऽ२३ । आऽ२३४क्षाः ॥ तदक्षरसधातु ११ अनुपधिं धानंजय्यः । आनूपेऽ२३४गो । मान्गोभिरऽ३१उवाऽ२३ । आऽ२३४क्षाः । सोमोदूऽ२३ग्धा ॥ भिराऽ३१उवाऽ२३ । आऽ२३क्षाः । तत्पदसधातु १२ पाङ्क्तस्यानुष्टुप्सु द्वितीयं पदं द्वैधं व्यूहेच्चतुरक्षरशो यथर्षभस्य शाक्वरस्य १३ तृतीयं बृहतीष्वष्टाक्षरं चतुरक्षरं च यथा संकृतिनः १४ सिमा बृहत्यनुष्टप्सु यथापदं व्यूहेत् १५ स हि ऋग्धर्मः १६ सप्तधेत्याचार्याः १७ सप्त हि शाक्वराणि १८ उपक्षुद्रा इति चाह १६ तासां द्वितीयं पदं द्वे द्वे कृत्वा चत्वार्यूधः २० अष्टौ चत्वारीति तृतीयम् २१ चत्वार्यष्टाविति वा २२ समधानुष्टुप्सु २३ यथास्थानमशाक्वराणि २४ योनौ यान्यभ्यासेनान्यच्छन्दः संपद्यन्ते यथा गौरीवितौदलकौत्सत्रैककुभवैखानसानि तदापन्नेषु तेषु गौतमसार्दागवावनभ्यासम् २५ मशको गार्ग्योऽभ्यासं मशको गार्ग्योऽभ्यासम् २६
इति द्राह्यायणश्रौतसूत्रे विंशे पटले चतुर्थः खण्डः ४