कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः १०

← प्रश्नः ०९ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः १०
हिरण्यकेशिः/सत्याषाढः
प्रश्नः ११ →

10.1 अथ दशमः प्रश्नः। तत्र प्रथमः पटलः ।
अग्निष्टोमस्य याजमानं व्याख्यास्यामः ।
पुरस्ताद्दीक्षाभ्यो राजानमाहार्य परिवेवेष्टि।
तद्दीक्षासु निवर्तते ।
ब्राह्मणानार्षेयानृत्विजः षोडशैकैकशो वृणीते ।
होता मैत्रावरुणोऽच्छावाको ग्रावस्तुच्च होतारोऽध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता चाध्वर्यवो ब्रह्मा ब्राह्मणाच्छंस्याग्नीध्रः पोता च ब्रह्माण उद्गाता प्रस्तोता प्रतिहर्ता सुब्रह्मण्यश्चोद्गातारः ।
सदस्यः सप्तदशः।
अथर्त्विजो वृणीते।
अग्निर्देवो दैव्यो होता स मे होताऽस्त्वित्युपाꣳशु दैव्यꣳ होतारं वृणीतेऽसौ मानुषस्तꣳ होतारं वृण इत्युच्चैर्मानुषम् ।
एवमितरेषूपाꣳशु दैव्यं वृणीत उच्चैर्मानुषम् ।
आदित्यो देवो दैव्योऽध्वर्युः स मेऽध्वर्युरस्त्वसौ मानुषस्तमध्वर्युं वृण इत्यध्वर्युं चन्द्रमा देवो दैव्यो ब्रह्मा स मे ब्रह्माऽस्त्वसौ मानुषस्तं ब्रह्माणं वृण इति ब्रह्माणं पर्जन्यो देवौ दैव्य उद्गाता स म उद्गाताऽस्त्वसौ मानुषस्तमुद्गातारं वृण इत्युद्गातारमाकाशो देवो दैव्यः सदस्यः स मे सदस्योऽस्त्वसौ मानुषस्तꣳ सदस्यं वृण इति सदस्यमापो देवीर्दैव्या होत्राशꣳसिन्यस्ता मे होत्राशꣳसिन्यः सन्त्वमी मानुषास्तान्होत्राशꣳसिनीर्वृण इति होत्रकान्रश्मयो देवा दैव्याश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवः सन्त्वमी मानुषास्तान् चमसाध्वर्यून्वृण इति चमसाध्वर्यून् ॥ १ ॥
असंपूज्य कारयेच्चेत्किल्बिषेण स युज्यते ।
अपि वा होतारमध्वर्युं ब्रह्माणमुद्भातारं चैतानेव वृणीते ।
अथ क्षत्त्रियं देवयजनं याचते ।
स चेद्ददाति देवयजनवान्भूया इत्येनमाह न चेद्यदहं देवयजनं वेद तस्मिꣳस्त्वा वृश्चामीत्येवमाह।
अथैनमभिव्याहारयन्ति ।
वाचमुपावधीर्वाक्त्वा हास्यतीति होता प्राणमुपावधीः प्राणस्त्वा हास्यतीत्यध्वर्युर्मन उपावधीर्मनस्त्वा हास्यतीति ब्रह्मा चक्षुरुपावधीश्चक्षुस्त्वा हास्यतीत्युद्गाता श्रोत्रमुपावधीः श्रोत्रं त्वा हास्यतीति होत्रका आत्मानमुपावधीरात्मा त्वा हास्यतीति सदस्योऽङ्गान्युपावधीरङ्गानि त्वा हास्यन्तीति चमसाध्वर्यव: प्रजापतिमुपावधीः प्रजापतिस्त्वा हास्यतीति यजमानो भूतान्युपावधीर्भूतानि त्वा हास्यन्तीति सर्वे ।
अथर्त्विजो देवयजनं याचते ।
अग्निर्मे होता स मे देवयजनं ददात्वित्युपाꣳशु होतर्देवयजनं मे देहीत्युच्चैर्मानुषम् । ...
एवमितरेषूपाꣳशु देवतानामधेयमभिव्याहरत्युच्चैर्मानुषस्य ।
आदित्यो मेऽध्वर्युः स मे देवयजनं ददात्वध्वर्यो देवयजनं मे देहीत्यध्वर्युं चन्द्रमा मे ब्रह्मा स मे देवयजनं ददातु ब्रह्मन्देवयजनं मे देहीति ब्रह्माणं पर्जन्यो म उद्गाता स मे देवयजनं ददातूद्गातर्देवयजनं मे देहीत्युद्गातारमाकाशो मे सदस्यः स मे देवयजनं ददातु सदस्य देवयजनं मे देहीति सदस्यमापो मे होत्राशꣳसिन्यस्ता मे देवयजनं ददतु होत्राशꣳसिन्यो मे देवयजनं मे दत्तेति होत्रकान्रश्मयो मे चमसाध्वर्यवस्ते मे देवयजनं ददतु चमसाध्वर्यवो देवयजनं मे दत्तेति चमसाध्वर्यून् ॥२॥
याचित्वेदमगन्म देवयजनं पृथिव्या इति देवयजनमध्यवस्यति ।
यत्समं प्रतिष्ठितमोषधिवदनूषरमभङ्गुरमनुपहितमनिरिणमविस्रग्दारि(विसृग्दारि)।
प्राचीनप्रवणमुदीचीनप्रवणं प्रागुदक्प्रवणं वा ।
यस्मात्स्थलान्तरमभितो भवति ।
न देवयजनमात्रं पुरस्तादतिशिनष्टि ।
यावान्वा शम्याप्रासः ।
यावत्समं प्रतिष्ठितं तद्गतश्रीर्यजेतेति नित्ये काम्ये ।
अतिप्रवख्येऽभिचरन्यजेत गुहाक्येऽभिशस्यमानः ।
पुरोहविषि देवयजने याजयेदितिब्राह्मणव्याख्यातानि काम्यानि देवयजनानि तेषां याथाकामी।।
अपराह्णे दीक्षते ।
यः कामयेत तपस्वी स्यामिति स पूर्वाह्णे ।
यदस्य यज्ञार्थं तन्निरादिश्य शेषाद्भुञ्जतेऽनिरादिश्य वा तस्य न भुञ्जते प्रागग्नीषोमीयात् ।
स्वस्त्युत्तराण्यशीयेति सर्वत्र केशेषूप्यमानेषु जपति ।
हिरण्यवर्णाः शुचयः पावका इत्येषा हिरण्यवर्णाः शुचयः पावका वृत्रं भित्वा प्रचक्रमुर्हित्वाऽवद्यमापः । शतं पवित्रा वितता ह्यासां ताभिर्नो देवः सविता पुनातु । आपो अस्मान्मातरः शुधन्त्विति च शङ्खिनि ह्रदे हिरण्यमवधाय स्थावरासु स्नाति ।
यल्लोमशमवकाशं तीर्थं तस्मिन्स्नाति कुण्डे स्नातीत्येकेषाम् ।
उदाभ्यः शुचिरापूत एमीति स्नात्वोद्गाहते । .
उपस्पृश्याऽऽचम्य ॥३॥
दीक्षाऽसि तनूरसि तां त्वा शिवाꣳ स्योनां परिधिषीयेति क्षौमं वासोऽहतं महत्परिधत्ते सोमस्य तनूरसि तनुवं मे पाहीति च ।
सूर्यस्य वासोऽसि नीविर्नामोर्जमस्मासु
धेहीति तस्य नीविमनुपरिकल्पयते ।
ऊर्जे त्वेत्यश्नात्यूर्जमस्मासु धेहीति वा यदस्य मनसः प्रियं सर्पिर्मिश्रं दधि मधु वाऽभ्युपसेकम् ।
आशितो भवति ।
कनीयः कनीयोऽत ऊर्ध्वं व्रतयति ।
महीनां पयोऽसीति दर्भपुञ्जीलाभ्यां गव्यं नवनीतꣳ समुद्यौति वर्चोधा असि वर्चो मयि धेहीति तेनाभ्यङ्क्ते
मुखमग्रेऽनुलोममितराण्यङ्गानि स्वभ्यक्तो भवति ।
वृत्रस्य कनीनिकाऽसीति त्रैककुदेनाऽऽञ्जनेनाऽऽङ्क्ते ।
तस्मिन्नविद्यमाने येनैव केनचित् ।
सतूलया शरेषीकया दर्भेषीकया वा दर्भपुञ्जीलेन वाऽभ्यन्तरमनिधावयꣳस्त्रिरेकैकं दक्षिणं पूर्वमाङ्क्ते ।
द्विर्वा सव्यम् ।
द्विर्दक्षिणꣳ सकृत्सव्यमित्येकेषाम् ।
न पुनर्निषेचयति ।
तस्य ते पवित्रपते पवित्रेणेति पाव्यमानो जपति चित्पतिर्मा पुनातु वाक्पतिर्मा पुनातु देवो मा सविता पुनात्विति च पवमानः सुवर्जन इति चैतमनुवाकम् ॥ ४ ॥
इति हिरण्यकेशिसूत्रे दशमप्रश्ने प्रथमः पटलः।

10.2 अथ दशमप्रश्ने द्वितीयः पटलः ।
आ वो देवास ईमह इति पूर्वेण द्वारेण प्राग्वꣳशं प्रविशञ्जपति ।
विद्युदसीत्यप उपस्पृश्यापरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य दक्षिणत उपविशति ।
तस्यैष एव संचर आ सुत्यायाः।
इन्द्राग्नी द्यावापृथिवी इत्याहवनीयमभिमन्त्रयते ।
अन्तर्वेदि कृष्णाजिनस्याऽऽस्तीर्णस्यर्क्सामयोः शिल्पे स्थ इति शुक्लकृष्णे राजी आलभते ।
सुशर्माऽसीति दक्षिणतो भसत्त आरोहतीमां धियꣳ शिक्षमाणस्य देवेति च सुत्रामाणं पृथिवीं द्यामनेहसमिति चेमाꣳ सुनावमारुहमिति वा ।
आऽहं दीक्षामरुहमृतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तꣳ सत्येऽधायित्यमृतेऽधाय्यृतं च मे सत्यं चाभूतां ज्योतिरभूवꣳ सुवरगमꣳ सुवर्गं लोकं नाकस्य पृष्ठं ब्रध्नस्य विष्टपमगममित्यारुह्य जपति ।
विष्णोः शर्मासीति कृष्णाजिनेन दक्षिणमꣳसं प्रच्छादयति ।
नक्षत्राणां माऽतीकाशात्पाहीति वाससा शिरः प्रवेष्टयते ।
प्रत्तया कृष्णविषाणया कृष्यै त्वा सुसस्याया इति वेदेर्लोष्टमुद्धन्ति ।
सुपिप्पलाभ्यस्त्वौषधीभ्य इति शिरसि कण्डूयते ।
विषाणे विष्यै तं ग्रन्थिं यदस्य गुल्फिदꣳ हृदि मनो यदस्य गुल्फिदमित्यवशिष्टान्यङ्गानि ।
सूपस्था देवो वनस्पतिरूर्ध्वो मा
पाह्योदृच इति दण्डं प्रतिगृह्णाति ॥५॥
अग्निर्दीक्षितः पृथिवी दीक्षा तयाऽग्निर्दीक्षया दीक्षितो ययाऽग्निर्दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे वायुर्दीक्षितोऽन्तरिक्षं दीक्षा तया वायुर्दीक्षया दीक्षितो यया वायुर्दीक्षया दीक्षितः सा मा दीक्षा दीक्षायतु तया दीक्षया दीक्ष आदित्यो दीक्षितो द्यौर्दीक्षा तयाऽऽदित्यो दीक्षया दीक्षितो ययाऽऽदित्यो दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे चन्द्रमा दीक्षितो नक्षत्राणि दीक्षा तया चन्द्रमा दीक्षया दीक्षितो यया चन्द्रमा दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दिक्षे वरुणो राजा दीक्षित आपो दीक्षा तया वरुणो राजा दीक्षया दीक्षितो यया वरुणो राजा दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे सोमो राजा दीक्षित ओषधयो दीक्षा तया सोमो राजा दीक्षया दीक्षितो यया सोमो राजा दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे प्राणो दीक्षितो वाग्दीक्षा तया प्राणो दीक्षया दीक्षितो यया प्राणो दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे प्रजापतिर्दीक्षितो मनो दीक्षा तया प्रजापतिर्दीक्षया दीक्षितो यया प्रजापतिर्दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे वाचा मे वाग्दीक्षतामग्नये समष्टवा उ प्राणेन मे प्राणो दीक्षतां वायवे समष्टवा उ चक्षुषा मे चक्षुर्दीक्षताꣳ सूर्याय समष्टवा उ मनसा मे मनो दीक्षतां प्रजापतये समष्टवा उ द्यौश्च पृथिवी चाहश्च रात्रिश्च कृषिश्च वृष्टिश्च त्विषिश्चापचितिश्चाऽऽपश्चौषधयश्चोर्क्च सूनृता च ता मा दीक्षमाणमनु दीक्षन्तां भूर्भुवः सुवः सत्यं म आत्मा श्रद्धा मे क्षितिस्तपो मे प्रतिष्ठा श्रद्धा सत्यं गृहपतिरिति केशिनीं दीक्षां जपित्वा स्वाहा यज्ञं मनसेति द्वे अङ्गुली निर्मृजति स्वाहा द्यावापृथिवीभ्यामिति द्वे स्वाहोरोरन्तरिक्षादिति द्वे स्वाहा यज्ञं वातादारभ इति मुष्टी कृत्वेष्ट्रीः स्थेति चतस्रोऽङ्गुलीरुत्सृजति ताभिर्यथासुखं चरति वाचं च यच्छति ।
यदि प्रमत्तो व्याहरेद्वैष्णवीमाग्नावैष्णवीꣳ सारस्वतीं बार्हस्पत्यामित्यनूच्य व्याहृतीश्च पुनर्वाचं यच्छति ।
नानृतं वदति।
न माꣳसमश्नाति ।
न स्त्रियमुपैति ।
नोपर्यास्ते ।
न निष्ठीवते।
न दतो धावते ।
नाऽऽविष्कुरुते ।
नाऽऽनतो स्मयेतापिगृह्य स्मयेत् ।
अबद्धं मन इत्यमेध्यं दृष्ट्वा जपति ।
उन्दन्तीर्बलं धत्तेत्यभिवृष्यमाणो जपति ।
दक्षिणेन विहारं दीक्षितागारे विहरति ॥ ६ ॥
नान्यत्र कृष्णाजिनादास्ते शेते वा।
नैनमन्यत्र दीक्षितविमितात्सूर्योऽभिनिम्र्रोचेन्नाभ्युदियात् ।
नक्तमेव मूत्रपुरीषे कुर्याद्दिवा वा छायायाम् ।
मूत्रं चिकीर्षन्नियं ते यज्ञिया तनूरिति विषाणया लोष्टं किंचिद्वोपहत्य तदादायापो मुञ्चामि न प्रजामꣳहोमुचः स्वाहाकृताः पृथिवीमाविशतेति प्रस्रावयत्यप उपस्पृश्याऽऽचम्य पृथिव्याꣳ
संभवेति तत्प्रतिनिदधाति पृथिव्याः संभवेति वा।
नैनꣳ शूद्रोऽनुपविशति ।
ब्राह्मणेन राजन्येन वैश्येन वा संभाषेत ।
न कंचन प्रत्युत्तिष्ठति ।
नाभिवादयते ।
सर्व एवैनमभिवादयेरन्सर्वानेवाभिवदेत् ।
यद्येनꣳ शूद्रेण संभाषोपेयादेतेषां वर्णानामेकं ब्रूयादिममित्थं विचक्ष्वेति ।
एनं दीक्षितं प्रति शूद्रेण सह संभाषा संवाद उपेयादुपपद्येत । एतेषां शव्यतिरिक्तानामनन्तरोपात्तानां ब्राह्मणराजन्यवैश्यानाम् । यद्यपि वर्णशब्दो ब्राह्मणक्षत्रिय वैश्यशूद्रेषु वर्तते
लौकिकीं वाचं वदन्नामधेयेषु विचक्षणं चनसितं चान्ततो दधाति ।
न पचति न ददाति न कांचनाऽऽहुतिं जुहोत्यन्यत्र क्रतुसंयुक्ताभ्यः ।
तदहर्दीक्षितो रात्रिं जागर्ति ।
न व्रतं भवति ।
नक्षत्रं दृष्ट्वा तूष्णीमेव वाचं विसृजते ।
यत्रैनं व्रतप्रदः संप्रेष्यति तस्मिन्काले वाचं यच्छति ।। ७ ।।
याः पशूनामृषभे वाचस्ताः सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिण्यो यथाभागं वो अत्र शिवा नस्ता:
पुनरायन्तु वाच इत्युद्यन्तमादित्यमुपतिष्ठते ।
उदित आदित्ये व्रतं कृणुतेति संप्रेष्यति ।
एवमस्तमिते ।
मध्यंदिने मध्यरात्रे च व्रतयति ।
नैनमदीक्षिता व्रतयन्तं पश्यन्ति ।
पयो ब्राह्मणस्य यवागू राजन्यस्याऽऽमिक्षा वैश्यस्य ।
एकदुग्धं यवागूं वैकदुग्धे ।
यदि दधीयादेतदस्मै दधि कुर्युः ।
यद्यन्नीयाद्धाना अस्मा अन्वावपेयुः सक्तून्वाऽस्मा अन्वावपेयुर्धृतं वाऽस्मा अन्वावपेयुः।
अपि वाऽग्निहोत्रहविषामेकं व्रतयेत् ।
सार्ववर्णिका एते व्रतकल्पाः ।
सर्वेषामुपसत्सु स्तनकल्पाः ।
उरुव्यचा असि जनधाः स्वभक्षो मा पाहीति कꣳसं व्रतप्रदानमनुमन्त्रयते ।
दैवीं धियं मनामह इति हस्ताववनेनिक्ते ।
ये देवा मनोजाता मनोयुज इति व्रतयति ।
शिवाः पीता भवथ यज्ञियासो यूयमापोऽस्माकं योनावुदरे सुशेवाः । इरावतीः पुरुरूपा अनागसः शिवा नो भवथ पीतय इत्युदकं पिबति यदाऽपीतं भवति यदा पिपासति ।
दक्षिणेनाऽऽहवनीयं प्राङ् शेते ।
दक्षिणेन पार्श्वेन।
नोत्तानः शयीत ।
नाग्नेः पराङ्पर्यावर्तेत ।
अग्ने त्वꣳ सुजागृहीति स्वप्स्यन्नाहवनीयमुपतिष्ठते ।
विश्वे देवा अभि मामाऽववृत्रनित्युपपर्यावर्तते यद्यपपर्यावर्तेत ।
पुनर्मनः पुनरायुर्म आगात्पुनश्चक्षुः पुनः श्रोत्रं म आगात्पुनः प्राणः पुनराकूतं म आगात्पुनश्चित्तं पुनराधीतं म आगाद्वैश्वानरो मेऽदब्धस्तनूपा अन्तस्तिष्ठतु दुरितानि विश्वा । वैश्वानरो विश्वभृद्विश्वशंभूरवबाधतां दुरितानि विश्वा स नो दिवा स रिषः पातु नक्तं त्वमग्ने व्रतपा असीति प्रतिबुध्य जपति ।
त्वमग्ने व्रतपा असीत्यनुब्रूयाद्यद्यदीक्षितवादं वदेत् ।
मुष्टी वाचं च विसर्जयित्वा ।
दीक्षणीयाप्रभृतीयं वृत्तिः।
दण्डान्न च्छिद्यते न प्रतिमुच्य कृष्णाजिनं चंक्रम्यते कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयत इत्युपयोगप्रभृतीन्येतानि व्रतानि भवन्ति ॥ ८॥
इति हिरण्यकेशिसूत्रे दशमप्रश्ने द्वितीयः पटलः ।

10.3 अथ दशमप्रश्ने तृतीयः पटलः ।
पूषा सन्येति सनीहारान्सꣳशास्ति ।
द्वादशाहं भिक्षाचर्यं चरत्यपरिमिते दीक्षाकल्पे परिमिते याथाकामी ।
हिरण्यं वासो गामश्वं छागं मेषं च यावत्परिमिता गाव एकैकमितरेषां जातीनाम् ।
तानि प्रतिगृह्णाति चन्द्रमसीत्येतैर्यथारूपम् ।
देवः सवितेति सर्वत्रानुषजति ।
वायवे त्वेति तासां या नश्येत्तामनुदिशेत् ।
वरुणाय त्वेत्यप्सु मग्नाम् ।
निर्ऋत्यै त्वेत्यवसन्नाम् ।
रुद्राय त्वेति सर्पदष्टां मरुद्भ्यस्त्वेति ह्रादुनिहतामशनिहतां वेन्द्राय त्वेति मेष्कहतां यमाय त्वेति महादेवहतां मृत्यवे त्वेत्यविज्ञातेन मृत्युना ।
अनुदिष्टामधिगम्य यजमानो गोषु न चारयेत् ।
यदि प्रयायात्पृथगरणीष्वग्नीन्समारोप्य रथेन प्रयाति ।
रथेऽविद्यमाने रथाङ्गेन सह ।
यद्यपो नाव्यास्तरत्यरणी रथं चाऽऽधाय सह तरति ।
यद्यपोऽनाव्या रथेन तरति हरति चैनाः।
यद्यवगाहेत देवीराप इत्यवगाहेत ।
अच्छिन्नं तन्तुं पृथिव्या अनुगेषमपाꣳ सेतुरसीति लोष्टं विमृद्गन्नापाराद्गन्तोस्तरति ।
पृथिव्याः संभवेति ॥ ९॥ सिकता लोष्टान्वा मध्ये तीरयोश्च न्यस्यति पृथिव्या संभवेति वा ।
अत्र देवयजनाध्यवसानमेके समामनन्ति ।
प्राग्वꣳशस्य मध्यमꣳ स्थूणाराजमालभ्यैनं मन्त्रं जपति ।
एकरात्रं दीक्षितो राजानं क्रीणाति द्वयहे त्र्यहे चतुरहेऽपरिमिते वा।
प्रत्तं पदं तोते राय इति पत्न्यै प्रयच्छति तव ते राय इति वा ।
क्रीयमाणस्य राज्ञो दक्षिणत आस्ते।
क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति ।
श्वः सुत्यायां वा क्रियमाणायाम् ।
वयः सुपर्णा इति प्रत्यपोर्णुते शिरोऽग्रेऽनुपूर्वमितराण्यङ्गानि ।
मित्रो न एहि सुमित्रधा इत्यूरावासन्नꣳ राजानमुपस्वज उपैव गृह्णीते ।
उदायुषेत्युत्तिष्ठति ।
उर्वन्तरिक्षमिति गच्छति।
शकटं प्राप्याध्वर्यवे राजानं प्रददाति।
नमो मित्रस्य वरुणस्य चक्षस इति प्राग्वꣳशमोह्यमानं प्रतीक्षते ।
अनु मे दीक्षां दीक्षापतिर्मन्यतामिति तानूनप्रꣳ समवमृशति ।
तत्त्रिषु व्रतेषु प्रतिपन्नो भक्षयति यदध्वर्युर्नावजिघ्रति ।
अग्ने व्रतपत इत्यवान्तरदीक्षामुपैति ।
संतरां मेखलाꣳ समायच्छते संतरां मुष्टी कुरुते तप्तव्रतो भवति मदन्तीभिरुदकार्थान्कुरुते॥१०॥ . व्याख्यातं पाणिप्रक्षालनमाप्यायनं निह्नवनं च।
या ते अग्ने रुद्रिया तनूरिति व्रतयति ।
दैक्षमेतदहर्व्रतपरिमाणं भवति ।
औपसदोऽत ऊर्ध्वं व्रतकल्पः।
चतुःस्तनमेताꣳ रात्रिं व्रतं व्रतयति त्रिस्तनं मध्यमेऽहनि द्विस्तनꣳरात्रावेकस्तनमुत्तमेऽहनि ।
आराग्रामवान्तरदीक्षामुपेयादिति ब्राह्मणव्याख्यातानि काम्यानि व्रतपरिमाणानि तेषां याथाकामी । प्रतद्विष्णुः स्तवते वीर्यायेति संमिताद्धविर्धानात्प्रागुपनिष्क्रम्य तैरेव मन्त्रैर्यथान्युप्तं धिष्णियानुपतिष्ठते ।
सम्राडसि कृशानुरित्याहवनीयं परिषद्योसि पवमान इति यत्र बहिष्पवमानेन स्तुवते प्रतक्वाऽसि नभस्वानिति चात्वालमसंमृष्टोऽसि हव्यसूद इति पशुश्रपणमृतधामासि सुवर्ज्योतिरित्यौदुम्बरीं ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्मसदनमजोऽस्येकपादिति प्राजिहितं गार्हपत्यमहिरसि बुध्निय इति शालामुखीयं कव्योऽसि कव्यवाहन इति दक्षिणाग्निꣳ समूह्योऽसि विश्वव्यचा इत्युत्करꣳ समुद्रोऽसि विश्वभरा इति सदः सदस्योऽसि मलिम्लुच इति सदस्यायतनꣳ रौद्रमनीकꣳ सर्वत्रानुषजति ॥ ११ ॥
इति हिरण्यकेशिसूत्रे दशमप्रश्ने तृतीयः पटलः।

10.4 अथ दशमप्रश्ने चतुर्थः पटलः ।
यत्र हविर्धाने ब्रह्मा राजानं प्रपादयति तस्मिकाले पूर्वेण द्वारेण हविर्धाने प्रविश्यैष वो देव सवितः सोम इति शकटे राजानमासन्नमभिमन्त्रयते ।
इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावर्तते ।
नमो देवेभ्य इति प्राचीनमञ्जलिं करोति स्वधा पितृभ्य इति दक्षिणा ।
इदमहं निर्वरुणस्य पाशादित्युपनिष्क्रामति ।
सुवरभिविख्येषमिति सर्वं यज्ञमनुवीक्षते वैश्वानरं ज्योतिरित्याहवनीयं परेक्षते ।
अग्ने व्रतपत इत्यवान्तरदीक्षां विसृजते ।
वितरां मेखलाꣳ समायच्छते वितरां मुष्टी कुरुते ।
स्वाहा यज्ञं वाचि वाते विसृज इति मुष्टी वाचं च विसर्जयित्वा यथासुखमत ऊर्ध्वꣳ हस्ताभ्यां चरति।
वर्ततेऽन्या दीक्षितवृतिः ।
जागर्त्येताꣳ रात्रिम् ।
न व्रतं भवति दैक्षोऽत ऊर्ध्वं व्रतकल्पः ।
सप्तहोत्रा ग्रावस्वासन्नꣳ राजानमभिमृशति ।
यत्र हविर्धानमपः प्रपादयीत ता अनु प्रपद्यते यश एनमुपनामुकं भवति ।
द्वादश धेनूः पष्ठौहीर्वा गर्भिणीः कृत्त्यधीवासं चांशावध्वर्यवे ददात्येवमदाभ्ये ।
ध्रुवे गृहीते न मूत्रं करोत्यावनयनात् ।
वस्व्यै हिं कुरु तस्यै प्रस्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्ताद्बहिष्पवमानाद्व्याहृतीर्दशहोतारं च जपति ।
श्येनोऽसि गायत्रछन्दा अनु त्वाऽऽरभे स्वस्तिमा संपारयेति ॥ १२ ॥ स्तूयमानमन्वारभते ।
मध्यमायां स्तोत्रीयायां वा।
स्तुतस्य स्तुतमसीति सर्वाणि स्तोत्राणि स्तुतꣳ स्तुतमनुमन्त्रयते।
शस्त्रस्य शस्त्रमसीति सर्वाणि शस्त्राणि ।
इन्द्रियावन्तो वनामह इति सर्वत्रानुषजति ।
भूरसि श्रेष्ठो रश्मीनामित्यैन्द्रवायवे हूयमान आदित्यमुपतिष्ठते । ।
यो न इन्द्रवायू इत्यैन्द्रवायवे हुतेऽङ्गुष्ठमवबाधेत । यदि श्रेयसा स्पर्धेताङ्गुष्ठेनाङ्गुलीं यदि पापीयसा ।
यो नो मित्रावरुणाविति मैत्रावरुणे यो नोऽश्विनावित्याश्विने ।
अच्छिन्नस्य ते रयिपते सुवीर्यस्येन्द्रेण सयुजो वयमिति शुक्रꣳ हूयमानमन्वारभते ।
यत्रास्मै चमसमाहरति तं भक्षयति ।
यथेतरे चमसाः।
गृहपते यजेत्युच्यमाने होतरेतद्यजेति संप्रेष्यति स्वयं वा निषद्य यजति ।
ज्योतिषे हिं कुरु तस्यै. प्रस्तुहि तस्यै मेऽवरुद्याद् इति पुरस्तादाज्यानामेकैकस्य स्तोत्रस्य व्याहृतीश्चतुर्होतारं पञ्चहोतारं च जपति ।
इडायै हिं कुरु तस्यै प्रस्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तान्माध्यंदिनात्पवमानाद्व्याहृतीश्चतुर्होतारं पञ्चहोतारं च जपति।
सुपर्णोऽसि त्रिष्टुप्च्छन्दा अनु स्वा रभे स्वस्ति मा संपारयेति स्तूयमानमन्वारभते ॥ १३ ॥
व्याख्यातꣳ शुक्रस्यान्वारम्भणम् ।
सन्नेषु नाराशꣳसेषु दक्षिणेन वेदिमवस्थिता दक्षिणा ददाति ।
गवाꣳ सप्तकविꣳशतिश्चतुर्विꣳशतिः षष्टिः शतꣳ सहस्रं द्वादशशतꣳ सर्ववेदसमपरिमिता वा ।
मन्थौदनतिलमाषा हिरण्यं वासोऽविरजा च नियुक्तान्येतानि भवन्ति ।
अनो रथोऽधीवासोऽश्वः पुरुषो हस्ती वाऽनियुक्तानि ।
ता रूपेण वो रूपमभ्यैमीति हिरण्यमाज्यं चाऽऽदायाभ्येति।
तुथो वो विश्ववेदा विभजत्विति मध्यमवक्रम्य विभजति ।
द्वादश द्वादश मध्यतःकारिभ्यः षट् षडर्षिभ्यश्चतस्रश्चतस्रस्तृतीयिभ्यस्तिस्रस्तिस्रः पादिभ्यः।
एवꣳ शेषम् ।
होताऽध्वर्युब्रह्मोद्गाता च मध्यतःकारिणः ।
मैत्रावरुणः प्रतिप्रस्थाता ब्राह्मणाच्छꣳसी प्रस्तोता चार्धिनोऽच्छावाको नेष्टाऽऽग्नीध्रः प्रतिहर्ता च तृतीयिनः शेषाः पादिनः ।
एतत्ते अग्ने राध ऐति सोमच्युतमिति विभक्ता आनयति ।
अग्रेण प्राग्वꣳशमपरेण सदो दक्षिणेनाग्नीध्रीयमन्तरेण चात्वालोत्करावुदीचीरुत्सृजति । ऋतस्य पथा प्रेत चन्द्रदक्षिणा इति गच्छन्तीरनुमन्त्रयते।।
ब्राह्मणमद्य राध्यासमृषिमार्षेयमिति हिरण्यं दक्षिणाभागं चाऽऽदायाऽऽग्नीध्रमभ्येति ।
एतेनैव मन्त्रेण हिरण्यं दक्षिणाभागं चाऽऽग्नीध्रे ददाति ।
वि सुवः पश्य व्यन्तरिक्षमिति सदः प्रेक्षते ।
अस्मद्दात्रा देवत्रा गच्छतेति दक्षिणाः ।
पूर्वेण द्वारेण सदः प्रविश्य ॥ १४॥ आत्रेयाय हिरण्यमुत्तमं ददाति तेनैव मन्त्रेण येनाऽऽग्नीध्रे ।
तस्मिन्नविद्यमाने य आर्षेयोऽनूचानोऽनूचानपुत्रस्तस्मै तां दक्षिणां दद्यात् ।
अथर्त्विग्भ्यो दक्षिणाभागान्ब्रह्मन्मनस्ते ददामि तदनेन निष्क्रीणामीति ब्रह्मणे ब्रह्मसदन आसीनायेदं ददामीति यद्दास्यन्भवति तदनुदिशति ब्रह्मणे ।
एवमितरेभ्यः ।
होतर्वाचं ते ददामि तामनेन निष्क्रीणामीति होत्रे होतृषदन आसीनाय ।
अध्वर्यो प्राणं से ददामि तमनेन निष्क्रीणामीत्यध्वर्यवे हविर्धान आसीनाय ।।
उद्गातश्चक्षुस्ते ददामि तदनेन निष्क्रीणामीत्युद्गात्र औदुम्बर्यामासीनाय ।
होत्रकाः श्रोत्रं वो ददामि तदनेन निष्क्रीणामीति होत्रकेभ्योऽन्तःसदसं यथाधिष्णियमासीनेभ्यः। प्रतिप्रस्थात्रे च हविर्धान आसीनाय ।
यथाश्रद्धꣳ सदस्याय चमसाध्वर्युभ्यः प्रसर्पकेभ्यश्च ददाति ।
सदस्याऽऽत्मानं ते ददामि तमनेन निष्क्रीणामीति सदस्यायान्तःसदसं दक्षिणा आसीनाय ।
चमसाध्वर्यवोऽङ्गानि वो ददामि तान्यनेन निष्क्रीणामीति चमसाध्वर्युभ्यो हविर्धान आसीनेभ्यः ।
प्रसर्पका लोमानि वो ददामि तान्यमेन निष्क्रीणा... मीति प्रसर्पकेभ्योऽन्तःसदसं दक्षिणार्ध आसीनेभ्यः ।
इदं ददामीति सर्वत्रानुषजति ।
न भीतो ददाति ।
न याचमानाय ।
न कण्वकाश्यपेभ्यः ।
न वीणागाथिभ्यः।
नानृत्विजे।
न ज्ञातये ।
नाप्रसृप्ताय।
नाश्रोत्रियाय ।
नाब्राह्मणाय ।
वेदविदे दद्यात् ।
यामन्यो दीयमानां प्रत्याचक्षीत यं द्विष्यात्तस्मै तां दक्षिणां दद्यात् ।
स हान्यया प्रतिगृह्णीयात् ।
अन्ततः प्रतिहर्त्रे ददात्यात्रेयाय वा।
न मरुत्वतीययोरनूक्ता दद्यात् ।
 यदि दद्यादनूबन्ध्यावपायाꣳ हुतायां
दद्यादुदवसानीयायां वेष्टौ ॥ १५ ॥
इति हिरण्यकेशिसूत्रे दशमप्रश्ने चतुर्थः पटलः ।

10.5 अथ दशमप्रश्ने पञ्चमः पटलः ।।
नीतासु दक्षिणासु हरिणस्य रघुष्यतोऽधिशीर्षाणि भेषजꣳ सक्षेत्रियं विषाणया विषूचीनमनीनशदित्युन्मुच्य कृष्णविषाणामनु त्वा हरिणो मृगः पद्भिश्चतुर्भिरक्रमीन्माऽहिर्भून्ना पृदाकुरिति चात्वाले प्रास्यति ।
रथंतरे वरं ददाति।
वामदेव्ये वरं ददाति ।
निष्केवल्ये वरं ददाति ।
आदित्यग्रहꣳ हूयमानमन्वारभते ।
आयुषे हिं कुरु तस्यै प्रस्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तादार्भवात्पवमानाद्व्याहृतीः पञ्चहोतारं च जपति ।
सघाऽसि जगतीछन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारयेति स्तूयमानमन्वारभते ।
यत्र स्वं चमसं न्यन्ते त्रीन्पुरोडाशशकलान्दक्षिणत उपास्यति ।
तत्कृत्वा प्राचीनावीतं कृत्वा षड्ढोतारं व्याख्याय दानप्रभृतीन्प्रत्यायनान्तान्पिण्डपितृयज्ञमन्त्राञ्जपति ।
यज्ञायज्ञिये वरं ददाति ।
पुरस्तादग्निष्टोमस्तोत्राद्व्याहृतीः सप्तहोतारं च जपति ।
सुभूरसि श्रेष्ठो रश्मीनां प्रियो देवानाꣳ सꣳसाधनीयः। तं स्वा(त्वा) सुभो देवा अभिसंविशन्त्विषोऽसि त्वेषोऽसि नृम्णोऽसि यह्वोऽसि व्रतोऽसि स्वोऽसि चारणोऽसि शूद्रोऽस्यार्योऽसि तस्य त इषस्य त्वेषस्य नृम्णस्य यह्वस्य व्रतस्य स्वस्य चारणस्य शूद्रस्य चाऽऽर्यस्य च भुक्षिषीय यथा त्वꣳ सूर्योऽसि विश्वदर्शत एवमहं विश्वदर्शतो भूयासमित्यग्निष्टोमं निष्पाद्याऽऽदित्यमुपतिष्ठते यद्यस्तमितः स्यादाहवनीयमेवाऽऽदित्योपस्थानेनोपतिष्ठते ॥ १६ ॥
दधिद्रप्सः ।
अप्सुषोमः।
मिन्दयोपस्थानम् ।
शकलाभ्याधानम् ।
सख्यविसर्जनं च ।
हुतेषु समिष्टयजुःषु अग्निना देवेन पृतना जयामीति जागतान्विष्णुक्रमान्क्रामति ।
उपसृजन्धरुणं मात्रे मातरं धरुणो धयन् । रायस्पोषमिषमूर्जमस्मासु दीधरदित्युपनिष्क्रामन्नौदुम्बरीमुत्खिदति ।
अव ते हेडो वरुणेत्युन्मुच्य कृष्णाजिनं चात्वाले प्रास्यति ।
उदु त्यं चित्रमिति द्वाभ्यामादित्यमुपतिष्ठते यद्यस्तमितः स्यादाहवनीयमेवाऽऽदित्योपस्थानेनोपतिष्ठते ।
व्याख्यातं निधनोपायनम् ।
सुमित्रिया च मार्जनम् ।
इन्द्रियाय ज्येष्ठ्याच्छ्रैष्ठ्यान्मा योषमित्युन्मुच्य कृष्णाजिनमभ्युक्ष्य निदधाति यदि पुरस्तादप्रास्तं भवति ।
सुमित्रा न इत्यभिप्रगाह्यानुपमज्जन्तौ सहशिरस्कौ स्नातोऽन्योन्यस्य पृष्ठं प्रक्षालयतः प्रतीपमाप्लवमानौ गाहेते ।
वि ते मुञ्चामि रशना इति मेखलां यजमानो विस्रꣳसयते ।
इमं विष्यामीति योक्त्रपाशं पत्नी।
मेखलां योक्त्रं जालं दीक्षितवसने च प्रप्लाव्य सोमोपनहनं यजमानः परिधत्ते सोमपरिश्रयणं पत्नी ।
तावहतवाससावुदितः ।।
ते उदयनीयायामध्वर्यवे दत्तः ।। १७ ॥
व्याख्यातमुन्नयनम् ।
समिदभ्याधानम् ।
उपस्थानं च ।
अपरेण शालामुखीयमुपविश्य जुह्वां पञ्चगृहीतं गृहीत्वा कृष्णाजिनमुपस्थ आधाय मयीन्द्र इन्द्रियं ज्यैष्ठ्यꣳ श्रैष्ठ्यं दधात्विति जुहोति ।
कृष्णाजिनं प्र वाऽऽपयते ।
स्रुगवधानं वा कुरुते ।
हविषो वाऽथ पेषणम् ।
पुनर्दीक्षाया एवैनन्निधत्ते ।
पुत्राय वैनद्ब्रह्मचारिणे वा दद्यात् ।
यदि पुरस्तादप्रास्तं भवति ।
उदयनीयायां व्रतमुपैति ।
अनूबन्ध्यावपायाꣳ हुतायां दक्षिणस्यां वेदिश्रोण्यां परिश्रिते यजमानस्य केशश्मश्रूणि वापयतेऽत्र ददाति यद्दास्यन्भवति ।
व्याख्यातः स्वरुर्हृदयशूलो यूपोपस्थानं च ।
मिथुनौ गावौ मैत्रावरुण्यामामिक्षायां ददाति ।
सक्तुहोमे हूयमानेऽयं नो नभसा पुर इत्यग्निमुपतिष्ठते ।
स त्वं नो नभसस्पत इति वायुं देवसꣳस्फानेत्यादित्यम् ।
अनड्वाहमनडुहो वा हिरण्यमुदवसानीयायां ददाति ।
यथाशक्ति पूर्णाहुतौ ।
अपवृत्ते षोडशिनः स्तोत्रे तमेवाश्वमश्वतरीं वा दक्षिणां ददाति ॥१८॥
इति हिरण्यकेशिसूत्रे दशमप्रश्ने पञ्चमः पटलः ।

10.6 अथ दशमप्रश्ने षष्ठः पटलः ।
दक्षिणां प्रतिग्रहीष्यन्प्रतिगृह्य वा सप्तदशकृत्वोऽपानिति ।
बर्हिषा प्रतीयाद्गां वाऽश्वं वा ।
अन्नेन पुरुषम् ।
गन्धेन च प्रियोद्येन च तल्पम् ।
बर्हिः प्रत्युत्तिष्ठति बर्हिर्वै दक्षिणायाः प्रियं धाम प्रियो दक्षिणाया भवत्येनं दक्षिणाऽऽगच्छति ।
देवा वै वरुणमयाजयन्स यस्य यस्यै देवतायै दक्षिणामनयत्तामव्लीनात्तेऽब्रुवन्व्यावृत्य प्रतिगृह्णाम तथा नो दक्षिणा न व्लेष्यतीति ते व्यावृत्य प्रत्यगृह्णन्ततो वै तान्दक्षिणा नाव्लीनाद्य एवं विद्वान्व्यावृत्य दक्षिणां प्रतिगृह्णाति नैनं दक्षिणा व्लीनातीति।
व्यावृत्य प्रतिग्रहणम् ।
तान्त्रीणां दक्षिणानां दर्शयति ॥ १९ ॥
देवस्य त्या सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यं तेनामृतत्वमश्यां वयो दात्रे भूयान्मयो मह्यमस्तु प्रतिग्रहीत्रे क इदं कस्मा अदात्कामः कामाय कामो दाता काम: प्रतिग्रहीता • कामꣳ समुद्रमाविश कामेन त्वा प्रतिगृह्णामि कामैतत्त एषा ते काम दक्षिणोत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु सोमाय वासो ग्नास्त्वाऽकृन्तन्नपसोऽतन्वत वरूत्र योऽवयन्नवधियो अपृञ्चत रुद्राय गां वरुणायाश्वं प्रजापतये पुरुषं मनवे तल्पं त्वष्ट्रेऽजां पूष्णेऽविं निर्ऋत्या अश्वतरगर्दभौ हिमवतो हस्तिनं गन्धर्वाप्सराभ्यः स्रगलंकरणे विश्वेभ्यो देवेभ्यो धान्यं वाचेऽन्नं ब्रह्मण ओदनꣳ समुद्रायाप उत्तानायाऽऽङ्गीरसायानो वैश्वानराय रथं वैश्वानरः प्रत्नथा नाकमारुहद्दिवः पृष्ठं भन्दमानः सुमन्मभिः स पूर्ववज्जनयज्जन्तवे धनꣳ समानमज्मा परियाति जागृविरिति वैश्वानर्यर्चा रथं प्रतिगृह्णाति ।
सर्वेषाꣳ सावित्रमेकैकस्याऽऽदितो दधाति तेनामृतत्वमश्यामित्यनुषङ्गमन्ततः ॥ २०॥
इति हिरण्यकेशिसूत्रे दशमप्रश्ने षष्ठः पटलः ।

10.7 संवत्सरं चतुर्णामेको नाश्नीयादिति चतुर्होतृणामुपयोगव्रतं भवति ।
यः कामयेत बहु स्यां प्रजायेतेति सोऽरण्यं परेत्य दर्भस्तम्बे दशहोतारमूनया पूर्णया वा स्रुचा जुहुयात् ।
यः प्रजया पशुभिर्नैव प्रभवेद्वरासिं परिधाय तप्तं पिबन्द्वादश रात्रीरधः शयीत द्वादश्यां प्रातः प्राङुदेत्य प्राण्यापान्याप्राणन्दशहोतारं व्याख्यायेन्द्रं गच्छ स्वाहेत्यपान्यात् ।
देवानां पत्नीभिः पुत्रकामो यजेत संवत्सरम् ।
चतुर्भिर्यजुर्भिरन्तरा त्वष्टारं देवानां च पत्नीभिः पुत्रकामेण होतव्यꣳ संवत्सरं चेन्न जायेत तदनादृत्य चतुर्होत्रा याजयेत् ।
राजानमपरुद्धꣳ सङ्ग्रामे संयत्ते खिलेऽच्छदिर्दर्शे चतुर्ग्रहीतेनाऽऽज्येन चतुर्होत्रा पूर्वामाहुतिं जुहोति ग्रहेणोत्तरामपि वा चतुर्होतारं मनसाऽनुद्रुत्य पूर्वेण ग्रहेणार्धं जुहोत्यर्धमुत्तरेण यत्तत्र विन्देरꣳस्ततो दक्षिणा स्याच्छतमेके समामनन्ति ।
चतुर्होत्रा याजयेत्प्रजाकामम् ।
तस्य स एव होमकल्पः।
वरो दक्षिणा।
पञ्चहोत्रा याजयेत्पशुकामम् ।
चतुर्ग्रहीतेनाऽऽज्येन पञ्चहोत्रा पूर्वामाहुर्ति जुहोति ग्रहेणोत्तरामपि वा पञ्चहोतारमनुद्रुत्य पूर्वेण ग्रहेणार्धं जुहोत्यर्धमुत्तरेण ।
तस्यैताश्चतस्रो दक्षिणा अश्वो हिरण्यं वासो गौः।
भ्रातृव्यवन्तं चादक्षिणेन होमग्रहाभ्याꣳ सप्तहोत्रा याजयेत् ।
यो यज्ञस्यानुसꣳस्थां पापीयान्स्याच्चतुर्ग्रहीतेनाऽऽज्येन सप्तहोत्रा पूर्वामाहुतिं जुहोति ग्रहेणोत्तराम् ॥ २१ ॥
व्याख्याताः क्रतुसंयुक्ताः।
अभिचरन्दशहोतारं जुहुयात्स्वकृत इरिणे प्रदरे वा फडिति वषट्करोति यं ब्राह्मणं विद्यां विद्वाꣳसं यशो नर्छेत्सोऽरण्यं परेत्य दर्भस्तम्बमुद्ग्रथ्य ब्राह्मणं दक्षिणतो निषाद्योच्चैश्चतुर्होतॄन्व्याचक्षीत सग्रहान्सस्वाहाकारान्ससंभारयजुष्कान्सपत्नीकान्सप्रतिग्रहणमन्त्रानपि वा चतुर्होतॄनेव यो ब्राह्मणो दक्षिणत आस्ते वरं तस्मै दद्याद्यदेवैनं तत्र यश ऋच्छति तद्वरुणोऽवरुन्ध इति विज्ञायते ।
यद्येनमार्त्विज्याद्वृतꣳ सन्तं निर्हरेरन्नाग्नीध्रे जुहुयाद्दशहोतारं चतुर्ग्रहीतेनाऽऽज्येन नवगृहीतेनेत्येकेषां पुरस्तात्प्रत्यङ्तिष्ठन्प्रतिलोमं विग्राहं प्राणानेवास्योपदासयति यद्येनं पुनरुपशिक्षेयुराग्नीध्र्र एव जुहुयाद्दशहोतारं चतुर्ग्रहीतेनाऽऽज्येन नवगृहीतेनेत्येकेषां पश्चात्प्राङासीनोऽनुलोममविग्राहं प्राणानेवास्मै कल्पयति ।
प्रायश्चित्ती वाग्घोतेत्यृतुमुख ऋतुमुखे षड्ढोतारं जुहुयात् ।
यः कामयेत बहोर्भूयान्स्यामिति स दशहोतारं प्रयुञ्जीत ।
यः कामयेत वीरो म आजायेतेति स चतुर्होतारम् ।
यः कामयेत पशुमान्स्यामिति स पञ्चहोतारम् ।
यः कामयेतर्तवो मे कल्पेरन्निति स षड्ढोतारम् ।
यः कामयेत सोमपः सोमयाजी स्यामा मे सोमपः सोमयाजी जायतेति स सप्तहोतारम् ।
यः कामयेत प्रियः स्यामिति यं वा कामयेत प्रियः स्यादिति तस्मा एतꣳ स्थागरमलंकारं कल्पयित्वा दशहोतारं दक्षिणत: पञ्चहोतारं पश्चात्षड्ढोतारमुत्तरतः सप्तहोतारमुपरिष्टात्संभारैश्च पत्निभिश्च मुखेऽलंकृत्यास्यार्धं व्रजेत्प्रियो हैव भवति ।
तेषां ये होमार्थे श्रूयन्ते सग्रहाः सस्वाहाकारास्ते प्रयुज्येरन्ये त्वहोमार्थेऽग्रहा अस्वाहाकारास्ते । ये जपा ये याजमानास्तेऽपि क्रतुसंयुक्ताः।
त आहिताग्नेरुभयोरक्रतुसंयुक्ता भवन्ति ॥ २२ ॥
इति हिरण्यकेशिसूत्रे दशमप्रश्ने सप्तमः पटलः।

10.8 अथ दशमप्रश्नेऽष्टमः पटलः ।
वासिष्ठो ब्रह्मा ज्योतिष्टोमे ।
यो वा कश्चित्स्तोमभागानधीयात् ।
अन्योन्यस्मै वा ऋत्विजो यज्ञसंप्रदायं चरन्ति ।
यावदृचाऽऽर्त्विज्यं क्रियते होतृष्वेव तावद्यज्ञो भवति ।
यावद्यजुषाऽध्वर्युष्वेव तावत् ।
यावत्साम्नोद्गातृष्वेव तावत् ।
यत्र क्व च यज्ञस्य विरतं ब्रह्मण्येव तावद्यज्ञो भवति ।
तस्मादेतस्मिन्नन्तर्धौ ब्रह्मा वाचंयमः स्यात् ।
यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं जपित्वा व्याहृतीश्च पुनर्वाचं यच्छति ।
राजनि मीयमानेऽग्नौ क्रियमाणे महावेद्यामुत्तरवेद्यां च क्रियमाणायाꣳ राजनि ह्रियमाणेऽभिषूयमाणे बहिष्पवमाने स्तूयमाने ।
उखायाꣳ संभ्रियमाणायामुखाकर्मसु च क्रियमाणेषु ।
प्रवृज्यमानायां च ।
अग्नौ मीयमाने ।
कृष्यमाणे।
ओप्यमाने ।
चितेरुपधीयमानायाः।
संचितकर्मसु च ।
एतेषु कर्मसु यथाकालं क्रियमाणेषु दक्षिणत आस्ते ।
राजन्योह्यमानेऽग्नौ प्रणीयमाने हविर्धानयोः प्रोह्यमाणयोः।
उखायाꣳ संभरिष्यमाणायाम् ।
ओह्यमानायां च।
नैर्ऋतीरुपधास्यताम् ।
चित्यग्नीनां प्रणीयमानानाम् ।
वसतीवरी: सवनीयाश्च गच्छताम् ।
आह्रियमाणासु च ।
अवभृथं चाभ्यवैष्यताम् ।
उद्यत्सु च ।
एतेषु कर्मसु यथाकालं क्रियमाणेषु दक्षिणत एति ।
सदोहविर्धानेषु संमीयमानेष्वन्तरेण चात्वालोत्करावन्वेत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति ॥ २३ ॥ आवैसर्जनकालादन्वास्ते ।
होष्यमाणेषु वैसर्जनेषु यथेतं प्रत्येत्योत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्य पूर्वेण द्वारेण प्राग्वंशं प्रविश्यापरेण शालामुखीयमतिक्रम्य दक्षिणत उपविशति ।
एवावन्दस्वेत्युपस्थे राजानं कुरुते ।
आवैसर्जनहोमादन्वास्ते ।
हुते वैसर्जनेऽन्वगग्नेर्गच्छति ।
पूर्वो वा
आग्नीध्रीयं प्राप्य दक्षिणत उपविशत्यावैसर्जनहोमादन्वास्ते हुते वैसर्जनेऽन्यस्मै राजानं प्रदायोत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्य राजानं प्रत्यादाय सोमो जिगाति गातुविदिति .. सौम्यर्चाऽपरेण द्वारेण हविर्धाने प्रविश्याध्वर्यवे राजानं प्रदाय यथेतं प्रत्येत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति ।
अग्नीषोमीयस्याऽऽ वपाया होमादन्वास्ते ।
हुतायां वपायां मार्जयते ।
वसतीवरीषु परिगृह्यमाणासु वाचं यच्छत्या सुब्रह्मण्यायाः।
महारात्रे बुध्यमानेषु बुध्यते ।
उपाकृते प्रातरनुवाके वाचं यच्छत्या परिधानीयायाः ।
सवनीयासु प्रपाद्यमानासु पूर्वेण द्वारेण हविर्धाने प्रविश्याग्रेण खरं परीत्य दक्षिणत उपविशति ॥ २४ ॥ आग्रहकालादन्वास्ते ।
ग्रहेषु गृह्यमाणेषु वाचं यच्छत्याऽऽग्रयणस्य ग्रहणात् ।
बहिष्पवमानꣳ सर्पत्सु समन्वारभ्य सर्पति ।
ब्रह्मन्स्तोष्यामीत्युच्यमाने देवसवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्माऽऽयुष्मत्या ऋचो मा गात तनूपात्साम्नः सत्या व आशिषः सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसव ओꣳ स्तुतेति प्रसौति ।
सर्वस्तोत्राणामेष कल्पः।
रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येकत्रिꣳशतः स्तोमभागाः स्तोत्रे स्तोत्र उत्तरमुत्तरमादधाति ।
द्वादशाग्निष्टोमे त्रयोदशात्यग्निष्टोमे पञ्चदशोक्थ्ये षोडश षोडशिनि
सप्तदश वाजपेय एकान्नत्रिꣳशतमतिरात्रे त्रयस्त्रिꣳशतमप्तोर्यामे ।
स्तुते बहिष्पवमाने यथेतं प्रत्येत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति सवनीयस्याऽऽ वपाया होमादन्वास्ते ।
हुतायां वपायां मार्जयित्वा पूर्वेण द्वारेण सदः प्रविश्याग्रेण प्रशास्त्रीयं धिष्णियं परीत्य दक्षिणत उपविशत्यासꣳस्थानादन्वास्ते।
यत्रास्मै चमसमाहरति तं भक्षयति यथेतरे चमसान् ।
स्तुतशस्त्रयोर्वाचं यच्छति ।
सꣳस्थिते सवने यथेतं प्रतिनिष्क्रामति ।
एवं विहित उत्तरयोः सवनयोः संचरो ब्रह्मत्वं च ।
आध्वर्यव एवातोऽन्यानि कर्माणि ब्राह्मण आम्नातानि भवन्ति ।
एवं विहितꣳ सꣳस्थानां ब्रह्मत्वं ब्रह्मत्वम् ॥ २५ ॥
इति हिरण्यकेशिसूत्रे दशमप्रश्नस्याष्टमः पटलः।
समाप्तो दशमः प्रश्नः।
 

९८६ सत्याषाढविरचितं श्रौतसूत्रं-

10.1 अथ दशमः प्रश्नः। तत्र प्रथमः पटलः ।

तत्र प्रथमः पटलः ।

. उक्ता अग्निष्टोमाइयः संस्थाः पश्वकादशिनीयूपैकादशिन्यौ च । अपेदानीममि- ष्टोमादिष्वाकाक्षित पाजमानकर्म वक्तुं शिष्यावधानाय प्रतिमानीते-

अग्निष्टोमस्य याजमानं व्याख्यास्यामः ।

अग्निष्टोमस्येति वचनं मुख्यं कर्मणो नामधेयमनिष्टोम इत्येव तस्यैव पक्ष्य इत्येतया क्रियया साक्षादेवान्वयो न तु ज्योतिष्टोमसोमशब्दयोः, तयोस्तु अमिष्टोपशब्दात्पूर्व- मित्येतादृशार्थज्ञापनार्थम् । यद्यपि यन देवपूजासंगतिकरणदानेवितिधास्वनुशासन- सूत्रेण यमधातोः पूनाद्यर्थकालटः शतृशानचाविति सूत्रेण सडादेशशानच्यत्ययस्तेन निष्पादितेन यजमानशब्देन देवपूजादिकर्मणां कर्ताऽऽत्मनेपदाच फलमोक्ता प्रतीयो सथाऽपि योगरूढ्यस्विक्ताध्यकमणि फलभोक्ता यः स एव प्रतीयते । पर्तेष्वयमत्यर्येष्वपि यजमानशब्दप्रयोगदर्शनात् , देवपूनाकर्तर्यदर्शनाच । तस्मादृस्विकर्तृके कर्मणि पः फलमोक्ता स एव यजमानपदवाच्यः । न च कर्ममात्रफलभोकार दृश्यते प्रयोम उपनयनादिषु सामयाचारिफेष्वपि च फलमोकरि प्रयोगाभावात् । यजमानस्य कर्म यत्तद्यानमानम् । पन्यामपि उपहतेयं यजमानति मन्त्रलिङ्गाद्यजमानत्वसत्त्वात्तस्या अपि कर्मात्र संग्राह्यम् । तथा चैवं विग्रहवाक्यं भवति य नमानयोः कर्म यत्तद्याम- मानमिति । यद्यपि तत्तद्वेदविहितानि होतृवेदादिसंज्ञाभिर्होत्रादिनियतकर्तृकाण्येवेति व्यवस्थापितं तथाऽपि विशेषप्रमाणैस्तद्वाधने दंपत्योरपि क्वचित्कर्तृवं प्राप्तं तनि- रूप्यत इत्यर्थः । अत्राऽऽदौ संकल्पात्पूर्वमेव सामग्र्युपकरुपनमृत्विगुपकरुपनं . कर्तव्यम् । तद्विना त्वसिद्धः । तथाच सूर्य द्रव्यप्रकल्पनं. यजमानस्य दक्षिणादानं ब्रह्मचर्य जपाश्चेति । बौधायनेन कल्पसूत्रेऽत्र स्पष्टमिदमुक्तम्-अग्निष्टोमेन यक्ष्य. माणो भवति स उपकल्पयते कृष्णाजिनं च कृष्णविषाणां चेत्यादिना । कौन्तेऽपि स पुरस्तादेवोपकल्पयते प्रस्तं तृणं वशं पश्वाज्यं स्थाल्यमत्रं कुम्मं च कुरीरं घेत्यादि । द्वैधेपि अथातोऽग्निष्टोमं व्याख्यास्यामः स ह स्माऽऽह बौधायनो नादृष्ट्या राजानं चविनश्च दीक्षेदितीति । सामग्र्यविक्संपादनोत्तरं कृच्छ्रचान्द्रायणगायत्री- जपतिलहोमप्राणायामकूश्माण्डहोमगणहोमतीर्थयात्रा सेतुदर्शनादिभिः सपत्नीकमात्मानं संशोध्य ब्राह्मणैरनुज्ञातो वैराणि च प्रशाम्य संकल्पं कुर्यात् । शुचिना कर्म कर्तव्य- मिति श्रुतेः पूतः कर्मण्यो भवतीति श्रुतेश्चाधिकारार्थ प्रायश्चित्तनातं समुच्चितमसमुचित वा पातकानुसारेण कर्तव्यम् । निर्वैरः सर्वभूतेषु यज्ञेष्वधिकृतो भवेदिति स्मृतेनिरि- 1 - [१५० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । णोऽधिकारः । ननु यद्यभिचरेदित्येवमाद्यभिचरितुः प्रयोगा उपदिश्यन्ते कथं वैरिणोऽ- नधिकार इति चेदुच्यते--अभिचरितुरपि सर्वजनवैरिणोऽनधिकार एव शास्त्रस्थान- न्यगतिकत्वात् । सर्व चैतच्छोधनमधिकारसिद्धयर्थे कार्य प्रारिप्सितकर्मणो निर्विघ्नप. रिसमाप्त्यर्थ ग्रहशान्त्युदकशान्त्यादि कार्यम् । यतः पापानि श्रेयांसि प्रतिबध्नन्ति मन्मानितान्यपि विरुद्धानि च विघातमाचरन्ति दृष्टादृष्टोपायैरतः प्राचीनानामज्ञा. तानां च पापानां विनातिकर्मभ्यः पतनहेतूनां तेषां सर्वेषामपनुत्तये निष्कृति- वश्यं कर्तव्या । अन्ततः केवलं कुश्माण्डहोममात्रमवश्यमशकेनापि कार्यमेव । माण्डर्नुहुयात्ततो देवलोकान्समभुत इति श्रुतावत्यन्तपवित्रत्वोक्तः । एतच्च शोधन बौधायनेन कर्मान्त उक्तम् --अग्निष्टोमेन यक्ष्यमाणः प्रज्यमात्मानं कुर्वीत येनास्य. कुशलं स्यात्तेन कुशलं कुतेति । प्रज्यं प्रगतज्यं धनुः स्वकार्यक्षमं यथा तथा स्वकार्ये शुद्धिसंपादनेन योग्यं कुर्वतित्यर्थः । येन शान्तिशान्त्याद्युपायसम्हेन कुशलं विनरहित कर्म स्यात्तेन कुशलं कर्म कुर्वीतेत्यर्थः । परिसरवर्तिनः सर्वाञ्छिष्टान्सत्कारपूर्व- कमाय संपूज्यं संपाय तेषामभ्यनुज्ञया कर्म कर्तव्यम् । अत्र श्रुति:- तस्मा- घनाक्षणोकोऽश्रधानो यनते शंयुमेव तस्य नार्हस्पत्यं यज्ञस्याऽऽशोर्गच्छतीति । बौधायनपरिभाषायामपि ये तत्र ब्राह्मणाः सन्ति ताननुज्ञाप्य कुर्वन्ति यत्कारी स्यारसमृद्धमेवास्य तद्भवतीति । एतत्सर्वं सोमपूर्वाधान आधानात्पूर्वमेव । यः पूर्वमा- हिताग्निः स हविर्यज्ञान्कृत्वा पाक्यज्ञानामकरणे तानपि कृत्वाऽग्निष्टोमं कुर्यात् । पदा तु स हविज्ञा एकवारमनुष्ठितास्तदा तत्करणासभने मायश्चित्तमात्रं कृत्वाऽपि अमिष्टोमः कर्तव्यः । तथा च कर्मान्तम्-यान्यूणान्युस्थितकालानि स्युस्तानि व्यय- हरेदनुज्ञापयीत वेति । अणानि अणांपाकरणानि नित्यानि कर्माणि उत्थितकालानि अन्तरितकालानि अकृतानीति यावत् । स्युभवेयुस्तानि व्यवहरेत्कुर्यात् । अनुज्ञापयोत या सर्वयोमर्य कर्तुमशक्तावनुज्ञया तद्विनाऽपि कुतित्यर्थः । अनेनेदं सूचितं भवति कमोऽत्राविवक्षित इति । उक्तं चाऽऽश्वलायनेन-दर्शपूर्णमासाम्यामिष्टेष्टिपशुचातु. मस्यैिरथ सोमेनोय दर्शपूर्णमासाम्यां यथोपपत्य के प्रागपि सोमेनैक इति । यथोप- पत्ति यथासंभवं, क्रमोऽत्राविवक्षित इति भावः । इष्टिरायणोष्टः, पशुनिरूदः । उपलक्षणमिदं सौत्रामण्याः । हविर्थज्ञानां द्वितीयादिप्रयोगे कालसत्तेऽनुष्ठानं तद- सत्त्वे प्रायश्चित्तमिति द्रष्टव्यम् । संकल्पात्पूर्वस्मिन्दिनेऽपराहे मातृकापूजनपूर्वकं नान्दी. श्राद्धं कर्तव्यम् । आनिकं त्वपराह्नत इति स्मृतबोधायनोक्तेश्च । तस्यामेव रात्रा. बुदकशान्तिप्रतिसरबन्धौ कर्तव्यो बौधायनोक्तेः । तौ च पृथक्पृथतन्त्रेण वा । तदु. तत्वादनुरारोपणमपि । उदकशान्तिप्रतिसरवन्धारारोपणानामकरणे प्रत्यवाया- मावः करणे फलाधिक्यमिति द्रष्टव्यम् । संकल्पदिने संकल्पात्पूर्वमेव गणपतिपूजनं पुण्याहवाचनं च कार्यम् । स्नानपवनमत्राचमनमनमोक्षणान्यपि संमरे कार्याणि सत्यापाठविरचितं श्रौतसूत्र- [१०दशमने- बौधायनधर्मसूत्रोक्तेः । ततः प्रातरेव मध्याह्न एव वा संकल्पं कुर्यात् । समस्ते कता- वर्ष श्रूयमाणं यजमानः कामयते यानि तु कामयतिः श्रावयतीति सूत्रात् । त्रिमिनर्मा- ममिराचार्येण व्यवहारासंकल्पवाक्ये ज्योतिष्टोमसोमामिष्टोमशब्दानां प्रयोगः । अग्नि ष्टोम इत्येव वक्तव्ये सोमेन यक्ष्यमाणो ज्योतिष्टोमेन खर्गकामो यमेनेति नामद्वयेनापि व्यवहारं कृतवतः सूत्रकारस्यानेकनाम्नामुच्चारणे प्रयोजनमदृष्टं विना न सन्यसमा वति । तच्च संकल्पवाक्ये त्रितयोच्चारणद्वारैव संभवति नान्यया । तत्राग्निष्टोमशब्देन संस्थानिर्देशः । ज्योतिष्टोमशब्देन स्तोमचतुष्टयनिर्देशः । सोमशब्देन द्रव्यनिर्देशः । प्रथमे प्रयोगे सप्रवग्येणेत्यस्यापि निर्देशो वैकल्पिकपदार्यान्यतरपदार्थपरिग्रहावधार- गाय । साम्नः प्राधान्यादमुकसाम्नेत्यस्यापि निर्देशः । दक्षिणाविषये बलीनां संख्याना बहूनां द्रव्याणां च विहितत्वान्नियमार्थ संख्यायाः प्रदेयद्रव्यस्य च निर्देशः ।

पुरस्ताद्दीक्षाभ्यो राजानमाहार्य परिवेवेष्टि।

दीक्षाया इत्येकवचनं विहाय दीक्षाम्य इति बहुवचनान्तः प्रयोगो बहुदिनसा- यदीक्षापक्ष एवं मुख्य इति बोधयितुम् । क्लेशबाहुल्यात् । उत्तरसूत्र एतत्सर्व स्पष्टी करिष्यामः । गिरौ क्रयणमिति पक्षे नाऽऽहारणम् । परिवेषणं तु तत्र गत्यैवेति सोमक्रय एवोक्तम् । आहार्येति णिच्प्रयोगात्परिकर्मिपिविगैरेवाऽऽहारणीयो न तु स्वयं न च शूदैराहरणीयः । न च शूरैरेवाऽऽहरणीयो न तु विप्रैः स्मृतिषु स्पर्शस्यैव निषि. तु द्धत्वेनाऽऽहरणस्य सुतरां निषेधादिति वाच्यम् । एतस्य निषेधस्याकारणस्पर्शनि- अंधपरत्वेनैतनिषेधपरत्वाभावात् । समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् । शूद्रानीतः क्रयकीतः कर्म कुर्वन्पतत्यधः ॥ इति शूद्राहरणनिषेधके शातातपवचन आदिपदेन सोमादेराप संगृहीतत्वेन सोमा. थाहरणस्यापि निषेधसिद्धेश्च । राजपदं राजोपचार रानानयनं बोधयितुम् । तेच रथच्छत्रासपत्रप्तेवकवाद्यघोषाद्याः । परिवेवेष्टि भोभयति-सोमात्मिकया देवतया पोननं कृतमिति पावना कर्तव्या । पयसौदनेनेत्यापस्तम्बः । पयसोपसिक्तेनौदनेनेति तदर्थः । तथा चोमय मिलितमेव द्रव्यं द्रव्यमेदो न विवक्षितः । अन्यथा चकार उक्तः स्यात् । पायसौदनेनेति पाठे पयसि शृत ओदनो ग्राह्यः । अत्र सूत्रान्तरे विशेषः-रानान. माहार्य प्रत्यहं प्रातःसायमाक्रयान्नमः सोमाय राज्ञ इति राजानं संपूज्य पायसौदनेन परिवेष्टीति । अत्राऽऽवाहनादिविसर्गान्तषोडशोपचारास्मिकैव पूजा । आवाहनं विना पूनाया असंभवात् । विसर्जनं विना क्रयाद्यसंभवात् । नहिं यावत्पर्यन्तं देवतासत्त्वं तावत्पर्यन्तं क्रयः कण्डनादिकं च संभवति । या तु तत्र तत्र राजशब्दप्रवृत्तिश्यते सा च मावनामात्रपरा ज्ञेया । अत्र तु पूजाविधानादेवतात्वाभावाय विसर्जनमावश्य' । i 1884 [१५०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । कम् । अन्यथा कयादिनिर्वाहो न स्यात् । आवाहनं विना पूजनमनुपपन्नमिति कृत्वाऽऽवाहनमध्यावश्यकम् । अत एव विसर्जनमपि । यद्याप विसर्जनस्यापि षोडशो- पचारान्तर्गतत्वेन पूजासंपादकत्वान्सपूज्य परिवेवेष्टीत्यनेन पूजोपचारान्तर्गतविसर्ज. नोत्तरभावित्वं भोजनस्य प्राप्त तथाऽपि विसर्जनानन्तरं देवताभावाभावेन परिवेषणासं- भवाद्विसर्जनात्पूर्वमेव परिवेषणं कर्तव्यम् । अस्मिन्पक्षे नैवेद्यपदार्थों भिन्न एव । परिवे- षणं तु महोपहारस्थानीयमिति । अथवा संपूज्येत्यनेन दीपान्तैव पूनोच्यते । पाय- सौदनेन परिववेष्टीति नैवेद्यार्थमेव । अस्मिन्कल्से न पृथङ्महोपहारः । अवशिष्टो- पचारास्त्वनन्तरं भवत्येव ।

तद्दीक्षासु निवर्तते ।

तत्परिवेषणं दीक्षासु दीक्षासंबद्धदिवसेषु, बहुवचनं ब्यादिवहुदीक्षामिप्रायेण । तेनैकस्यामपि दीक्षायां परिवेषणनिवृत्तिरस्त्येव । निवर्तते निवृत्तं भवति । अनेन बहुवचनेनेदमपि ज्ञायते बहुदीक्षापक्ष एव मुख्यः क्लेशबाहुल्यादिति । नहि क्लेशबहुल- तपो विना दुःखप्रदं पापं नश्यति यथा लोके पाटनमन्तरेण विषमत्रणानां नोपशान्ति- स्तद्वत् । न च ज्योतिष्टोमे व्यहं नानाति व्यहं नाश्नातीत्यादिनोक्तं तपोऽध्वर्योर्युक्तं तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात्, दुःखत्वादेव फलभोक्तृसंस्कार- स्वाभावाद्यनमानस्य न युक्तमिति वाच्यम् । माविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाशकत्वेन दुःखरूपस्यापि तपसः खामिसंस्कारत्वसंभवात् । अस्मिन्नर्थे वाक्यशेषगतं लिङ्गं कल्पसूत्रकारैरेयोदाहृतं यदा वै दीक्षितः कृशो भव. त्यथ स मेध्यो भवति यदाऽस्मिन्नन्तरं किंचिन भवत्यथ स मेध्यो भवति यदाऽस्य कृष्णं चक्षुषोर्नश्यत्यथ स मेध्यो भवति यदाऽस्य त्वचाऽस्थि संधीयतेऽथ स मेध्यो भवति पीवा दीसते कृशो यजते यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायत इति । मीयते क्षीयत इत्यर्थः । जैमिनिनाऽपि तपश्च फलसिद्धत्वाल्लोकवत् । वाक्यशेषश्च तद्वदितिसूत्राभ्यामुक्तम् । चकारो या(राद्या)जमानास्तु तत्प्रधानत्वात्कर्मवदिति सूत्रा- द्याजमानपदं वचनलिङ्गविपरिणामेनानुषज्यते । तथा च तपश्च याजमानमिति वाक्यं भवति फलसिद्धत्वात्फलोत्पत्तिप्रतिबन्धकदुरितनिवर्तनेन फलसाधकत्वात् । लोकव- लोकसिद्धमेतद्यः फलभोक्ता स एव तपः कर्तेति । वाक्यशेषश्च तद्वदित्यस्यार्थस्तु वाक्यशेषोऽपि लौकिकप्रमाणतुल्योऽस्ति न केवलं लौकिकप्रमाणमात्रमिति । अनेन तपसो दुःखात्मकत्वेन परिक्रीतपुरुषैरेव कर्तुमुचितं दुःखत्वादेव फलभोक्तृसंस्कार - स्वाभावः । अतो न यजमानस्य युक्तमिति शङ्का परिहियते । एतत्सूत्रद्वयं तृती. याध्यायेऽष्टमे पादे वर्तते । वाक्यशेषो यदा वै दीक्षितः कृशो भवत्यथ स मेध्यों पै भवतीत्यादिः । ननु पुरस्तादीक्षाभ्य इत्येतावतैव दिक्षादिवसेषु अनिवृत्तौ सत्या- १२५ भ । ९५० सत्यापादविरचितं श्रौतसूत्रं- [१० दशमप्र- मर्थ निषेधो व्यर्थ इति चेत्सत्यम् । तस्य दीक्षादिवसव्यतिरिक्तकयादिनात्मामाय- णीयादिवसेऽपि कर्तव्यताज्ञापनार्थत्वेन वैयाभावात् । तथा चाऽऽपस्तम्ब:--अत्र राजानमाहृत्य पयसौदनेन परिवावषन्त्याक्रयादिति । अत्रेत्यस्य द्वादशसंभारयजु:- मानन्तरमित्यर्थः । आक्रयादित्यनेन दीक्षादिवसेष्वपि परिवेषणं प्रापितं तावन्मात्रमनेन निषिध्यते । सूत्रे परिववेष्टोत्येकवचनाद्यनमान एव न पत्नी नचत्विजः । प्रथमे दीक्षा- दिवसेऽपि आहारणपरिवेषणे भवत एव । नहीक्षामु निवर्तत इत्यनेन सूत्रान्तरप्राप्तदी- क्षादिवस संबन्धिसायंकालिकपूजनपरिवेषणमात्रनिवृत्तिः क्रियते । एतेनैकदीक्षापक्षे निषेधस्य निरवकाशत्वापत्तिः परिता भवति । प्रायणाशादिवसेऽपि प्रातरेव पूजन- परिवेषणे भवतो न तु सायम् । आक्रायादित्यनेन क्रयात्प्रागेव तस्कर्तव्यतायां सिद्धायां कयोत्तरं तन्निवृत्तेरर्थत एव सिद्धत्वात् । अत्र सक्षेदं पश्येत्यनेन राज्ञ उपस्थानं कर्तव्यम् । यथारूपमितर इत्यनेनाविनियुक्तमन्त्राणां लिङ्गानुरोधेन विनियोगः कर्तव्य इत्यस्यार्थस्य सूत्रकृता प्रदर्शितत्वात् । आपस्तम्मोक्तरीत्या विनियोगस्त सूत्र. कृतैव ज्ञापनेन निराकरिष्यमाणत्वान्न पति । देवयजनाध्यवसानोत्तरं वोपस्थानम् । सक्षेत्यादयः शब्दा अग्निवायुसूर्यवाचकाः । सक्षादिशब्दास्तासामेवोपस्थानमिति वियारण्याः।

ब्राह्मणानार्षेयानृत्विजः षोडशैकैकशो वृणीते ।

ब्राह्मणानामेव स्मृतित आस्यिज्ये सिद्धे पुनर्ब्राह्मणवचनमादरार्थम् । अथवा तस्माद्वाजपेय याज्यात्विजीन इति श्रुतेः क्षत्रियस्यापि वाजपेययाजिनः प्राप्तिरत्र शङ्किता तन्निरासार्थम् । अथवा सप्तदशम्य प्रविग्भ्योऽन्ये चमसाध्वर्यवस्तषामनृस्वि. जामपि ब्राह्मणानामेव चमसाध्वप॒णां वरणविध्यर्थम् । आरिवज्यं त्रयाणामपि वर्णानां विद्वत्वाविशेषात् । याजनं ब्राह्मणस्यतिस्मृत्युक्तस्तु नियमः पुरुषार्थ इति न तदतिक्रमे ऋतुवैगुण्यमिति प्राप्ते यज्ञं व्याख्यास्याम इत्युपकम्य ब्राह्मणानामात्विज्यमिति यज्ञे सूत्रकारस्मरणं क्रत्वत्वेनेव नियमबोधकम् । अत एव रामायणे- क्षत्रियो याजको यस्य चण्डालः स विशेषतः । कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ इति । सुरा देवताभूता ऋषय ऋविग्भूता इत्यर्थः । देवताया अभोक्तृत्वात्कतुवैगुण्य एव तात्पर्यम् । तथा-राजपाजकयाज्यस्य विनश्यति यथा हविः ॥ इत्यपि वचनं ऋतुवैगुण्यबोधकमेव । एतेन क्षत्रियादिवृत्युपनीविनोऽपि निरस्ताः । ब्राह्मणानामाविग्यमित्यत्र लिङ्गान्यपि ब्राह्मणानामिवर हविरित्येवमादीनि द्रष्टव्यानि । [१प्र० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । तस्माद्ब्राह्मणानामेवाऽऽविज्यमिति सिद्धान्तः । ब्राह्मणवचनमापद्यपि क्षत्रियादिनि- वृत्त्यर्थमिति मीमांसकाः। द्विजोत्तमानामाविज्यं न तु क्षत्रियवैश्ययोः । ब्राह्मणाविज्यनियमः क्रत्वर्थेनापि हि स्मृतः ।। इति मिश्राः । द्वादशाध्याये चतुर्थपादे नैमिनिरपि प्रभुत्वादाविज्यं सर्ववर्णानां स्यादिति सूत्रे- णाऽऽह । कात्यायनोऽपि ब्राह्मणा ऋत्विजो पक्षप्रतिषेधादितरयोर्दर्शनाचेति । तद्वै नाबाह्मणः पिबेदनौ ह्यधिश्रयन्ति तस्मानाबाह्मणः पिबेदिति मक्षप्रतिषेधादित्यर्थः । एवं च क्षत्रियवैश्ययोर्भागस्य होमविधानं न पक्षणमिति भक्षप्रतिषेधासिध्यति । द्वयो देवा अहेव देवा अथ ये ब्राह्मणाः शुश्चवारसोऽनूचानास्ते मनुष्यदेवास्तेषां द्वेधा विभक्त एव यज्ञ माहुतय एवं देवानां ब्राह्मणाना शुश्रूवुषामन्चानानामाहुति- भिरेव देवाः श्रोणीति (!) दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणानिति । ब्राह्मणानामेवाss. त्विज्यमित्येतस्मिन्नर्थे दर्शनमेतत् । दक्षिणाशब्दः परिक्रयार्थे वर्तते । तेन बामणाना. मेवाऽऽत्विज्यमिति । स्मृतिरपि-पण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । अध्यापनं याजनं च विशुद्धाच्च प्रतिग्रहः ॥ इति । घण्णां कर्मणामिति निर्धारणषष्ठ्यौ । अस्य विप्रस्य । पूर्वत्र तस्यैवोपक्रान्तत्वात् । नीवनानिर्वाहेऽध्यापनयाजनप्रतिग्रहाः कर्तव्याः । जीवननिर्वाह तु न । अकरणे प्रत्यवायो नास्तीति भावः । आर्षया ये खकोयमृषि जानन्ति । तथा च वाधूलवैखा- नसौ-आर्षयान्वृणीते ये खानृषीजानन्तीति । एतेनाप्रज्ञातबान्धवाना निवृत्तिः । शुश्रुवांसश्चाऽऽर्षेयाः । एष चै ब्राह्मण ऋषिरायो यः शुश्रुवानिति श्रुतेः । अषयो मन्त्रद्रष्टारः । तथा च नरुक्ताः-ऋषिर्दर्शनात्स्तोमान्ददशेत्यौपमन्यवस्तद्यदेनास्तपस्य- मानान्ब्रह्म स्वयंम्वम्यानपत्त ऋषयोऽभवन्तदृषीणामृषित्वमिति । आदशमात्पुरुषादव्य- वच्छिन्नमार्ष येषां त आर्षेया इत्यपि लक्षणं केचिंदाचार्याः प्राहुः । शुश्रुवान्सार्थ- वेदत्रयाध्यायी मार्यस्वशाखामात्राध्यायी वा । ब्राह्मणानार्पयानित्यन्येषां शास्त्रान्तरो. क्तानामृविलक्षणानामुपलक्षणम् । तान्यत्र प्रदश्यन्ते । तत्र धर्मसूत्रम्-नाननूचा- नमृत्विजं वृणीते न पणमानमिति । साङ्गस्य वेदस्याध्येता प्रवक्ता वाऽनूचानः । न, अनूचानः, अननु चानः । अननूचानमृस्विनं न वृणोते । नाप्येतावद्देयमिति परिभाषमाणमित्यर्थः । द्वौ नबावन्चानवरणस्यात्यन्तावश्यकता बोधयतः । धर्मसूत्रे वचनमोपासनहोमपार्वणस्थालीपाकवैश्वदेवादिष्वप्येतादृश एवविगितिज्ञापनार्थम् । एते. मैतेषु अस्विककताऽपि पोऽस्तीति ज्ञायते । शाङ्गायनोऽपि-आर्षेयान्यूनोऽनूचाना- विजो वृणोते सोमेन यक्ष्यमाणश्चतुरः सर्वान्वेति । भरद्वाजोऽपि-वसन्ते ज्योतिष्टोमेन 1 ९९२ सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रश्ने- चक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते यूनः स्थविरान्वाऽनूचानानङ्गहीनानूनवाच इति । आपस्तम्बोऽपि-ब्राह्मणानार्षेयानृविजो वृणीत यूनः स्थविरान्वाऽनूचानानूचं. वाचोऽनङ्गहीनानिति । यूनस्तरुणान् । तेषामेव प्रकृतोपयोगात् । अत एव न जौद्ध- श्याः(नातिवृद्धाः) । न च बालाः । त्रिंशद्वर्षांतरं षष्टिवर्षपर्यन्तं स्थविरत्वम् । एनाभ्यां कर्मकरणसामर्थ्य लक्ष्यते । बालवृद्धयोः क्रियाम् पाटवं न स्यादिति युवस्थविरग्रहणम् । नाननूचानमृत्विजं वृणीत इत्यनेनैव सिद्धे पुनर्वचनम् , अन चानो द्विविधो वेदानूचानः कर्मानूचानश्च, तत्र केवलवेदानू चानोऽशक्तेरनिषिद्धः, केवलकर्मानूचानस्य शक्त. स्वात्प्राप्तिः स्यात्सा मा भूर्तिक तु द्विविधानूचानत्वरहितस्यापि निषेधो यथा स्यादित्ये. तदर्थम् । मार्गादनपगतोऽनूचान इति भरद्वाजः । एतेनोभयविधानूचानस्यापि संग्रहः प्रदर्शितः। ऊर्ध्ववाच उरः कण्ठः शिर इतित्रिस्थान करणसमर्था वान्येषां त उवाच:। अनङ्गहीना अविकलाङ्गाः । आश्वलायनः-ऋत्विनो वृणीतेऽन्यूनातिरिक्ताङ्गान्ये मातृतः पितृतश्चेति यथोक्तं पुरस्ताद्यून ऋत्विनो वृणीत इत्येक इति । यथोक्तं पुरस्ता. दित्यनेन प्रदर्शित सूत्रं तु ये मातृतः पितृतश्च दश पुरुषसमनुष्ठितविद्यातपोभ्यां पुण्यैश्च कर्ममिषामुभयतो नाबाह्मण्यं निनयेयुः पितृत इत्येक इति । लाट्यायनद्राह्मायणावपि- ऋत्विगायोऽनूचानः साधुचरणो वागम्यन्यूनाङ्गोऽनतिरिक्ताङ्गो द्वयसतोऽनतिक- ष्णोऽनतिश्वेत इति । अतो यजन्तीत्युविजः । तथा च निरुक्तम्-ऋत्विङ्नामान्युत्त- राण्यष्टावृत्तिक्कस्मादीरण अग्यष्टा भवतीति शाकपूणियाजी भवतीति वेति । छन्दोगश्रुतौ प्रकारान्तरेणापि निर्वचनमुक्तम्-प्रजापतिर कामयत बहु स्यां प्रजा- येयेति स आत्मन्यत्व्यमपश्यत त ऋत्विजोऽसृजत यहत्वियाइसृनत । तस्विज ऋत्वि- क्वमिति । ऋत्विग्दधृगित्यनेन अरविनशब्दो निष्पाद्यते । आर्षेयानूचानौ व्याख्यातौ । साविति प्रशंसायाम् । चरणशब्देन कर्म । तथा च साधुचरण इत्यस्य प्रशस्तक- त्ययों मवति । वाग्मी वक्तुं समर्थः । संस्कृतवाच शब्दार्थन्यायावग वाचः संस्कारः । यो हि संस्कृतां वाचमुदीरयति स वाग्मी, यो बहुतरं वचनमनर्थक न भाषते सोऽपि वाग्मी । वाचो मिनिरिति मिनिप्रत्ययः । यो हि बहुतरमनर्थक भाषमाणः स न वाग्मी । स तु वाचालो वाचाट इत्युच्यते । आलनाटचौ बहुभाषि. णीति पाणिनिस्मरणात् । कुत्सित इति वक्तव्यमिति वातिकात्कुत्सितार्थ एतौ प्रत्ययौ । यो हि पृष्टः सन्प्रतिवचनं न्यायन ददाति मतिद्वैध उत्पन्ने संशयच्छेत्तेति निलि- तोऽर्थः । ऊनमेव न्यूनं न्यूनान्यङ्गानि यस्य म न्यूनाङ्गः, न न्यूनाङ्गोऽन्यूनाङ्गः । अति- रिक्तमधिकम यस्य सोऽतिरिक्ताङ्गः, नातिरिक्ताङ्गोऽनतिरिक्ताङ्गः । अङ्गानां न्यूनत्व- मतिरिक्तत्वं च सामुद्रिकशास्त्रोक्त पुरुषलक्षणसिद्धम् । प्रमाणे प्रमाणे द्वयं द्वयं समं यस्य स द्वयसस्तस्मादप्यन्यूनातिरिक्ता इत्यर्थः । प्रमाणे द्वयसज्वघ्नमात्रच इति पाणि- निमूत्रात्प्रमाणेऽर्थे द्वयतच्नत्ययः । तस्मात्ततिः । केवलाइ यस सत्ययात्तसिश्चान्दसः । ! १ प्र०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । नातिकृष्णोऽननिकृष्णः । नातिश्वेतोऽनतिश्वेतः । कृष्णश्वेतशब्दौ वर्णवाचिनौ वयो. वाचिनौ च नातिबालो नातिवृद्ध इति । याज्यस्यापि लक्षणमाहतुः-याज्यश्च प्रथमै. स्त्रिभिणारख्यात इति । याज्यो यष्टा यजमान इति यावत् । सोऽपि एवंलक्षणो भवति यादृग्लक्षणा ऋत्विजः। प्रथमै त्रिभिर्गुणैाख्यातो भवति लुप्तविभाष सूत्रम् । गुणग्रहणं क्षत्रियवैश्ययोर्यथासमवं गुणा ग्राह्या इत्येतदर्थम् । बौधायन:- अविना वरणं विज्ञायते ब्राह्मणा ऋत्विजो योनिगोत्रश्नुतवृत्तसंपन्ना अविगुणाका अत्रिकिणिनो न परिखाक्रान्ता नान्तगा नात्य(न्त)ना नाननूचाना न हालेय [वालेय]- पुत्रिकापुत्रपरक्षेत्रसहोडकानीनानुनावरद्विप्रवरा आशिरसोऽध्वर्युसिष्ठो ब्रह्मा विश्वा- मित्रो होताऽयास्य उद्गाता कौषीतकः सदस्यो वसिष्ठा भृवङ्गिरसो वा योनिवृत्त- विद्याः प्रमाणमित्येके ताश्चेवृणीताव्यापन्नाङ्गानेद वृणीताकुनखिनमध्वर्युमकिलासिन ब्रह्माणमषण्ढं होतारमकरालमुद्गातारमशिपिविष्टं सदस्यमिति । योनिः परिशुद्धयोनिः, गोत्रं सद्वंशः, श्रुतमध्ययनं, वृत्तमाचारः । एतैः संपन्ना युक्ताः । अविगुणाङ्गा भवि- कलाङ्गाः । अत्रिकिणिनः, त्रयः किणा येषां सन्ति ते त्रिकिणिनस्तद्भिन्नाः । किणा आघातादिना जातानि देहगतचिह्नानि । अत्रत्यत्रिकिणशब्देन मल्लयुद्धसंनाहार्था- स्फोटनज्याघातभारादिवहनैरुत्पन्नाः किणा विवक्षिताः । एतादृशकिणमध्य एकेनापि किणेन युक्ता न भवेयुरित्यर्थः । इस मुपलक्षणम् । अविहितकार्येषु भूयोभ्यासजनित- चियुक्ता अपि न भवेयुरिति बोध्यम् । न परिखातिक्रान्ताः , परिखा मर्यादा समुद्र- वेला तामतिकान्ताः समुद्रयायिन। न भवेयुरित्यर्थः । नान्तगाः, अन्तं प्रत्यन्तं देश म्लेच्छदेशमिति यावत् । तं गच्छन्तीत्यन्तगाः, ते न भवेयुरित्यर्थः । अन्तमन्तवर्ण गच्छन्ति शूद्रस्त्रियं गच्छन्तीति यावत् । तेऽपि न भवेयुः । अन्तमित्युपलक्षणम् , अगम्यां स्त्रियं ये गच्छन्ति तेऽपि न भवेयुरिति । नान्तना अन्त नाः पूर्वोक्तदेशना- तास्ते न भवेयुरित्यर्थः । ये शूद्रस्त्रियामुत्पन्नास्तेऽपि न भवेयुः । नाननूचाना अनन- चाना अनोत्रियास्ते न वरणीयाः । हलेन कृषि कृत्वा ये जीवन्ति ते हालेयाः । बालमूर्णाप्रकीर्णकादिकं विक्रीय ये जीवन्ति ते वालेयाः । कन्यादानसमये-अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति । इत्यभिसंधानेन दत्तायां पुत्रिकाया जाताः पुत्रिकापुत्राः । परक्षेत्रे जारेणोत्पन्नाः परक्षेत्राः । विवाहसमय एव मात्रा सह गर्भस्थः सन्नेव दत्तः सहोढः । कन्यायामवि- वाहितायामेव जातः कानीनः । अनुनस्य गुणभूतो ज्येष्ठ आनुनावरः । एकस्मिन्गोत्र उत्पन्नोऽपरस्मिन्गोत्रे दत्तो द्विप्रवरः । एतान्हालेयादीबत्विक्त्वेन न वृणीतेत्यर्थः । वसिष्ठा मृवङ्गिरसो वेत्ययं पक्षस्तत्तद्गोत्रविशिष्टलिंगभावे द्रष्टव्यः । यद्यन्मुख्यानां गोत्रं तदेव तत्तद्गणस्थानां पुरुषाणां त्रयाणां त्रयाणाम् । इदं च मुख्यानां गोत्रनियम- पक्षे । योनिः परिशुद्धयोनिः । वृत्तमाचारः । विद्या वैदिकविद्या च प्रमाणं वरणयो- । मत्यापाढविरचितं श्रौतसूत्रं- [१०दशमप्रभे- ग्यताप्रयोजकमित्येक आचार्या वदन्तीत्यर्थः । चकारः कर्मकौशल्यसंग्रहार्थः । तान्यो- निवृत्तविद्याकर्मकौशल्यसंपन्नान्यदि वृणीत तदाऽव्यापनाङ्गानेव वृणीतत्यर्थः । योन्या- दिग्रहणं नागोत्रनियम इतिज्ञापनार्थम् । कुनखी कृत्सिता ये नखास्तद्वान् , तद्भिन्नोऽ. कुनखी । किलामः कुष्ठविशेषस्तद्वान् , तद्भिन्नोऽकिलासी । षण्दो नपुंसकस्तद्भिन्नः । करालो धर्धरस्वरो विकरालमुखश्च तद्भिन्नोऽकरालः । शिपिविष्टो रोगविशेषः । अध्वर्यादीनामकुनखित्वादिप्रदर्शनमत्यन्तापत्तावपि एतद्दोषविशिष्टाः सर्वथैव तत्तदृस्वि- विषये परित्याज्या एवेतिदोषाधिक्यज्ञापनार्थम् । कुनखोत्युपलक्षणं क्षतर(स)हित- हस्तत्वस्य । स्मृत्यन्तरे-रजस्वलायां भार्यायामाविज्यं श्राद्धभोजनम् । यात्रामम्बुनिधिनानं वर्जयेत्तत्पतिः सदा ॥ इति । गर्गोऽपि-क्षुरकर्म तथाऽऽविज्यं यात्रामभ्यङ्गमेव च । देवतार्चा परगृहे सागरस्नानमेव च ॥ श्राद्धति वर्जयेच यदि पत्नी रजस्वला । इति । शाट्यायनिः-रजस्वलापतिर्यात्रामाविज्यं श्राद्धभोजनम् । सिन्धुस्नानं तथाऽम्यङ्ग क्षरकर्म विवर्जयेत् ॥ इति । स्मृत्यन्तरेऽपि-रजस्वलाऽङ्गना यस्य गर्भिणी वा यदा मवेत् । न यज्ञे बरणे योग्यो गालवो मुनिरनवीत् ॥ इति । यज्ञग्रहणमाधानादिश्रोतकर्मणां गायस्मातकर्मणां चोपलक्षणम् । देवलः-महागुरुनिपाते तु काम्यं किंचिन्न वा(चाss)चरेत् । तु आत्विज्यं ब्रह्मचर्य च श्राद्धं देवक्रियां तथा ॥ इति । एतत्सपिण्डनात्प्रागिति केचित् । तदुत्तरमपीत्यन्ये । संग्रहे--तेलङ्गकर्णाटकलिङ्गवङ्गसंबन्धिनो माथुरियाश्च विप्राः । श्राद्धे विवाहे खलु यज्ञपाके न पूजनीया अपि शंभुतस्याः ॥ इति । अत्र मूलं चिन्त्यम् । यत्तु कौम-नैकगोत्रे हविर्दयाद्या कन्या तथा हविः । इति तच्छाद्धप्रकरणपठितत्त्वात्तद्विषयमेवेति स्मृतिव्याख्यातारः । बौधायन:- सर्वोऽप्यत्विगहतं वासः परिधाय शुचिः पूतो मेध्यो विपाप्मा ब्रह्मचारी सहकारिप्र- त्यय आचतुर्थीदभिसमीक्षमाण इति । संग्रहे-युक्ताः सदाचाररता वेदवेदाङ्गपारगाः । दमासूयादिरहिता छापाखण्डवर्जिताः ।। - 1 १च. पाकयझे। १० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ९९५ शान्ता दान्ता अनूचाना आर्षेया वाग्विमनस्तथा । अनकहीना धर्मिष्ठाः साधवः सत्यवादिनः ॥ ब्रह्मचर्ययुताः स्नाताः कुशलाः सर्वकर्मसु । ईक्षमाणा आचतुर्थ कर्माण्यहतवासप्तः ॥ शुचयो ब्राह्मणाः पूता ऋत्विजः कर्मसु स्मृताः । इति । झती विहितकाले यजन्ति यागानुकूलव्यापारं कुर्वन्तीति ऋत्विक्शब्दार्थः । यागस्य द्रव्यत्यागरूपस्य यजमानकर्तृकत्वादिति ध्येयम् । तत्रविक्शब्दप्रवृत्तौ वरणमात्रं न निमित्तं घमसाध्वर्युष्वतिप्रसङ्गात् । नचैवं सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदशार्विन इति सप्तदशसंख्याविरोधोऽपि नात्रास्ति नच सप्तदशस्विज इति वचनं दर्शपूर्णमास- योश्चत्वारश्चातुर्मास्यानां पञ्च पशुबन्धस्य षट्सौम्यस्याध्वरस्यविनामेकदेशसंख्यैव सप्तदशत्वात्मिकेति स्तोतुमवयुत्यानुवादः । तथा च वरणमा निमित्तमादाय चमसाध्वर्युष्वत्तिक्त्वमत्विति वाच्यम् । महासंख्योपादानं यत्र यत्र तत्रैवा- वयुत्यानुवाद इत्यस्य नियमस्यैकं वृणीते द्वौ वृणोते त्रीवृणीत इत्यादिषु सर्वेषु सरवेव (1) प्रकृते महासंख्यानुपादाने स्वेकदेशसंख्यात्वस्यैवाप्रतीतेरवयुत्यानुवादत्व इत्यस्य वक्तुमशक्यत्वात् । तथा च सिद्धं वरणमात्रं न निमित्तमिति । तहि किमिति चेदिति उच्यते तस्यैवाभावात्तदपि वक्तुमशक्यम् । नच भध्यतःकारिणां चमसाध्य. यव इति समाख्यया चमसावणां तत्तदृस्विग्वरणीयतया यनमानकर्तृकवरणाभावा- मादिण्वनुवृत्तं चमसाध्वर्युम्यो निवृत्तं यनमानकर्तृकवरणत्वमेवास्त्विति वाच्यम् । सत्तहस्विक्संबन्धिपदार्थकरणमात्रेण समाख्योपपत्त्या तेषामपि यजमानकर्तृकवरण- सत्त्वेन वरणस्य च कुत्राप्यत्विकर्तृकताया अदर्शनेन च चमसाध्वर्युव्यावृत्तत्वामावात् । तीतोऽन्यस्किमिति साङ्गप्रसिद्धभाषया भीषयसि नाहं विमि ब्रह्मादिगतवरणविशे. षलाभात् । स च चमसाध्वर्युवरणकरणकमत्रगतलिङ्गबलात्कल्प्यः। तच्च लिङ्ग रश्मि. पदमेवेत्यग्रे वक्ष्यते । इदमेवामुख्यमृत्विक्त्वमित्यप्यने वक्ष्यते । ब्रह्मादिष्वनुवृत्तं चम• साध्वर्युभ्यो निवृत्तं वरणावान्तरसामान्यम् । ऋतुयजनमपि ब्रह्मादिगतमेवविक्श- ब्दस्य निमित्तं इतिहरशब्दस्येव पशुगत इतिहर्तृत्वम् । एवं च प्रसिद्धावयवत्वात्सं. ख्याश्रुतेश्चनुयजनविशेषनिमित्तक एवविक्शन्दः । एवं च प्रसिद्धावयवशक्तित्यागः, अदृष्टशक्त्यन्तरकल्पनाप्रसङ्गः, ऋविग्दधृगितिकर्तरिकिन्नन्तनिपातनशास्त्रविरोधः, ऋविन्यज्ञकृदुच्यत इतिस्मृतिविरोधश्च न भवति । सप्तदशत्वश्रुतिश्चौपपादिता भवति । वरणविधिश्वैवं प्रसिद्धपदार्थको भवति । यावदुक्तं भवति यानकान्वृणीत इति ताव. दृस्विजो वृणीत इति । तेन नाप्रसिद्धपदार्थकत्वम् । वरणनिमित्तकरवे तु यूपादिषद- १च. ति च। - । 1 सत्यापादविरचितं श्रौतसूत्रं- [१०दशमप्रश्न- प्रसिद्धपदार्थकत्वं वचनव्यक्तिविपर्यासश्चैवं स्यात् । नचैतन्न्याय्यम् | अध्व दिश- ब्दानां तु प्रसिद्ध्यमावाद्य एवाध्यवसायादेव होतृत्वाध्वर्युत्वादिभिः ऋतुस्वामिपरिक- पितास्त एव होत्रध्वर्वादय इति । तस्मात्प्रसिद्धावयवत्वात्संख्याश्रुतेश्च यजनविशेष- निमित्तक एवर्विक्शब्द इति । एवं च चमसाध्वर्युष्वतिप्रसङ्ग इत्येतद्वारितं भवति । विस्तरस्त्वाकरे द्रष्टव्यः । एतत्सर्वमाह तृतीयाध्याये सप्तमे पादे जैमिनिः-कर्मकार्या- सर्वेषामृत्विक्त्वमविशेषादिति न परिसंख्यानादिति च । यद्यप्यध्वर्युसूत्रार्थस्तु अविशे- घात् , न विद्यते विशेषो यत्र तदविशेष तस्मात् । इदं च कर्मकार्यादित्येतस्य विशे- पणम् । कर्मकार्यात्कर्मकरस्य मावः कर्मकार्य तस्मात्कर्मकर्तृत्वात् । अविशेषात्तुल्या- कर्मकार्यात्सर्वेषां चमसाध्वर्युसहितानामृत्विक्त्वमिति पूर्वसूत्रार्थः । न चमाध्वर्युष्वृ. त्विक्त्वं ब्रह्मादिगतस्विक्त्ववन्नास्ति सप्तदशसंख्यापरिसंख्यानादिति उत्तरसूत्रार्थः। उद्गी- थमुदायतीत्युद्गाता, इत्याद्याः कर्मनिमित्ताः संज्ञाः । ब्रह्मादिषु तु कर्मणो वृहणात् , अवेक्षणेन बन्धनान्नियमादिति यावत् । स ब्रह्मेत्यादिव्युत्पत्त्या ब्रह्मादयोऽपि होताऽ. ध्वरं युनक्तीध्वर्युः, अग्निर्देवानावहति अग्निमग्न आवह सोममायहेत्येवमग्निना देवाना- वाहयतीति, अध्वरं युनतीत्यत्र कत्रन्तरसद्भावे सति यावद्भिर्यत्र प्रयोगकार्य निर्व. त्यते तत्र तावन्त इति कार्यतः कर्तृणां परिमाणं स्यात् , न त्वेतावन्त इति नियमो विशेषानवगमादिति सूत्रार्थः । वरणकाले कर्मनिमित्तत्वासंभवेन वरणनिमित्तत्वमेव वक्तव्यम् । न कस्मिन्पुरुषे बहूनि वरणानि समवयन्ति दृष्टार्थत्वात् । नहि वृतस्य वरणं दृष्टार्थम् । तेन वरणानां तन्निमित्तानां च संज्ञानामसंकीर्णविषयत्वाद्यावद्धरणं यावत्संज्ञं च कर्तृभेदः कर्माङ्गम् । एतत्सर्व तृतीयाध्याये सप्तमे पादे जैमिनिराह तत्राास्कर्तृपरिमाणं स्यादनियमोऽविशेषादिति । अतस्तावत्संख्यैः कर्तृभिज्योतिष्टोम. निर्वृत्तिः । एतेनैकस्यैव पुंसः पाचकलावकवत्कर्म कुर्वतः संज्ञेति निरस्तं प्रवृत्तिसमये तदुत्तरकालं चैतासां संज्ञानां श्रवणाभावात् । वरणं ह्या प्रवृत्ताभ्यर्थनं तच्च सत्रेऽर्थलोपा- निवर्तते । वरणाभावेऽपि अध्वर्युगृहपति दोक्षयित्वेत्यादिव्यवहारस्तु दृश्यते । स च संकल्पनिमित्तत्वस्वीकारं विनाऽनुपपन्न एवेत्यवश्यं संकल्पनिमित्तत्वं स्वीकार्यमेव । प्रकृतावपि हि संकल्पो निमित्तमेव । यो हि वियमाणो नेच्छति न स होत्रध्वर्यादि- मवति । तस्मात्प्रकृतौ वरणविधानात्तन्मिश्रः संकल्प एवं निमित्तम् । सत्रेषु तु सेक- ल्पमात्र तत्राध्वर्वादिशब्दप्रयोगदर्शनात् । नचैवं वैरूप्यादशोभनमिति मन्तव्यम् । प्रमाणवलादीदृशस्यैव शोभनत्वात् । नहि सत्रे होत्रध्वर्यादिशब्दानां गौणत्वे किंचि- प्रमाणमस्ति । अथाप्यत्यन्तमैकरूप्येण भाव्यमित्याग्रहस्ततः संकल्प एव निमित्तं य एव क्रतुपक्रमे तदोपपिक होत्रध्वर्वादिभावमात्मनः संकल्पयति स एष होत्रध्वर्या- १.क. यमनादि। १३०पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । ] दिशब्दैरुच्यते । तथा च वक्ष्यति कर्मकार्यात्सर्वेषामृस्विक्त्वमित्यधिकरणे पार्तिककारः सत्रेषु स्वयंकर्तृकत्वावरणभरणयोरनपक्षितयोरग्रहणाद्विनैव ताभ्यामवैगुण्यमिति । तत्रः योग्यतामात्रेण होतृत्वाध्वर्युत्वादिसिद्धिः । तत्र जैमिनिसूत्राणां मध्ये पूर्वसूत्रमारक- तृपरिमाणं स्यादनियमोऽविशेषादिति कृतं मध्ये कानिचिदन्यानि सूत्राणि कृत्वाऽन न्तरं कर्मकार्यात्सर्वेषामृत्विक्वमविशेषादिति सूत्रं कृतम् । अत्रविक्शब्दो मुरूपस्त्रि. पर एव । षोडशानामेवानिमसूत्रे परिगणनात् । पक्षे सप्तदशस्य सदस्यस्यापि परि- गणनेम तस्यापि मुख्यविकत्वात्तत्परोऽपि । नच चमसाध्वऍणामपि समन्त्रकवरणसत्त्वा- न्मुख्यमेवत्विक्त्वमस्त्विति वाच्यम् । चमसाध्वर्यणां नित्योपयुक्तत्वेन तत्सहितानामेव संख्यया ग्रहणे कर्तव्ये षोडशसंख्योपादानस्य विरुद्धत्वापत्तेः । एवं पाक्षिकसप्तदश- संख्योपादानस्यापि । अत एव प्रसिद्धावयवत्वासंख्याश्रुतेभर्तुयजनविशेषनिमित्तक एक- पिशब्द इति मीमांसकैः सिद्धान्तितम् । समन्त्रक वरणं तु पूर्ववरणाभावेऽपि पाच निकमदृष्टार्थम् । स्वतन्त्रवरणस्य विहितत्वादिदमप्यवगम्यत ऋत्विग्म्यो मिन्ना एक चमसाध्वयंव इति । तथा च तृतीयाध्याये सप्तमे पादे जैमिनिः-चमसाध्वर्यवश्व तेव्यपदेशादिति । चमसाध्वर्यवश्व भिन्ना मध्यतःकारिणां चमसाध्वर्यवो होत्र- काणां चमसाध्वयंव इत्य॒स्विभिः सह भेदव्यपदेशादिति सूत्रार्थः । मन्त्रलिङ्गादव. वङ्गत्वमेतेषां यथाऽऽदित्यो मुख्यो रश्मयोऽङ्गीभूतास्तथा चमसाध्वर्यबोऽध्वर्व- ङ्गभूता इति । अध्वर्युणा केवलेनैकदा सर्वचमसहोमस्य कर्तुमशक्यत्वात्तच्छेषत्वेन वरणमेतेषाम् । अत एव चमसाध्वर्यव इति संज्ञा । अत एव च होत्रध्व दिगतो विशेषो यः स तत्र नास्तीति कल्पितम् । अत एव च गौणमत्विक्त्वम् । एतेषां संख्यां तु वक्ष्यति सूत्रकार एव सर्वेषां प्रतिपुरुष चमसाध्वयंव इति । तृतीयाध्याये सप्तमे पादे जैमिनिरपि --उत्पत्तौ तु बहुत्ववैनेरिति । चमसाध्वयंन्वृणीत इत्युत्पत्ती बहुत्वे श्रुते बह्व एव चमसाध्वर्यव इत्यर्थः । दशत्वं लिङ्गदर्शनादिति च। स्थिते बहुत्वे कियन्तो वहव इत्यनियम त्रित्वे वा प्राप्ते चमतदशत्वाद्दशभिस्तावद्भवित. व्यम् । आधिक्ये प्रमाणामावाद शैवेति । नचैकेन पुंमा हस्तद्वयेन द्वयोश्चमसयोहोंतु शक्यत्वात्कथं चमसदशत्वेऽपि चमसाध्वhणां दशत्वमिति वाच्यम् । मा होषीदेक एव द्वाभ्यां हस्ताम्यां द्वौ चमताविति शाखान्तरे निषेधेन दक्षिणाचारेण कर्तव्यमिति नियमेन च हस्तद्वयेन होमायोगादिति भावः । दशपेय ज्योतिष्टोमविकृतिभूते दश दशैकैकं चमसमनुप्रसर्पन्तीति विधिशेपे दश चमसाध्वर्यव इति दशल्वानुवादरूपलि. ङ्गदर्शनात्प्रकृतौ दशत्वं भवतीत्यर्थः । नच गौणमप्यस्विक्त्वं चमसाध्वर्यष माऽस्थिति वाच्यम् । सर्वस्विक्त्वाभावे समन्त्रकवरणानुपपसस्तावना चमसयागकर्तृत्वासंभवात् , प्रतचर्यालामार्थ तस्वत्यावश्यमङ्गीकरणीयत्वाच्च । इई ज्ञापयितुमेवावग्यहणं कृतं मूत्रकृता । मुख्यविक्रवाभावाजपाभित्र जनादि तानूननादिकं च परं तेषां न माति । । सत्यापाढविरचितं श्रौतसूत्रं- [१०दशमप्रश्न- नह्ययं नियमों ये समन्त्रकं वृतास्त एव मुख्या ऋत्विज इति । दर्शपूर्णमासादिषु तदभावापत्तेः । इष्टापत्तौ तु मुख्ययागकर्तृत्वानुपपत्तिः । अत इदं सिद्धं भवति चम- साध्वर्युषु मुख्यमृत्विक्त्वं नास्त्येवेति । षोडशवचनं सदस्यव्यावृत्त्यर्थं चतुर्णा वरणपक्षेऽपि अमत्रकवरणवत्स्वप्यत्विक्त्वं तुल्यमेवेतिप्रदर्शनार्थ वा । तेनामन्त्रकवरणवतामपि व्रत- चर्या भवत्येव सर्वत्रेति सिद्धं भवति । एकैकश इति वचनं समुदायेन वरणं व्यावत- यितुम् । इदं वरणं लौकिकं भिन्नमेव । अग्ने पुनर्वृणीत इतिवचनोपादानात् । अत एवैकैकश इति वचनमपि संगतं भवति । अन्यथा समन्त्रकवरणे मन्त्रभेदादेवैतस्यार्थ. स्य सिद्धाकैकश इतिवचनस्य वैयपित्तेः । होत्रकवरणे प्रतिप्रस्थात्रादिवरणे. च तत्तदृतिङ्नाम्नां तत्तन्मन्त्रेष्वनिर्देशासमन्त्रकवरणेन केवले तस्य मैत्रावरुण इति नाम, एतस्य ब्राह्मणाच्छंसीत्यादेमन्त्रेभ्यो ज्ञातुमशक्यत्वेन निर्वाहासंभवादमन्त्रकवरणमाव- श्यकमेव । इदमप्यतेन ज्ञातं भवति सर्वान्य जमानगृहं प्रति सोमप्रवाक आनीय तत्राऽऽ- मन्त्रणं कुर्यादिति । इदं च प्रथम वरणं सर्वेषां समानमेव । द्वितीयं समन्त्रकं वरणं तु चतुर्णा वरणपक्षे चतुर्णामेव । महत्विग्व्यतिरिक्तानां तु पूर्वेणैव वरणेन सिद्धिः । होत्रादीनां द्वितीय लौकिकवरण तु मन्त्रसंस्कारार्थमपेक्षत एवेति द्रष्टव्यम् ।

होता मैत्रावरुणोऽच्छावाको ग्रावस्तुच्च होतारोऽध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता चाध्वर्यवो ब्रह्मा ब्राह्मणाच्छंस्याग्नीध्रः पोता च ब्रह्माण उद्गाता प्रस्तोता प्रतिहर्ता सुब्रह्मण्यश्चोद्गातारः ।

होतार इति मैत्रावरुणाच्छावाकग्रावस्तुत्स्वपि होतृसंज्ञासिध्द्यर्थे, फलं थेदप्रतिरथं द्वितीयो होते त्यत्र मैत्रावरुणस्य होतृग्रहणेन ग्रहणम् । सर्वेषां समन्त्रकवरणपक्षे ग्रावस्तुबरणे होतृवरणमन्त्रप्रवृत्तिश्च । अध्वर्यव इति प्रतिप्रस्थातृनष्टुनेतृप्वपि अव. युसंज्ञासिध्द्यर्थ, फलं तामध्वर्यव उद्गृह्णन्ति चतुरोऽध्वर्युभोजयेदित्यादिषु प्रतिप्रस्थातृ. नेष्टुन्नेतृणां ग्रहणम् । प्रतिप्रस्थात्रुन्नेतृवरणेऽध्वर्युवरणमन्त्रप्रवृत्तिश्च । उद्गातार इति प्रस्तोतृप्रतिहर्तृसुब्रह्मण्येष्वपि उद्गातृसंज्ञासिद्ध्यर्थम् । फलं प्राञ्चमुद्गातारो द्रोणकलशं प्रावस्वध्यूहन्त्यधोक्षमुपकर्षन्तीत्यादिषु प्रस्तोतृपतिहर्बोहणम् । प्रस्तोतृप्रतिहर्तृसुब्रह्म ण्यवरण उद्गातृमन्त्रप्रवृत्तिश्च । सर्वकर्तव्यताऽपि पदार्थानुष्ठाने गणकम एव भवति न मुख्याश्चत्वार आदौ ततोऽधिनश्चत्वारस्ततस्तृतीयिनश्चत्वारस्ततः पादिनश्चत्वार इत्येवं क्रमो भवति । होतारोऽध्वयंवो ब्रह्माण उद्गातार इतिसंज्ञाचतुष्टयकरणसाधारणं प्रयोजनं द्रष्टव्यम् । एतेनानुक्रमणेनेयत्ताऽप्यवधृता । चमसाध्वर्गुणामृत्विक्त्वमप्येतेन वारितं भवति । षोडशस्विनः क : इत्याकाङ्क्षाऽप्येतेन पूर्यते । तृतीयाध्याये सप्तमे पादे जैमिनिरपि नियमस्तु दक्षिणामिः श्रुतिसंयोगादिति । ऋत्विगम्यो दक्षिणां ददात्यग्नीधे .च. "नांद। २.च..यदि प्रा [१प्र०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ददाति ब्रह्मणे ददातीत्येवं दक्षिणाभिः सहाऽऽम्नानेऽग्नीध ऋत्विजे ददाति ब्रह्मण ऋत्विज इत्यादिपर्यवसानात्सामानाविकरण्यलक्षणो य ऋविक्शब्दरूपश्रुतिसंयोगस्त- स्मादग्नोरप्रभृतीनामेवत्विक्त्वमिति नियमः स्यादिति सूत्रार्थः ।

सदस्यः सप्तदशः।

सप्तदशवचनमेतस्यापि होत्रादिवन्मुख्यमेवस्विक्त्वं न तु चमसाध्वर्युक्न्मुख्यात्विक्त्वा- भाव इतिप्रदर्शनार्थम् । समन्त्रकवरणविधायके सूत्र उद्गातृवरणोत्तरं सदस्यवरणस्य विहितत्वात्तत्क्रमणैव वरणं न तु षोडशत्विावरणोत्तरम् । सदस्यं महविज पञ्चम कौषीतकिनः समामनन्तीति भरद्वाजः। ब्राह्मणानार्षेयानृस्विनः सप्तदशककशो वृणीत इत्येतावतैव सदस्यसंग्रहे सिद्ध पृथक्त्रकरणमनित्यत्वमेतस्य ज्ञापयितुम् । उक्तं चैतरापस्तम्बाश्वलायनाभ्याम्-सदस्य सप्तदशं कौषीतकिनः समामनन्तीति । सद- स्यप्रयोजनमाहतुस्तावेव स कर्मणामुपद्रष्ट! भवतीति । उपद्रष्टुत्वं साध्वसाध्वनुसंधा- तृत्वम् । आश्वलायनः सदस्यं सप्तदशं कौषीतकिनः समामनन्तीत्युक्त्वैतस्मिन्नर्थे प्रमाणीभूतां श्रुतिमुदाजहार तदुक्तमृग्भ्यां यमृत्विजो बहुधा कल्पयन्त इति । सदस्यसत्त्वे खशाखायामप्यस्ति लिङ्गं सदस्या ऋतवोऽभवन्निति । अत्र बहुवचनमृतु. बहुत्वानुसारेण । बौधायनोक्तं सदस्यचतुष्टुं तु नाभिमतमाचार्यस्य । सदस्यः सप्तदशः प्रसदस्यस्येत्येकस्यैव प्रदर्शनात् , ध्रुवगोपनार्थ राजपुत्रस्य स्वतन्त्रतया विधानालिङ्गाच ।

अथर्त्विजो वृणीते।

मन्त्रैरिति शेषः । अथशब्दः सर्वविग्लौकिकवरणानन्तर्यार्थः । तेन होतुोंकिक वरणं कृत्वा तस्यैव समन्त्रकं वरणमनन्तरमेव कर्तव्यम् । एवमध्वर्वादीनामित्येवंरूपः पदार्यानुप्समयोऽत्र न भवति किंतु काण्डानुसमय एवेति सिद्धं भवति । मुख्यत्वद्योत- नार्थश्च । तेन पितृभूतमनुष्यभूतविक्ष्वपि प्रतिकतु समन्त्रकं वरणं भवत्येव मन्त्रसं- स्कारलाभायेत्यपि सिद्धं भवति । मनुण्यभूतपितृमृतदेवभूतत्वभेदेन त्रैविध्यमृत्विजां शाट्यायनिनोक्तम्-स्वेनैव कर्मणि कर्मणि वृता ये ते मनुष्यभूगाः पित्रादिभिर्वृतास्त एव स्वेनैवाङ्गीकृता ये ते पितृभूताः स्वेनैव यावज्जीवकर्मार्थ वृता ये ते देवभूता इति । एवं स्वरूपमपि तेनैवोक्तम् । अत्रविक्शब्दो गौणमुख्यसाधारण एवेत्यवश्यं स्वीकर्त- व्यम् । अन्यथा तेषां व्रतचर्याभावः समन्त्रकवरणानुपपत्तिश्च स्यात् । मुख्यमृत्विक्त्वं तु षोडशसप्तदशान्यतरसंख्योपादानस्य विरुद्धत्वापत्तेर्नाङ्गीकर्तुं शक्यमित्युक्तमेव प्राक् । पूर्ववरणं लौकिकम् । इदं समन्त्रकं मन्त्रनन्यादृष्ट संस्कारसिध्द्यर्थम् । लौकिकस- मन्त्रकवरणयोः क्रमस्तु मिन्नो भिन्न एव । होता मैत्रावरुणोऽच्छावाको प्रावस्तुदि- त्यारभ्य सदस्यः सप्तदश इत्यन्तेन सूत्रेणोको लौकिके वरणे क्रमः । मन्त्रक्रमानरों धेन समन्त्रंकवरणे क्रम इति द्रष्टव्यम् ।

१००० सत्याषाढविरचितं श्रीतसूत्र- [१ दशमप्र-

अग्निर्देवो दैव्यो होता स मे होताऽस्त्वित्युपाꣳशु दैव्यꣳ होतारं वृणीतेऽसौ मानुषस्तꣳ होतारं वृण इत्युच्चैर्मानुषम् ।

दैव्यं देवसंबन्धिन, मानुषं मनुष्यसंबन्धिनम् । असाविति यः शब्दस्तस्य स्थाने होतुः पित्रादिभिर्यव्यवहाराय नाम कृतं तद्गृह्णाति । तच्च शर्मान्तं शर्मान्तं ब्राह्मण- स्येति बौधायनोक्तेः शर्मान्तं ब्राह्मणस्य येन व्यवड़ियत इति वासिष्ठसूत्राच्च । येन व्यवहियत इति नाक्षत्रादिनाम्नां शर्मान्तताया व्यावृत्त्यर्थम् । वरणं नाम संमानना- म्यर्धनपूर्वकं स्वकर्तव्यकर्मणि आत्विज्यकरणानुकूलप्रवृत्तिसंपादने, तत्र समन्बकत्वं संस्कारविशेषार्थम् । अग्निदेवो दैव्यों होता स मे होताऽस्त्विति दैव्यहोतृवरणमन्त्रः । असौ मानुषस्त होतारं वृण इति मानुषहोतृवरणमन्त्रः । लिङ्गादेव देव्यहोतृवरणा. थत्वे पूर्वमन्त्रस्य सेत्स्यति सति पुनर्वचनं हेतु प्रदर्शनार्थं यतो दैव्यों होताऽत उपांशु वृणीत इति । एवमुच्चैर्मानुषमित्यत्रापि । यद्यप्युपांशुशवस्य दैव्यहोतृवरणेऽन्वयः प्रतीयते तथाऽपि उपांशुशब्दस्य स्वरपरत्वात्तस्य च मन्त्रधर्मत्वावरणरूपक्रियाया- मन्वयासंभवेन वरणरूपक्रियाकरणीभूते मन्त्रेऽन्वयो ज्ञेयः । तथा चैवं वाक्यं भवति अभिर्देव इति मन्त्रमुपांशूक्त्वा दैव्यं होतारं वृणीत इति । एवमुत्तरत्रापि ।

एवमितरेषूपाꣳशु दैव्यं वृणीत उच्चैर्मानुषम् ।

एवमितरेध्वित्येतावतैव देव्यमानुषवरणसिद्धौ दैव्यं वृणीते मानुषमिति पुनर्वचनं दर्शपूर्णमासादिष्वमन्त्रकवरणेऽयमेव दैव्योऽग्निर्होता मानुषश्चेत्यभिध्यानपूर्वकत्वमाव- श्यकमितिज्ञापनार्थम् । एवमितरेषु दैव्यं वृणीते मानुषं चेत्येतावत्युच्यमान उपांशु- स्खोवैष्ठयोनिवृत्तिः स्यात्तां वारयितुं तयोर्वचनम् । इतरेषु अध्वर्वादिषु ऋत्विक्षु ।

आदित्यो देवो दैव्योऽध्वर्युः स मेऽध्वर्युरस्त्वसौ मानुषस्तमध्वर्युं वृण इत्यध्वर्युं चन्द्रमा देवो दैव्यो ब्रह्मा स मे ब्रह्माऽस्त्वसौ मानुषस्तं ब्रह्माणं वृण इति ब्रह्माणं पर्जन्यो देवौ दैव्य उद्गाता स म उद्गाताऽस्त्वसौ मानुषस्तमुद्गातारं वृण इत्युद्गातारमाकाशो देवो दैव्यः सदस्यः स मे सदस्योऽस्त्वसौ मानुषस्तꣳ सदस्यं वृण इति सदस्यमापो देवीर्दैव्या होत्राशꣳसिन्यस्ता मे होत्राशꣳसिन्यः सन्त्वमी मानुषास्तान्होत्राशꣳसिनीर्वृण इति होत्रकान्रश्मयो देवा दैव्याश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवः सन्त्वमी मानुषास्तान् चमसाध्वर्यून्वृण इति चमसाध्वर्यून् ॥ १ ॥

मन्त्रेषु तं वृण इति परोक्षनिर्देशाल्लिङ्गाहरणं किंचिद्वारकं न साक्षादिति गम्यते । घोपस्थितत्वात्सोमप्रवाक एवेत्यभिप्रायेण भाष्यकारेण तदनुयापिमिः प्रयोगकारक [१प्र०पटकः] गोपीनाथभट्टकृतज्योत्साय्याख्यासमेतम् । १००१ सोमप्रवाकद्वारा वरणमुक्तं तहानवाचनान्वारम्मणवरवरणवतप्रमाणेषु यजमानं प्रतीया. दितिकात्यायनसूत्रविरोधादुपेक्ष्यम् । नचैवं मन्त्रगतस्तच्छन्देन परोक्षनिर्देशोऽसंगतः स्यादिति वाच्यम् । तच्छब्देन देव्यं होतारमनि परामृश्य युष्मच्छब्दार्थ मनस्यनुसंधाय गच्छब्दार्थयुष्मच्छब्दार्थयोरभेदेन तं दैव्यं होतारमाभं स्वामेवाहं वृण इत्येतादृशा- सिद्धावसंगतत्वपरिहारसंभवात् । एवं च कात्यायनसूत्रविरोधः परितो भवति । भदःशब्दस्तु तत्तन्नामग्रहणार्थ प्रयुक्तः । विहितं चाप्ताविति नाम गृह्णातीत्यावेदन- प्रकरणस्थेन सूत्रेणादाशब्दस्याने नामग्रहणम् । होत्रध्वर्युब्रह्मोद्गातृशब्दार्थः प्रागेव दशितः। सदसि भवः सदस्यः । अत्र भवनं सत्ता विद्यमानत्वमिति यावत् ! योगरूढं पदम् । दिगादित्वायत्प्रत्ययः । अनेन सदस्यशब्देन सदस्यतस्योपवेशनमिति बोध्यते । अथ वा सदसि साधुस्तस्यै हितो वा सदस्य इति । सदाशब्देनात्र सदोमण्डपत्र- स्कृत्स्नं कर्म लक्ष्यते । तदृष्टुत्वात्साधुत्वं हितत्वं वा दृष्टव्यम् । होत्रं हवनसाधनं वपटकारस्तमा उच्चैः शंसन्ति वदन्तीति होत्राशसिनः । नच होतरि स्वयं निषध यजत इत्यस्मिन्पक्षे यनमानाध्वर्योश्चातिप्रसङ्गः । होत्रकवरण एव होत्राशंसिवरणम- त्रस्योक्तत्वेन मैत्रावरुणो ब्राह्मणाच्छसी पोता नेष्टाऽच्छावाक आनीधश्च होत्रका इत्यनेन मैत्रावरुणादिषु षट्स्वेव होत्रकशब्दप्रवृत्तेर्दर्शितत्वेन होतरि यजमानावों श्वातिप्रसङ्गामावात् । तथा च होतृयजमानाध्वयंणां न होत्राशसिंशब्देन ग्रहणम् । एतेन होतृयजमानाचणां स्वस्वमन्त्रेण वृतत्वेऽपि होत्राशंसिलिङ्गकमन्त्रसं- स्कारसिम्यर्थं पुनर्वरणमिति शङ्काऽपि. निरस्ता भवति अमी इतिशब्दोऽद:- शब्दस्य प्रथमाबहुवचनम् । अमी इत्येतस्य शब्दस्य स्थाने समासेन प्रथमाब- हुवचनेन शर्मान्तानि नामानि षण्णां होत्रक क्रमेण गृहीत्वा मानुषास्तान्होत्राशसि. नीर्वृण इति वृणुयात् । यथा केशवशर्भनारायणशर्ममाधवशर्मगोविन्दशर्मविष्णुशर्म- कृष्णशर्माणो मानुषास्तान्होत्राशसिनीण इति । सर्वान्त वा शर्मशन्दः सकृदेव । मैत्रावरुणो ब्राह्मणाच्छेसी पोता नेष्टाऽच्छावाक आशोध इत्येवं क्रमोऽत्रानुसंधातव्यः । एवं च (१) इतिबहुवचनान्तो युष्मदर्थश्च । एवं चमसाध्वर्युवरणमन्त्रेऽपि द्रष्टव्यम् । अत्रापि होत्रध्वर्युब्रह्मोद्गातृयनमानसदस्यमैत्रावरुणब्राह्मणाच्छसिपोतनेष्ट्रच्छावाकानीमा इत्येवं चमसाध्वर्युवरणे कमो ग्राह्यः । नमससंबन्धिनोऽध्वर्यवश्चमसाध्वर्थवः । धार्यधार- कभावरूपोऽत्र संबन्धः । तच्च धारणं होमाद्यर्थम् । प्रतिप्रस्थात्रादीनां तु तत्तन्मुख्यात्वि- व्यन्त्रेण । तत्र प्रतिप्रस्थातुरध्वर्युमन्त्रेण, प्रस्तोतूरुद्गातृमन्त्रेण, प्रतिहतुरुदातृमन्त्रेण, ग्राव- स्तोतु)तृमन्त्रेण, उन्नेतुरध्वर्युमन्त्रण, सुब्रह्मण्यस्योद्भातृमन्त्रेणेति प्रतिप्रस्थात्रादीनामध्व- वादिशब्दरेव वरणम् । नच प्रतिप्रस्थात्रादिपरिज्ञानार्थमध्वर्यादिशब्दोत्तरं प्रतिप्रस्था- त्रादिशब्दप्रयोगोऽप्यस्त्विति वाच्यम् । प्रतिप्रस्थात्रादिपरिज्ञानस्य लौकिकवरणेनैव मातरवेन मन्त्रस्वरूमविघटकाधिकशब्दप्रयोगस्याप्रयोजकत्वात् । होत्रकवरणानन्तरं १००२ सत्यापाढविरचितं श्रौतसूत्रं- [१०दशमप्र- प्रतिप्रस्थात्रादीनां वरणम् । ततश्चमप्तावYणां, गौणचमसाध्वत्विगपेक्षया प्रति- प्रस्थात्रादीनां मुख्यात्विक्त्वेन तेषामेव पूर्ववरणस्य युक्तत्वात् । राज्ञः पूजनानन्तर- मृत्विना निमन्त्रणार्थ सोमप्रवाकोऽवश्यं वरणीयः । सोममृत्विग्म्य आविज्यप्रवृ- त्यनुकूलव्यापारं निश्चेतुं वक्तीति सोमप्रवाकः । एतस्मादेव नाम्नः सोमवाकप्रयोजन- मवगतं भवति । साद्यस्केष्वश्वरथाः संक्षारहतयः । सप्तोमप्रवाका विधावन्तीति लिङ्गमपि सोमप्रवाकसत्त्वे । लाट्यायनद्राह्मायणमाद्वानाश्वलायनैनित्यमेवाम्नातश्वास्ति । अतः सोमप्रवाक झविनामामन्त्रणार्थमवश्यं वरणीयः । स च तूष्णीमेव मन्त्रानुपदे- शात् । तस्य गन्धादिभिः पूननं तस्मै यथाशक्ति दक्षिणादानं च । दक्षिणाकाले वा दक्षिणादानम् । सोमप्रयाकवरणादिप्रयोग इत्यम्-राजपूजनानन्तरमस्मिन्क्रती त्वं सोमप्रवाको भवेति वृत्वा बाढमिति तेनोक्त तं गन्धवस्त्रादिभिः संपूज्य सोमप्रवाकाऽऽ. येभ्य ऋविग्भ्यः सोमं प्रबहीति यजमानस्तमाह । यजमानप्रहितः सोमप्रवाकस्तं तं यथोक्तगुणमुपेत्य सर्वान्य जमानगृहं प्रत्यानीय तत्राऽऽमन्त्रणं कुर्यात् । तत्राऽऽम प्रणवाक्यमित्थम् -अमुकशर्मणः सोमो भविष्यति तत्रभवता होत्रं कर्तव्यमाध्वर्यवं कर्तव्यं ब्रह्मत्वं कर्तव्यमौद्गात्रं कर्तव्यं प्रशास्त्रीय प्रतिप्रस्थात्रं ब्राह्मणाच्छंसीय प्रास्तो- प्रमच्छावाकीय नेष्ट्रीयमानीधीय प्रातिहत्रं ग्रावस्तुतीयमा नेत्रं पोत्रीय सौब्रह्मण्यं कर्त- व्यमिति सदस्यपक्षे सादस्यमिति । होत्राभ्यछ इत्यस्मिन्सूत्रे होत्राशब्देन होत्रका एव गृह्यन्ते । तथा च प्रशास्तृब्राह्मणाच्छसिपोतनेष्ट्रच्छावाकानोऽभ्य एव च्छप्रत्ययो न प्रतिप्रस्थातृप्रस्तोतृप्रतिहर्बुन्नेतृसुब्रह्मण्यम्यः । ग्रावस्तुच्छब्दात्तु वृद्धाच्छ इत्यनेन च्छप्रत्ययः। ब्रह्मशब्दात्तु ब्रह्मणस्त्व इति सूत्रेण त्वप्रत्ययः । होत्रध्वर्यद्गातृशब्देभ्यस्तु सामान्यतोऽणेवेति द्रष्टव्यम् । तत्र को यज्ञः क ऋत्विजः का दक्षिणेत्येकः प्रश्नप्रकार आपस्तम्बाश्वलायनायुक्तः । प्रत्युत्तरवाक्येप्वाश्वलायनेन विशेष उक्तः कल्याणैः सह संप्रयोग इति । कल्याणोऽमुको यज्ञः कल्याणा अमुकशर्मादय विजः कल्यायो गावो दक्षिणेति । अन्यः प्रश्नप्रकार आपस्तम्बेनोक्तः-तं पृच्छति क ऋत्विजः के याजयन्ति कच्चिन्नाहीनः कचिन्न न्यस्तमाविज्यं कच्चित्कल्याण्यो दक्षिणा इति च्छन्दो- गब्राह्मणं भवतीति । अत्र विकल्पं सूचयितुं छन्दोगबामणग्रहणम् । ऋत्विपरीक्षा तावत्पतितयाजित्वादियजमानदोषशङ्कानिरालार्था । वर्तमानस्विपरीक्षाऽपि संभक्षणान- हत्वशङ्कानिरासार्या । अहीनदक्षिणापरीक्षा तु अल्पदक्षिणे ऋतावहीने च याजननिषेधा- देव । यथोक्तमाश्वलायनेन न्यस्तमाविज्यमकार्यमहीनस्य नीचदक्षिणस्येति । अप्रश्नप. क्षेऽपि परीक्षाऽऽवश्यक्येव । आत्विज्याकरणे प्रत्याख्यानप्रकार उक्तो लाट्यायन- द्राशायणाभ्यां सोमप्रवाकमकरिष्यन्नमः सोमाय राज्ञ इति प्रत्याचक्षीत महन्मेऽवोच 1 "१च. सक्षार १५०पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । १००३ इति करिष्यन्प्रतिमन्नयेतेति । भारद्वाजमतात्त्वयाजयिष्यतोऽपि जपो नित्यः । पशुपालः प्रेष्या धाता शमिता ध्रुवगोपो दोग्या सोमविक्रयी हविष्येषणार्थं का स्त्री, अग्नीपोमी. यार्थे मावहिनयनाथै द्वे, प्रसपका उपगातारश्चेत्यत्रैवोपकल्पयितव्याः । आलब्धव्यानां पशूनां दक्षिणार्थगवादिप्राणिद्रव्याणां दोहार्थीनां गवां राजवहनार्थानडुहोश्च संरक्षण- कर्ता पशुपालः । वैश्योऽयम् । तद्वृत्तित्वात् । प्रेष्याः प्रेषार्थकारः सनीहारादयो व्रतप्रदातारः परिकर्मिणश्च । सनि याञ्चालब्धं धनं तो हरन्ति ते सनोहाराः । एतेन ज्ञायते पूर्वमेव क्रत्वर्थ द्रव्यं याचितं भवति । ब्राह्मणाः क्षत्रिया वैश्या वैते । सनी- हारविषये विशेष उक्तो द्वैधे बौधायनेन-अथ सनीहारान्प्रहिणोतीत्यन्यत्रोप्रशूद्रयो. रिति बौधायनोऽन्यत्रोग्रेरिति शालीकिः सर्वान्यज्ञसिद्धय इत्यौपमन्यव इति । धाता यतसामग्रीरक्षको ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा । शमिता पशुसंज्ञपनकर्ता । स च बाह्मणः शूद्रो वा। बाहुं शमित्र तं स ब्राह्मणाय ददाति यद्यबाह्मणो भवतीतिसूत्रात् । बाहं शमित्र यनमानो ददाति । तं बाहुं स शमिता ब्राह्मणाय ददाति यदि स्वयम- ब्राह्मणो भवतीति सूत्रार्थः । एतस्मादेव लिङ्कात्विग्व्यतिरिक्त एवायम् । पराङावर्त- तेऽध्वर्युः पशोः संज्ञप्यमानादिति वचनादध्वयोरसा मदिध्वर्युपुरुषाणां मध्य एकस्य द्वयोः सर्वेषां वा कार्यानुसारेण पशुसंज्ञपनकर्तत्वम् । तत्रैकश्चमतिप्रस्थातव संनि- हितत्वावौ चेत्प्रतिप्रस्थातृनेष्टारौ त्रयश्चेदुन्नेता चेति द्रष्टव्यमिति नैमिनिमतम् । तथा च तृतीयाध्याये सप्तमे पादे तत्सूत्रे शमिता च शब्दमेदात् । शमयति पशु हिनस्तीति शमितृशब्दार्थः । अत्र यद्यपि शामित्रस्याऽऽध्वर्यवसमाख्यानादध्वरेव शभितृत्वं युक्तं तथाऽपि संज्ञप्यमानात्पशोरध्वयोः पराङावृत्तिवचनेन तस्य शमितृत्वा नुपपत्तेस्तत्प्रत्यासन्नः प्रतिप्रस्थात्रादिः कश्चिच्छमिता भवतीति । नचैवं क्लोम चा वैकर्तनं च शमितुस्तह्राह्मणाय दद्याद्यद्यब्राह्मणः स्यादितिवचनविरोध इति वाच्यम् । यदि यजमानोऽब्राह्मणः क्षत्रियादिः स्यादित्यर्थकरणेन विरोधाभावात् । नचैवं शामित्र चैव विप्राणामितिनिषेधकत्रैवर्णिकः शमितेति कुलालः शमितेतिविधायकवचनद्वयवि- रोध इति वाच्यम् । एतासां स्मृतीनामध्वर्युपुरुषासंभव एव प्रवृत्तिसंभवेन विरोधपरि- हारस्य कर्तुं शक्यत्वात् । तत्र ऋत्विनः शमिता ध्रुवगोपो दोग्धा सोमविक्रयीति सूत्रकृतैव प्रदर्शितास्तेषामुपकल्पनं सिद्धमेव । आपस्तम्बभरद्वाजादिभिरुपगातॄणामप्यु. क्तत्वात्तेषामप्युपकल्पनं सिद्धमेव । इतरेषां तूपकल्पने याज्ञिकमतेऽपि न नियम इति द्रष्टव्यम् । ध्रुवगोपस्तु मीमांसकमतेऽपि राजपुत्रो गोपायतीतिवचनादन्य एव । एवं च तस्योपकल्पनं नियतम् । शमितुम्तु याज्ञिकमत उपकल्पनं न मीमांसकमते । बिहि. तत्वाद्दोग्धुरपि उपकल्पनम् । सोमविक्रयिणः कर्मान्तःपातित्वात्तस्य सर्वमतेऽन्यत्- चोपकल्पनम् । पशुपालादीनामुपकल्पने विकल्पगात् (१) शमितुरध्वादिवदुत्पत्ते- रभावादुत्पत्तिकालिक संज्ञासंबन्धाभावादिति । नहि संज्ञामात्रं भेदकं किंतूत्पत्ती श्रुता । सत्याषाढविरचितं श्रौतसूत्र- १०दशमप्रमे- नचेयं संजोत्पत्तौ श्रूयते वरणाभावेन शमितुरध्वदिवदुत्पत्तैरभावात्तस्मान्न केवलम- ज्ञाऽन्न भेदिकेति भावः । सूत्रार्थस्तु शमिता चस्विरम्यो भिन्नः शमितेतिशब्दमेदात्म. करणाद्वा । वाशब्दः पूर्वपक्षव्यावर्तकः। प्रकरणमाध्वर्यवप्रकरणे शमिता पशकण्ठे निगृह्णातीति । उत्पत्त्यसंयोग्यं च बाह्मणाभावे । कलौ तु शामित्रं चैव विप्राणामिति शामित्रकर्मकरणनिषेधाच्छूद्र एव । ध्रुवग्रहसंरक्षणकर्ता ध्रुवगोपः । स प राजपत्र इति सूत्रकारेण प्रागेयोक्तम् । अतः क्षत्रियो दोग्धा व्रतप्रवीद्यर्थ दोहनकर्ता । स च ब्राह्मणः शूद्रो वा । अग्निहोत्रमेव न दुह्याच्छुद्र इत्यग्निहोत्रसंबन्धिदोहन एवं शनिषेधादन्यत्रानियमः । अयं च शूद्रो गोप एव । स्मृतौ सच्छूद्रौ गोपनापिसाविति तस्य सामान्यतः समीचीनत्वोक्तेस्तवृत्तित्वाच । ब्राह्मणो दोहकर्ता चेत्समीचीनत. रमेव । सोमविक्रयी कौत्सः शूद्रो वेति सूत्रकारेण प्रागुक्तमेव । सोमविक्रयणं तथेति कलौ सोमविक्रयस्यापि निषेधाच्छद एवेदानीम् । अयं च ऋत्विग्व्यतिरिक्त एवेत्युक्तमेव प्राक् । हविष्पेषणार्थी स्त्री ब्राह्मणी दासी वा । अग्नीषोमीया- थेमवहनार्थीऽग्नीषोमीयार्थबहिहिनार्थी च रुयेव ब्राह्मणी । प्रसर्पन्तीति प्रप्त- पका यज्ञेऽर्थसंशये निर्णायकाः । एते ब्राह्मणा एव दक्षिणाप्रतिग्रहीतृत्वात् । तेषामुपवेशनस्थानं तु यावत्पर्यन्तं प्राग्वंशे कर्म तावत्पर्यन्तं प्राग्वंश एव । अग्निपण- यनप्रभृति तत्तत्समीपप्रदेश एव । यत्र यज्ञे शिष्टा विद्वांस उपविशन्ति सैक यज्ञसमे. न्युच्यते । तदुक्तं राजधर्मेषु- सभास्तु तिस्रो विज्ञेया धर्मस्यैका च कर्मणः। तथा रामसमेत्येता विद्वद्भिः परिकीर्तिताः ॥ इति । धर्मशब्देन व्यवहारः प्रायश्चित्तं चोच्यते । तदर्थ या कल्पिता शाला सा धर्मस्थ सभा । इयमेका सभा। च परं कर्मार्थ यज्ञादिकीय या शाला सा कर्मसभेत्युच्यते । इयं द्वितीया । राना यत्र विप्रैः परिचारकैर्भटादिमिश्च सहित उपविशति सा शाला राज- समेत्युच्यते । इयं तृतीया सभा । एतास्तिस्रः सभा विद्वद्भिपिभिः परिकीर्तिताः कथिता इत्यर्थः । सभासत्संख्योक्ता बृहस्पतिना- लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा । यत्रोपविष्टा विप्राः स्युः सा यज्ञसदशी समा ॥ इति । स्मृत्यन्तरेऽपि-पत्र धर्म विनिर्गत विद्वांसश्चतुरादयः । उपविष्टा भवेयुश्चेत्तदा ज्ञेया समेति सा || इति । पज्ञार्थशालोपविष्टा विद्वांसः शिष्टा ब्राह्मणा अत्र प्रसर्प कशब्देनोच्यन्ते । ते च विप्रभू तर्य इति द्रष्टव्यम् । यज्ञमारम्याऽऽन्तं शालायां नियमेनतरुपवेशनं कर्तव्यं कर्म साक्ष्या- क. 'रणं श। । [१५०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १००५ म्। उपगातार ऋविनां मध्ये ये केचन षडवा इत्युक्तमेव प्राक् । अहोरात्रे पशु- पास्यो, मुहूर्ताः प्रेष्या अभवन्, मृत्युस्तदमाद्धाता, शमितोमो विशा पतिः, धुवगोपः सहोऽभवत् , आकृतिरपिनड्डविः, इध्म ह क्षुच्चैभ्य उमे तृष्णा चावहताममे इति विश्वसनामयनेऽनुक्रमणाचिकादेतेषां करुपनमत्रैव । न चाऽऽर्तवा उपगातार इति लिङ्गा- देतेषामपि मिन्नत्वेनोपकल्पनमस्स्विति वाच्यम् । तेषां सर्वमत अस्विगभेदस्यैव सिद्ध- स्पेनोपकरसनाप्पवात् । मीमांसकमत आर्तवा उपगातार इत्यस्या अर्थवादलेन बजः इस्तः पुरंदर इत्यादिवत्स्वार्थे प्रामाण्याभावानोपमातृणां भिन्नत्वं कल्पयितुं शक्नोति । पातिकमते स्वार्थप्रामाण्यसत्त्वेऽपि वचनादभेद इति द्रष्टव्यम् । यजमानस्यविनां च पावत्कर्म व्रतं भवति । तदुक्तं पौधायनप्रायश्चित्तसूत्रे-सर्वत्र यनमानस्यात्वना च पावकम ब्रतमुपदिशन्तीति । तचोक्तमाश्वलायनेन-न मांसमभीयून स्त्रियमुपेयुरा, कतारपर्गादिति । रत्विगपेक्ष बहुवचनम् । अन्योऽपि विशेषनिषेधो बौधायनप्राय: श्चित्तसूत्रे-नविनामारिवज्यभन्यत्र विद्यते न महस्विजा समासो न सर्वत्र यजमा- नस्याऽऽविन्यमन्यत्र सत्रादिति । यो होता तोऽध्वर्युरित्ययं समासः कुण्डपायिनाम- यने विहितः । स तस्य सप्रत्वात्तत्रैव नान्यत्राहीन काहादौ । एवं यजमानस्याऽऽवि. ज्यमपीति । ऋविना मधुपर्केण पूजा कार्या । तत्र विश्वामित्रः- संपूज्य मधुपर्केण अत्त्विजः कर्म कारयेत् । असंपूज्य कारयेचेत्किविषेण स युज्यते ॥ इति । मधुपर्काहीं धर्मसूत्रे-मोमधुपर्काही वेदाध्याम्पाचार्थ प्रतिस्नातकः पशुरो रामा वा धर्मयुक्त इति । गौश्च मधुपर्कश्च गोमधुपौ ताभ्याम) योग्य इत्यर्थः । एतादृशे समासे मधुपर्कान्तर्गतगोरपेक्षयाऽधिका गौया भवति । वेदाध्यायीत्याचा- यादिविशेषणम् । यद्याचार्यादयः कृत्स्नवेदाध्याथिनस्तदैव मधुपर्कादधिका गौर्देया नान्यदेति । एतेन ज्ञायते वेदैकदेशाध्यायिनोऽप्याचार्यादयः स्युस्तेऽपि केवलेन मधुपर्केण पूज्या एवेति । अथवा गवा युक्तो मधुपर्को गोमधुपर्क इत्येवं समासः । अधिकगोदानामावस्तु . सुतराम् । अन्यश्च धर्मसूत्रे विशेषः- आचार्यायविजे स्नातकाय श्वशुराय राज्ञ इति । परिसंवत्सरापतिष्ठभ्यो गौमधुपर्कश्चेतिपूक्तिविशे- षणविशिष्टानामाचार्यादीनां संवत्सरोत्तरं प्राप्तानामेतेषां गोयुक्तमधुपर्केण पूजा कार्ये त्यर्थः । अनेन सूत्रेणावधिप्रदर्शनं क्रियते । विद्यास्नातकविद्यावतस्नातकाभ्यामेव गौर्दया न केवलवतस्नातकाय । एतस्मात्सूत्रादिदं ज्ञायते पूर्वपूर्व धर्मोपदेष्टुत्वादि. धर्मसंपत्तिप्रयुक्तो मधुपर्क इति । तत्र धर्मोपदेष्टुमधुपर्क उपनयनोत्तरम् , ऋविनो वरणोत्तरं, स्नातकस्य समावर्तनान्ते, श्वशुरस्य देवकोत्थापनान्ते, राज्ञोऽभिषेकान्त इति द्रष्टव्यम् । प्रतिनिमित्तं नैमित्तिकमिति न्यायात्, ऋषिजी वृत्वा मधुपर्कमाह-

. १२७ १००६ सत्याषाढविरचितं श्रौतसूत्रं- [१९दशमपन्ने- रेदित्याश्वलायनसूत्रात्, पुनः पुनर्यज्ञ इति च्छन्दोगसूत्रात्, अथैतेऽर्या अस्विकश्व- शरपितृव्यमातुलाचार्या राना स्नातकः प्रियागतोऽतिथिरिति संवत्सरं पर्यागम्य एतेभ्य एव कुर्याद्विवाहे वरायाविभ्यः कर्मणि कर्मणि पदातीति बौधायनसूत्रात् ।

असंपूज्य कारयेच्चेत्किल्बिषेण स युज्यते ।

इति विश्वामित्रेण मधुपर्कपूनाया अकरणे दोषश्नवणाच प्रतियज्ञम् । संवत्सरोत्तरं देवभूतपितृभूतानामेवविना कर्मव्यतिरिक्तकाल उपस्थितिः संभवति न मनुष्यभूतानां कर्मन्यतिरिक्तकाल एतेषामूस्विक्त्वासंभवात् । वैजवापमते होत्रादिषु चतुर्वात्विज्य- समावेशात्तदशवर्तिनी पुत्रादीनामाशीचपातेऽन्ये तदीया आगमयितव्या इति । इर्द घ देवभूतपितृभूतविपक्षे द्रष्टव्यम् । ऋत्विङ्मरणप्रयुक्तमाशौचं याज्ये यत्स्मृता- युक्तं तद्देवभूतपितृभूतविषयकमेव । एवं याज्यमरणप्रयुक्तमाशौचं देवभूतपितृभूतेष्वेव- विक्षु इति द्रष्टव्यम् । मुस्विनामाशौचाभावो मधुपर्कोत्तरमेव । गृहीतमधुपर्कस्य यजमानात्तु ऋत्विजः । पश्चादाशीचे पतित न मोदिति निश्चयः ॥ इति ब्राह्मात् । यत्र मधुपर्को नास्ति तत्राऽऽशौचमस्त्येवेति स्वर्थात् । तत्राऽऽधानेष्टिपशुबन्धास मधुपर्को नैव किंतु ज्योतिष्टोमादावेव स इति केचित् । समन्त्रकवरणस्य ज्योतिष्टो. मादावेव सत्त्वान्मधुपर्कः, आधाष्टिपशुबन्धःो समन्त्रकवरणामावान्न स इत्येतन्मता- शयः । सर्वत्रापि मधुपर्क इति केषांचिन्मतम् । समन्त्रकवरणस्यैव मधुपर्कनिमित्तत्वे प्रमाणाभाव इत्येतन्मताशयः। तुच्छमेतन्मतं समन्त्रकवरणसंबद्ध एव मधुपर्क इति प्रद- शयितुमेवत्विनो वृत्वेत्यनुवादकरणात्प्रयोजनान्तरस्य चासंभवात् । महादानादौ मधु- पर्कस्तु वाचनिकः । वैखानसेनाऽऽधानेऽपि मधुपर्क उक्तः सोऽपि वाचनिक एव । किमिव वचनं न कुर्यान्नास्ति वचनस्यातिभार इति । प्रारम्भो वरणं यज्ञ संकल्सो व्रतसत्रयोः। नान्दीश्राद्धं विवाहादौ श्नाद्धे पाकपरिक्रिया । इति वचने यद्यपि वरणस्यैवं केवलमाशौचाभावहेतुत्वं प्रतीयते तथाऽपि वरणमधु- पर्कयोः संबद्धन्वावरणशब्देन मधुपर्कोऽपि गृह्यते । नातो गृहीतमधुपर्कस्येति बाण. विरोधः । अयं चत्विजामाशौचामावो यावत्कर्म तावदेव । ऋविना दीक्षितानां च यज्ञिय कर्म कुर्वताम् । सत्रित्रतिब्रह्मचारिदातृब्रह्मविदां तया ॥ दाने विवाहे यज्ञे च समामे देशविप्नवे। आपद्यपि च कष्टायां सद्यः विधीयते । इति वचनात् । - [१५० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १००७ प्रारम्भो परणं यज्ञ इति वचने गृहीतमधुपर्कस्येतिवचनकवाक्यत्वाय धरणं समन्त्र- कमेवोत ज्ञेयम् । एतेन-वतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे । प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥ इतिविष्णुवचनबोधितानार-महेतुकं सूतक लौकिकवरणवृतानामप्यस्त्येव । सूतक ग्रहणं मृतकोपलक्षणम् । गृहोतमधुपर्कस्य यजमानात्तु भरविज इत्यत्रविक्शब्द अतुयजनविशेषनिमित्तक एवं ग्राह्यः । तेन न घमासाध्वर्युम्यो मधुपर्कः किंतु गन्धा- दिमिः पूमामात्रम् । यजमानस्यापि यावत्कर्म तावदेवाशीचाभावः । ऋत्विजा दीक्षित ताना चेत्यनन्तरोदाढतवाक्यात् । न दीक्षिण्याः परं यज्ञे न कृच्छ्रादि तपश्चरन् ॥ इतिवचनाच्च । दीक्षिणी दीक्षणीया । दीक्षितानामिति बहुवचनं सत्राभिप्रायेण । इदमपि प्रारम्भी- त्तरमेव । प्रारब्धे सूतक न स्यादनारब्धे तु सूतकम् ॥ इतिवाक्यात् । अत्रापि प्रारम्मशब्दार्थः प्रारम्मो वरणं यज्ञ इतिवचनसिद्धवरणात्मक एव । संकल्पोत्तरं वरणात्प्राक्चेत्तदा विराम एव । नान्दीश्राद्धं तु पूर्वकृतमेवैकविंशतिदिन- पर्यन्तमुपयोगाय भवति । एकविंशत्यहयज्ञे विवाहे दश वासराः । त्रिषट्चौलोपनयने नान्दीश्राद्धं विधीयते ॥ इतिवचनात् । दीक्षितस्य ववमृथात्प्रागकर्मकालेऽप्याशौचाभाव एवं । तद्वद्गृहीतदीक्षस्य विद्यस्य महामखे । स्नानं त्ववभूधे यावत्तावत्तस्य न सूतकम् ॥ इतिवचनात् । सत्रिवतिब्रह्मचार्यादिसघःशौचवदिति तद्वदित्यस्यार्थः । गृहीता दीक्षा येन स दीलित इति यावत् । दीक्षणीयायागोत्तर दीक्षितत्वमिति प्रागुक्तमेव । व्यवयवा विद्या त्रिविद्या तामधीते वेद वा स विद्यो वेदत्रयाध्यायी तत्प्रतिपाद्यकर्मत्रयज्ञानवान्वा । एतादृशो यजमानो भवेत्तस्य - महामखेऽग्निष्टोमादिरूपेऽवभृथस्नानं यावत्पर्यन्तं न निर्वृत्तं तावत्पर्यन्तं तस्य यागकर्तन सूतकमित्यर्थः । तद्वदित्यनेनः सद्यःशौचमति- दिश्यते । तेनाकमकालेऽप्याशोधाभावः सिध्यति । गृहीतवीक्षत्वस्यामृथस्नानकर्तृ. स्वस्य च चातुर्मास्यसौत्रामण्यादावपि सत्त्वादतिव्याप्तिः स्यात्तां वारयितुं महामख इति । गृहीतदीक्षस्येत्यनेन पूर्वावधिः प्रश्यते । तेनैतन्मध्य एवाकर्मकालेऽपि आशौचाभावों नत्वमाभ्यां पूर्वम् । ननु गृहीतदोलस्येत्येतावदेवास्तु चातुर्मास्यसौत्रा1 १००८ सत्यापाढविरचितं श्रौतसूत्र- [१०दशमप्र- भण्यादिषु दीक्षाया एवाभावेनापि प्रसङ्गवारणसंमत्रान्महामख इति विशेषणं व्यप- मिति चेन्न । दीक्षधातोरनेकार्थकततेनेज्यारूपधास्वर्थस्य तत्रापि सत्त्वेन सद्वारणार्थ महामख इत्येतस्याऽऽवश्यकत्वात् । विद्यस्येत्यनेन विशेषणेन केवलं श्रद्दधानस्य महामखेऽपि अकर्मकाले दीक्षितस्यापि अवभृषात्प्रागाशीचमस्त्येव । तथा घाशौचनि. मित्त स्नानं कौरम्मात्प्राकृत्वाऽले प्वेव घृतवस्त्रजातं शुष्कं कृत्वा भस्म धृत्वा कर्माऽऽरभेत । कर्मसमाप्त्युत्तरं पुनराशौची भवेत् । एवं प्रतिकारम्भं स्नानं भवति । धारणाशक्ततायां स्नानोत्तरं वस्त्रमखलाकृष्णानिनादीनि प्रक्षाल्य यावत्पर्यन्तं दीक्षार्थ वखं शुष्कं भवति तावदन्यत्परिधाय शुष्क तस्मिन्दीक्षाऽसि तनूरप्ति सोमस्य तनूरसीति मन्त्रैः परिवाय सूर्यस्य पासोऽप्ति नौविरिति नौविमनुपरिकल्प्य नवनीताम्यानं कृत्वाऽक्षिणी अङ्गत्वा प्रक्षालितया तयैव मेखलया परिपयणे कृते प्राप्तमप्रिम कर्म करोति । एवं पन्या अपि। एवं यावदाशौचनिवृत्ति । एतच्चान्यथानुपपत्त्या करप्यते । एतादृशकल्पनायां विधग्रहणमेव गमकम् । अन्यथैतस्य निरर्थकत्वापत्तेः ।

अपि वा होतारमध्वर्युं ब्रह्माणमुद्भातारं चैतानेव वृणीते ।

अपि वा मुख्यानेव चतुरो वृणीत इत्येतावतेय होत्रध्वर्युनझोदातृलामे चतुर्णा ग्रहणमाश्वलायनोक्तब्रह्मपूर्वकत्वं चतुरः सर्वान्वा चतुरो वृणानो महत्विजो वृणीतेऽध्वर्य प्रमाणं होतारमुद्गातारमितीतिभारद्वानोक्ताध्वर्युपूर्वकत्वं च व्यावर्तयितुम् । तेनाऽऽम- 'श्रणप्रकारादिकं तदुक्तं सर्वमुपसंहायमेवेति । एतच्छब्दश्वकारेण मुख्यत्वान्सदस्य- स्यापि संग्रहः शहितः स्यात्तयावर्तनाय । एक्कार इतरेषां समप्रकवरणन्यवच्छे- दार्थः । अमन्त्रकं वरणं त्येतेषामपि भवति । चतुर्णा समप्रकवरणपक्षे चतुर्णीमेव मधुपर्कपूजा, इतरेषां तु वस्त्रालंकारगन्धादिभिः पूजनमात्रमिति ज्ञेयम् ।

अथ क्षत्त्रियं देवयजनं याचते ।

याजमानं व्याख्यास्याम इत्यधिकाराद्यजमान एव सर्वत्र कर्ता | अपशब्दो नित्य- स्वार्थः । तेन विद्यमानेऽपि देवयजनदेशे याचन नित्यमिति सिद्धं भवति । आपस्त- बेन तद्वतो.राज्ञोऽपि यानावचनात् । एवं प्रतिग्रहरहितस्य क्षत्रियस्य वैश्यस्य चापि पाचना नित्या । देवयजनयाचने मन्त्रमाहाऽऽपस्तम्बा-देव वरुण देवयननं में देहीति यममानो राजानं याचेदिति ।

स चेद्ददाति देवयजनवान्भूया इत्येनमाह न चेद्यदहं देवयजनं वेद तस्मिꣳस्त्वा वृश्चामीत्येवमाह।

यदीत्यर्थः । एनं *दातारम् । न चेदित्यनन्तरं ददातीत्यनुषङ्गः । यदि न । दातीत्येवापदापस्तम्बः । चेद्ददातीत्येतावव सिऽपि तच्छब्दमृचरति तम्येदं

  • अदातारमित्य चोपलभ्यते तत्प्रामादिकम् ।

१३.३...R.म. वेदस्मै ददा । 5. ज. स. म. श्येना। । i [१५०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १००९ प्रयोजनं याचित एव सश्रद्धं ददाति तदैव देवयमनवान्भूया इत्याशीर्यदि निर्बन्धादि- नाऽनुव्यवहारभयादा तदा नाऽऽशोरिति । यदहं देवयजनं वदेत्यनुव्याहरिष्यतः प्रतिक्षा।

अथैनमभिव्याहारयन्ति ।

अपशब्द आनन्तर्यार्थः । तेन यदहं देवयननं वेद तस्मिस्त्वा वृश्चामास्येतदन- न्तरमेव होत्राभिव्याहरणं कर्तव्यं न तु तेन सह तत्पूर्व वेति । एनमदातारम् । भभि- ग्याहारोऽत्र शापः । वाचमुपावोर्याक्त्वा हास्यतीत्यादिवक्ष्यमाणमन्त्रलिङ्गात् । वक्ष्यमा- गाभिच्याहरणमन्त्रप्रतिपाचाभिर्वागादिभिरित्यर्थः । बहुवचनं वक्ष्यमाणहोत्रायभिप्रा. पेण । सामान्यप्रतिज्ञेयम् । अथवाऽभिव्याहारयन्तीति स्वार्थे णिच् । वक्ष्यमाणा होत्रा. क्यः । नपानविजः प्रयोज्याः प्रयोजको यजमानस्तथा च नागतिका(क)गतिका णिचः स्वार्थपरत्वकरुपनेति वाच्यम् । अभिव्याहरणकर्तृत्वस्य होत्रादिनिष्ठत्वमिव यजः मानस्यापि तस्कर्तृत्वस्याने वक्ष्यमाणस्पेन स्वस्मिन्स्वप्रयोज्यत्वासमवात् । अतः स्वार्ष एक णिच् । सत्प्रकारमाह-

वाचमुपावधीर्वाक्त्वा हास्यतीति होता प्राणमुपावधीः प्राणस्त्वा हास्यतीत्यध्वर्युर्मन उपावधीर्मनस्त्वा हास्यतीति ब्रह्मा चक्षुरुपावधीश्चक्षुस्त्वा हास्यतीत्युद्गाता श्रोत्रमुपावधीः श्रोत्रं त्वा हास्यतीति होत्रका आत्मानमुपावधीरात्मा त्वा हास्यतीति सदस्योऽङ्गान्युपावधीरङ्गानि त्वा हास्यन्तीति चमसाध्वर्यव: प्रजापतिमुपावधीः प्रजापतिस्त्वा हास्यतीति यजमानो भूतान्युपावधीर्भूतानि त्वा हास्यन्तीति सर्वे ।

होत्रादीनामुपादानं तत्तन्मत्रसंवन्धपरिक्षानार्थम् । अन्यथा प्रपमः कस्य मत्रो द्वितीयः कस्येत्यादिपरिज्ञानं न स्यात् । सर्व उक्ता होत्रादयोऽनुक्ता यजमानस्य प्रेप्याद्याश्च । क्रमेणैवामिव्याहरणम् । एवं शप्ते ततोऽन्यं याचते-

अथर्त्विजो देवयजनं याचते ।

अपशब्दो यद्यपि स्वकीय एव देवयजनदेशस्तथाऽपि रामानुज्ञा विना नैवविजः प्रति याचनं भवतीति । ऋत्विज इति द्वितीयाबहुवचनम् । होत्रादीनामनुज्ञापनमेवात्र याचनशब्दार्थः । आपस्तम्बस्तु ऋविनः प्रति याचने राजकर्तृकतामाह-राजा देवयानं यावत्यग्निमें होता स मे होता होतदेवयजनं मे देहीत्यादिना । यत्र सम्धि{ १०१० सत्यापाढविरचितं श्रौतसूत्र- [१०दशमप्रभे- देवयजनस्य तत्र गच्छति याचनार्थम् । तत्रापि न लभ्यते चेत् , यो यक्ष्य इत्यु- कत्वा न यनते त्रैधातवीयेन यजेतेति विहितां त्रैधातवीयेष्टिं कुर्यात् । वरणकाल एव. त्विक्संपादनमिति पक्ष ऋत्विगलामेऽपीति केचित् । वस्तुतः सामन्युपकरुपनं यथा संकल्पात्पूर्व तत्विग्देवयजनकल्पनमपि । तथा च न धातवीयेष्टिर्नच क्रत्वनार. म्मरूपो विभ्रेषः । बौधायनः स्पष्टमेतद्वैधसूत्र उक्तवान्नादृष्ट्वा रानानं चविनश्च दीक्षे. दिति । षकारो देवयजनपात्रादिसामग्रीसंग्रहार्थः ।

अग्निर्मे होता स मे देवयजनं ददात्वित्युपाꣳशु होतर्देवयजनं मे देहीत्युच्चैर्मानुषम् ।

उपांश्वित्यनन्तरं देवयजनं याचत इत्यनुवर्तते सामान्यप्रतिज्ञासूत्रात् । तत्तन्म- अलिङ्गात्तं तं प्रति । मानुषमिति देवयजनविशेषणम् । ऋत्विविशेषणत्वे मन्त्रेषु मान- पनामनिर्देशाभावेन तत्त्वानुपपत्तेः । तेनार्थात्पूर्वतो दैव्यदेवयजनयाचनमिति सिध्यति । भदृष्टार्थमेतत् । उपांशुत्वस्य शब्दधर्मत्वादेवयजनयाचनमन्त्रेष्वेवान्वयो न तु याचने । सेन मन्त्रमुपाशक्त्वा दैव्यं देवयजनं याचत इत्येवं वाक्यं भवति । एवं मानुषमित्य- त्रापि । एवं सर्वत्र द्रष्टव्यम् ।

एवमितरेषूपाꣳशु देवतानामधेयमभिव्याहरत्युच्चैर्मानुषस्य ।

एवमितरेष्वित्येतावतेष सिद्धावुपांशु देवतानामधेयममिव्याहरत्युच्चैर्मानुषस्येतिव- चनं प्रकारान्तरमिदं पूर्वेण सह विकल्पार्थ इति प्रदर्शयितुम् । किं तत्पूर्व किं तदुत्तर. मिति चेदुच्यते-पूर्वमन्त्रयोरुपांशुत्वोचस्त्वे अत्र तु नामधेययोरेवोपांशुत्वोच्चस्त्वे इति पूर्वमन्त्रेषु देवतानामधेयानामेवोपांशत्वेऽवशिष्टमन्त्रभागाणामांदुच्चैस्त्वम् । उत्तरमन्त्रेधु मानुषनामधेयानामेवोच्चस्त्वेऽवशिष्टमन्त्रभागाणामर्यादुपांशुत्वमिति ज्ञेयम् । मानुषमि- त्येव छाघवाद्वक्तव्ये गुरुभूतः षष्ठवन्तत्वेन निर्देशोऽत्र ऋत्विङ्नामापि ग्राह्यमिति गमयति । यथाऽमुकशर्मन्मानुष होतदेवयजनं मे देहीत्यादि । नामेव नामधेयम् । भागरूपनामभ्यो धेय इति स्वार्थे धेयप्रत्ययः । अभिव्याहरणमुत्कीर्तनमेव देवताना- मवेयशब्दसमभिव्याहारात् । होतेत्यादिनामानि तु न मानुषाणि किंतु आत्विज्यप्रयु. तानि । मानुषस्येत्यनन्तरं देवतानामधेयमित्यत्रत्यसमासकदेशनामधेयशब्दोऽनुवर्तते । देवतानामधेयमभिव्याहरतीत्यत्र देवताया नामधेयं देवतानामधेयमिति षष्ठीतत्पुरुष एव लाघवान्न तु देवताया नामधेयं यत्रेति व्यधिकरणबहुव्रीहिरिति । बहुव्रीहिसमासे तु देवतानामधेयशब्दस्य मनपरतायां पूर्वेण सहकार्यत्वेन पुनरुक्तितादवस्थ्यापत्तेः अतः षष्ठीतत्पुरुष एव युक्तः । अत उपांशु देवतानामधेयमभिव्याहरत्युवेर्मानुषस्ये- त्येतत्सूत्रं पक्षातराभित्रायोपेत्येवमवश्यं स्वीकार्यमित्यक्षं बहुना । ल [१०पटलः] गोपीनाथभट्टकृतज्योत्साध्याख्यासमेतम् । १०११

आदित्यो मेऽध्वर्युः स मे देवयजनं ददात्वध्वर्यो देवयजनं मे देहीत्यध्वर्युं चन्द्रमा मे ब्रह्मा स मे देवयजनं ददातु ब्रह्मन्देवयजनं मे देहीति ब्रह्माणं पर्जन्यो म उद्गाता स मे देवयजनं ददातूद्गातर्देवयजनं मे देहीत्युद्गातारमाकाशो मे सदस्यः स मे देवयजनं ददातु सदस्य देवयजनं मे देहीति सदस्यमापो मे होत्राशꣳसिन्यस्ता मे देवयजनं ददतु होत्राशꣳसिन्यो मे देवयजनं मे दत्तेति होत्रकान्रश्मयो मे चमसाध्वर्यवस्ते मे देवयजनं ददतु चमसाध्वर्यवो देवयजनं मे दत्तेति चमसाध्वर्यून् ॥२॥

स्पष्टम् ।

याचित्वेदमगन्म देवयजनं पृथिव्या इति देवयजनमध्यवस्यति ।

देवा इज्यन्ते यस्मिस्तद्देवयजनं देवानां यजनं यस्मिन्निति वा देवयजनं, तदध्यव- स्यति सहाग्निभिरुपकल्पितसोमविक्संभारैश्चोदकुम्भपुरःसरं वासार्थ गच्छतीत्यर्थः । अनुप्रयायावस्येदित्यत्रावस्यतस्तथाऽर्थदर्शनात् । एमगन्म देवयन नमिति मन्त्रलि- साच्च । मदेमेति मन्त्रान्तः । अगन्मेति बहुवचनं पत्न्यमात्याभिप्रायम् । तेनामात्या अपि सह स्युः । इदं चामात्यसाहित्य तत्सद्भावामिप्रायेण । पत्न्यां तु नैवं तां विना कतोरेवाभावात् । तस्या देवयजनं प्रति गमनं तु अरण्यन्वारम्भस्य पत्त्या विहितत्वा- तद्वारा सिद्धमेव । यजमानस्य मुख्यत्त्वादेवैतद्राह्मणे देवयजनर ह्येष पृथिव्या आगच्छति यो यजत इत्येकवचनं श्रूयते । याचित्वेत्युक्तानुवाद आपस्तम्बोक्तस्यापित वा न देवयजनं याचेदेवता एवोपतिष्ठत सक्षेदं पश्येत्येतस्य पक्षस्य निराकरणार्थः । क्वाप्रत्ययादेवयजनाध्यवसानाङ्गता । तेन देवयजनाध्यवप्तानोत्कर्ष एतस्याप्युत्कर्षः समारोपणादिकं देवयजनयाचनात्पूर्वमेव भवतीति । अत्र देवयजनाध्यवसानमरण्ये दीक्षतेऽरण्ये यजत इत्यस्मिन्पक्षे । अग्रे यद्विधास्यति तहामे दीक्षतेऽरण्ये यनत इत्यस्मिन्पक्ष इति द्रष्टव्यम् । देवयजनमध्यवस्यतीति पूर्वमुक्तं तत्र किंलक्षणं देवयजनमित्याकाङ्क्षायामाह-

यत्समं प्रतिष्ठितमोषधिवदनूषरमभङ्गुरमनुपहितमनिरिणमविस्रग्दारि(विसृग्दारि)।

यत्सर्ग समभूमि यद्देवयननं भवति तद्देवयजनमध्यवस्यतीति पूर्वेणान्वयः । प्रति. ष्ठितं सुशोभित मृदुमित्वादिमिर्यत्र स्थितस्य मनोऽभिरुचितं भवति । तथा च बौधा- यनः-जुष्टे देवयजने शाला कारिता भवतीति । जुष्टे ऽभिरुचित इत्यर्थः । सर्वेषामपि . थीकानुराधेनाविसृग्दारी त्यपि पार्यो ज्ञेयः ।

1

१०१२ सत्यापाठविरचितं श्रौतसूत्र- [१०शमप्रभे- देवयजनविशेषणानां पूर्वेणान्वयः । ओषधिवत्, ओषध्यः फलपाकान्ता यत्र तादृशम् । वकारश्चान्दसः । उषा क्षारस्मृत्सा यत्र न विद्यते तदनूषरम् । तस्य स्वकृत ईरिणे नावस्येदिति निषेधात् । इरिणशब्देन सोपदेशस्यैवोक्तत्वात् । क्वचिदन्खरमित्यपि पाठः। धान्योत्पत्तिरहिता भूमिरूखरा तया रहितमिति अन्खर शब्दार्थः । अभङ्गुरं यत्र नदी- प्रवाहादिभिर्मको न संभाव्यते तदमङ्गुरम् । इदमसुषिरोपलक्षणम् । अमुविरमच्छि. दम् । अनुपहतं यद्दहनचण्डालवासादिमिरुपहतं न भवति तदनुपहतम् । बनिरिण पत्र तृणादिकं नोत्पयते तरिरिणं ततोऽन्यदनिरिणम् । अविसृन्दार विमग्वितर्गः पिश्यं दारि दारणं च वृक्षाणां यत्र न संभाव्यते तदविसरदारे । तदीयदारणनिषे. धस्य स्वमङ्गुरमिस्यनेनैव गतार्थस्वानात्र तनिषेधापेक्षा । अविनदारीति पाठेऽपि भर्यस्तु स एव ।

प्राचीनप्रवणमुदीचीनप्रवणं प्रागुदक्प्रवणं वा ।

पूर्व सममित्युक्त तत्रैतत्पक्षत्रयं विकश्पते । प्राचीनं प्रवणं क्रयनिम्नं स्पर्श पत्र, उदीचीन प्रवणं क्रमनिम्नं स्पलं यत्र, प्राक्वोदवानयोरन्तराल प्रागुदा । ईशानविगि- स्यर्षः । प्रागुदपवणं कमनिम्नं स्पङ यस्य । प्रतिष्ठितत्वादिकं तु पक्षचतुष्टयसाधा. रणम् ।

यस्मात्स्थलान्तरमभितो भवति ।

यस्मादेवयजनादन्यत्स्थळं स्थलान्तरममितः समन्ततो भवति ताशं देवयजन स्वीकार्यमित्यर्थः ।

न देवयजनमात्रं पुरस्तादतिशिनष्टि ।

देवयाननस्य पुरस्तात्पुरोभागे । मात्रशब्दादेवयजनप्रमाणतो न्यूनाधिकस्यकाति- शेष न दोष इति गम्यते । देवयननमात्रातिशेषनिषधो दृष्टासंभवाव दृष्टार्थ । पक्षान्तरमाह-

यावान्वा शम्याप्रासः ।

यावति प्रदेशे शम्या प्रास्ता प्रक्षिप्ता भवति तावमा वा नावशिनष्टोत्यर्थः । न देवयननमा पुरस्तादतिशिनष्टोत्यनेन विकल्पते ।

यावत्समं प्रतिष्ठितं तद्गतश्रीर्यजेतेति नित्ये काम्ये ।

पावत्सममित्यत्र सर्वत इति शेषः । यत्सर्वतः समं प्रत्येव तिष्ठतीति श्रुतेः । यावत्सम स्थलं तावत्प्रतिष्ठितं देवयजनमित्याख्यायत इत्यर्थः । यावत्सम तावस्प्र. तिष्ठितं देवयननं तप्तत्र प्रतिष्ठिते देवयजने यनेतेति नित्ये विधी काम्ये विधौ च यस प्रतिष्ठितं तदेव देवयजनं गतश्रियो भवतीत्यर्थः । स्वभावतो यत्समं प्रतिष्ठित, T [१५ पटकः] गोपीनाथभकृतज्योस्लाव्याख्यासमेतम् । १०११ मित्यादिवान्या शम्याप्रास इत्येतदन्तलक्षणलसितं तनियमगतश्रीगतश्रीसाधारणं देष- यमनमिति निष्कृष्टोऽर्थः । शुश्रुवान्यामणी रानन्यश्व गतश्रियः । शुश्रवान्वेदत्रया- ध्यायी । अहे बुधिनय पत्रं में गोपायेति मन्ने वेदत्रयाध्यायिनः श्रीशब्दवाच्यता स्पष्ट- माग्नाता । नाम नयतीतिव्युत्पत्या ग्रामणीशब्देन मामाधिकार्युच्यते । रामन्योऽभि. षिकः क्षत्रियः । गता प्राप्ता श्रीर्यस्य स गतीः । ये गत्यर्थास्ते प्राप्त्यर्था इति शास्त्रात् । देवयजने विशेषमाहाऽऽपस्तम्बः-यत्र वा बहवो ब्राह्मणाः साधयेयुः रमयो वाव देवयननं यत्र कानानाधाय यजते देवयजन एव यजत इति विज्ञायते दक्षिणी वाव देवयजनं दक्षिणाश्चत्कल्याणीददाति देवयनन एवं यजत इत्येक इति । पत्र यद्देवयजनविषये वहयो ब्राह्मणाः सदस्यवसाक्षिणः साधु ते कृत्यमत्रेति लाम. औरंस्तदुक्तलक्षणाभावेऽपि देवयजनं स्यात् । गरीयसोऽस्य गुणस्य लामाविति भावः । सथा च देवयमनाधिकारे ब्राह्मणम् --विश्वे ह्येतदेवा जोषयन्ते यहाह्मणा इति । यत्र क चानीनापायान्याधानं कृत्वा यजते यागं करोति तदेवयननं नित्यमुक्तलक्षणामा. वेऽपि । अयं कल्पः सोमपूर्वाधाने । अथ वा यत्र क चामीनाधाय स्थापयित्वैव यजते तदेव देवयननं नित्यमुक्तलक्षणाभावेऽपीति । अस्मिन्पले देवयजनैकदेश एव प्राग्व- शाविरुद्ध स्थल एवाग्नीनिधाय तत्रैव संकल्प्य राजपूजनादि मधुपर्कान्तं कृत्वा शाला प्रति गच्छेदिति प्रयोगः । अग्निसनाथदेशस्य का गुणापेक्षेति भावः । कस्याप्यो लक्षण- वत्यो बयो गाववेत्स्युस्तदा दक्षिणाबाहुल्ये महागणे सति देवय जनगुणाभावः क्रतो- रकिंचित्कर इति भावः । यथोक्तलक्षणललितदेवयजनालाम एवैते पक्षा दृष्टव्याः । उमयसत्त्वे त्वधिकगुणावहं भवतीत्यर्थतः ।

अतिप्रवख्येऽभिचरन्यजेत गुहाक्येऽभिशस्यमानः ।

अति अतिशयेन प्रवृश्य प्रवृश्य वृक्षांश्छित्त्वा छित्त्वैव देवयननं कुर्युस्तदतिप्रम- रूयम् । आपस्तम्बेन निर्वख्येऽभिचरन्यजेतेत्येतस्यैव निर्वख्यशब्देन. व्यवहारः कृतः । एतत्स्वरूपमाह स एष--यस्मावृक्षान्वल्मीकानीति निर्हरेयुरथो अभिखनेयुरिति । वृक्षांछिस्म वल्मीकानि खास्वा देवयजनं कुर्युतान्नवस्यमिति तात्पर्यार्थः । गुहाक्ये गुहावने मुहाबहुले वन इति यावत् । यमकर्तारं पापस्य करिमादिशन्ति सोऽमिश- स्यमानस्तस्य गुहावनं देवयजनं भवतीत्यर्थः । अत्राऽऽपस्तम्बो विशेषमाह--परोसं. गुहावने याजयेदभिशस्यमानं परोक्षं पृष्ठान्युपेयुः सर्वमुपाशु क्रियेत स्थले यजोति यथा लोका न पश्यन्ति तत्परोक्षमभिशस्यमानं पाजयेत् । तस्य पृष्ठान्यपि परोक्षः मुपेयुः । न स्वास्वृक्ष गायेयुः, सर्व साङ्गं प्रधानमुपांशु क्रियेत, स्थल उच्छ्रितभूपो यजेतेत्यर्थः । अन्य विशेषमाहाऽऽपस्तम्बः--यत्रापो देवयननं चान्तरेण पन्धा अभि. विशषेतस्मिन्यातयेचं कामयेत नमु-तरो यज्ञ उपानमेदिति । नौशयनोऽपि... कर्मा-

१२० सत्यापाविरचितं श्रौतसूत्र- [१.पशमप्र- न्ते-अथातो देवयजनकल्पः स एतदेवयजनं मोषयते पुरस्तादुर कमनुषरमनुपहतम. विनम्दार्यममुरं बहुलौषधि यत्रान्या अन्या ओषधयो पनिषताः स्युः प्रागुदक्पवणं थपा चात्वालसारिणीरापः स्युनर्नातिप्रवणं यस्मादन्यत्पुरस्तासमन्तिकं देवयजन न विन्देदिति । कात्यायनः- देवयजन जोक्यन्त उच्चतम सममविनश्यमितो देवयज- ममात्रदेशं पुरस्ताव प्राक्प्रवणमुरग्या यकिवानूचानविन उद्धृतोषधिमूले परेते विमितं कुर्वन्तीति । लाट्यायनद्राह्मायणावाहतुः-प्रागुदमवणं देवयननं लोमशम- वृक्ष समं पुरस्ताचास्याऽऽपः स्युक्तदमाचे महावृक्ष उत्पानो महापथो वा नचास्य स्थलतरमदूरे स्याइवयमनमात्रं च पुरस्ताविपर्यस्याभिचरणीयेषु स्थलादन्यदेवयानमा- पाश्चेति । लोमशं तृणौषधिमहुलम् । न यस्मिन्वृक्षाः स्युस्तदवृक्षम् । समं यत्राविषमा भूमिस्तादृशम् । अस्य देवयजनस्य पुरस्तादापः स्युभवेयुः । तदभावेऽपामभावे । उद- पानं कूपः । देशान्तरगामी पन्या महापथः । यस्यातिशयित स्थलं स्थलतरमरे समीपे समन्ततो न च स्यात्तद्देवयजनम् । चस्त्वर्थे । देवयजनमात्रं तु पुरस्तात्पुरो- भागे देवयजनस्य न स्यात् । पूर्वमुक्तानि लक्षणानि तद्विपर्यस्तानि अमिचरणीयेषु क्षयानि । न चास्य स्थलतरमदूरे स्याइवयननमा प पुरस्तादित्येतत्तु नैव विपर्यस्त मवतीत्यर्थः।

पुरोहविषि देवयजने याजयेदितिब्राह्मणव्याख्यातानि काम्यानि देवयजनानि तेषां याथाकामी।।

पुरोहविषि देवयजने यानयेदित्यारम्य भवत्येवेत्येवमन्त यहाह्मणं सेन व्याख्या. सानि उक्तानि काम्पानि कामाषाहीणि तेषां मध्ये याथाकामी कामनानुरोधेन पक्षो मवतीत्यर्थः । आपस्तम्बोऽपि पुरोहविषीति काम्यानि देवयजनानीति । बौधायनोऽपि जुष्ट देवयजने शाला कारिता भवति पुरोहविषि देवयनने यानयेदित्येषां यजोपयत इति । यं कामयेतोपैनमुत्तरो यज्ञो नमेवमि सुवर्ग लोकं जयेदिति तं पुरोहविषि देवयनने यामयेत् । पुरोहविषि देवयाने यानयेदिति विधिः । यं कामयेतोपैनमुत्तरो यज्ञो नमेदमि सुवर्ग छोकं नयेदितीतिकामनावानधिकारी । यस्य होता प्रातरनुवाकमि- त्यारम्य विपश्यतीत्यन्तेन पुरोहविषो देवयजनस्य लक्षणम् । उपैनमुत्तर इत्यारम्प मुवर्ग लोकं जयतीत्यन्तेन फलम् । यस्य देवननस्य मण्डपे प्रातरनुवाकमनुब्रुवन्हो. ताऽग्निं पुरोवर्तिनमौत्तरयेदिकाग्निं ततः प्राग्वतिनं नदीतडागादिमलं ततोऽपि प्राग्दि- श्यदितमादित्यं चाऽऽभिमुख्यन युगपत्पश्यति एतादृग्देवयजनं पुरोहविरित्युच्यते । उक्थ्यपोगादिरुत्तरो यज्ञ एन यजमान प्रति उपनमेस्वर्ग लोक भामिजयेदित्य- ध्वर्युः कामयेत तदैतादृशे देवयनने याजयेदित्यर्थः । प्रातरनुवाकशब्देनाऽऽज्याउग- शस्ने ग्राहो नतु प्रातरनुवाको गृह्यते तस्य पुरोदयात्समाप्तेः । अन्यथाऽऽदित्यममि [१५०पटलः] गोपीनाथमकृतम्पोस्लाव्याख्यासमेतम् । विपश्यतीत्येतद्विरुध्येत । अप वाऽऽदित्यशब्देन तत्संबन्धिप्रकाशो प्रायः । भ्रातृ. न्यवन्तमाप्ते देवयजने यायेत् | आप्ते देवयनने यानरोदिति विधिः । भ्रातृव्यवन्त- मित्यनेनाधिकारी प्रदयते । पन्यां वाऽधिस्पर्शयेदिग्यारस्य न पायैतद्वा आप्तं देवयमनमित्यन्तन लक्षणम् । भामोत्येवेत्यारम्याऽऽनोतीत्यन्तेन फलम् । प्रौद राममार्गे प्रौवं गत वा विलोक्याऽऽधिस्येन तसंस्पर्शो यथा मवति तथा देवयमनं निर्मातव्यम् । देवयजनगर्तयोर्मध्ये शकटस्य वा स्थस्य वा यातवे गन्तुं यावदन्तरं पर्याप्तं तावदेवा- न्तरं कर्तव्यं सोऽयमधिस्पर्शः। एतदेवाऽऽप्तनामक देवयजनमामोति जयतीत्यर्थः । पशुकाममेकोन्नते देवयजने याजयेत् । एकोनते देवयजने याजयेदिति विधिः । पशु- मानधिकारी । एकोन्नताद्वै देवयजनादहिरसः पशूनमृननोत्यर्थवादः । अन्तरा सदो- हविधाने उन्नत स्यादेतद्वा एकोन्नतं देवयजनमिति लक्षणम् । पशुमानेव भवतीतिः फलम् । प्राचीनवंशात्पुरतः प्रत्यासनं सब उत्तरवेदेः पश्चात्प्रत्यासन्न हविर्धानं तयो- भ्यमुन्नतं यत्र तदेकोन्नतमित्यर्थः । सुवर्गकामं व्युनते देवयजने याजयेत् । घ्युनते देवयजने यानवेदिति विधिः । सुवर्गकाम इत्यधिकारी । म्युन्नताद्वै देवयजनादशि- रसः सुवर्ग लोकमायनित्यर्थवादः । अन्तराऽऽहवनीयं चेत्यारम्यैतद्वै ब्युनत देष- यजनमित्यन्तेन छक्षणम् । सूवर्गमेव लोकमेतीति फलम् । उत्तरवेदिहविर्धानसदामाची. नवंशानां चतुर्णामन्तरालपदेशेषु त्रिषूनतं यत्र तयुन्नतमित्यर्थः । प्रतिष्ठाकाम प्रति- ठिते देवयजने याजयेत् । प्रतिषिते देवयाने याजयेदिति विधिः । प्रतिष्ठाकाम इत्य- धिकारी। एतदै प्रतिष्ठितमित्यारम्य सममित्यन्तेन लक्षणम् । प्रत्येव तिष्ठतीति फलम् । एतस्यैव नित्यत्वमपोति सूत्रकृतव प्रागुक्तम् । गतश्रियोऽप्येतदेव देवयजन- मित्यपि प्रागुक्तम् । यत्सर्वतः सर्वप्रदेशे समं न तु कुचिदपि उन्नतं कुत्रचिनिन- मित्यर्थः । यत्रान्या अन्या ओषधयो व्यतिषताः स्युस्तद्यालयेदिति विधिः । अनेनैव लक्षणं चोच्यते । पशुकामोऽधिकारी । एतदै पशूनामित्यारम्य पशुमानेव भवतीत्य- न्तेन फलम् । यवगोधूमकोद्रप्रियवादिवीजानि परस्परविलक्षणानि यस्मिन्प्रदेश सहोप्यन्ते तत्र पशुकाम याजयेदित्यर्थः । एतस्य देवयजमस्य यद्यपि नाम नोक्तं तथाऽपि लक्षणत एव नामानेयमन्यान्यव्यतिषत्तौषधि देवयजनामिति । नाम विना व्यवहारो न घटत इति हि प्रसिद्धम् । यं कामयेत नित्याऽस्य यज्ञ ग्राहयेयमिति सं नितिगृहोते देवयाने याजयेत् । निर्मतिगृहोते देवयजने याजयेदिति विधिः । यं कामयेत नित्याऽस्य यज्ञ माहयेयमिति कामनावानाधिकारी । एतद्वै. निति- गृहीतं देवयजनं यत्सदृश्य सत्या प्रक्षमित्येतेन नितिगृहीतदेवयजनलक्षणम् । नित्यवास्य यज्ञ ग्रहयतीति फलम् । नितियज्ञविघाती राक्षविशेषः । निनोन्न- तस्वराहित्येन सदृश्याः सत्या भूमेः संबन्धि यदृक्षं तृणादिशून्यं स्थानं यत्र तनि- कतिगृहीतम् । व्यावृत्काम व्यावृत्ते देवयजमे याजयेत् । व्यावृत्ते देवयाने याजये1 १०१६ सत्याषाढविरचितं श्रौतसूत्र-१०दशमप्रमे- दिति विधिः । म्यावृस्कामोऽधिकारी । र्य पात्रे वा तरूपे वेत्यारम्पैतद्वै व्यावृत्तं देव- पजनमित्यन्तेन लक्षणम् । विपाप्मना भ्रातृव्येणेत्यारभ्य मीमाश्सन्त इत्यन्तेन फलम् । पात्रोपलक्षिते सहपत्रिभोजने तपोपलक्षिते विवाह बन्धुमित्रादयो यं पुरुषमुद्दिश्य भीमांसेरन्संदिहोरन्स पुरुषः संदेहहेतोरपवादादेः पाप्मनो व्यावृत्ति कामयते स व्याव- स्कामः । तं व्यावृत्तसंज्ञके देवयजने यानयेदित्यर्थः । औत्तरवेदिकादाहवनीयात्प्रा- चीन स्थलं प्रवणं क्रमनिम्न गार्हपत्याप्राजहितात्प्रतीचीन स्थलं प्रवणं क्रमनिम्नं यत्र तब्यावृत्तसंज्ञकं देवयजनमित्यर्थः । पापेन वैरिणा च व्यावर्तते वियुज्यते । एनं यज- मानं न पात्रोपलक्षिते सहपतिभोजने न तस्पोपलक्षिते विवाहे च बन्धुमित्रादयो मीमांसन्ते संदिहन्ते । भूतिका कार्य देवयनने याजयेत् । कार्ये देवयजने याजये- दिति विधिः । भूतिकामोऽधिकारी । कार्य इत्यनेनैव तलक्षणमप्युक्तं भवति । कार्यों वै पुरुषो भवत्येवेति फलम् । मृच्छिलादिभिरुन्नतीकरणीय कार्यम् । उपनयनादिसंस्कार। रुन्नतीकरणीयः पुरुषस्ततस्तस्येदं योग्यं फलमिति दर्शयति मवत्येवत्यनेन । संवत्येवेति ऐश्वर्य प्राप्नोत्येवेत्यर्थः । तत्रैकोन्नतव्युन्नतव्यावृत्तेषु देवयजनेषूनतत्वनिम्नत्वे अकृ- त्रिी ज्ञेये । असंभवे कृत्रिम अपि । एकोनते देवयमने खीक्रियमाणे प्राग्वंशमारम्य यूपावटान्तं शौस्वेन मानेन तूष्णीमेव मानं कर्तव्यं सदोहविर्धानयोरन्तरौनत्यसंपा- दनाय । एवं न्युनतव्यावृत्तयोरपि यथालंक्षणम् । कार्ये तु सर्व मृच्छि- शादिमिरुन्नत स्पलं यावत्पर्याप्त संपावनीयम् । नितिगृहीतदेवयजनस्य निन्दि. तत्त्वाददितरेषां प्रशस्तत्वं नहि निन्दा निन्दितुं प्रवर्ततेऽपि तु स्तुस्यं स्तोतुं प्रव. तत इति न्यायेन । यजमानपरिक्रोतोऽवयुः कथं यजमानायानिष्टं कामयेत । अप वा याजयेदिति यावन्ति पदानि तेषु स्वार्थे णिच् । यं कामयेत नमेजयेत्, भ्रातृ- व्यवन्तं पशुकाम सुवर्गकामं प्रतिष्ठाकाम पशुकाम यं कामयेत निर्मत्याऽस्य यज्ञ ग्राहयेयं व्यावृत्कामं भूतिकाममित्येतेषु विभक्तिलकारव्यत्ययो ज्ञेयः । अस्मिन्पक्ष इच्छाया यजमानमतत्वं संपन्नं भवति । वैयधिकरण्यं च परिहतं भवति । निर्गति. गृहीतदेवयजनस्याऽऽभिचारिके कर्मणि उपयोगश्च सिद्धो भवति । यजमानानिच्छा- यामध्वरिवेच्छा कथं कर्माङ्गकाम्यदेवयजनप्रयोमिका भवेदित्यापत्तिरपि निरस्ता भांति । अत्र प्रतिग्रहप्रतिषेधार्थ तीर्थगर्भादि कथ्यते । सत्र अमपुराणं- प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । तत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥ तत्र न प्रतिगृहीयात्प्राणैः कण्ठगतैरपि । इति । अत्र प्रवाहमिति जलावध्युपलक्षणम् । तेन पुष्करादौ सडागवाप्यादिरूपे तीर्षे सर्वत्रैव मळमवधीकृत्य हस्तचतुष्टयाभ्यन्तरे निषेधः । 7 1 [१५० पटसः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । १०१७ पानधर्मे-माद्रशुक्लचतुर्दश्यां यावदाक्रमते अलम् । तावद्गर्भ विजानीयात्तदू तीरमुच्यते ॥ इति । भत्र भाद्रशुक्लचतुर्दश्यां कदाचिवृष्टयभावे जलवृद्यमावेऽपि तावत्पर्यन्तं देश उपक्षणीयः । यदन्वञ्चौ पुरोडाशानुपाश्शुयाजमन्तरा यजतीत्यत्र पुरोडाशद्वयाभा- वेऽपि यथा देश उपलक्ष्यते तथा । तीरावधिश्च ब्रह्मपुराणे- साधं हस्तशतं यावद्र्मतस्तीरमुच्यते । इति । स्कान्दे-तीरादब्यूतिमात्र तु परितः क्षेत्रमुच्यते । अत्र दानं जपो होमो गङ्गायां नात्र संशयः । इति । तटद्वये प्रत्येक क्रोशद्वयाख्यगव्यूतिमात्रं क्षेत्रम् । अत एवोकं मविष्ये- गङ्गासीमां न लयन्ति सर्वपापाण्यशेषतः । दिशो दश पलायन्ते सिहं दृष्ट्वा यया मृगाः । एकयोजनविस्तीर्णा क्षेत्रसीमा तटद्वयम् ॥ इति । गर्ने प्रतिग्रहनिषेधः प्रसिद्धनदीषु । प्रसिद्धतरगण्डक्यादिनदीषु सूभयतः सार्ध. हस्तशतमिति तीरेऽपि निषेध इति शिष्टाः । क्षेत्रे तु निषेधो गङ्गाविषयः । तत्रैव क्षेत्रकथनात् । यत्तु ब्रह्मपुराणे- यत्र गका महादेवः स्वयंभूश्च तपोवनम् । सिद्धिक्षेत्रं तु तज्ज्ञेयं समन्तात्तु त्रियोजनम् ॥ इति । एकैकस्मिन्पार्श्वे साईयोजनमिति समन्तात्रियोजनमित्यर्थः । एतन्मरणेऽतिशयार्य न तु प्रतिग्रहप्रतिषेधार्यम् । यदा तु समन्तादर्धयोजनमिति पाठस्तदा स्कान्देन तुल्यार्पतेव । गर्भतीरक्षेत्रेषु यागकरणे यधुर्महाफलमृस्विजां तु दोषोऽस्त्येव । न तीर्थे प्रतिगृह्णीयात्प्राणैः कण्ठगतैरपि । अपि कामातुरो जन्तुरेका रक्षति मातरम् ॥ तीर्थे प्रतिग्रहो यस्तु तीर्थविक्रय एव सः । विक्रीतायां तु गङ्गायां विक्रीतः स्याजनार्दनः ।। मनाईने तु विक्रीते विक्रीत भुवनत्रयम् । यस्तु लौक्याटिजः क्षेत्रे प्रतिग्रहरुचिर्भवेत् । नैव तस्य परो लोको नायं लोको दुरात्मनः ॥ इति पाने, प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । तत्र नारायणः स्वामी नान्यः स्वामी कंदाचन ॥ तत्र न प्रतिगृह्णीयात्प्राणैः कण्ठगतैरपि । . १०१८ मत्यापाठविरचितं श्रौतसूत्र- [१ दशमप्री- इति बाझेच ऋत्विना दक्षिणाप्रतिग्रहे दोषश्रवणात् । लौल्यं लोलुपता । आप- सावत्रापि प्रतिग्रहो न दोषाय । तथा च वडिपुराणम् - हस्त्यश्वरथयानानि मृतशय्यासनादियः । कृष्णाजिनं च गृह्णाति अनापत्सु गतो द्विमः ॥ तपोमयमुखी गा प सशैलां मेदिनी द्विमः । कुरुक्षेत्रे च यहान पण्डालात्पतितात्तया ॥ मासिके च नवश्राद्धे पुजन्प्रेतत्वमाप्नुयात् । इति । पागे-प्रतिगृह्णीयावृत्त्पर्य बामणः साधुतः सदा । अश्वं च मणिमातऋतिललोहानि वर्जयेत् ॥ इति । वृत्तिनापनम् । अथैतत्प्रायश्चित्तं प्रसमादुच्यते । तत्र योगीश्वर:- गोष्ठे वसन्ब्रह्मचारी मासमेक पयोव्रतः । गायत्रीनाप्यनिरतः शुध्यतेऽसत्प्रतिमहात् ॥ इति । मनु:-अपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ इति । असत्प्रतिमहादिति वचनद्वये पदच्छेदः। मासमित्यत्यन्तसंयोगवाचिन्या द्वितीयया निसहस्रमपस्य प्रतिदिनव्यापित्वं गम्यते । जपः पयोवतं च दोषगुरु(गौरव)लाघवानु- सारेण प्रत्येकं प्रत्येक समुचितं वा करप्यम् । यत्तु षट्त्रिंशन्मते- पवित्रेष्ट्या विशुध्यन्ति सर्वे घोराः प्रतिग्रहाः । ऐन्द्रवेन मृगारेष्टया कदाचिन्मित्रविन्दया । देव्या लक्षनपेनैव शुध्यन्ते दुष्प्रतिग्रहात् ॥ इति, नद्देशकालद्रव्यकर्तणामन्यतरदुष्टत्वे ज्ञेयम् । अनयैव दिशा त्रिचतुःसनिपाते प्रायश्चित्तगौरवं करप्यम् । पूर्वोक्तगायत्रीलक्षजपो वेति केचित् । तीर्थे प्रतिग्रहस्य सतोऽपि निषिद्धत्वादसत्प्रतिग्रहत्वमेव । तथा चेवमेव प्रायश्चित्तं भवति । तत्र तीर्षे कर्माङ्गदक्षिणाप्रतिग्रहस्य निषेधेऽपि वैधत्वात्प्रायश्चित्तलाघवं करप्यमिति ज्ञेयम् । प्रायणीयादिवसे प्रयाणकर्तव्यतायामरणीसमारोपस्यैव नियमेन विधानावनानियमः सूचितो भवति । तत्र बौधायनोऽरण्योः समारोपणमाह- आमावास्येन वा हविषेष्ट्या नक्षत्रे वाऽरण्योरमोन्समारोम शालामभिप्रेत्युत्तरेण शाला परीत्य पूर्वया द्वारा शालां प्रपाद्य गार्हपत्यस्याऽऽयतने मपित्वाऽग्नीविहृत्य मध्यमे वैशे रानानं प्रपनन्तीति । कात्यायनः-समारोप्यामाशालास्तम्भे पूर्वार्धे गृहीत्वाऽरणीपाणिराहेदमगन्मेति । द्वैधेऽपि- अग्नीनां हरणमित्य नमान्हरेविति बौधायनोऽरण्योः समारोह्येति शाली x 7 [१५० पटकः] गोपीनाथमारुतम्पोत्साम्पास्यासमेतम् । किरिति । वाधूलोऽपि-भरण्योरात्मनि वाऽमीन्समारोह्य शकटेन प्रत्यक्षान्वा नय. छालामभिप्रेतीति । शकटन हरणेऽनुच्छ्रासादि न । संनिधी चेच्छकट विनाऽपि प्रत्यक्षाणां नयनं, त्रिभिरुच्छ सर्गमनं चेद्भवति तदेव शकट विनाऽपि प्रत्यक्षाणां नयनम् । चतुर्थोच्छासगमने पुनराधानमेव, कर्मार्थहरणेऽनुच्छास चोदनाउने (!)न पात्र वास्तोष्पतीयावसितहोमो, एतस्य प्रयाणस्य कर्थित्वात् । अत्रापि भवत इति केचित् । शाला प्रति गमने विशेषो द्वैधे-शालापा अध्यवसान इति स ह स्माऽऽह बौधायनो मध्यदिने शालामध्यवस्थेदापः पूर्वा गच्छेपुरवग्यजमानो राज्ञा चारणीम्या चेत्यत्रो ह स्माऽऽह शालीकिः काम पूर्वाहे वाऽपराहे वा शालामध्यवस्थेत्या. क्स्वस्तमपाहीक्षणीयां संतिष्ठापयिषेदितीति । देवयजनाध्यवासानानन्तरं गोमयोप- लिसेषु संस्कृतेष्वायतनेषु अग्नीविहरति ।

अपराह्णे दीक्षते ।

द्वादशसंभारयन)मादि अपराह्न एवं केवलदीक्षानत्वात् । संभारयजु)मादेवी- क्षार दीक्षिष्यमाणवचनं साधकमिति दर्शितमेव प्राक् । कुश्माण्डहोमस्तु पूर्वाह एव तस्य तन्मात्राङ्गत्वापावात् । स्वे दक्ष इत्यस्य सत्यमस्मीत्यन्तस्य पुरस्ताहीक्षणी- पाया जपः प्रत्यगाशर्मिन्धानकर्मकरणानपतीति सूत्रात् । आपस्तम्पेन पुरस्ताही. क्षणीयाया आहवनीयमुपतिष्ठत इत्युपस्थाने विनियुक्तत्वादुपस्थानस्यापि मारूपत्व स्योपोद्धाते दर्शितत्वादुपस्थाने विनियोगेऽपि न विरोधः । सूत्रस्य स्पष्टोऽर्थः ।

यः कामयेत तपस्वी स्यामिति स पूर्वाह्णे ।

काम्या पक्षोऽयम् । अथ वा नेयं स्वतन्त्रा कामना किंतु तहिवसे दीक्षितनियमेषु कालाधिक्यात्पूर्वाह्नदीमाप्रशंसामात्रम् । स यनमानो वाग्यतस्तपस्तप्यमान आस्त इति- शास्त्रान्तरदर्शनात् । पूर्वाहापराङ्गदीक्षा विधिम्यामिदं ज्ञायते यस्मिन्विमागे पूर्वाह्वापराह. शब्दाम्यामशी गृह्यते सोऽत्र विभागो ग्राह्य इति । स च द्वेषा विभागलेषा विभाग एव वा । पूर्वाहों वे देवानामपराहः पितृणामिति द्वेधाविमागे पूर्वाहापराहशब्दाभ्या- मंशद्वयग्रहणमस्ति । अतो छैधारिभागस्य ग्रहणम् । एवं पूर्वाह्नो रे देवानां मध्याही मनुष्याणामपराः पितृणामिति त्रेधाविमागेऽपि पूर्णापराह्नशब्दाम्यामंशद्वयग्रहण- मास्ति । अतस्त्रेधाविभागस्य वाऽपि ग्रहणम् । प्रातःसंगवाध्यासापरासायाहात्मके. पञ्चधाविभागे तु अपराशब्देनैकांशस्यैव व्यवहारोऽस्ति न तु पूर्वाह्नशब्देनान्यांश.. स्थापि व्यवहारोऽस्ति । अतः सोऽत्र न गृह्यते । . र १. प्रागस्त । १०२० सत्यापादविरचितं श्रौतसूत्रं- [१०शमममें-

यदस्य यज्ञार्थं तन्निरादिश्य शेषाद्भुञ्जतेऽनिरादिश्य वा तस्य न भुञ्जते प्रागग्नीषोमीयात् ।

अस्य दीक्षितस्य यहव्यमाज्यपशुपुरोडाशीयादि यज्ञार्थ कहिपतं तन्निरादिश्य निर्दिश्याऽऽज्ये पशवः पुरोडाशीवादि यज्ञाथैमेतहव्यं तन्मध्य एतावत्रज्ञ उपयो- क्यन्त एतावद्यज्ञार्थं शेषाद्राह्मणां भुनीरनिति निरादिश्य, अन्तर्भावितण्योऽत्र विवक्षितो निरादेश्येति निरादेशनं कारयिस्वेति तदर्थः । अंत्र प्रयोज्यो यजमानः प्रयोनका रविनः । तेनस्विमिः स्वार्थ निरादेशनं कारणीयमित्यर्थः सिद्धो भवति । अन्यथा निरादिश्य मुन्नत इत्यनयोः समानकर्तृकत्वानुपपत्तेः । अनिरादिश्येत्यत्रापि अन्तर्मावितो णिच् , अनिरादेश्येति निरादेशनमकारयित्वेति तदर्थः । यदि . सर्वैरत्र भोक्तव्यमिति सर्वेषामृत्विगादीनामिच्छा तदा निरादेशनं कारयितव्यं भोक्तव्यं च । यदि नेच्छा तदा तु निरादेशनं न कारपितव्यं न च मोक्तव्यम् । निराविश्य शेषा- दुञ्जत इत्येतावाने (वतै)वानिराविश्य न. मुन्नत इत्यार्षिकन्यतिरेकार्थसिद्धौ तस्योपा- दानमिच्छाधीनं स्वतन्त्रं तुश्यमेतस्पक्षद्वयमिति ज्ञापयितुम् । अन्यथा वैयऱ्या दुष्परिहरं स्यात् । यज्ञार्थमेतावद्व्यमिति निश्चितद्रव्यादवशिष्टोऽशः शेषशब्देनोच्यते । भोजननिषेधावधिमाइ-प्रागग्नीषोमीयादिति । भग्नीषोमीयाद्यागादित्यर्थः । सच पत्नीसंपाजान्तो वपायागान्तो वा । तथा च धर्मसूत्रम्-अग्नीषोमीयसंस्थाया- मेव दीक्षितस्य मोक्तु५ हुतायां वपायां कोते वा राजनि यज्ञार्थ या निर्दिष्टे शेषादुञ्जीरनिति ब्राह्मणमिति । कौते वा राजनीति भोक्तरापत्तावयं पक्षः । अग्नीषो- मीयस्य पशोः संस्था समाप्ति तस्यां सत्यामेव दीक्षितस्य दीक्षितसंबन्ध्यन्नं मोक्तव्य- मनिरादेशेऽपि न तु निरादेशं विनतत्पूर्वम् । अथ वाऽग्नीषोमीयस्य पशोर्वपायां हुनायां सत्यां वा । राजनि कोते वा । एते पक्षा आपदनापदनुसारेण व्यवस्थापन नीयाः । यज्ञार्य निर्दिष्ट एतेभ्यः पूर्वमपि मोक्तव्यम् । अत्र वचनमृस्विगर्थे तत्रेया- परमेद ऋत्विगर्थनिरादेशने यजमानस्य प्रयोज्यत्वम् । इतरार्धनिरादेशने प्रयोज्यत्वं तु आज्यं पशवः पुरोडाशीयादि वज्ञार्थमेतद्व्यं तन्मध्य एतावद्यज्ञ उपयोक्ष्यत एता. वदेव यज्ञार्थ शेषाहविनो मुजोरनिति ।देशने प्रयोज्यत्वं नरा(?)आज्यं पशवः पुरोडा. शीयादि यज्ञार्यमेतद्रव्यं तन्मध्य एतावद्यज्ञ उपयोक्ष्यत एतावदेव यज्ञार्थं शेषाद्री- पणाः सर्वे भुञ्जीरनिति निरादेशनवाक्यद्वयम् । ऋत्विगर्थनिरादेशनमृत्विकर्तृकप्रक. रणाधीनमित्येतदनित्यम् । द्वितीयं तु स्वकर्तृकरवाड्राह्मणार्थमाश्यकत्वाच नित्यमेव । एवंरीत्येवोभयत्र विधान सप्रयोजनं मवति नान्यथेति द्रष्टव्यम् । अपराहे दीक्षत इत्यनं- . १ क. र. श्यनि । १३म् । मा। - [१५०पटलः] गोपीनाथभट्टकृतज्योत्माब्याख्यासमेतम् । १०२१ न्तरं विधानादिदं ज्ञायते दीक्षाप्रभृतिकर्मोपयोगिद्रष्यनिरादेशनमावश्यकम् । समारथ- जु)मादेरपि दीक्षार्थत्वात्तदस्यापीति । तथा च कूश्माण्डहोमावशिष्टाज्यस्य स्थापि- तस्य दीक्षोत्तरमशने निरादेशनामावेऽपि न दोष इति । अनिरादेशने भोजनं तु स्वस्वा. नस्यविजाम् । अनिर्दिष्ट नीक्षितान्नभोजनप्रायश्चित्तमुक्तमापस्तम्बस्मृतौ- यज्ञियानं नवश्राद्धं संग्रहे चैव भोजनम् । स्त्रीणां प्रथमगर्ने च द्विजश्चान्द्रायणं चरत् ॥ इति । यक्षियान्नं यज्ञसंबन्ध्यन्नम् । यज्ञसंबन्ध्यन्नस्यामोज्यता सूत्रैकवाक्यत्वायानोषोमी- यसमाप्तिपर्यन्तमनीषोमीयवपायागपर्यन्तं वा दृष्टव्या । संग्रहो विवाहः ।

स्वस्त्युत्तराण्यशीयेति सर्वत्र केशेषूप्यमानेषु जपति ।

सर्वत्रेतिवचनं समावर्तनचौलगोदानसंवन्धिकेशवपनेष्वप्येतज्जपप्राप्त्यर्थमनबन्ध्या- वपाया हुतायां दक्षिणस्यां वेदिश्रोग्यां परिनिते यजमानस्य केशश्मश्रूणि वापयत इत्यस्मिन्नमन्त्रकेऽपि वपन आश्वमेधिके केशश्मभूणि वापयते नखानि निकुन्तते दतो धावते स्नात्यहतं वासः परिधत्ते इत्येतस्मिश्चामन्त्र के ऽपि वपने च स्वस्त्युत्तराण्य- शीयेति जपप्रापणार्थं वा । उप्यमानवितिवर्तमान निर्देशाद्वपने क्रियमाण एव मपो न तु तरपूर्व न चानन्तरम् । अशुचित्वेऽपि वचनान्मन्त्रजपः । एतावानेव मन्त्रः ।

कृते नापितकृत्य औदुम्बरेण दतो धावते लोहितमनागमयन् ।

नापितस्य कृत्यं नास्तिकृत्यं तस्मिन्नापितकृत्ये । नापितकृत्य इत्यनेनाध्वर्युकर्तृक मिदं वपनकृत्यमित्यवगम्यते । नापितकर्तृकत्वे नापितकृत्ये कृत इत्येवं प्रयोगोऽसंगतः स्यात् । नापितकर्तृकत्वं चेदिष्टमभविष्यत्तदा जाते नापितकृत्य इत्येवावश्यत् । नहि. तथा सूत्रकृतोक्तम् । अतोऽध्वर्युकर्तृकमेवेदं वपनमिति । औदुम्बरमहणमितरवृक्षव्या- वृत्त्यर्थं ताम्रव्यावृत्त्यर्थं च । अविशेषात्काष्ठं पर्ण वा ग्राह्यम् । दतो दन्तान् । धावते शोधयति । इदं च दन्तधावनं कर्माझं न तु मुखदौर्गन्ध्यादिनाशार्थम् । तस्य प्रातः कृतेन दन्तधावनेन निषिद्धतिथ्यादिवशेन दन्तधावनकाष्ठस्थानीयद्वादशगण्डुपैर्वा तस्य जातत्वात् । एतस्य दन्तधावनस्य वैधत्वान्न स्मार्तनन्दादिनिषेधस्यात्र प्रवृत्तिः । यत्तु-दीक्षितो ब्रह्मचारी च यतिश्च विधवाऽङ्गना । नित्यमद्याइन्तकाष्ठममायां तु विवर्जयेत् ॥ इति स्मृतिवचनं तन्मन्त्रदीक्षापरं । गृहीतमन्त्रदीक्षस्तु दन्तानां धावनं चरेत् । नित्थं वेदाङ्गुलैः काठैरमायां तु विवर्जयेत् । इतितन्त्रवचनसंवादान्न तु यज्ञसंबन्धिदीक्षापरत्वे(त्व)। दतो धावत इति श्रौतविधिना साकं विरोधापत्तेः । तथा चामायां दीक्षायां दन्तधावनं भवत्येव । दन्तधावने विशेष- माहानिरा:१०२२ सत्याषाढविरचितं श्रौतसूत्र- [१०दशमप्र-

तत उर्ध्वक्रमेणैव धावयेच्छाखया दतः ॥ इति ।

पूर्वमूर्ध्वदन्तान्संशोध्य पश्चादधोदन्ता शोधयेदित्यर्थः । दन्तधावनकाष्ठप्रमाणं कौम- मध्याङ्गुलिसमं स्थूलं द्वादशाङ्गुलसंमितम् ।

सत्वक्कं दन्तकाष्ठं स्यात्तग्रेण तु धावयेत् ।। इति ।

इदं विषमदन्तस्य, इतरस्य तु कनिष्ठिकाग्रप्तम स्थूलम् ।

सूक्ष्मं तु हीनदन्तस्य समदन्तस्य मध्यमम् ।

स्थूलं विषमदन्तस्य त्रिविधं दन्तधावनम् ॥ इति विष्णूक्तेः ।

विष्णुः-द्वादशाङ्गुलिकं विप्रे काष्ठमाहुर्मनीषिणः ।

क्षत्रविट्शूद्रजातीनां नवषट्चतुरङ्गुलम् ।। इति ।

गर्ग:-चतुरगुलमानं तु नारीणां नात्र संशयः ॥ इति ।

इदं पत्न्या दन्तधावन उपयुज्यते । दन्तधावनं प्रकृत्य व्यासः-

प्रक्षाल्य पादौ हस्तौ च मुखं च सुसमाहितः ।

दक्षिणं बाहुमुद्धृत्य कुर्याज्जान्वन्तरा तु तत् ॥ इति ।

आश्वलायन:- राक्षस्यामुत्सृजेत्काष्ठं दिशि संमृज्य वा शुचौ ॥ इति ।

संमृज्य प्रक्षाल्य ।

विष्णुः-प्राच्या सौख्यं दन्तधावे शरीरारोग्यमेव च ।

दक्षिणे तु तथा कष्टं पश्चिमे तु पराजयः ॥

उत्तरे तु गवां नाशः स्त्रीणां परिजनस्य च ।

पूर्वोत्तरे तु दिग्भागे सर्वान्कामानवाप्नुयात् ॥ इति ।

अङ्गिराः-प्रक्षाल्य भक्षयेत्काष्ठं प्रक्षाल्यैव तु संत्यजेत् ।

आयुरित्यादिमन्त्रोऽयमुक्तः शाखाभिमन्त्रणे ॥ इति ।

स च मत्रः पुराणे-आयुर्र्बलं यशो वर्चः प्रजाः पशुवसूनि च ।

ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ इति ।

दन्तधावनमन्त्रस्तु-मुखदुर्गन्धिनाशाय दन्तानां च विशुद्धये ।

ष्ठीोवनाय च गात्राणां कुर्वेऽहं दन्तधावनम् ॥ इति पुराणोक्तः ।

तूष्णी वा दन्तधावनम् । मुखदौर्गन्ध्यसंभावनायामयं मन्त्रोऽन्यथा तूष्णीमेवेति । शौनको दन्तधावनोत्तरकृत्यमाह-

पश्चाद्द्वादशगण्डूषैर्विदध्याद्दन्तधावनम् ॥ इति ।

लोहितं रक्तम् । अनागमय ननिर्गगयन् । दम्य इति शेषः । तेषामेव संनिहि. तस्यात् । पूर्वत्र दोक्षणीयायां कृतायां यदि लोहित बहिनिर्गतं चक्षुर्विषयं स्यात्तदा २ 7 [१५०पठळः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १०२३ सर्वेषां दीक्षितधर्माणां प्रवृत्तत्वेन नो रुद्रियाभ्योऽभ्यः स्वाहेति जपो भवति । तस्यामकृतायां दीक्षितधर्माणामप्रवृत्तत्वेन न जपः । यदि दन्तेभ्यो बहिनिर्गत जठरे गच्छति तदा प्रायश्चित्तं कृत्वाऽग्रिम कर्म कार्य तस्मिन्न कृते तद्विनाऽधिकाराभावात् । तस्माद्यषा लोहितं न निर्गच्छति तथैव दन्तधावनं कर्तव्यम् । तच्च प्रायश्चित्तं षट्त्रिं- शन्मत उक्तम् । केशनखरुधिराशने मतिपूर्वे त्रिरात्रमज्ञानादुपवास इति ।

हिरण्यवर्णाः शुचयः पावका इत्येषा हिरण्यवर्णाः शुचयः पावका वृत्रं भित्वा प्रचक्रमुर्हित्वाऽवद्यमापः । शतं पवित्रा वितता ह्यासां ताभिर्नो देवः सविता पुनातु । आपो अस्मान्मातरः शुधन्त्विति च शङ्खिनि ह्रदे हिरण्यमवधाय स्थावरासु स्नाति ।

स्नानमन्त्रालय एते । मनश्यान्ते सकृदेव नानम् । इत्येषेतिवचनमन्यत्र प्रसि- खस्य मत्रचतुष्टयग्रहणस्थानुवाकग्रहणस्य वाऽत्र प्रातिरितिशङ्कावारणार्थम् । तृती- यस्य रिप्रमित्यन्तः । शहिनि हरे नाति केवलं स्थावरासु चेत्नाति तदा तासु हिरण्यमन्तयित्र स्नातीति । अथवा शहिनि हरे याः स्थावरा आपस्तास्वेव हिरण्यमन्तर्धायैव स्नातीति । स्थावरा अशोष्याः । हशब्दसांनिध्यात् । स्थावरा निवृत्तगतय इत्यस्मिन्कल्पे तटाके सरसि वाऽपि स्नानम् । अस्मिन्पक्षे पूर्वव्याख्या- नार्थ एवात्रानुकूलो मवति । स्मृतौ दीक्षार्थस्नानं देवखाते नद्यां गायों संगमे वा महाफलमित्युक्तं- देवखातेऽथवा नयां गङ्गायां संगमेऽपि वा। स्नानं दीक्षार्थ कुति महाफलमुदाहृतम् ॥ इति । नयो महानयो गोदावरीभीमाद्या द्वादश । तथा च महानदीः प्रकृत्य ब्रह्मपुराणम्- गोदावरी मीमरथी तुमभद्रा च वेणिका । तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः । भागीरथी नर्मदा च यमुना च सरस्वती । विशोका च वितस्ता च विन्ध्यस्योत्तरतः स्थिताः ॥ इति । भागीरथीगोदावरीवेणा इति तिस्रो गताः । तथा च ब्रह्मपुराणम् - तिस्रो नद्यो महापुण्या वेणा गोदाऽथ नाही । गां हरीशाङ्गतः प्राप्ता गङ्गा इति हि कीर्तिताः ॥ इति । गां हरीशाधिकात्प्राप्ता इति पाठान्तरम् । हरेश्वरण ईशस्य शिरस्तस्माद्नां पृथिवीं प्राप्ता इत्यर्थः । शङ्गशब्दः स्वच्छ जलं लक्षयति । शङ्खशब्दान्मत्वीय इनिः । शङ्खः शङ्ख इव स्वच्छं अलमस्मिन्नस्तीति शङ्खी सस्मिन्नित्यर्थः । अगाध जलं पत्र सहन इत्युच्यते । हृदस्यैव विशेषणं शझिनीति । १ १०२४ सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमप्रभे- प्रकारान्तरमाह-

यल्लोमशमवकाशं तीर्थं तस्मिन्स्नाति कुण्डे स्नातीत्येकेषाम् ।

यजलं लोमशं यत्र तृणानि भवन्ति तल्लोमशं लोमानि विद्यन्ते यस्मिंस्तीय तल्लो. मशं, लोमशब्दस्तृणपरः । लोमभ्योऽधिस्तम्बयजुहरतीतिदर्शनात् । लोमादिपामादीत्य. नेन मत्वर्थीयः शः । अवकाशमवकाः शेवालाः । केचिच्छरोऽवका इति अपार शरोऽवका इति लिझाब्याचक्षते । अवकाभिराशो व्याप्तिर्यस्य तदवकाशम् । अथवाs- वकाशोऽस्यास्तीत्यवकाशः। अशआदित्वान्मत्वर्थीयोऽच्प्रत्ययः । सुखेनावतर्तुमक्काशो यस्मिन्भवति तादृश मिति यावत् । एतादृशं सत्तीर्थ यत्र लोकः स्नाति तस्मिन्या स्नायादित्यर्थः । न तु महामहिमास्वप्रवेव स्नायादिति नियमः । तासां संभवे तु तास्वेव स्नानमधिकम् । कुण्डं तल्लक्षणद्रोणी तस्यां वा मातीत्यर्थः । स्नातीत्यस्या मध्ये पुनरावृत्तिः पक्षान्तरं स्वतन्त्रमिदमितिप्रदर्शनार्थम् । कुण्डे स्नातीत्यत्र मण्डूक- प्लुत्या हिरण्यमवधायेत्यनुवर्तते । तथा चाऽऽपस्तम्बः-कुण्डे हिरण्यमवधाय तस्मिन् नातीति वाजसनेयकमिति कूपे नैवैतत्स्नानं वाजसनयिमतात् । तीर्थ प्रति गमने विशेष उक्तो वैधे-तीर्थगमन इति स ह स्माऽऽह बौधायनः प्रदक्षिणमावृत्येतरतीर्थं गच्छेदयामुगोऽपसलैरावर्तेतेत्यत्रो ह स्माऽऽह शालीकिरपसलैरावृत्येतस्तीर्थ गच्छेद- थामुतः प्रदक्षिणमावर्तेतेतीति । इतो वपनप्रदेशात् । अमुतस्तीर्थप्रदेशात् । यदि तीर्थ दूरे मवति तदोपाय उक्तो बौधायनेन- 1-अथ यदि दूरे तीर्थ भवत्युत्तरेण शाला द्वी कटपरिवारौ कुर्वन्ति पूर्व यजमानायापरं द्वितीय पत्न्यै तयोः प्राचीद्वारौ कुर्वन्ति तदुदकुम्भी निघापयतीति । तत्तयोः कटपरिवारयोरुदकुम्भौ निधापयति परिकर्मिभिः स्नानार्थमित्यर्थः । अस्मिन्नाने यत्राऽऽपः सुखाः सुखावगाहा इत्यारम्य पवमानः सुवर्जन इति चैतेनानुवाकेन स्नात्वेत्यन्तं सर्व स्नानतन्त्रं भवति । यत्राऽऽपः सुखाः मुस्वावगाहास्तदवगाो त्यस्मिन्नवगाहशब्दवाच्ये स्नाने हिरण्यवर्णा इत्यादिमत्रत्रय दीक्षार्थत्वेन विधीयते । अवगा त्यस्य स्नात्येत्यर्थः । एतेनानुवाकेन स्नात्वेत्यत्रत्य- स्नानशब्दस्य मानयित्वेत्यर्थ इति पदद्वयस्य स्नानप्रतिपादके सूत्रे संस्काररत्न- मालायामर्थः कृतोऽस्ति स तत्र द्रष्टव्यः । मध्याहस्नानदीक्षार्थस्नानयोः कालैक्ये प्रसङ्गसिद्धिर्मध्याह्नस्नानस्येति ।

उदाभ्यः शुचिरापूत एमीति स्नात्वोद्गाहते ।

पुनः स्नास्वेतिवचनं स्नानाङ्गतर्पणव्यावृत्त्यर्थम् । एमोतिलिङ्गादुगाहने मन्त्रः । उद्गाहनं तीरं प्रत्यागमनम् । ततो यन्मया दूषितं तोयमिति यक्ष्मोद्देशेन तीरे जलं निक्षिपति । पूर्वत्र दीक्षणीयाकरणपक्षे तु माध्याटिकस्नानाभाव एव । ततः स्मात द्विराचमनम् । [१प्र०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०२५

उपस्पृश्याऽऽचम्य ॥३॥

कुत्रचिदप इति नोच्यते कुत्रचिदुच्यते यत्र नोच्यते तत्रापामुत्पवनं कृत्वोपयोक्तव्या यत्रोच्यते तत्र नेतीति सार्वत्रिकम् । प्रकृतेऽप्शब्दाभावात्पात्रे जलं गृहीत्वा तासां पवित्रा- भ्यामुत्पवनं कृत्वा ता हस्तेनोपस्पृश्येति सिद्धं भवति । आचम्येत्यत्राऽऽ आचम्येति पद- च्छेदः स्मृत्युक्तप्रमाणसिद्ध जलमाचमने न विवक्षितं किंतु अधिकमपि भवतीत्याङा बोध्यते। तथा च चुलुकमात्रं जलं पात्रे गृहीतं हस्तेनैव सकृत्प्राश्नातीत्यर्थः सिद्धो भवति । अनेना- न्तरतो मेध्यो भवति। तथा च श्रुतिः-अपोऽनात्यन्तरत एव मेध्यो भवतीति । वसनस्या- न्तेन प्रतिच्छायेति बौधायनः। जलान्तःस्थितस्यैव चेदिदमाचमनं तदाऽत्र माध्याज्ञिकं कर्म, यदि बहिरागत्याऽऽचमनं तदा वक्ष्यमाणनीविपरिकल्पनान्ते माध्याकिं कर्मेति 7 ज्ञेयम् । ब्रह्मयज्ञस्तु क्रत्वारम्मात्प्राक्प्रातरेव कर्तव्यः ।

दीक्षाऽसि तनूरसि तां त्वा शिवाꣳ स्योनां परिधिषीयेति क्षौमं वासोऽहतं महत्परिधत्ते सोमस्य तनूरसि तनुवं मे पाहीति च ।

क्षौमाहतशब्दो व्याख्यातौ । महच्छब्देनात्र वासप्तः स्थौल्यमुच्यते । दैर्ध्यस्यार्था- देव सिद्धेः । तेन वासोऽत्र स्थूलं भवति दृढमिति यावत् । एतेन सूक्ष्मस्यादृढत्वा. यावृत्तिः कृता भवति । दीक्षाऽसीति दीक्षाऽसि तपसो योनिरित्याच्छिद्रिकप्रपाठक- पठितस्य सन्वित्यन्तस्य प्रतीकमिदम् । उक्तश्चाऽऽपस्तम्बेनाप्ययं मन्त्रः परिधाने । तनूरसि तां त्वामिति सौत्रो द्वितीयः । सोमस्य तनूरसि तनुवं मे पाहीति संहितास्थ- स्तृतीय इत्येवं मत्रत्रयं परिधाने । प्रादक्षिण्यं परिभाषासिद्धम् । प्रदक्षिणमहतं वासः परिधत्त इत्येवापठौधायनः । चकारः पूर्वाभ्यां सह समुच्चयार्थः । अथवा चकारो दीक्षाऽसि तपसो योनिरित्याच्छिद्रिकमन्त्रसमुच्चयार्थः । अस्मिन्पक्षे प्रथममत्रो दीक्षाऽसि तनूरसीत्ययमेक एव । दीक्षाऽसि तपस इत्यन्तं मन्त्रस्तृतीयः । सोमस्य तनूरसि तनुवं मे पाहीति च क्षौम वासोऽहतं महत्परिधत्त इत्यन्वयः ।

सूर्यस्य वासोऽसि नीविर्नामोर्जमस्मासु धेहीति तस्य नीविमनुपरिकल्पयते ।

सूर्यस्य वास इव वासोऽसीत्यर्थः । एतेन वासप्तः सोमदेवत्यत्वात्कथं सूर्यदेत्यत्व- मिति शङ्का निरस्ता भवति । तस्य परिहितवाससः । वासोन्ताप्रकाशनार्थोऽभ्यन्तर. गोपनाय वेष्टितवसनग्रन्थि विस्तामनु पश्चात्कल्पयत इत्यर्थः । परिशब्दो दायार्थः । r नीविमित्येकवचनं जातौ । तत्र कच्छचतुष्टये द्वौ नीविशब्दवाच्यौ कच्छौ । तत्र पश्चात्कच्छ एव मुख्यत्वात्पूर्वम् । १ क. ढ.तिनी। । सत्याषाढविरचितं श्रौतसूत्रं- [१०६शमप्रो-

मुक्तकच्छो यदा कुर्यात्कर्म काम्यं क्वचिन्नरः ।

वृथा भवति तस्सर्वं गुह्मस्थानप्रदर्शनात् ॥ इति गौमिलोक्तः।

मचात्राप्रकच्छस्य मुख्यत्वमस्त्विति वाच्यम् । गुह्यस्थानप्रदर्शनादिति हेतुना तस्यैव मुख्यताया अवगमात् । काम्यग्रहणान्नित्यनैमित्तिकयो यं नियम इति द्रष्टव्यम् । एकवचनात्सकदेव मन्त्रः । स चाऽऽद्यायां नीव्याम् । परिधानीयवस्त्र परिधानाय दक्षि- णतो न प्रसार्य, प्रामुख उदमुखो वा परिदधीत नीविकल्पनं प्रासंस्थोदक्संस्थ- भाषेनेत्यादि स्मात सर्वमुपसंहार्यम् । आचम्येति ख्यपा वासःपरिधानस्याप्सु दीक्षासंब- द्वत्व बोध्यते । तेन दशपेयेऽपराहे दशपेयाय दीक्षतेऽप्सु दीक्षायाः स्थाने षट्पुण्ड- रीका द्वादशपुण्डरीकां वा हिरण्यत्रनं यजमानः प्रतिमुश्चत इत्यत्रावशनान्ताया अप्स दीक्षायाः पुण्डरीकस्त्रप्रतिमोचनेन वासोनिवृत्तिमिव वासोदीक्षाया अपि निवृत्तिः सिद्धा भवति ।

ऊर्जे त्वेत्यश्नात्यूर्जमस्मासु धेहीति वा यदस्य मनसः प्रियं सर्पिर्मिश्रं दधि मधु वाऽभ्युपसेकम् ।

यदस्य मनसः प्रियं सीमिश्र दधि मधु वाऽभ्युपसेकं तदुर्ने त्वेत्य भातीत्यन्वयः । पत्तदोनित्यसंबन्धादार्षिकस्तच्छब्दान्वयः । यदन्नमस्याशनीयपदार्थसमूहस्य मध्ये मनस भात्मनः प्रियं तदनातीत्यर्थः । न तु यजमानस्येतीदमोऽर्थः स्वस्मिस्तस्य प्रयोगाभा- वात्, मनःशब्दस्य वैयपित्तेश्च । मनस आत्मवाचित्वमात्मानमात्मना वेरसीत्यादी दृष्टम् । मनसः प्रियं हविष्यमेवेति केचित् । सर्वस्याह विष्यस्यापि अत्राशनमित्येतदर्थ- प्राप्त्यर्थ सदस्य मनसः प्रियमितिवचनमित्यन्ये । यस्याहविष्यस्यापि मसूरवृन्ता- कादेस्तिथिविशेषपरिनिषेधेनेतरकाले रागप्राप्ते भोजनेऽशनाभ्यनुज्ञा यथा तथैतस्य मोजनस्य रागप्राप्तस्य कर्माङ्गत्वस्यापि सस्वात्तिथिविशेषनिषेधेनेतरकालेऽम्यनुज्ञाया अप्रवृत्तौ तत्प्राप्त्यर्थं यदस्य मनसः प्रियमितिवचनमित्येवमेव व्याख्यातव्यम् । सर्वा हविष्याशनकश्पना तु मलाण्डादिष्वतिप्रसक्तत्वेनाप्रयोनिकैव । इष्टापत्तौ तु पलाण्डायशनस्य पुनरुपनयननिमित्तत्वेन मध्ये सदापतिः । नचैतव्यतिरिक्तसर्वाहवि. घ्याशनबोधनार्थमेतद्वचनमिति वाच्यम् । एतदपेक्षया स्वल्पाहविष्याशनपरत्वस्यैव युक्तत्वात् । न च दोषाभाव एवात्र पचनात्कल्पनीय इति वाच्यम् । स्पष्ट वचनामावेन बहुषु दोषामावकल्पनापेक्षया यदशने प्रायश्चित्तप्रसक्त्यभावस्तावत्स्वेवाहविष्येषु

  • अत्रात्मशब्दस्य मनोवाचिलेऽपि मनःशब्दस्याऽऽत्मवाचित्वं कथमिति चिन्सं माना.

धेशम्दस्यले हरिशब्दस्याश्ववाचित्वेऽपि अश्वशब्दस्य हरिवाचित्वाभावात् । 1 १च, 'भाष । २ च.भप्राप्ती । T [१०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १०२७ पदार्येषु दोषाभावप्रतिपादनस्य युक्तस्वात् । मसूरवृन्ताकादीनामशने तिथिविशेषपर वेन निषेधस्तु अत्रापि अस्त्येव । रागप्राप्ते भोजने कालो मन्त्रविशेषश्चानेन विधीयते । सर्पिःशब्दो लौकिकाज्यमाचष्टे । अत एव सूत्रकृता सायदोहाभिधारणे तूष्णीकेनेति संस्कारार्थसपिपि विशेषणं दत्तम् । दधि मधु वाऽम्युपसिच्य सपिमिश्र स्वस्य यदलं मवति तदभातीत्यर्थः । दधि मधु चेति पाठ उपयोः समुच्चयः । समासामावाशानयोः सहभावः । येषु पदार्थेषु यदतीव मनसः प्रियमेतेवेकं तस्याशनमावश्यकमिति अनेन सूत्रेण प्रदयते । मनसः प्रियमितिवचनं मनमः प्रियानशने श्रौतप्रायश्चित्तप्राप्त्यर्थ, तच सर्वप्रायश्चित्तमेव विशेषानुक्तेः । अत्र दधि गव्यं माहिषं चापि । अत्र मधु सौद्रमेव न तु मथं तस्याशने महापातकिस्वादिदोषश्रवणात् । दधि मधु वैवाम्युपसे. कमिति नियमः । तेन दधिमधुनोरेवाभ्युपसेकार्थता न तु पयसः । तस्य तु स्वातन्त्र- सु णाशनम् । अथ वा दधि मधु वाऽभ्युपसेकमेवेति नियमः । तेन दधिमधुनोरभ्युप- सेकातेव । पयसस्तूमयथाऽपीति ज्ञेयम् । पूर्वकल्पे दधिमधुनौरभ्युपसेकेन स्वात- ध्येण घेत्युभयथाऽपि । सार्पषस्तु मिश्रणेनैवेति द्रष्टव्यम् ।

आशितो भवति ।

आशित इति णिच्प्रयोगात्प्रयोनका अमात्येष्टबन्ध्वादयः प्रयोम्यो यजमानः । सथा पायमों भवति अमात्येष्टबन्ध्वादिभिः प्रेरितो यावत्तृप्ति बहु मुनीतेति । न तु आ, अशित इति पदद्वयं तथा पदकारैरपागत् । यावत्तृप्ति बहु पुञ्जीतेति अयमों थावानेवास्य प्राणस्तेन सह भेधपतीति श्रुत्या लम्यते । ननु इई-वचनं व्यर्थम् । भष्टौ ग्रापा मुनेः प्रोक्ताः षोडशारण्यवासिनः । द्वात्रिंशत्तु गृहस्थस्यापरिमितं ब्रह्मचारिणः ॥ इति धर्मसूत्रोक्तगृहस्पविषयकद्वात्रिंशहाससंख्यानियमबाधनार्थ कृतेन । आहिताग्निरनड्डांश्च ब्रह्मचारी च ते त्रयः । अनन्त एव सिध्यन्ति नैषां सिद्धिरनमताम् ॥ इति धर्मसूत्रवचनेनैव तसिद्धेरिति चेत्सत्यम् । भुजिप्रमाणं निर्दिष्टं सुखं यावद्विनीति । मोजनं होनमात्रं तु न बलोपचयोजसे । सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते । अतिमात्र पुनः सर्वानाशु दोषान्प्रकोपयेत् ॥ इतिवैद्यकग्रन्थे वाग्मट्टोये भोजनस्य न्यूनाधिक्ये दोषमुक्त्या अनेन कुक्षीयशो पाने के प्रपूरयेत् । आश्रयं पवनादीनां चतुर्थमवशेषयेत् ॥ x से I । १०२८ सत्यापादविरचिंतं श्रौतसूत्रं- [१०दशमप्र- इत्यनेन मोजनप्रमाणमुक्तम् । तथा च जठर एकमशं पवनाद्यर्थमवशेष्यैव भोजन कर्तव्यमिति आयुर्वेदसिद्धभोजनतः पवनाद्यर्थतुरीयभागचतुर्थीशपरिमितमधिकमत्र भोजनं कर्तव्यमित्येतादृशार्थज्ञापनार्यत्वेन सार्थक्यात् । इतोऽप्यधिकभोजनं शरीरपी. डाप्रसङ्गाद्विरुद्धमेव । अतः पवनाद्यर्थ किंचित्स्थलं संरक्ष्यैव मोक्तव्यम् । भुजि. प्रमाणं निर्दिष्टमित्यत्र मात्राप्रमाणं निर्दिष्टमित्यपि पाठः । अस्मिन्पाठेऽपि मात्राश- रमेन मोजनमेव गृह्यते । दोक्षणीयायां पूर्वत्र कृतायां दीक्षितधर्माणां प्रवृत्तत्वेन न कांचनाऽऽहति जुहोत्यन्यत्र ऋतुसंयुक्ताम्य इतिसूत्रोपात्तो वैश्वदेवप्राणाहुतीनां निषे- धोऽपि प्रवर्तते । दीक्षितस्य वैश्वदेवे मुख्यकर्तृत्वे तदनुज्ञयाऽन्यैः स्वार्थपाकेन कर्तव्य एव पैश्वदेवः । प्राग्वंशप्रपादनोत्तरं दीक्षणीयायाः कर्तव्यतायां दीक्षितधर्माणामप्र- वृत्तत्वेन निषेधस्याप्रवृत्तवैश्वदेवः स्वेनापि कर्तव्यः । एवं प्राणाहुतयोऽपि भवन्ति । जर्ने स्वेति मन्त्रोऽशनार्थ एव निषेधप्रवृत्त्यप्रवृत्तिताधारण्येन न तु प्राणाहुत्यर्थः । प्रथ- मप्राणाहुतिमन्त्रेणोर्ने खेत्ययं मन्त्रः समुच्चीयते तस्य पुरुषार्थत्वात् । अस्य ऋत्वर्ष- स्वात्प्रयोजनभेदान्नैवोर्ने स्वेत्यस्य प्राणाहुतिमन्त्रप्रत्याम्नायत्वमिति केचित् । अन्ये तु पञ्चानां स्थानेऽयमेव वा न कांचनाऽऽहुति जुहोत्यन्यत्र कतुसंयुक्ताम्य इत्यनेन पुरुषार्थीहुतीनां प्रतिषेधात्कत्वर्थ एव स्यादिति प्राहुः । तत्र पूर्व मतं तुच्छम् । प्रथमेन प्राणाहुतिमन्त्रेण समुच्चयेऽन्यतरस्य व्यवहितत्वेन क्रियासनिपाताभावेनाक. करणत्वासमात्, भिन्नशास्त्रार्थत्वेन द्वाभ्यां त्रिमिरित्यादिवदेककरणत्वोपदेशामा- वाच । प्राणाहुतीनां पुरुषार्थत्वानिषेधे प्राणाहुतीनामेवामावेन प्राणाहुतीनां सर्वातां स्थानेऽयमेव मन्त्र इत्युक्तिरसंगतैवेति द्वितीयमपि मां तुच्छमेव । अतः केवलमशना- मेव मन्त्रो न तु प्राणाहुतिस्थानिक इत्येव समाप्तम् । बच्यो नैव भवन्ति । देव. तोद्देशेन त्यज्यमानत्वेनाऽऽहुतिरूपत्वान्न कांचनाऽऽहुति जुहोतीत्येतस्य निषेधस्यात्रापि प्रवृत्तेनिरावाधात् । परिषेकानिमन्त्रणे तु भवत एव तयोर्दवतोद्देशेन त्यज्यमानत्वाभा- वात् । यत्रैकस्मिन्दव्य इति सूत्रात्सऋन्मन्त्रः ।

कनीयः कनीयोऽत ऊर्ध्वं व्रतयति ।

दीक्षास्विति शेषः । कनीयः कनोयोऽल्पमल्पमत ऊर्य दीक्षामारम्प याबद्दी- क्षासमाप्ति व्रतमुपैतीत्यर्थः । स्पष्टमेतदुक्तमापस्तम्बेन- तथाऽऽशितः स्याद्यथा ततो दीक्षामु कनीयः कनीयो व्रतमुपेयादिति । शरीरे कार्यसंपादनायैतत् । यथा यथा च शरीरे कार्याधिक्यं तथा तथा मेध्यता । तथा चाऽऽपस्तम्बः-यदा वै दीक्षितः कृशो भवत्यथ स मेध्यो भवति यदाऽस्मिन्नन्तरं किंचिन्न भवत्यथ स मेध्यो भवति यदाऽस्य कृष्ण चक्षुषोनश्यत्यथ स मेध्यो भवति यदाऽस्य त्वचाऽस्थि संघीयतेऽथ स मेध्यो भवति पीवा दीक्षेत कृशो यनते यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायत इति । तृतीयाध्यायेऽष्टमे पादे जैमिनिरपि-तपश्च फलसिद्धत्वालोकवादिति- स - । [१० पटलः] गोपीनाथभकृतम्योत्स्नाव्याख्यासमेतम् । १०२९ 3 वाक्यशेषश्च तद्वदिति । तद्दीक्षासु निवर्तत इत्येतत्सूत्रव्याख्यानावसरे व्याख्या तमेतत्सूत्रद्वयम् । मेध्यो मेधो यज्ञस्तदहः । दीक्षादशायामपि कृशस्य दीक्षावतैर्य- दकानां मध्येऽहं क्षीयते तदग्नावेव हुतं भवति । अतः कर्शिताङ्गेनैव पष्टव्यम् । एतेनापि ज्ञायते दीक्षाधिक्यपक्षोऽत्यन्त प्रशस्त इति । इदमप्यतोऽवगम्यत बाशितो मवतीति विधिरनेकदीक्षापर एष म त्वेकदीक्षापरः । तत्र तु किंचित्लेशसंपादनाय स्वरुपमेव भोक्तव्यमिति । अत्र व्याध्याचकृतं व्रतहासानिमित्तककृशत्वं गृह्यते । पीवा दीक्षतेति दर्शनात् । एतद्भोजनार्थः पाकोऽन्येनैष फारवितव्यो नतु स्वेन नच पत्न्या । तथा च बौधायनः-अथाऽऽभ्यां प्रतोपानीयं पापयति तस्या- शितौ मवत इति । ईश्वराय निवेद्यैव भोक्तव्यमिति सुप्रसिद्धमेष । एतच दंपतिम्या Y केवलाभ्यामेव भोक्तव्यं नतु ब्राह्मणोऽप्यत्र भोजयितव्य इति । एतस्थ भोजनस्य दीक्षितसंस्कारार्थत्वेनेतरभोजनस्य प्रतक्तरेवाभावात् । अत एवैकाकी न मुभीतेति निषेधस्यात्राप्रसरः।

महीनां पयोऽसीति दर्भपुञ्जीलाभ्यां गव्यं नवनीतꣳ समुद्यौति वर्चोधा असि वर्चो मयि धेहीति तेनाभ्यङ्क्ते मुखमग्रेऽनुलोममितराण्यङ्गानि स्वभ्यक्तो भवति ।

गव्यग्रहणं माहिषादिव्यावृत्त्यर्थम् । संशब्दः सम्यगित्यर्थे । तच्च सम्यक्स्षमुधवनकि. यायामन्वेति। उद्योतीत्यत्र शोधनार्थमिति शेषः । शोधनार्थभेवोदशरावे निधानमाह बौधा. पनः-अथास्यैतन्नवनीतं विचितमुदशराव उपशेरत इति युधातोमिश्रणार्थकत्वेऽपि तस्य पदार्थद्वयसाध्यत्वेन प्रकृते पदार्थान्तरासंभवेन तदर्थासंभवादालोडनार्थकत्वमेव युधातो- रिति अर्थविशेष प्रदर्शयितुमेवोच्छब्द उपात्तः । उधवने प्राइक्षिण्यं परिभाषासिद्धम् । सेनेति वचनं नियमार्थम्। तेन यथा तेनैव सांगाणामभ्यङ्गो भवति तावत्पर्याप्तमेवाऽऽलोर- नात्प्रागुपादातव्यं न पुनरन्यदुपादातव्यमित्येषोऽर्थः सिद्धो मवति । आलोडनं देवाद्विस्मृत्व कृतेऽभ्यङ्गे तदनन्तरं स्मरणे पुनरन्यद्गृहीत्वाऽऽलोज्य तेन पुनरभ्यङ्गः कर्तव्य इस्ये- सदर्थ वा तेनेतिवचनम् । अभ्यतः पाणिभ्यामेव सामर्थ्यात् , न दर्भपुलीलाम्या सामाभावात् । तस्य पाणिम्यां संप्रम्लाय्य मुखमेव प्रथममम्यत इति बोधायनः स्पष्टमेवाऽऽह । अग्र इति सप्तमी पञ्चम्यर्थे । तेन मुखममादारभ्याम्यत इत्यर्थी भवति । मुखस्याग्रं शिरस्तदारभ्य मुखमभ्यत इति । एतेन पराचीनताऽभ्यने प्रद. र्शिता भवति । तथा चाऽऽपस्तन्वः-पराचीनं त्रिरभ्यते मुखमग्र इति ग्रीवाऽपि । मुखसंबन्धिन्येव तदाधारभूतत्वात् । उत्तरत्रानुलोमग्रहणादपि शिरःप्रभृतिग्रोवान्तानाम- वयवानां मुख्यवृत्त्या मुखपदवाच्यत्वाभावेऽपि गोण्या वृत्त्या तत्पदवाच्यत्वम् । अन्यथा ग्रोवायां लोमाभावेन कुत्रापि तत्संग्रह एव न स्यात् । अनुलोमं यन्मुखानि १३० - १०३० सत्याषाढविरचितं श्रौतसूत्र- [१०दशमप्रश्ने- लोमानि तदभिमुखतयेतराङ्गाणामभ्यङ्ग इत्यर्थः । अथवा मुखशब्देन केवलस्य मुख्यस्य मुखस्यैव ग्रहणम् । अग्रंशब्दः क्रमार्थः । शिरःप्रभृतिग्रीवान्तानामवयवाना- मनुलोममितराण्यङ्गानीत्यत्र समावेशः । अनुलोमशब्दस्यानुक्रमेणेत्यर्थः । तेन शिरःप्र- भृतिपादान्तक्रमेणाभ्यङ्गः कर्तव्य इति सिद्धं भवति । इतराणि मुखादितराणि, पूर्व- कल्पे हस्तादीनि उत्तरकल्पे शिरआदीनि । मुखमग्रेऽनुलोमंमितराण्यङ्गानीति पार्थ- क्येन निर्देशान्मुखाभ्यञ्जने पृथमन्त्रः । इतराम्यञ्जने संभवतां सकृन्मन्त्रः, असंभवता मन्त्रावृत्तिः । स्वभ्यक्तों भवति, तथाऽभ्यते यथा स्वम्यक्तो भवति । सुशब्दो यथा सर्वावयवसंबन्धो नवनीतस्य भवेत्तथेति सूचयति । अभिपूर्वकोऽजूधातुरम्यङ्गरूपमर्थ- माचष्टे । आपूर्वकोऽञ्जनमाचष्टे । सर्वावयवावच्छेदेन नवनीत संबन्धोऽभ्यङ्गपदार्थः । नेत्रावच्छेदेन कज्जलसंबन्धोऽञ्जनपदार्थः। एतावदुपसर्गबलालभ्येते प्रहारादिशब्द- पत् । स्वकीयकृत्स्नपृष्ठाभ्यङ्गस्य सुष्टु स्वेन कर्तुमशक्यत्वात्मुशब्देनान्यकर्तृकताऽपि प्रापिता भवति । तत्र कर्तुरनियमप्राप्तौ नियममाह बौधायनः-अन्योन्यस्य पृष्ठमभ्य. नक्तीति ।

वृत्रस्य कनीनिकाऽसीति त्रैककुदेनाऽऽञ्जनेनाऽऽङ्क्ते ।

त्रिककुदि पर्वते भवं त्रैककुदं तेन त्रैककुदेन। एतादृशेनाऽऽञ्जनेनाऽऽत इत्यर्थः । भक्षिणी इति शेषः । आञ्जनक्रियासांनिध्यात् । पाहीति मन्त्रान्तः ।

तस्मिन्नविद्यमाने येनैव केनचित् ।

त्रैककुदेन येन केनाप्यन्येन वाऽऽअनेनाऽऽत इत्येतावत्येव लाघवेन वक्तव्ये तस्मि. नविद्यमान इति वचनं त्रैककुदाजनतव्यतिरिक्तयत्किंचिदन्याञ्जनयोस्तुल्यविकल्पोऽपि कदाचित्स्यात्तद्वारणार्थम् । नन्वेवं तस्मिन्नविद्यमानेऽन्येनेत्येतावदेव वक्तव्यं तथा च व्यर्थं येनैव केनचिदिति सूत्रमिति चेत्सत्यम् । अस्मिन्प्रतिनिधावत्यन्तसजातीयस्यैव प्रथमं ग्रहणमनन्तरमितरस्येत्येतस्य नियमस्यात्राप्रवृत्तिरित्येतादृशार्थज्ञापनार्थत्वेन वैय. ाभावात् । तथा च शैलजमेवाऽऽञ्जनान्तरमादावत्यन्तसजातीयत्वात्प्रतिनिधित्वेन ग्राह्यम् । एतस्याप्यमावे कज्जलमित्येतस्य नियमस्यात्रामावः सिद्धो भवति ।

सतूलया शरेषीकया दर्भेषीकया वा दर्भपुञ्जीलेन वाऽभ्यन्तरमनिधावयꣳस्त्रिरेकैकं दक्षिणं पूर्वमाङ्क्ते ।

तूलमग्रं मूलेभ्यः स्वाहेति मूलसाहचर्यात् । पुष्यमिति केचित् । तन्न, ओषधीभ्यः स्वाहा मूळेभ्यः स्वाहा तूलेभ्यः स्वाहा काण्डेभ्यः स्वाहा वल्शेभ्यः स्वाहा पुष्पेभ्यः स्वाहेत्यश्वमेध ओषधिहोममन्त्रेषु पुष्पस्य पृथनिर्देशानुपपत्तेः । तेन साग्रयेत्यर्थो Lan १२.ज.स.म. 'याद'। - [१५०पटलः] - गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०३१ भवति । शराख्यतृणशलाका शरेषीका तया, दर्भेषीका दर्शशलाका तया वा । दर्भ- पुञ्जीलं दर्भकाण्डं तेन वा । दर्मकाण्डाग्रस्याञ्जनक्रियायां सामर्थ्याभावान्मूलेनैवाञ्जनम् । सतूलत्वं शरेषीकादर्भेषीकयोरेव । एतज्ज्ञापयितुमेव वाशब्दोपादानं मध्ये कृतम् । अथ वा तूलः काप्तिस्तत्सहितयेत्यर्थः । मध्ये वाशब्दोपादानं श्रुतौ सतूलयेतिस्त्री- लिङ्गनिर्देशाच्छरेषीकादर्भेषीकयोरेव तुल्यकल्पत्वं, दर्भपुञ्जीलस्य तु गौणकल्पत्वं, फळं शरेषीकाया अभावे दर्भेषीकाया ग्रहणं मुख्यत्वेनैव, दर्भपुञ्जीलसत्त्वेऽपि नतु तस्य ग्रहणं तथात्वाभावादिति द्रष्टव्यम् । अभ्यन्तरं यथाऽक्षितो बहिर्न मवति । अपान- मारम्याऽऽन्तमिति यावत् । अनिधावयन्नप्रतिनिवर्तयन्नेकैकं त्रिराते दक्षिणं त्रिरुत्तर त्रिरित्यर्थः । सकृत्सकृदेव मन्त्र उमयोरक्ष्णोः । तत्र क्रममाह-दक्षिणं पूर्वमिति ।

द्विर्वा सव्यम् ।

सर्वेषु पक्षेषु सकृन्मत्र एवोमयत्र । सव्ये त्रिराजनं पूर्वसूत्रात्प्राप्तं तत्र वैकस्पिक द्वित्वमनेन विधीयते ।

द्विर्दक्षिणꣳ सकृत्सव्यमित्येकेषाम् ।

उभयं त्रिनिदक्षिणं त्रिः सव्यं द्विरिति वेत्येवं पूर्वमुक्तं तत्र स्वतन्त्रं पक्षान्तर. मनेनोच्यते।

न पुनर्निषेचयति ।

एकेन प्रयत्नेन संततमञ्जनं कर्तव्यं तथा कर्तुमशक्यत्वे सातत्याथै पुनरञ्जन न निषेचयति न नेत्रयोर्योजयतीत्यर्थः । अथवा पुनःशब्दो बहित्यर्थे । निषेचयती- त्यस्य निर्गमयतीत्यर्थः । तथा चायमर्यो भवति न बहु निर्गमयतीति । अर्थान्नेत्रतो महिरिति । आञ्जनक्रियायां विशेषमाह बौधायन:-अधास्यतदाननं पिष्टं दृषथु.. पशेते सतूलया च शरेषीकया तस्य प्राङ्मुखस्य प्रत्यङ्मुख उपविश्य सव्येन पाणिना दक्षिणमक्ष्यनक्तीति ।

तस्य ते पवित्रपते पवित्रेणेति पाव्यमानो जपति चित्पतिर्मा पुनातु वाक्पतिर्मा पुनातु देवो मा सविता पुनात्विति च पवमानः सुवर्जन इति चैतमनुवाकम् ॥ ४ ॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने प्रथमः पटलः ।


आद्यश्चकारोऽथैकत्वेऽपि मन्त्रत्रित्वद्योतनार्थः । आवर्यवे भेददर्शनाद्युक्तमेत. त्रित्वम् । एकत्र निर्णीतः शास्त्रार्थोऽसति बाधकेऽन्यत्रापीति जैमिनिनाऽपि स्वीकृ- तम् । यथाऽऽदित्यः प्रायणीयश्वरुरिति विधौ स्थालीवचनस्यापि चरुशब्दस्यादिति१०३२ सत्याषाढविरचितं श्रौतसूत्र- [१०दशमप्र- मोदनेनेतिवाक्यशेषवशादोदनार्थकत्वे निर्णीते सौर्य चरुमित्यादौ वाक्यशेषामावेऽप्यो. दनार्थकत्वं तथाऽत्रेति । अच्छिद्रेण पवित्रेणेति सर्वत्रानुषजतीत्याध्वर्यवसूत्रे सर्वत्रेति- ग्रहणाज्ज्ञापकात्त्रिष्वच्छिद्रेणेत्यादिरनुषतः। पवमानः सुवर्जन इति चैतमनुवाकमि- स्यत्रत्यश्चकारोऽनुवाकशब्दोत्तरं योज्यः । रहस्यपातकान्यप्ययमनुवाको नाशयतीत्य. स्यन्तं पावित्र्यमेतस्येति प्रसिद्धमिति प्रदर्शयितुमेतच्छब्दः । उक्तश्चायमर्थश्चतुर्वि- शतिमते- पावमानीस्तथा कौत्सं पौरुष सूक्तमेव च । जप्त्वा प्रत्यहमेतानि सर्वपापैः प्रमुच्यते ॥ इति । पावमानीः पवमानानुवाकगता ऋचः । पावित्र्यार्थ प्रत्यहमपि पाठः कार्यः । तथा च स्मृतिः- रुद्राध्यायं पावमानं पूर्वनारायणं तथा । यो जपेत्प्रत्यहं होतान्सः पापैः प्रमुच्यते ॥ इति । चकारः पूर्वमन्त्रैः सह समुच्चयायः । अध्वर्युणा पावमानं सावकाशतया कर्तव्यं पथा पवनत्रये तत्तन्मन्त्राणां सर्वेषां पाठो भवेत् । पवमानानुवाकस्य वाक्यश एक पाठः। इत्योकोपाहश्रीमद शिष्टोमयाजिसाहस्लामियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विसाहनामियुक्तपीण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाथ. दीक्षितविरचितायां श्रीमद्धगवत्सत्याषाढहिरण्यकेशिसू- शाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमम नस्य प्रक्षमः पटलः ॥१॥

10.2 अथ दशमप्रश्ने द्वितीयः पटलः ।

आ वो देवास ईमह इति पूर्वेण द्वारेण प्राग्वꣳशं प्रविशञ्जपति ।

द्वारग्रहणं वातायनव्यावृत्त्यर्थम् । प्रविशन्निति शत्रा प्रवेशसमकालं जप इति बोध्यते । यज्ञियासो हवामह इति मन्त्रान्तः ।

विद्युदसीत्यप उपस्पृश्यापरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य दक्षिणत उपविशति ।

दर्शपूर्णमासादौ दृष्टस्य प्रतीकस्य ग्रहणम् । तेन मयि श्रद्धेति मन्त्रान्तो भवति । . [२वि पटलः] गोपीनाथभट्टकृतम्योत्नाव्याख्यासमेतम् । १०३३ दक्षिणत उदङ्मुखतयोपवेशनमन्यया दक्षिणाग्नेः पृष्ठतःकरणापत्तेः । बौधायनोऽपि स्पष्टमेवाऽऽह-दक्षिणत उदङ्मुखमुपवेश्येति । एकद्वारत्वे तु तेनैव प्रवेशः सामर्थ्यात् ।

तस्यैष एव संचर आ सुत्यायाः।

संचरो मार्गः । आ सुत्याया इत्यत्राऽऽमिव्याप्तौ। नासस्थिते सोमेऽध्वर्युः पूर्वेण द्वारेण हविर्धाने प्रविश्यापरेण निष्क्रामेदित्यत्रावमृथान्ता सुत्येत्यस्यार्थस्य निर्णीत- स्वादत्रापि स एव निर्णयः । इदं कर्मार्थसंचरे, लौकिके तु अग्रेणाऽऽहवनीयं जघ- नेन गार्हपत्यं वेत्यादि अव्ययायानुसारेण संचरः । आ सुत्याया इति अवधिविशेषवि- धिबलास्मुत्यासमाप्त्युत्तरमुदयनीयादिपु अप्रेणाऽऽहवनीयमेव कर्मार्थोऽपि संचरो न तु अतिदेशप्राप्तोऽपरेणाऽऽहवनीयम् । अन्यथा वैशेषिकातिदेशप्राप्तयोः संच- रयोर्मेदामावेनावधिविशेषविधिवैयापत्तेः । याजमानं व्याख्यास्याम इत्यधिकारा. देव यजमानलाभे तत्परामर्शकतच्छब्दोपादानमेतस्मात्पूर्वतनानि यजमानकर्माणि पत्न्या अपि भवन्तीतिज्ञापनार्थम् । तत्र वपनं पत्न्या नास्तीति आध्वर्यवसूत्रव्याख्या- न उक्तमेव । वपनामावात्स्वस्त्युत्तराण्यशीयेति जपोऽपि न । उद्गाहने पूमीत्यूहः । सूष्णीमिति बौधायनः।

इन्द्राग्नी द्यावापृथिवी इत्याहवनीयमभिमन्त्रयते ।

सन्तं पाहीति मन्त्रान्तः । प्राग्वंशप्रपादनोत्तरं दक्षिणीयापक्षे तां कृत्वाऽनन्तरमे. वाऽऽहवनीयामिमन्त्रणम् । अत्र साधिका युक्तिस्तं प्राग्वंशं प्रपाघात्र दीक्षणीयामेके समामनन्तीत्यस्मिन्सूझे प्रदर्शिता । एतदनन्तरं दीक्षाहुतयः । दीक्षाहुतिहोमानन्तरं पातं प्राणं मनसाऽन्वारमामह इत्यस्य मत्रस्य जपो यजमानस्य । प्रत्यगाशिषो मत्रानकर्मकरणाअपतीति सूत्रात् । आपस्तम्बेन पूर्णाहुतिसंज्ञकायाः षष्ठ्या दीक्षाहते. रनुमन्त्रणे विनियुक्तत्वादनुमन्त्रणमेव वा षष्ट्या दीक्षाहुतेहूयमानाया अनेन कर्तव्यम् । अनुमन्त्रणश्यापि अपत्वमस्तीत्युपोद्धाते प्रदर्शितमेव ।

अन्तर्वेदि कृष्णाजिनस्याऽऽस्तीर्णस्यर्क्सामयोः शिल्पे स्थ इति शुक्लकृष्णे राजी आलभते ।

अन्तर्वेदिग्रहणं शवनार्थकृष्णाजिनास्तरणादौ सर्वत्र राज्यालम्भनं स्यात्तन्मा भूदित्येतदर्थम् । कृष्णग्रहणं व्याघ्रानिने राज्यालम्भनव्यावृत्त्यर्थम् । रानी पड़ी। शुक्लकृष्णराज्योः सहैवाऽऽलम्भनम् । शिल्पे स्थ इति लिङ्गात् । आलम्मनं स्पर्श नम् । अत्र बौधायनः-शुक्लेऽङ्गुष्ठो भवति कृष्णेऽङ्गुलिरिति । द्वैधेऽन्योऽपि विशेषः- शुक्लकृष्णयोः संस्पर्श इति शुक्लेऽङ्गुष्ठो भवति कृष्णेऽङ्गुलिरित्येवं शुक्लकृष्णे संमृशैदिति बौधायनः पृथेनैवैतर संघिर संमृशेदिति शालीकिरप्येने एकानुल्यैव संमृदित्योप- मन्यव इति । पृथं त्रयोदशाङ्गुलम् । यज्ञस्योदच इति मन्त्रान्तः । १०३४ सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमप्रथे-

सुशर्माऽसीति दक्षिणतो भसत्त आरोहतीमां धियꣳ शिक्षमाणस्य देवेति च सुत्रामाणं पृथिवीं द्यामनेहसमिति चेमाꣳ सुनावमारुहमिति वा ।

सुशर्माऽसीत्येतावानेवायं मन्त्रः । पूर्वश्वकार उत्तरमन्त्रेण सह संधानार्थः । उत्तर- श्वकारः प्रथमेन मन्त्रेण समुच्चयार्थः । इमार सुनावमारुहमिति सुत्रामाणमित्यनेन विकल्पते । दक्षिणतो दक्षिणप्रदेशतः पञ्चम्यर्थकस्ततिः । मसत् कटिप्रदेशो गुद- प्रदेशो वा तृतीयाथै तसिः । दक्षिणं जान्याच्यामितर्पतीति बौधायनः ।

आऽहं दीक्षामरुहमृतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तꣳ सत्येऽधायित्यमृतेऽधाय्यृतं च मे सत्यं चाभूतां ज्योतिरभूवꣳ सुवरगमꣳ सुवर्गं लोकं नाकस्य पृष्ठं ब्रध्नस्य विष्टपमगममित्यारुह्य जपति ।

आरुह्येतिवचनमारोहणजपयोः कालाव्यवधानार्थ, तेन पन्याः शिरसि माळं प्रतिमुञ्चतीत्येतदादि जपानन्तरं भवतीति सिद्धं भवति ।

विष्णोः शर्मासीति कृष्णाजिनेन दक्षिणमꣳसं प्रच्छादयति ।

कृष्णग्रहणप्रयोजनं पूर्ववत् । दक्षिणग्रहणप्रयोजनं प्रागुक्तमेव । प्रशब्दोऽसस्य सर्वावयवावच्छेदेन च्छादनं यथा भवति तथा कर्तव्यमिति बोधयति । कृष्णाजिनग्रहण. मापस्तम्बोक्तवासोव्यावृत्त्यर्थम् । यच्छेति मन्त्रान्तः ।

नक्षत्राणां माऽतीकाशात्पाहीति वाससा शिरः प्रवेष्टयते ।

पासोऽत्रोष्णीषरूपं शिरोवेष्टने तस्यैव लोकतः सिद्धेः । प्रादाक्षिण्यं परिभाषासि- द्धम् । बौधायनापस्तम्बौ स्पष्टमाहतुः- प्रदक्षिणमुष्णीषेण शिरो वेष्टयत इति । उष्णीषरूपवस्त्रालाम इतरदपि । अत एवाऽऽपस्तम्बेन वाजसनेयकग्रहणं विकल्पा कृतं द्रष्टव्यम् । द्वैधे स्पष्टमेव विकल्प उक्तः- अथास्य प्रदक्षिणमुष्णीषेण शिरो वेष्टयतीति सूत्रं बौधायनस्य वाससैव प्रच्छन्नः स्यादिति शालीकिरिति । आचार्यस्य तूमयमप्यभिमतमिति विशेषानुक्तेर्गम्यते । उष्णीषशब्दो दीर्घशाटके प्रसिद्ध एव । वेष्टनं व्यापनम् । न पुरा सोमस्य क्रयादपोवीतेति प्राक्क्रयाद्वासोपसारणे श्रुतो दोषश्रवणात् , गर्भो वा एषयद्दीक्षित उत्वं वासः प्रोणुते तस्माद्गर्भाः प्रावृता जायन्त इति गर्मरूपदीक्षितोवरूपत्वेन वाससः संस्तवनात्प्रत्यपोर्णते शिरोऽग्रेऽनुपूर्वमितराण्य- जानीतिवक्ष्यमाणसूत्राल्लिङ्गात्, अथ यजमानं वाससा प्रो!तीति यजमानस्य वाससा प्रोर्णवनस्य स्वतन्त्रतया विधानाच्च वाससा सशिरस्कसर्वावयवप्रोर्णवनमादौ कृत्वाऽन- न्तरमुष्णीषेण शिरोवेष्टनमिति सिद्धं भवति । शिरोगतवासोवयवसंकोच उक्तो बौधाय- - 1 1 ० [२द्वि०पटलः] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०३५ नेन-प्रतिकृष्य वसनस्यान्तान्प्रदक्षिणमुष्णीपेण शिरो वेष्टयतीति । प्रोर्णवनं प्रावर. णम् । बाससा प्रोर्णवनात्प्रारदक्षिणांसगतं कृष्णाजिनं निष्कासनीयम् । अन्यथा दक्षि- णांसस्य प्रावरणासंभवात् । दीक्षितस्य गर्भरूपत्वं बढचब्राह्मणे प्रपञ्चितं-पुनर्वा एतमृत्विजो गर्भ कुर्वान्त यं दीक्षयन्तीति । पट्टप्सदृशं गर्भवेष्टनमुल्वं, जरायु तु एतस्यापि वेष्टनं येन क्रियते स पदार्थः । सोऽत्र कृष्णाजिनरूपः । तेन वासप्ता प्रावरणोत्तरं कृष्णाजिनेनाऽऽच्छादनं शरीरस्य कर्तव्यम् । उक्तं च सूत्रान्तरे-वाससा शिरः प्रवेष्टयते कृष्णाजिनेन शरीरमाच्छाध कृष्य त्वा सुप्तस्याया इति वेदेः कृष्ण- विषाणया लोष्टमुद्धन्तीति । एवं च दीक्षिते गर्भवं संपन्नं भवति । सोमक्रयात्पुराऽपो- जवने दोषः श्रुतौ-यत्पुरा सोमस्य कयादपोपीत गर्भाः प्रजानां परापातुकाः स्युरिति । परापातुकाः परापतनशीलाः । एतस्य सोमक्रयोत्तरं जननं ततो वस्त्रापन- यनं युक्तमेव । तथा च श्रुतिः-क्रीते सोमेऽपोणुते जायत एव तदिति । अपोर्णवनमु- द्धाटनम् । किं चात्यन्तं राजादिकं प्रति जनानां प्रतिदिक्षायां पार्श्वस्थैः पाणिका. दिभिः समाया आवरणपट्टो यथाऽपनीयते तादृगेवैतद्भवति । तथा च श्रुति-अयो यथा वसीयासं प्रत्यपोर्तुते तादृगेव तदिति । अनेन प्रच्छादनेनास्मिन्काले तत उत्थानं बोध्यते ।

प्रत्तया कृष्णविषाणया कृष्यै त्वा सुसस्याया इति वेदेर्लोष्टमुद्धन्ति ।

प्रत्तवचनं कृष्णविषाणान्तरनिवृत्त्यर्थम् । प्रत्तवचनेनेदमपि गम्यते कृष्णविषाणा. प्रदानं वाससा शिरोवेष्टनोत्तरमेव कर्तव्यमिति । मत्रपाठकमान्मेखलापरिव्ययणादि. पत्नीसनहनान्तस्य दक्षिणांसपच्छादनपूर्वमावित्वमेव । वेदेर्वेदिसंबन्धि लोष्टं मृगोलकं यं कंचनोद्धन्ति विदीर्ण करोति । अत्र वेदिशब्दो लक्षणया वेदिदेशपरः । लोष्टमि. त्येव युक्तः पाठ इति लोप्टैनन्तीत्यस्मिन्सूत्रे प्रदर्शितमेव । अथवा लोष्टमिवोद्धन्ती. त्यर्थः , यथा लोष्टस्य प्रहारेण विदारणं तथेति । अर्थान्मृदः । मृदो विदारणं तूस्कि- रणेनेति लोकप्रतिद्धितः प्राप्तं तत्र प्रहारेण विदारणं विधीयते । नन्वेवं वेदिमु- द्धन्तीत्येव वक्तव्यं लाघवादिति चेत्, सत्य, वेदिमुद्धन्तीत्येवमुच्यमाने वेयाः सर्वावयवावच्छेदेनोद्धननं वेदमुद्धन्तीत्युक्तौ तु कस्मिंश्चित्प्रदेश उद्धननमिति स्वरूपमेदेऽत्रैकदेशोद्धननस्यैव विवक्षितत्वेन लांघवस्यात्राप्रयोजकत्वात् । एतादृशकु. सृष्टिकल्पनया व्याख्यानं लोष्टाभावे लोपापत्त्या। न चेष्टापत्तिः। यथाकथंचिदलोपानुगुण- व्याख्यानसंभवे लोपकल्पनाया अनुचितत्वात् । तथा च निदानसूत्रम्-भलोपो लोपान्न्याय्यतर इति । इदं चादृष्टार्थविषये द्रष्टव्यम् । नच वक्ष्यमाणस्य शिरसि कण्डूयत इत्यस्य यथाऽर्थामाव लोपस्तथाऽत्राप्यस्त्विति वाच्यम् । तत्रार्थे प्राप्ते शिरसि > P २०३६ सत्यापादविरचितं श्रौतसूत्र- [१०दशमाने- कण्ड्यत इत्यत्र. लोपकरुपकापस्तम्बीयस्पष्टवचनमिव प्रकृते तादृशस्पष्टवचनामावेन तथाकल्पनाया असंभवात् । बौधायनसूत्रस्वरसतः कण्डत्यभावेऽपि कर्तव्यताप्रतीतेम ।

सुपिप्पलाभ्यस्त्वौषधीभ्य इति शिरसि कण्डूयते ।

एतस्यादृष्टार्थत्वपक्षे शिरसि यस्मिन्कस्मिंश्चिदवयवे वर्षणं कुरुत इत्यर्पः । मोधायनेन दक्षिणं गोदानं कण्यत इति कण्ड्यने नियतदेशोक्त्याऽर्थप्राप्त्यमावेऽपि. कण्डयनं कर्तव्यमेवेति सूच्यते । भर्थे प्राप्ते कण्डूयत इत्यापस्तम्बोक्तदृष्टार्थत्वपले तु अर्षामा लोप एव । सूत्रकारस्योभयमपि संमतम् । नचादृष्टार्थत्वपक्ष इतरेषु कण्डूयनेषु एतन्मत्रप्राप्तिः कथं भवेत्प्रापकाभावादिति वाच्यम् । अर्थपृथक्त्वाकण्य- नमन्त्रोऽम्यावर्तत इतिपरिभाषासूत्रस्यैव प्रापकस्य : सत्त्वात् । शिर इति सप्त- पन्तवचनं शिरसि यत्र कुत्रचित्, यत्र कण्डूतिस्तत्र वा कण्ड्यने न तु शिरसः सर्वस्य कण्ड्यनमित्यर्थ पोषयति । मदृष्टार्थत्वपक्ष एतन्मत्रकरणकशिरो- धिकरणककण्ड्यनविधिः । इष्टार्थत्वपक्षे मन्त्रमात्रांशे विधिः कण्डयनविधिस्त्वन- वाद एव । यदा शिरसि कण्डूयते तदा मुपिप्पलाम्य इत्यनेनैव मन्त्रेण कण्ड्यते । इतराङ्गेषु यदा कण्डूयते तदा विषाण इत्यनेनैव । उभयपक्षेऽपि शिरस्येव कण्ठ्यन- मादौ तत इतराक्रेविति । अनेकेषु अर्थेषु कालव्यवधानेन जायमानेषु मन्त्रावृत्तिः । तथा च सूत्रम् - अर्थपृथक्त्वात्कण्ड्यनमन्त्रोऽम्यावर्तत इति । कालव्यवधानकृतमे. पात्रार्थपृथक्त्वम् । जैमिनेस्तु मते कालव्यवधानेऽपि नाऽऽवृत्तिः । तथा च तस्सूत्र- मेकादशाध्याय चतुर्थपादे कण्डूयने प्रत्यहं कर्म भेदात् , अपि वा चोदनैक्यमैकक- यात्स्यादिति । कण्ड्यनक्रियायां कण्डूयनकर्मापनेयस्य दुःखस्य दुःखापनयनसंस्का- याणामझानां च भिन्नत्वात्प्रत्यङ्गमावृत्तिः । अत्र कर्मशब्दः क्रियाजन्यफलशालिस्व. रूपपारिभाषिककर्मपरो धात्वर्यक्रियापरश्च । तथा च क्रियानन्यफलशालिवरूपकर्म- परत्वस्वीकारे कर्मणां क्रियाजन्य फलशालिना शिरआदिरूपाणां मेदात्कण्डूयने प्रत्यर्क मन्त्रावृत्तिरित्यन्वयः । धात्वर्थरूपक्रियापरत्वे तु प्रत्यङ्ग कण्डूयने कर्मभेदान्मन्त्रावृत्ति- रित्यन्वयः । अयं पूर्वमूत्रार्थः । उत्तरसूत्रार्थस्तु ऐककात् , एकमेव कर्म यत्र तस्य भावस्तस्माद्धेतोश्चोदना कण्डूयेतेसि चोदना तस्या ऐक्यमेव न भेद इति । अयं निष्क- ष्टोऽर्थः-दुःखानि न मिन्नानि न तु दुःखापनयनं स्वरूपेण चिकीषितं, नाप्यसं- स्कारः । येन त दाबेदः स्यात् । किं त्वात्मानं कण्डुतिदुःखाक्षिप्तचित्तमपनीतकण्ड दुःखं कर्तु कण्डयनं क्रियते । तेन यावता दुःखेनानपनीतेनाऽऽत्मनि दुःख भवति सावतः सर्वस्य दुःखस्यापनयनमत्र क्रियानन्यफलतच्छाश्यात्मैव । तया चैक आत्मैव

  • तादृशेत्यधिकम् ।

क. छ. मि। 7 १ Y [२द्वि०पटलः] गोपीनाथभकृतज्योत्स्नाब्याख्यासमेतम् । १०३७ कर्म यत्र तदेककर्म तस्य भाव ऐककम्यं तस्माद्धेतोः । एककर्मेति कण्डूयनविशेष- णम् । कण्ड्यनान्यङ्गभेदेन भिन्नानि न भवन्ति । यदाऽङ्गासंस्कारः कण्ड्यनं भवेत्तदा तद्भेदाढ़ेदः स्यादतोऽङ्गसंस्कारोऽपि न भवति, किंतु आत्मगतस्य दुःखस्यापनये- नाऽऽत्मन्येव संस्कार उत्पद्यते । अङ्गगतकण्डूनिवृत्तिस्तु द्वारमात्रं, यावता दुःखेना. पनीतेनाऽऽत्मनि दुःखं भवति तावत्सर्वमपनेतुमभिसंधाय कपनोपनमो दृश्यते हि अन्त ऐककथै कण्ड्यने सिद्धं भवति । अस्मादेव हेतोश्चौदनैक्यमेव भवति नत्वात कृतो मेदः कण्ड्यने । अतोऽगृह्यमाणविशेषत्वात्तन्नं भवतीति ।

विषाणे विष्यै तं ग्रन्थिं यदस्य गुल्फिदꣳ हृदि मनो यदस्य गुल्फिदमित्यवशिष्टान्यङ्गानि ।

अवशिष्टेष्वक्रेवित्यर्थः । तेन हस्ताद्यवयवेषु एकदेश एव कण्डूयनं नतु कृत्स्नाना कण्ड्यनमिति पूर्ववदर्थो भवति । शिरःशब्देन केवलशिरस एव ग्रहणं, तेन लला- टादिषु विषाणे विण्या इत्येव मन्त्रो न तु सुपिप्पलाम्य इति । चक्षुषोरर्थप्राप्तौ कृष्ण- विषाणया कण्डूयनं न, अयोग्यत्वात् । हस्तेनापि कण्डूयनं न, पाम भाबुकाः प्रमाः स्युरिति दोषश्रवणात् । तार्ह कथं कर्तव्यमिति चेत् । कृष्णविषाणाने पोटलिका हरु. सया बद्ध्वा तया कण्डूयनमित्येवं कण्डूयनं कर्तव्यमित्यहि । अङ्गग्रहणं शिरसोऽ. ङ्गत्वेऽपि प्राधान्य द्योतयितुम् । तेन स्नापनीयेनोत्सायेत्यनेन विहित उद्वर्तने प्राधा- न्यात्प्रथमं शिरस उद्वर्तनं तत इतरेषामिति सिद्धं मवति ।

सूपस्था देवो वनस्पतिरूर्ध्वो मा पाह्योदृच इति दण्डं प्रतिगृह्णाति ॥५॥

प्रतिग्रहणं यावत्पर्यन्तं न कृतं तावत्पर्यन्तं दानशब्दार्थः सिद्धो न भवति । दान विना प्रतिग्रहशब्दार्थोऽप्येवम् । एवं च दण्डदानप्रतिग्रहयोः समानकालि कताऽर्थि- क्येव । तत्करणमन्त्रः पूर्वमेव वक्तव्य इत्यप्यर्थात् ।

अग्निर्दीक्षितः पृथिवी दीक्षा तयाऽग्निर्दीक्षया दीक्षितो ययाऽग्निर्दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे वायुर्दीक्षितोऽन्तरिक्षं दीक्षा तया वायुर्दीक्षया दीक्षितो यया वायुर्दीक्षया दीक्षितः सा मा दीक्षा दीक्षायतु तया दीक्षया दीक्ष आदित्यो दीक्षितो द्यौर्दीक्षा तयाऽऽदित्यो दीक्षया दीक्षितो ययाऽऽदित्यो दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे चन्द्रमा दीक्षितो नक्षत्राणि दीक्षा तया

१क, च, छ. सदाऽस्थ । ३. ब, ज. स. न. तिरिति । . सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमाने-

चन्द्रमा दीक्षया दीक्षितो यया चन्द्रमा दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दिक्षे वरुणो राजा दीक्षित आपो दीक्षा तया वरुणो राजा दीक्षया दीक्षितो यया वरुणो राजा दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे सोमो राजा दीक्षित ओषधयो दीक्षा तया सोमो राजा दीक्षया दीक्षितो यया सोमो राजा दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे प्राणो दीक्षितो वाग्दीक्षा तया प्राणो दीक्षया दीक्षितो यया प्राणो दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे प्रजापतिर्दीक्षितो मनो दीक्षा तया प्रजापतिर्दीक्षया दीक्षितो यया प्रजापतिर्दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे वाचा मे वाग्दीक्षतामग्नये समष्टवा उ प्राणेन मे प्राणो दीक्षतां वायवे समष्टवा उ चक्षुषा मे चक्षुर्दीक्षताꣳ सूर्याय समष्टवा उ मनसा मे मनो दीक्षतां प्रजापतये समष्टवा उ द्यौश्च पृथिवी चाहश्च रात्रिश्च कृषिश्च वृष्टिश्च त्विषिश्चापचितिश्चाऽऽपश्चौषधयश्चोर्क्च सूनृता च ता मा दीक्षमाणमनु दीक्षन्तां भूर्भुवः सुवः सत्यं म आत्मा श्रद्धा मे क्षितिस्तपो मे प्रतिष्ठा श्रद्धा सत्यं गृहपतिरिति केशिनीं दीक्षां जपित्वा स्वाहा यज्ञं मनसेति द्वे अङ्गुली निर्मृजति स्वाहा द्यावापृथिवीभ्यामिति द्वे स्वाहोरोरन्तरिक्षादिति द्वे स्वाहा यज्ञं वातादारभ इति मुष्टी कृत्वेष्ट्रीः स्थेति चतस्रोऽङ्गुलीरुत्सृजति ताभिर्यथासुखं चरति वाचं च यच्छति ।

संभारयजहोंमोत्तरगयं जपः । केशिनीये तस्य शब्दस्योपादानं ज्ञानार्थम् । ज्ञाना. भावे यजुर्भेषप्रायश्चित्तं भुवः स्वाहेति दक्षिणाग्नौ होतव्यम् । दीक्षाशब्देन दीक्षापद- वन्तो मन्त्रा लक्षणयोच्यन्ते । दीक्षाग्राहिणोऽग्न्यादयो देवविशेषा एव केशशब्द- याच्याः । केशिनीति दीक्षाविशेषणम् । विशेष्ये लक्षणया मन्त्रपदवाच्यतायां विशे- षणस्यापि लक्षणया तत्पदवाच्यत्वम् । कः स्वर्गस्तस्येशाः केशा इति व्युत्पल्या केश- शब्दस्य देववाचिवम् । तस्मान्मत्वर्थीय इति विशेष्यस्य दीक्षाशब्दस्य स्त्रीलि. ङ्गत्वाद्विशेषणीभूतात्केशिशब्दाद्विशेष्यलिङ्गानुरोधेन डोप् । कशब्दस्य स्वर्गवाचित्वं हैमकोशे- - i १.स. कृत्यैष्ट्रीः 2. ज, झ, म. च य । . [२द्वि पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०३९ को ब्रह्मात्मानिलार्काग्निचित्रारियमकेतुपु । विष्णुवाहनशब्देऽब्धौ सितकर्णे वसौ धुतौ । कलहे कः समाख्यातः प्रश्भेऽर्थेऽपि च को मतः । स्वर्गे चक्रे तथा मित्रे शुद्धयर्थे स्मरकालयोः ॥ इति । सर्वेषु देवेषु स्वर्गेशत्वं तु त्रिदिवेशपदादिव केशपदादपि सिध्यति । एकवचनं जात्यभिप्रायम् । दीक्षायां नियमत्रतादिरूपायां जपत्वासंभवेन तत्साधनीभूतमत्रवा- चित्वं लक्षणया स्वीकार्यम् । केशा दीक्षाग्राहिणोऽन्यादयो देवा यस्यां सन्ति यरसाधनी. भूतमन्त्रेषु प्रतिपाद्यत्वेन सन्तीति यावत्सा केशिनीति निष्कृष्टोऽर्थः । केशिनीदीक्षा. नपात्पूर्वमध्वर्युः पृथिवी दीक्षा तयाऽग्निदिक्षया दीक्षितो ययाऽग्निर्दीतया दीक्षित- स्तया त्वा दीक्षया दीक्षयामीत्यारम्य तास्त्वा दीक्षमाणमनु दीक्षन्तामित्यन्तं यजमान- मीक्षमाण आच्छिद्रिकप्रपाठकस्थमन्त्रजातं जपति । युष्मच्छब्दप्रयोगादध्वयोर्नपोऽयम् । केशिनी दीक्षां जपित्वेति ल्यप्तमानकर्तकत्वार्थो यो मुष्टिकरणकर्ता स एव अपक- तेति । तेन मुष्टिकरणस्य यजमानेनैव कर्तव्यत्वाजपोऽपि तेनेव कर्तव्य इति सिद्धं भवति । तथा च पत्न्याः कर्तृत्व वारितं भवति । मुष्टिकरणं यजमानकर्तकमेवेत्यत्र मूलं ताभिर्यथासुखं चरति वाचं च यच्छतीत्यत्रत्यश्चकार इत्यग्रे वक्ष्यते । द्वे अङ्गुली नि । जतीति सामान्यतो यद्यप्युक्तं तथाऽप्यङ्गुलिद्वयं द्वयोर्द्वयोर्हस्तयोद्रष्टव्यम् । एवमुत्तरा- स्वपि । आदौ कनिष्टिकाद्वयं ततोऽनामिकाद्वयं ततो मध्यमाद्वयं ततो द्वयोहस्तयोर्मु- ष्टीकरणमित्येवं क्रमः । न च दक्षिणस्य हस्तस्यैव द्वे अङ्गुली कनिष्ठिकानामिके प्रथम ततो मध्यमातर्जन्यौ ततः सव्यस्य हस्तस्य कनिष्ठिकानामिके ततो द्वयोर्हस्तयोर्मुष्टी- करणमित्येवमेवास्त्विति वाच्यम् । समं स्यादश्रुतत्वादितिन्यायविरुद्धस्यैतादृशानुष्ठान- स्यानुचितत्वात् । निर्भुजति संभुग्ने करोतीति यावत् । संभुग्नता द्वयोर्द्वयोरङ्गुरुयोर्युगप. युगपदेव । संभुग्नामिः सर्वाभिरङ्गुलिभिः सहाङ्गुष्ठसंयोगो मुष्टिस्तत्करणं तत्संपादनम् । एतेनार्थात्तर्जन्योरपि संभुग्नता प्रदर्शिता भवति । अन्यथा तद्विना मुष्टिकरणविधिरनु- पपन्नः स्यात् । मुष्टी इति द्विवचनम् । पदकारैः प्रग्रहत्वबोधकेतिकरणात् । तेन द्वयो- ईस्तयोर्मुष्टिकरणम् । एष्ट्रीः स्थेति सौत्रो मन्त्रः । द्वयोर्हस्तयोर्ते द्वे एवं चतस्रो न तु एकस्यैव । अन्यथा मुष्टी वाचं च विसर्जयित्वेत्यग्रे मुष्टिद्वयविसर्जनविधानानुपपत्तेः । आपस्तम्बेन द्वे अन्यतरतो वे अन्यतरत इति स्पष्ट मभिधानाच्च । 'उत्सर्गोऽपि युगप- देव । एष्ट्रोः स्थेति वहुवचनात् । ताभिरुत्सृष्टामिः । यथासुखमिति वचनाद्याभिरुत्सू. टामिः सुखेनाऽऽचमनादि कार्य कर्तुं शक्यते ता उत्स्रष्टव्या इति । तास्तु कनिष्ठिके अनामिके चैव । कनिष्ठानाभिकयोरनुत्सर्ग एताम्यां साकमङ्गुष्ठसंयोगः पीडावह इत्य. नुभवसिद्धम् । अतः कनिष्ठे अनामिके इत्येतासामेव चतसृणामुत्सर्गः । अङ्गुलीरुत्स१०४० सत्याषाढविरचितं श्रौतसूत्रं- [१ दशमप्रभे- अतीत्यत्र चतस्र इति स्त्रीलिङ्गात् । एष्ट्रीः स्थेतिमप्रगतस्त्रीलिङ्गाच्चैवाङ्गुलिमहणे सिद्धेऽङ्गुलिग्रहणं दश हत्या अगुलयो दश पाद्या इति श्रुतावङ्गुलित्वेनाङ्गुष्ठ- महणेऽपि यदि काम येतोभयं जनयमित्यभीव लोमान्यङ्गुष्ठं महाङ्गुलिभिगृह्णीयादि स्यत्राङ्गुष्ठस्य पृथग्रहणदर्शनानाङ्गुलिष्वङ्गुष्ठग्रहणमिति प्रदर्शयितुम् । एतेनाङ्गुष्ठत- जन्योरुत्सर्गो वाजसनेय्युक्तो निरस्तो द्रष्टव्यः । वाचं च यच्छतीत्यत्रत्यश्वकारोऽगु- लिकरणेन सह संनियोगशिष्टत्वार्थः । तेन मुष्टिकरणकर्तुरेव वानियम इति तथा च पत्न्या न वाग्यमनम् । वाग्यमलोपप्रायश्चित्तमाह-

यदि प्रमत्तो व्याहरेद्वैष्णवीमाग्नावैष्णवीꣳ सारस्वतीं बार्हस्पत्यामित्यनूच्य व्याहृतीश्च पुनर्वाचं यच्छति ।

यदीत्यनेन नैमित्तिकत्वं प्रदर्यते । प्रमत्तः प्रमादतो व्याहरेद्राचमुच्चारयेत् । वुझ्या प्रमत्ततावशेन व्याहरणे तु द्विवारं त्रिवारं तेषां मन्त्राणां जप इति स्वार्थिकम् । यदा तु प्रमत्त इत्यस्य उन्मत्त इत्येवार्थ इत्युच्यते तदैतेषां मन्त्राणां सकृदेव जपः । प्रमा. देन व्याहरणे तु- यदि वाग्यमलोपः स्याजपादिषु कथंचन । व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम् ॥ इतिस्मृत्युक्तं ग्राह्यमिति । अयं च वागुच्चारणनिषेधो यज्ञसाधनव्यतिरिक्तविषये । तथा चाऽऽश्वलायनः-आपद्यातो देवा अवन्तु न इति जपेदपि वाऽन्यां वैष्णवी- मिति । अन्यधज्ञस्य साधनादिति चाऽऽह । आपद्य नियममतिक्रम्य । यज्ञसाधनमिति वचसो विशेषणम् । यज्ञसाधनं वचो यद्यज्ञसंपादनार्थ तशेषपरिहारार्थ च सत् । एतद्ध्यतिरिक्तवचसो यमनमित्यर्थः । वैष्णवी, इदं विष्णुरिति प्रसिद्धा । अग्नाविष्णू महि तद्वामित्यनुवाकस्याऽऽद्ययोरन्यतराऽऽग्नावैष्णवी । ततः परयोः प्र णो देवी, आ नो दिव इत्यनयोरन्यतरा सारस्वती । ततः परासां बृहस्पते जुषस्व न एवा पित्रे बृहस्पते अतीत्येतासां तिमृणामन्यतरा बार्हस्पत्या । इतिशब्दः प्रकारार्थः । तेनाना- ज्ञातादिमन्त्रत्रयपाठः सिद्धो भवति । अनुरत्र मन्त्रपाठात्पूर्वमेव वाग्यमलोपत्रायश्चि- त्तार्था एते मन्त्रा इत्यनुसंधानार्थः । नचैतदनुसंधानं मन्त्रपाठकाल एवास्त्विति वाच्यम् । मन्त्रार्थीनुसंधानावरुद्धरवेनैतदनुसंधानासंभवात् । अनुसंधानस्य ज्ञानरूपत्वेनककाले ज्ञान- द्वयानुत्पादात् । अथवाऽनुरचैतेषां मन्त्राणामनुवचनरूपता दर्शयितुम् । तेनैकश्रुत्यमेव भवति । जपित्वेत्येवं वचनामावान्न चातुस्वयंनियमः। चातुस्वर्यनियमाभावार्थमेव जपित्वेति- वचनं परित्यज्यान्च्येतिवचनम्। व्याहृतीः समस्ता ब्यस्ता वा । एकैकशः समस्ताभिश्चेति 1 [२द्वि०पटलः] गोपीनाथमवकृतज्योत्साव्याख्यासमेतम् । १०४१ समुच्चयबोधकवचनस्यात्राभावात् । इष्टिपशुबन्धनमत्वमूत्रे यदि प्रमत्तो व्याहरेद्वैष्ण- वीमचं जपित्वा व्याहतीश्च पुनर्वाचं यच्छत्तीति उक्तत्वाद्ब्रह्मविषयकमेव । अग्निष्टोम- ब्रह्मत्वसूत्रे यक्ष्यमाणं तद्ब्रह्मपरमेव । अत्र विहितं यजमानविषयकमेव । अध्वर्या- दीनां तु वैष्णव्युड्यन्त्रेणेव विष्णुस्मरणमिति न नियमः किंतु नामोच्चारणेनापीत्येताह- शोपायान्तरमपीति । एतदभिप्रेत्यैवाऽऽध्वयंवमूत्र एतस्यावचनम् । तच्चोपायान्तरं रमृतावुक्तम् यदि वाग्यमलोपः स्पाजपादिषु कथंधन । व्याहरेद्वैष्णवं मत्रं स्मरेद्वा विष्णुमव्ययम् ॥ इति । प्रसङ्गादिदमुक्तम् ।

नानृतं वदति।

सामान्यनिषेधेनाऽऽधानप्रभृति यापजीव नानृतं वदेदितिविशेषनिषेधेन चैवान्तवाद- निषेधे सिद्धे पुननिषेधः कर्माङ्गत्वार्थः । तेन प्रायश्चित्तत्रयमत्र भवति। एक सर्वाधिकारक- सामान्यनिषेधापरिपालननिमित्तकं प्रायश्चित्तम् । द्वितीयमाहि तान्यधिकारक सामान्या- कारकविशेषनिषेधापरिपालननिमित्तकम् । तृतीयमेतत्कर्माङ्गभूतनिषेधापरिपालननिमि. सकमिति । आये स्मात प्रायश्चित्तम् । अन्त्ययोः श्रोतं, तच द्विगुणम् । एतत्रितय. माचरणीयम् । तत्र स्मार्तप्रायश्चित्तमुच्यते । वृद्धपराशरः- विप्र क्षुत्कृत्य निष्ठीव्य कृत्वा चानृतभाषणम् । बचनं पतितः कृत्वा दक्षिणं श्रवणं स्पृशेत् ॥ प्रेक्षणं शशिनोऽकस्य ब्रह्मगिष्णी शसंस्मृतिः । इति । वृद्धशातातपः- क्षुत्वा निष्ठीव्य वासस्तु परिधायाऽऽचमेद्बुधः । कुर्यादाचमनं स्पर्श गोपृष्ठस्य च दर्शनम् । यथासंभवतो होतत्पूर्वाभावे ततः परम् । इति । पूर्वं जलामावे कर्मणि व्याप्ती वा द्रष्टव्यम् । शङ्खलिखितौ-आक्रोशनानृतवादे त्रिरात्रमेकरात्रं वोपवास इति । एवं स्मृतिषु प्रायश्चित्तान्तरमप्युक्तं तत्ततो द्रष्टव्यम् । तत्र शक्ताशक्तकामाकामाभ्यासानभ्यासस्वल्पास्वल्पत्वेन व्यवस्था ज्ञेया । श्रौतप्राय- श्चित शब्दानृतार्थानृतमेदेन मिन्नम् । तत्र शब्दानृते सारस्वतीष्टिभंगवता पतञ्जलि- नोक्ता । अर्थानृते व्रातपत्येव । स्मात तु अनृतद्वयेऽपि साधारणमेव । यद्यपि प्रतिनै- केनैव प्रायश्चित्तेन द्वितीयप्रायश्चित्तस्य प्रसङ्गतः सिद्धिस्तथाऽपि पुनरत्र श्रौतनिषे. धकरणादावृत्तिरेव सिद्धा भवति । इदमेवैतन्निषेधस्य फलम् । १०४२ सत्याषाढविरचितं श्रौतसूत्रं- [१०दनमप्रश्ने-

न माꣳसमश्नाति ।

मांसग्रहणं मध्यादीनामुपलक्षणम् । आपस्तम्बेन निषेध्यपदार्थेषु तद्रणात् । राग- प्राप्तस्य मांसाशनस्य प्रनिषेधः । पश्विद्याभक्षणं वैधमिति कृत्वा तस्य न निषेधः । न हिंस्यात्सर्वभूतानीतिशास्त्रेण हिंसा निषिध्यते यागीया तु न निषिध्यते वैधत्वादित्यत्र यथा तथाऽत्रेति द्रष्टव्यम् । अयं वैधव्यतिरिक्तमांसाशनप्रतिषेधो युगान्तर उपयुज्यते। कलौ तु मांसाशनस्य सर्वथैव निषेधेन तदप्रातिरेव । कलौ तु यागनिषेधस्यैवाभावेन 1 तत्संबन्धिमासमक्षणस्याप्यनिषेध एव । सस्तेयान्यदीक्षा च नरमेधाश्वमेधको । सौत्रामण्यां सुराग्रहः। अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु । इत्यादिभिः कलिवयविषयकवचनविशेषनिषेधेनामिष्टोमादीनां गोव्यतिरिक्तच्छा- गादिपशूनां च निषेधामावस्यादेव प्रदर्शनात् ।

न स्त्रियमुपैति ।

ऋतावपि । यदि दीक्षितोऽवकिरदिति रेतःसेके प्रायश्चित्तश्रवणात् । मोरं प्रति पत्न्या गमनमर्धावेव निवृत्तं भवति । तत्र बुद्धिपूर्वस्कन्दने यदि दीक्षितोऽवकिरेदिति वक्ष्यमाणप्रायश्चित्तम् । अबुद्धिपूर्वे तु यन्मेऽत्र पयसः परितोषात्तदर्षिथ । अग्निहोत्रमिव सोमेन तदहं पुनरावद इति रेतः स्कन्नमनुमन्त्रयत इत्यापस्तम्बोक्तं प्रायश्चितं दृष्ट- व्यम् । इदमनुमन्त्रणमाचान्तेन कर्तव्यम् । तथा च सूत्रान्तरम् -आचान्तो रेतःस्कन्न मनुमन्यत इति । यदि दीक्षितोऽवकिरदिति स्वस्त्रियामेव नान्यस्त्रियाम् । तत्र तु यो ब्रह्मचारी नियमुपेषावित्येतत्प्रायश्चित्तं स्मृत्युक्तं च भवति । रोगप्राप्तस्य प्रतिषेधः ।

नोपर्यास्ते ।

नोपरि पीठमश्चादावास्ते शयीत च । प्रदर्शनार्थ चाऽऽसनवचनम् । अथ शयी- तेत्येवाऽऽश्वलायनः ।

न निष्ठीवते।

ठोक्न लालाविसर्जनम् ।

न दतो धावते ।

दतो दन्तान् । दन्तधावननिषेधे तत्स्थाने द्वादश गण्ड्षाः कार्यास्तेनैव मुखशुद्धि- रिति स्मृतितो ज्ञेयम् ।

नाऽऽविष्कुरुते ।

दत इत्यनुवर्तते । आविष्करणं प्रकटीकरणम् । [२द्विः पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १०४३

नाऽऽनतौ स्मयेतापिगृह्य स्मयेत् ।

आनती केनचिद्धास्यकारणेन हास्यप्राप्तावपि नैव स्मयेत नेषद्धास्यमाप कुर्यात् । स्मिन्, ईषद्धसन इत्यस्माद्धातोनिष्पन्नः स्मयशब्दः । ईषद्धास्यनिषेधेन कैमुतिकन्यायेन कखरूपस्य हास्यस्यापि सुतरां निषेधः । अकारणहास्यस्य तु धर्मशास्त्रादेव निषेध- सिद्धिः । यदीपद्धास्यमपि निरोढुं न शक्यते तदा स्मयतैव परं तु अपिगृह्य वनेण मुखमाच्छाद्यैव स्मयेत । एतत्फलं श्रुतौ कृष्णविषाणया कण्ड्यतेऽपिगृह्य स्मयते प्रजानां गोपीथायेति । गोपीया रक्षणम् । उणादिसूत्रेषु निपातनात्साधुः । प्रवयं- ब्राह्मणे फलान्तरमपि-तस्माद्दौक्षितेनापिगृह्य स्मेतव्यम् । तेजसो धृत्या इति । एते निषेधाः पल्या अपि । तस्येति ज्ञापकात् । पत्न्या. वाग्यमनलोपे विष्णुस्मरणमेव प्रायश्चित्तम् । यदि वाग्यमलोप स्थाजपादिषु कथंचन । व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम् । इति सामान्यवचनात् । उपायान्तरसत्त्वे मन्त्रपाठकल्पनायोगात् । अबद्धं मन उन्दतीर्बलं धत्तेति जो तु न भवतः । यावदुक्तं पत्न्याः कर्माणि ब्रह्मचर्य जपाश्चेति सूत्रात् । नचैवं नखनिकृन्तनदन्तधावनस्नानवासःपरिधानाशनाभ्याञ्जनपावनादीनामप्यमावोऽस्त्विति वाच्यम् । तस्यैष एव संचर आसृत्याया इत्यत्रत्यतच्छब्दस्यतेषां धर्माणां प्रापणार्थ- मेव कृतत्वात् । अन्यथा तद्वैयथ्यस्य दुष्परिहार्यत्वापत्तेः । नच वैयर्थ्यपरिहारार्थ- मुपायान्तरमेव किंचित्कल्पनीयमिति वाच्यम् । एतत्कल्पनातिरिक्तायाः सूत्रान्तरानु- गुणार्थकल्पनाया एवासंभवात् । तूष्णीपक्ष इदम् । उहपक्षे तु स्नानमन्त्रे पूतैमीत्यूहः । उहपक्ष एतावपि जपो भवत एव । जपामावपक्षे प्रायश्चित्तं तु विष्णुस्मरणमिति द्रष्टव्यम् ।

अबद्धं मन इत्यमेध्यं दृष्ट्वा जपति ।

अमेध्यमशुचि मलमूत्रादि पतितचण्डालरजस्वलादि च दृष्ट्वा अपति कालाव्यवाये सत्यसकृद्दृष्ट्वाऽपि सकृदेव जपति । कालव्यवाये तु पृथगेव मन्त्रः । सर्वेषामेकाम. नेव काळे युगपदर्शने सकृदेव जपति । स्वप्ननदीतरणाभिवर्षणाभिमेध्यप्रतिमन्त्रणेषु चैवमिति एकादशाध्याय चतुर्थपादगते सूत्रे स्वप्ननदोतरणाभिवर्षणेषु कालभेदेऽपि नाऽऽवृत्तिः । अमेध्यप्रतिमन्त्रणे तु एकस्मिन्काल एवं युगपदनेकामेध्यदर्शने कालमे. दामावाद्विस्पष्ट आवृत्तेरभाव इनि विशेषो द्रष्टव्यः । अमेध्यप्रतिमन्त्रणे दर्शनस्यैव निमित्तत्वात्कालभेदेनामेध्यदर्शन आवृत्तिरेव मीमांसकमतेऽपि । एवमित्यनेन कण्डुय- नाधिकरणसिद्धान्तार्थोऽतिदिश्यते । सूत्रार्थस्तु स्पष्ट एव । आचमनादित्यावेक्षणयोः स्मृतिप्राप्तयोः समुच्चय इति केचित् । मा मा हासीरिति मन्त्रान्तः । । १०४४ सत्यापाढविरचितं श्रौतसूत्र- [१०दशमप्रश्न-

उन्दन्तीर्बलं धत्तेत्यभिवृष्यमाणो जपति ।

अभिशब्दारसंमुखं वृष्यमाणस्य जपः । वृष्यमाण इति शानचा वर्षणसमकाल मपः । कालाव्यवाये सकृदेव जप इति याज्ञिकमते । मीमांसकमते तु काला(ल)व्यवा- येऽपि नाऽऽवृत्तिरिति द्रष्टव्यम् । निर्वधिष्टेति मन्त्रान्तः ।

दक्षिणेन विहारं दीक्षितागारे विहरति ।। ६ ।।

विहियन्तेऽग्नयो यस्मिन्स विहारः प्राग्वशादिरूपस्तं दक्षिणेनादूर एव दीक्षिता- गारे कृते विहरति । एतस्मादेव ज्ञायते विहारस्य दक्षिणतो दीक्षितागारं विहारा कर्तव्यमिति । विहारोऽत्र सत्कथावादपुराणश्रवणवेदार्थविचारादिस्त कालातिवाहनार्य करोतीत्यर्थः । दक्षिणेन विहारमित्यनेन स्वायतनोपवेशनं व्यावय॑ते । एनपा दूरत्वं व्यावर्त्यते । दीक्षितागारवचनं याह्यशालायां यप्रकुत्रचिद्विहरणं व्यावर्तयितुम् । सूत्रा- न्तरे दीक्षितधर्मान्प्रकृत्य ने लौकिकीः कथाः कुर्यात्काव्यरसान्वर्जयेन गायेन्न रोदेन नृत्यदर्शी भवेदिति । कवेः कर्म काव्यं तच्च नाटकमाणिमप्रहसनादिमेदादनेकविधमि. त्यग्निपुराणादौ प्रदशितं तद्वर्जयेत् । रसाशृङ्गारादिभेदन दशविवारसान्वनयेत् ।

नान्यत्र कृष्णाजिनादास्ते शेते वा।

स्पष्टम् ।

नैनमन्यत्र दीक्षितविमितात्सूर्योऽभिनिम्र्रोचेन्नाभ्युदियात् ।

दीक्षितार्थ विमित दीक्षितविमितं तच्च प्रागंश इति प्रागेव दर्शितं तस्मादन्यत्रान्य. स्मिन्देश एन दीक्षितं सन्तं सूर्योऽभिनिम्रोवेदस्तमियान्नचाभ्युदियात् । सूर्यास्तमयो। दययोदीक्षितविमिताहिर्न गच्छेकित तत्रैव स्यादिति तात्पर्यार्थः । एतत्प्रायश्चित्तमा. पस्तम्ब आह- वारुणीरमिनिमुक्तो जपेत्सौरीरम्युदित इति । यश्चिाद्ध ते यत्किचेदं किावास इति वारुण्योऽस्तमित उद्वयं तमतस्पटु त्यं चित्रमिति तिस्रः सौरीरभ्यु. दिते । उदुत्तमं वरुणास्तन्नायां यत्किचेदं कितवास इति वारुण्यः, उदु त्यं चित्रं देवानां मप्त स्वा हरितस्तरणिविश्वदर्शत इति सौर्य इति वा । भारद्वानमते तरणिर्विश्व. दर्शत इति नास्ति । आपस्तम्यः-मधु माझ स्त्रियमनृतमुपरिशय्यां ष्ठीवनं विकाले निष्क्रमण दीक्षितविमितात्प्रवासमिति वयदिति । विकालो निष्क्रमणायोग्यसंध्यादिः । प्रवासोऽन्यत्र रात्रिवातः । दीक्षितविमितादिति काकालिन्यायेनोभयत्र संबध्यते । विकाले दीक्षितविमितान्न निष्कामेन च ततोऽन्यत्र रात्रि वसेदित्यर्थः । सर्वत्र व्रता- तिकमे बातपती । यथाविहितानि तु वैशेषिकाणि । छईनादिप्रायश्चित्तमापस्तम्बेनो- क्तम् -यदत्राविरसस्य मे निरष्टविषमः स्मृतः । अग्निष्टत्सोमः पृथिवी पुनरात्मन्द- धानु म इति च्छईयित्वा क्षुत्वा वा यदन्नमद्यते नक्तं न तत्पातः क्षुधोऽवति । सर्व [२द्वि०पटलः] गोपीनाथभट्टकृतज्योत्माब्याख्यासमेतम् । १०४५ तदस्मान्मा हिसीनहि तद्ददृशे दिवेति स्वप्नेऽन्नं भुक्त्वा रुद्रियाभ्योऽभ्यः स्वाहेति लोहितमुत्पतितं दृष्ट्वा बीभत्सा नाम स्थाऽऽपः स्वाहाकृताः पृथिवीमाविशतेति स्तूहानं कृपाणा नाम त्यश्रु तपस्या ना० स्वेदमिति । जपतीत्येव शेषो न स्वनुमन्नयस इत्य- स्यानुवृत्तिः । स्वप्नेऽन्नं भुक्त्वेत्यत्र स्वाप्तिकस्य पदार्थस्य जामशायामसंभवे तदनुमन्त्र- णासंभवात् । एकत्र व्यभिचारेण सर्वत्रापि जपतीत्ययमेव शेषः। स्तूहानमित्यादि- ध्वपि दृष्ट्वेतिपदस्याप्यन्वयः । अश्रु दुःख जमानन्दनं चैत्युभयमपि गृह्यते । अवि- शेषात् । अग्नये व्रतभृतेऽष्टाकपालं व आहिताग्निरार्तिममश्रु कुर्यादित्यस्यानैमित्ति- कत्वान्नैमित्तिकस्य नित्यतुल्यत्वान्न कांचनाऽऽहुति जुहोत्यन्यत्र ऋतुसंयुक्ताभ्य इत्यनेन ऋतूपयोगिव्यतिरिक्ताहुतेनिषेधाज्ञातभृतीष्टे निषेध इति केचित् । नैतद्युक्तम् । एतस्याः प्रायश्चित्तप्रकरणे पाठापाविकृतींष्टिवदापनिर्धातार्थत्वेन क्रतुसंयुक्तत्वात् । नहि दोषनिहरणं विनाऽग्रिम कर्म संभवति । अत इयमिष्टिर्भवत्येव पूर्णाहुतिति । स्तूहानं नासास्त्रुते जले श्लेष्मादि । अनु नेत्रस्नुतं जलं, स्वेदः शरीरज जलम् । भर. द्वाजः-नापरया द्वारा निष्कामेधदि निष्क्रामेत्तेनैव प्रविश्येदं विष्णुरिति अपेदिति । आपस्तम्बः-न पुरा नक्षत्रेभ्यो वाचं विसृभेद्यदि विसृदिदं विष्णुस्त्वमझे ब्रतपा असीति जपित्वा वाचं यच्छतीति । न पुरा नक्षत्रेभ्यो वाचं विसृजेदित्यनुवादः प्राय- श्चित्तविधानार्थः । वाग्यतस्तपस्तप्यमान आस्त आ नक्षत्रस्योदेतोरिति पूर्वमवोक्तत्वात्। श्रुतौ तु न पुरा नक्षत्रेभ्यो वाचं विसृजेद्यत्पुरा नक्षत्रेभ्यो वाचं विसृजेद्यहं विच्छि- न्यादिति दोष प्रदर्य नक्षत्रोदयोत्तरं वाग्विसर्ग कर्तुं तद्विधिमुक्त्वा यदि विमृजद्वैष्ण- वीमृत्रमनुब्रूयाद्यज्ञो वै विष्णुर्यज्ञेनैव यज्ञ संतनोतीति केवलं वैष्णव्यूग्जपमात्र प्रायश्चि- त्तमुक्तम् । प्रातस्तु त्वमग्ने व्रतपा भसीत्यनुयायद्यदीक्षितवादं वदेन्मुष्टी वाचं च विसर्जयित्वेति वक्ष्यमाणं प्रायश्चित्तं द्रष्टव्यम् । आपस्तम्नः-म दीक्षितवसनं परिद- धीत नास्य पापं कीर्तयेदिति । अदीक्षितानामपि निषेधादोक्षार्थवासस्तेन त्यक्तं न परिदधीत कश्चिदपि, नास्य सन्तमप्तन्तं वा दोषं कतियोदित्यर्थः ।

नक्तमेव मूत्रपुरीषे कुर्याद्दिवा वा छायायाम् ।

नक्तं रात्रावेव मूत्रपुरीपोत्सर्ग कुर्यात् । म दिवा । यदि निरोढुं न शक्नुयात्तमा दिवाऽपि कुर्यात् । परं तु छायायां कुर्यात् । अत्रेदं धर्मसूत्रम् --आराचाऽऽवसथा- न्मूत्रपुरीपे कुर्यादक्षिणां दिशं दक्षिणापरां वा आमादावसथाद्वाऽस्तमिते च बहिनोमा- न्मूत्रपुरीषयोः कर्म वर्जयेदश्मानं लोष्टमानोषधिवनस्पतीन/नाच्छिद्य मूत्रपुरोषयोः शुन्धने वर्जयेद्देवतानामभिधानं चाप्रयत इति । पराशर:-ततः प्रातः समुत्थाय कुर्याद्विण्मूत्रमेव च । नैऋत्यामिषुविक्षेपमतीत्याम्यधिकं भुवः ।। T १३२ - २ १०४६ सत्यापाढविरचितं श्रौतसूत्रं- [१०दशमप्रभे- दूरादावसथान्मूत्र पुरीषं च समाचरेत् । इति । दूरादिति दिनपरं न रात्रिपरं भयसंभवात् । तथा चैतदभिप्रेत्यैव देवलः- रात्रौ दूरं नैव गच्छेद्विण्मूत्रार्थ कदाचन । इति । शौनकोऽपि-प्राणवाधामयादात्रौ गृहेऽप्युत्सर्गमाचरेत् ॥ इति । विण्मूत्रे संध्ययो व कुर्यात् । तथा च देवलः- विण्मूत्रे आचरेन्नित्यं संध्यासु परिवर्जयेत् । इति । धर्मसूत्रे-दिवा च शिरसः प्रावरणं वर्जयेन्मूत्रपुरीषयोः कर्म परिहाप्य शिरस्तु प्रावृत्य मूत्रपुरीपे कुर्यादिति । अन्यच्च-न सोपानन्मूत्रपुरीषे कुर्यात्कष्टे पथ्यप्सु च तथा ठीवनमैथुनयोः कर्मासु वर्जयेदग्निमादित्यमपो ब्राह्मणं गा देवताश्चाभिमुखो मूत्र- पुरीषयोः कर्म वर्जयेदिति । अन्यच्च-प्राङ्मुखोऽन्नानि मुजीत उच्चारे दक्षिणामुखः । उदङ्मुखो मूत्रं कुर्यात्प्रत्यक्पादावनेननम् ॥ इति । उच्चारः पुरीषकर्म । मूत्रपुरीपोत्सर्गप्रयुक्ता धर्माः स्मृतितो ज्ञेयाः । अत्राऽऽवसथा- इक्षिणां दिशं दक्षिणापरं वेत्ययमेव पक्ष आश्रयणीयः । अन्ती मेऽपि गृहस्य द्वारतो न कुर्यात् । यद्यपि च्छायायां मूत्रपुरीषयोः कर्म वर्जयेदिति सामान्यतः सर्व च्छायानिषेधस्तथाऽपि स्मृतिषु नचोपजीव्यच्छायास्विति विशेषतः श्रवणात्तस्या एव निषेधो न तु छत्रादिच्छायाप्रतिषेधः । अप्रतिषिद्धा या छाया सैवात्र ग्राह्या । तस्यां छायायामेव मूत्रपुरीषयोः कर्मात्र नियतमिति दिवा वा छायायामित्यनेन प्रद- यते । उपजीव्यच्छाया नाम यस्यां पथिकादयो विश्राम्यन्ति सा । एतस्यास्तु निषेध एवात्रापि मेघच्छायादेरप्रतिषेधस्त्ववर्जनीयत्वादेवेत्यस्त्वप्रस्तुतम् ।

मूत्रं चिकीर्षन्नियं ते यज्ञिया तनूरिति विषाणया लोष्टं किंचिद्वोपहत्य तदादायापो मुञ्चामि न प्रजामꣳहोमुचः स्वाहाकृताः पृथिवीमाविशतेति प्रस्रावयत्यप उपस्पृश्याऽऽचम्य पृथिव्याꣳ संभवेति तत्प्रतिनिदधाति पृथिव्याः संभवेति वा।

मूत्रं चिकीर्षन्कर्तुमिच्छन् । अपो मुञ्चामीति मन्त्रालिङ्गादेव मुत्रोत्सर्गमात्रसंब- धित्व एतस्य विधेः सिद्धे मूत्रं चिकीर्षन्नितिवचनं नियमार्थ मूत्रमेव केवलं कर्तुमि- च्छन्न तु पुरीषममि तेन पुरीपोत्सर्गकालिकमूत्रप्रस्त्रावे नायं विधिरिति । विषाणया प्रत्तयाऽन्यया वाऽपि । न तु प्रत्तथैवेति नियमः। लोष्टोद्धननवत्प्रत्तवचनाभावात् । लोष्टं मृत्पिण्डः । किंचिदित्यनेन लोष्टादन्यत्तृणादिकमुच्यते तदा । तृणं लोष्टं वाऽपादाये. [२द्वि०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०४७ त्येवापठापस्तम्बः । उपह्त्योद्धत्य खनिवेति यावत् । तेन पतितस्य लोष्टस्य तृणा- दिकस्य वा न ग्रहणम् । तदुपहतम् । उत्तरत्र प्रतिनिधानादेवाऽऽदाने सिद्ध आदा- येतिवचनं तदादायैव मूत्रप्रश्नावः कर्तव्य इति । प्रनावयति मूत्र चिकीर्षन्निति पूर्वत्र तस्यैवोपक्रमात् , योग्यत्वाच मूत्रस्यैव प्रस्रावणम् । प्रस्त्रावणेन्द्रियशुद्धिं कृत्वा हस्त. पादप्रक्षालनाचमनानि कार्याणीति स्मृतिसिद्धम् । अप उपस्पृश्य, अपः स्पृष्ट्वा, आचम्य श्रौतमाचमनं कृत्वेत्यर्थः । अप उपस्पृश्याऽऽचम्येति द्वयोर्भे विना पृथान- हणानुपपत्तेरुपस्पर्शशब्देन स्पर्शमात्रं न तु उपस्पर्शस्त्वाचमनमितिकोशोक्त आचमन- शब्दार्थों ग्राह्य इति । उदककायें प्रोक्षणाचमनादौ कुत्रचिदपशब्द उपादीयते कुत्र. चिन्नोपादीयते तत्र बीजमिदं यत्रोपादीयते तत्रोत्पवनादिसंस्काराभावो यत्र नोपा- दीयते तत्र संस्कारसत्त्वमिति । पृथिव्या संभवेति तदपात्तं लोष्टं तृणादिकं च यतोऽ. पात्तं तत्रैव पुननिदधाति पृथिव्याः संमवेति वा । अनुनासिकविसर्गकृतो मन्त्रमे। दोऽत्र । लोष्टादानोत्तरमेव कर्णे यज्ञोपवीतधारणादि । आदानात्पूर्व धारणं तु यज्ञो. पवीती कर्म कुर्वीतेतिशास्त्रविरोधापत्तेर्ने युक्तम् । नचैवमादायेतिल्यब्बोधितादानमूत्रप्र. नावयोरव्यवहितानन्तर्यवाधापत्तिः । अत्राव्यवहितत्वस्याविवक्षणात् । कर्णे यज्ञो- पवीतधारणस्यापि मूत्रपुरीपोत्सर्गानुगुणत्वेनाव्यवधायकत्वाच्च । आचमनं तु मुष्टय. नुरोधेन कथचिदाचमनविधानात् । आचमनार्थ मुष्टिविसर्गे दोषो नेति केचित् । अस्तीत्यन्ये । शौचविधिस्तु मुष्टिं विसृज्यैव कर्तव्यः । तत्र न प्रायश्चित्तमिति केचित् । तदनन्तरं मुष्टिविसर्गप्रायश्चित्तं कृत्वा पुनर्मन्त्रेण मुष्टिकरणमित्यन्ये । दण्डकृष्णानिने निधायैव मूत्रपुरीषे कर्तव्ये । तथाचाऽऽपस्तम्बः-न दण्डात्कृष्णा- जिनादिति विप्रच्छियेतो निधाय मूत्रपुरीषे कुर्यादिति ।

नैनꣳ शूद्रोऽनुपविशति ।

एन दीक्षितं प्रति शूद्रो नानुप्रविशति न प्रतिपद्यते । अनुरत्रानुलक्षीकरणपूर्वकप्रवे. शनिषेधार्थः । तेन साहजि(सि)कप्रवेशे निषेधो नेत्यर्थीदवगतं भवति ।

ब्राह्मणेन राजन्येन वैश्येन वा संभाषेत ।

एतैः सम्यगपि भाषेतेत्यर्थः । परिगणनास्त्रीशुदाम्यां सह संभाषणस्यान्निषेधः सिद्धो भवति । सर्वमेतत्स्पष्टमाहाऽऽपस्तम्बः-न स्त्रिया शूद्रेण संमाषेत नैनमनुप्रप- येतेति । स्त्रिया त्वशूद्रयाऽपि न संभाषेत । बहूपकारमोहादपि नैनं शूद्रमनुगच्छेत् । एनं यनमानं शूदो नानुप्रपद्यतेत्यर्थो वेत्यापस्तम्बसूत्रार्थः। नैनमनुप्रपद्यतेत्यस्य द्वितीयोऽर्थोऽस्मत्सूत्रानुगुणः । मात्रादिभिर्मान्यामिः सह सम्यग्भाषणेऽपि न दोषः । भारतादिषु दर्शनात् । संशब्दात्सम्यग्माषणस्यैव निषेधः । तेन कार्यार्थ स्वल्पभाषणे न दोष इति सिद्धं भवति। शूद् इत्येकवचनं लिङ्गं चाविवक्षितमुद्देश्यगतत्वात् । तेन १०४८ सत्याषाढविरचितं श्रौतसूत्र- [१०दशमप्रभे- बहवः शूद्राः स्त्रियश्चापि न प्रपद्येयुरिति । शृदसंभाषणविषये कंचित्प्रतिप्रसवमाहाss- पस्तम्बः-काम शूद्रेण संभाषेत यः पापेन कर्मणाऽनाभिलषितः स्यादिति शाट्यायनक- मिति । यस्त्वगम्यागमनस्तेयादिदोषाश्रयतया न श्रुतो निश्चित इति यावत्तेन कामं संभाषतेत्यर्थः । शूद्रग्रहणं स्त्रयुपलक्षणम् । प्रतिलोमानां तु जन्मनैव पापामिलषित- त्वान्नभिः सह माषणम् । लघुपापाभिलषितेन न संभाषणं निषिद्धम् । ननु ब्राह्मणा- दिभिरप्यशुचिमिः संभाषणं स्मृतिनिषिद्धं शूद्रस्य को विशेष इति चेत् । उच्यते-- पापानभिलषितैः सद्धि मणादिमिः संभाषणं कर्मान्तराले विहितं यथा भारतादि- श्रवणम्, . . अहःशेष समासीत शिष्टैरिष्टैश्च संयुतः । इति च, तथा न शूद्रेण शिष्टेन चापि विधीयते ।

न कंचन प्रत्युत्तिष्ठति ।

कमपि शिष्टं पित्रादि गुरुं वृद्धं ज्ञानिनं चापि समागतं दृष्ट्वा न प्रत्युत्थानं कुर्यात् । स्मृतितः प्राप्तस्य निषेधः क्रियते ।

नाभिवादयते ।

पितरं मातरं चैव पितामहं पितामहीम् । प्रपितामहतत्परन्यौ मातामहं च तस्त्रियम् ॥ पितृव्यं मातुलं चैव भ्रातरं श्वशुरं तथा । आचार्यमुपनेतारमन्नदातारमेव च ।। उपाध्यायं नीतिशास्त्रप्रवक्तारं तथैव च । भयघातारमाप्तं च ऋत्विजं वृद्धमेव च ॥ विद्याविनयसंपन्नं ज्ञानिन चाभिवादयेत् । इत्यादिस्मृतिप्राप्तानमिवाद्या समस्कार्यानाभिवादयेन्न नमस्कुर्यादित्यर्थः । आप- स्तम्बः-अभिवदति नाभिवादयतेऽप्याचार्य श्वशुरं राजानमिति शाट्यायनकमिति । अन्यैरभिवादितस्तेम्य आशिष वदति न स्वयम् , आचार्यादीन्समागतानपि नाभिवा- दयते किं पुनरन्यान् । राजाभिवादननिषेधो राज्ञो ब्राह्मणस्याप्रसक्तेः । आपस्तम्बो- । क्ताचार्यादि पदसममिव्वाहारानमस्कार एवात्राभिवादनशब्दार्थः ।

सर्व एवैनमभिवादयेरन्सर्वानेवाभिवदेत् ।

एनं दीक्षित सर्व एतस्यामिवाद्याः पित्राद्या अन्ये चाभिवादयेरन् । अनमिवा- द्यत्वेऽपि तस्य सर्वांस्तानभिवदेसवान्प्रति आशिषम् । आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नानोऽन्ते वाच्यः पूर्वाक्षरे प्लुतः ॥ o [२द्वि० पटला] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०४९ इतिलक्षणलक्षितां वदेत् । नमस्कारं वा कुर्याद्यथायोग्यम् । नाभिवादयत इत्यय निषेधो वृद्धत्वेऽपि स्वेन प्रथममभिवादनं न कर्तव्यं तैः कृते पश्चात्कर्तव्यमिति पिण्डि- तोऽर्थः । एवकारस्थाभिषदेदित्यनन्तरमन्वयः । आपस्तम्बः-अग्नि दीक्षितस्तस्मादेने नोपस्पृशेनचास्य नाम गृहोयादिति । अन्यस्थ विधिरयम् । अस्य दीक्षितस्य न भाम गृह्णीयाकि तु मो इत्यादिभिः पूजाशब्देरामन्त्रणमात्रं कर्तव्यमिति । स्पर्शने प्रत्यक्षदोषो न नामग्रहणे । अग्निसंस्तवो न स्पर्शनमात्रे हेतुः किंतु अभिवाधेरप्यय. मभिवाद्यस्तेभ्योऽभिवायेभ्योऽपि स्वेनाऽऽशिषो देया इत्यत्रापि । अत एवामिवदति माभिवादयतेऽप्याचार्य श्वशुर५ राजानमिति शाव्यायनकमित्यस्यानन्तरमुपादानम् । अयं निषेध ऋविनामपि विधिव्यतिरिक्तस्पर्शविषये ।

यद्येनꣳ शूद्रेण संभाषोपेयादेतेषां वर्णानामेकं ब्रूयादिममित्थं विचक्ष्वेति ।

एनं दीक्षितं प्रति शूद्रेण सह संभाषा संवाद उपेयादुपपद्येत । एतेषां शव्यतिरिक्तानामनन्तरोपात्तानां ब्राह्मणराजन्यवैश्यानाम् । यद्यपि वर्णशब्दो ब्राह्मणक्षत्रिय वैश्यशूद्रेषु वर्तते ब्राह्मक्षत्रियपिट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विनाः । इति याज्ञवल्क्योक्तेः, [तथाऽपिं] शूद्वात्मकवर्णस्य निषेधकोटिकत्वे तच्छब्देन तस्य ग्रहणासंभषाहामणक्षत्रियवैश्यानामेव ग्रहणम् । यद्यावश्यकः संवाद उपपद्येत तदा ब्राह्मणरामन्यवैश्यानां मध्य एकमन्यतमं यं कंचन वर्ण पुरस्कृत्य संवादयेत् , इममित्थं विचक्ष्वेतीमं शुढे प्रतीत्थमनेन प्रकारेण विचक्ष्व ब्रूहीति ।

लौकिकीं वाचं वदन्नामधेयेषु विचक्षणं चनसितं चान्ततो दधाति ।

लौकिकी भावारूपां वाचं वदन्वदिप्यन्वक्तुमद्युक्त इत्यर्थः । वर्तमानसामीप्ये वर्त- मानवदपि कपिलवतीति तदर्थ यानि आह्वानाद्यर्थानि नामधेयानि तेषु विचक्षण- चनसितेपेतहमन्ततो नामधेयान्ते दधाति योजयति । चकारादुभयोः प्रतिनामधेर्य समुच्चयो पवा देवदत्त विचक्षणचनसितेति । विशेषमाहाऽऽपस्तम्बः-चनसितवि- चक्षणेति राजन्यवैश्याविति । यथायथं राजन्यवैश्ययोरेतौ भवत इत्यर्थः । ब्राह्मणस्य तुभयोः समुच्चय एव । लौकिकी वाचं वदन्नित्यनेन लौकिकवाग्भाषणस्य गौणता गम्यते । तेन मुख्यत्वेन संस्कृतवागेव वक्तव्या, तस्या वक्तुमशक्यत्वे लौकिकीति सिद्धं भवति । तथा चाऽऽास्तम्बः-परिणयेन मानुषी वाचं वदतीति । परितः सर्वेषु देशप्वेकरूपो नीयत इति परिणयः साधुशनस्तेन लौकिकार्थामपि वाचं वदन्ति । १०५० सत्याषाढविरचितं श्रौतसूत्र- [१०दशमप्र- साधुशब्दैरेव भाषेत नान्यरित्यर्थः । श्रुतिरप्यत्रास्ति प्रमाण- तस्माद्ब्राह्मणेन न म्लेच्छवाचा भाषितव्यं म्लेच्छो ह वा एष यदपशब्द इति । अपशब्दरूपाभिदेशभा- षाभिदीक्षितेन न माषितव्यमिति निष्कृष्टोऽर्थः । लौकिकवाग्वदने प्रायश्चित्तं सामा- न्यमेव जानपत्यात्मकम् । देवतानामधेयेषु न विचक्षणचनसितशब्दौ किंतु मानु- पनामधेयेष्वेष । तथा च बौधायनः-यानि देवतानामानि यथाख्यातं तान्याचक्ष्वाथ यान्यदेवतानामानि यथाख्यातं तान्याचक्षाण उपरिष्टाद्विचक्षणं धेहोति । अदेवता- नामानि मनुष्याणां रित्यादीनि न तु कृष्णगणेशशिवमास्करादीनि तेषां देवतानाम. धेयत्वात् । बोधायनेन लौकिकवाग्माषणेऽपि चनसितविचक्षणप्रयोग उक्तः- चन- सितवीं विचक्षणवर्ती वाचं वदेदिति । मतुवयाद्यथायथं प्रयोगः प्रथमस्याऽऽदौ द्वितीयस्योत्तरमिति । अथवाऽयमर्थः सूत्रस्य लौकिकी मानुषी वाचं, वरिष्यन्नामधे- येषु च विचक्षणमन्ततश्चनसितं दधाति यथाक्रम लौकिकी वाचं वदिष्यन्विचक्षणश- ब्दमादौ दधाति नामधेयेषु अन्ततोऽन्ते चनसितं दधातीत्येवमिति । अथवोभयत्रापि 'उभयस्य समुच्चयः । तत्र वाग्विषय आदावुभयोः समुच्चयो नामधेयविषयेऽन्तत उभयोः समुच्चय इति । विचक्षणं चनसितमिति प्रातिपदिकनिर्देशो न विभक्तिर्विव- सिता । लौकिकं भाषणं कर्तुमादौ विचक्षणचनासतेत्युक्त्वा लौकिकं भाषणं यथा. स्वेच्छे कुर्यात् । डिस्थविचक्षणचनातितेत्याबानार्थे संबोधनवाक्यप्रयोगः । चनसित- विचक्षणेत्यामन्त्रयेतेति भारद्वाजः ।

न पचति न ददाति न कांचनाऽऽहुतिं जुहोत्यन्यत्र क्रतुसंयुक्ताभ्यः ।

अक्रतुसंयुक्तं पाकं न करोतीत्यर्थः । तच्चाऽऽतिथ्याद्यर्थम् । अन्येन पाचने न दोषः । नास्य ब्राह्मणोऽनाश्वान्गृहे वसेदित्यनेन निषेधेन वसत्यर्थे ब्राह्मण आगते तस्य सत्यां भोजनेच्छायामनं दद्यादेवेति तदर्थ पाकः प्राप्तः। तत्र स्वयं पाक कृत्वाड- तिथये मोजने दत्त आयासविशेषेण फलेऽतिशयात्स्वस्यापि पाककर्तृत्वं प्राप्तं तदनेन निषिध्यते । न ददाति अक्रतुसंयुक्तं दानं न करोतीत्यर्थः ।

ईजे यज्ञैश्चन्द्रसेनो भूर्यन्नैर्भूरिदक्षिणैः ।

इति पुराणेऽन्नदानदर्शनात् , अनिरादिश्य न भुञ्जत इत्येतस्मात्सूत्रालिङ्गाचा- नदानं भवत्येव । न कांचनाऽऽहुति जुहोति कामपि आहुति न जुहोति । कथंभूतां ऋतुसंयुक्ताभ्योऽन्यत्र विहिताम् । ऋतुसंयुक्ताम्य इत्यत्रैकशेषः । क्रतुसंयुक्तश्च क्रतु. संयुक्तं च ऋतुसंयुक्ता च क्रतुसंयुक्ताः । तल्लक्षणविशेषत्वाभावानात्र पुशेषः । नपुं. kabala च. होत्यन्यत्र क्रतुसंयुक्ताभ्यः का। [२द्वि०पटछः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०५१ सकमनपुंसकेनेत्येकवद्भावस्य वैकल्पिकत्वादभावः । तेन पाकदानयोरपि संग्रहः । आवश्यकश्वाय संग्रहः । अन्यथा ऋतुसंयुक्तपाकदानयोरपि निषेधापत्तेः । पाकेs. ऋतुसंयुक्तत्वं निषेधे प्रयोनकमेवं दानहोमयोरपि । क्रत्वभ्य इति ऋतुविहिताम्य' इति वा परित्यज्य क्रतुसंयुक्ताभ्य इतिवचनं प्रायश्चित्तार्थपाकदानहोमानामयं निषेधो न भवति, तेषामपि विनष्टसंधानद्वारा ऋतुसंयुक्तत्वादितिज्ञापनार्थम् । ऋतुविहिताम्यः क्रत्वाभ्य इति चैषमुच्यमाने क्रत्वना पाकदानहोमानां निषेधे तोरेवासंभवेन तव्यतिरिक्तविषयत्वस्यैवावश्यमदेवानीकर्तव्ये पर्युदासवैयापत्तेः, प्रायश्चित्तार्थ- पाकदानहोमेषु क्रत्वर्थत्वकतुविहितत्वासंभवेनैतेषां ऋतुसंधानार्थत्वेनाऽऽवश्यकानाम संग्रहापत्तेश्च । अतः प्रायश्चित्तार्थानामेतेषां संग्रहार्यमेवैतादृशं वचनमित्यवश्य स्वीक- तैव्यमेव । संशब्दः पाकदानहोमात्मकेषु विहितेषु प्रायश्चित्तेषु एतेषु एतत्रितयान्य. तमं विना येन नैव निर्वाहस्तदेव भवति । यस्य तु निर्वाहोऽस्ति तन्नैव भवतीति । यथा यत्र प्रायश्चित्ते पाकात्मकं दानात्मक होमात्मकं वा जपाद्यात्मकप्रकारान्तरेण वा विकल्पितं तत्र प्रकारान्तरेणापि दोषनिहरणसंभवान्नैतानि भवन्तीति । प्रात्यहिक देवतार्चनं तु होमसहितं क्रियते चेत्तदा न कांचनाऽऽहुतिं जुहोतीति निषेधाद्धोमर- हितमेव भवति न तु होमसहितम् । आहुतिग्रहणं देवतोशेन द्रव्यप्रक्षेपमात्रस्यो- पलक्षकम् । तेन तर्पणस्य वैश्वदेवस्य चापि निवृत्तिः । आहुतिग्रहणात्समिदाधान- स्याप्रायश्चित्तार्थस्यापि न निषेधः । देवेभ्यः स्वाहा पितृभ्यः स्वधाऽस्तु भूतेभ्यो नम इत्येते एव देवयज्ञपितृयज्ञभूतयज्ञा न तु वैश्वदेवान्तर्भूता एवेति पक्षेऽपि एतेषामपि अक्रतुसंयुक्तत्वान्निषेधः । मनुष्येभ्यो हन्तेति मनुष्ययज्ञोऽपि न मवति । अक्रतुसं. युक्ताहुतिरूपत्वात् । एतदाज्ञयाऽन्यस्य तु भवत्येव । बौधायनप्रायश्चित्तसूत्रेऽन्येऽपि निषेधा- :--न दद्यान्न जुहुयान्न पचेन्न जपेदित्यादित एव विभनेदित्याहु पोऽवगा- हेत न वासो अायान्न वासः प्रप्लावयेदिति । नापोऽवगाहेतेत्यनेन वारुणस्नानं व्याव- त्यते न तु आग्नेयादिस्नानानि व्यावयन्ते । ब्रह्मयज्ञोऽपि न भवति । यहचोऽधीते पयआहुतिमिरेव तद्देवाशस्तर्पयतीत्याद्यर्थवादेनाध्ययनरूपत्वेऽपि भाहुतिरूपत्वप्रति- पादनात् , यज्ञशब्दाच । धारणाध्ययनमपि न हेमाद्रौ स्मृत्यन्तरे यज्ञे चानूबन्ध्यान्तं दीक्षितस्यविनां चेति अनध्यायोक्तेः । औपासनहोमस्थालीपाकपार्वणश्राद्धाष्टकाश्र- वणाकर्मप्रत्यवरोहणादीनां नित्यानां नैमित्तिकानां मासिकादीनां चौलोपनयनादीनां संस्काराणां च निवृत्तिः । न गर्भिणी दीक्षतेतिनिषेधादेव पुंसवनसीमन्तादीनां जाते- टेश्च निवृत्तिः सिद्धैव । यत्तु बौधायनप्रायश्चित्तसूत्रे- 1-अथ सूतिकायां दशाहे पर्य- येते यथाम्नातर शौचं कृत्वा पत्नी कर्मसु योजयेत्तत्कर्म पुत्रो ब्रह्मचारी वा कुर्यात्त- मन्त्रान्यजमानो नपेविति, तत्कर्मणि सूतिकात्वे द्रष्टव्यम् । एतस्थ संवत्सरसाध्य- सत्रे संभवो ज्ञेयः । न कांचनाऽऽहुति जुहोत्यन्यत्र कतुसंयुक्ताम्य इत्यनेनानिहो. Krion १०५२ सत्यापाढविरचितं श्रौतसूत्रं- १०दशमप्र- होमदर्शपूर्णमासतद्विकारपशुपिण्डपितृयज्ञाग्रयणानामभ्यासपक्षे चातुर्मास्यानां च निषेधः । एवं क्षामवतीहिरण्यनारोष्टचादीनां चापि । यद्यपि दान निषिद्धं तथाऽपि वस्त्रालंकरणानुलेपनानि देयान्येव । रामायणादौ दर्शनात् । कन्यादानमपि भवतीति स्वने वक्ष्यते । पाकदानहोमादिनिषेधोऽयमवभूथपर्यन्तं, संध्योपास्तिस्तोत्रपाठादि तु भवत्येव । पाकदानहोमरूपस्थामावात् । संवत्सरसाध्यसत्रे सूतिकायां सत्यां पुंसवना- दषः संस्कारा उत्कृष्यैव कर्तव्याः । होमो पैतेषु न कर्तव्यः । सर्वलोपापेक्षयैकदेश- लोपस्योचितत्वात् । अत्र ययुक्तं तद्ग्राह्यं सुधीभिः । गर्मिणीपत्युरग्न्याधानादिनिषे. धस्तु षण्मासोत्तरमेव । तथा च दक्षो गर्भिणीपतिधर्मान्प्रकृत्य- मासषट्के व्यतीते तु न कुर्यान्मौञ्जिबन्धनम् । अग्न्याधानं गयाश्राद्धं वपनं च विवर्जयेत् ॥ इति । अग्न्याधानग्रहणं नित्यानां सोमादिकर्मणामुपलक्षणम् । तथा च गालवः- प्रव्यक्तगर्भापतिरब्धियानं मृतस्य वाहं क्षुरकर्म सङ्गम् । तथैव यत्नेन गयादितीर्थ यागादिक वास्तुविधि न कुर्यात् ॥ इति स्पष्टमेव यागनिषेधमा । यागोऽत्र सोमादिरेव । इसमपि व्यक्तमाह स्मृत्य- न्तरं गर्भिणीपतिधर्मान्प्रकृत्य- मासषट्के व्यतीते तु न कुर्यादनलाहितिम् । यागदीक्षां तीर्थयात्रां गयाश्राद्धं च वर्जयेत् ॥ इति । मासषट्के व्यतीते न कुर्यादित्युक्त्या मासपट्कमध्ये करणे न दोष इति । अत्र केचित्-मासोत्तरं योऽन्याधानादिनिषेधः स दोषातिशयार्थः । तेन तत्पूर्वमपि सति समवे निषेधपरिपालनमस्त्येवेत्याहुः ।

तदहर्दीक्षितो रात्रिं जागर्ति ।

यस्मिन्नति दीक्षितस्तस्मिन्नति रात्रि जागर्तीत्यर्थः ।

न व्रतं भवति ।

पयःपानरूपम् । अन्यत्स्पष्टम् ।

नक्षत्रं दृष्ट्वा तूष्णीमेव वाचं विसृजते ।

नक्षत्रमित्येकवचनं श्रुतौ बहुवचननवणेऽप्येकमपि दृष्टं चेत्तेनैव श्रुत्यर्थः सिद्धो मवतीति बोधयितुम् । व्रतं कृणुतेत्यस्य परप्रेषणार्थत्वं वाग्विप्तर्थित्वं चेत्युभयार्थ- त्वेऽपि तत्र परप्रेषणार्थत्वस्यास्मिन्नन्ययावेऽपि वाग्विसर्गस्य सत्त्वात्तदर्थे व्रतं कृणु- तेति प्राप्तेः शङ्कायां तद्वारणार्थ तृष्णामिति । कालार्थ एव संयोगो नाङ्गाङ्गिभाव इति भावः । तथा च जैमिनिः--तयोत्थानविसर्जने इति । एवकारो बौधायनोक्तव्याद्ध. [२द्वि०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०५३ तिनिरासार्थः । बौधायनोक्तोऽथोदितेषु नक्षत्रेषु यजमानः कृष्णाजिनमासज्य पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्भूर्भुषः सुवर्मतं कृणुतेति निर्वाचं विसृनत इति विशे- पोऽन्योऽत्र नियमेन स्वीकार्य इत्येवकारेण गम्यते । सूणीमित्यनेनोपस्थितस्य व्रतं कृणुतेत्यस्यैव निवृत्तिः । प्रथमदिने न बतं भवति तूष्णीमेव वाचं विसृजते व्याहृति- भिर्वेति वाधूलादिप्रोक्तपालिकष्यातिनिवृत्तिरेषकारेण । कृष्णामिनमोर्ध्वग्रावण शरीरं प्रावृत्य तदुक्तोऽयमपि विधिः स्वीकार्यः ।

यत्रैनं व्रतप्रदः संप्रेष्यति तस्मिन्काले वाचं यच्छति ।। ७ ।।

यत्र यस्मिन्काले दीक्षित याचं यच्छेति दीक्षितं संप्रेष्यति तस्मिन्नेव काले पन्यपि वाचं यच्छति । अत्र सस्मिन्नित्यस्याध्यवहितसमीपकाल इत्यर्थः । तथा च दीक्षित वाचं यच्छेत्येतत्प्रेषाव्यवाहतोत्सरकालिकपनिशब्दश्रवणमात्रे माते वाच यच्छति न तु पत्नि वाचं यच्छेतिश्रवणानन्तरं वाचं यच्छतीतिज्ञापनार्थम् । एतेने. दमपि अवगतं भवति यमपानस्य स्वप्रेषसमकोलमेव वाग्यमनमिति । तस्मिन्काल इत्यत्र कालवचनं देशव्यावृत्त्यर्थ, तेन यस्मिन्देशे प्रायशे प्रैषो दत्तस्तस्मिन्देश एवं वाग्यमनमिति नियमो व्यावृत्तो भवति । नन्विई सूत्रमेव व्यर्थ प्रेमसंबन्धिकाल- स्यापि पुरोदयमधिवृक्षसूर्ये च ब्रतप्रवः संप्रेष्यतीत्यनेनैव प्राप्तस्वादिति चेस्सत्यम् । कालान्तरमप्यत्रास्तीतिज्ञापनार्थत्वेन सार्थक्यात् । तच्च कालान्तरं बौघायनसूत्रे-अय पुरा नक्षत्राणामन्तर्धानात्सप्रेष्य वाचंयमयोचते दोहयत इति । अर्थोपसमिन्धनला- यामुत्तरेणाऽऽहवनीयं तिष्ठन्संप्रेषमाहाग्नोज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति संप्रेष्य वाचंयमयोबत दोहयत इति च । उपयुषमिति सूत्रान्तरे ।

याः पशूनामृषभे वाचस्ताः सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिण्यो यथाभागं वो अत्र शिवा नस्ता: पुनरायन्तु वाच इत्युद्यन्तमादित्यमुपतिष्ठते ।

नेक्षेतोद्यन्तमादित्यमित्यस्य निषेधशास्त्रस्यात्र बाधः । आदित्यग्रहणं रश्म्यरुण. व्यावृत्यर्थम् ।

उदित आदित्ये व्रतं कृणुतेति संप्रेष्यति ।

संप्रेषान्ते वाग्विसर्गः।

एवमस्तमिते ।

एवमित्यनेन व्रतं कृणुतेति प्रेषोऽतिदिश्यते वाग्विसर्गश्च ।

मध्यंदिने मध्यरात्रे च व्रतयति ।

प्रेधा विभक्तस्य पञ्चधा विभक्तस्य वा दिवसस्य मध्यमो मागो मध्यंदिनः । रात्रेस्त्रेधा विभक्तायाः पञ्चधा विभक्ताया वा मध्यमो भागो मध्यरात्रम् । सूर्यपरिवर्त. १३३ १०५४ सत्यापाढविरचितं श्रौतसूत्र- [१०दशमप्रश्वे- नकाले यस्य कस्यचिदप्यशनस्य स्मृतौ निषेधात्तव्यतिरिक्तकालव्रतम् । तत्र दिवसपूर्वा- धीन्त्य घटिकाद्वयात्प्राक्प्रथममागोत्तरो यः कालः स.बतकाल इति भागत्रयपक्षे । भाग- पञ्चकपक्षे रात्रिपूर्वार्धान्त्य घटिकाद्वयात्माग्मागद्वयोत्तरो यः कालः स व्रतकाल इति । एवं रात्रावपीति निष्कृष्टोऽर्थः । अत्राऽऽपस्तम्बः पक्षान्तरमाह - -अतिनीय वा मानुषं कालं सायं दुग्धमपररात्रे प्रातर्दुग्धमपराह्न इत्येक इति । यस्मिन्काले. दिवा नक्तं च प्रायशो मनुष्या भुञ्जते स मध्यंदिनादिर्मानुषः कालस्तस्मिन्नतीते वा व्रतयति । सायंदुग्धं रात्रित्रतं प्रातदुग्धमहर्जतम् ।

नैनमदीक्षिता व्रतयन्तं पश्यन्ति ।

परिश्रित्य व्रतयतीति बौधायनः ।

पयो ब्राह्मणस्य यवागू राजन्यस्याऽऽमिक्षा वैश्यस्य ।

पयः क्षीरं, यवागूः शिथिलौदनः। आमिक्षा प्रसिद्धा । यथावर्णमेतानि व्रतान्यनु- संघातव्यानीत्यर्थः । नचेदं व्रतं पुरुषार्थमेव दृष्टार्थत्वादिति वाच्यम् । प्राप्तनियमस्य दृष्टासमवेन क्रत्वपूर्वार्थताया एवं युक्तत्वात् । तथा च चतुर्थाध्याये तृतीयपादे जैमिनिः- द्रव्याणां तु क्रियार्थानां संस्कारः क्रतुधर्मः स्यादिति । सूत्रार्थस्तु क्रियाया अर्थः क्रियार्थः । अर्थशब्देनार्थ्यत इत्यर्थमिति व्युत्पत्त्या फलमुच्यते । क्रिषार्थ एवार्थो येषां पुरुषाणां ते क्रियास्तेिषां क्रियार्थानाम् । तेषां कथंभूतानां द्रव्याणां द्रव्यवताम् । व्याणामित्यत्रार्शआदित्वान्मत्वर्थीयोऽच्प्रत्ययः । तेषां द्रव्यवत्वं तु पयो ब्राह्मणस्य वतं यवागू राजन्यस्याऽऽमिक्षा वैश्यस्येतिश्रुतिसिद्धम् । तेषां संस्कारः पयआदिवत- रूपः संस्कार इति ऋतुधर्मः स्यादिति । एतच्छेषभूतं द्वितीयं सूत्रं पृथक्त्वायवतिष्ठे. रनिति । पयो ब्राह्मणस्य तं यवागू राजन्यस्याऽऽमिक्षा वैश्यस्येतिविधिबोधितपुरुष. पृथक्त्वाव्यवतिष्ठेरन्व्यवस्थितता गच्छेरनिति । अत्र राजन्यशब्दः सर्वक्षत्रियपरों न त्वभिषिक्तक्षत्रियमात्रपरः। अवेष्ट्यधिकरणे तथादर्शनात् , ब्राह्मणवैश्ययोर्मध्ये पाठाच । इममर्थ द्वितीयाध्याये तृतीयपादे-अवेष्टौ यज्ञसंयोगात्कतुप्रधानमुच्यत इति सूत्रेण औमिनिरप्याह । राजसूये राजकर्तृक आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणेन्द्रमे कादशकपालमृषभो दक्षिणा वैश्वदेव चरुं पिशङ्गी पष्ठीही दक्षिणा मैत्रावरुणीमामिला वशा दक्षिणा बार्हस्पत्यं चरु५ शितिपृष्ठो दक्षिणेत्यवेष्टिनामेष्टिविहिता । पिशङ्गी पिशङ्गवर्णा । पष्ठीही बालगर्भिणी गौः । चतुर्वर्षेति केचित् । वशा वन्ध्या गौः । शितिपृष्ठः श्यामपृष्ठो गौः । सर्वत्र निर्वपतीत्यनुषङ्गः । यद्यपि(१)दिशामवेष्टयो 1 भवन्तीत्यर्थवादादवेष्टि संतस्या इष्टेः । अर्थवादे बहुवचनं प्रत्येकयागाभिप्रायम् । अत्र तु अवेष्टिसंज्ञकहविःसमुदायवत्कर्मपरमित्यविरोधः । जात्यभिप्राय वैकवचनम् । एतस्यामवेष्टौ यदि ब्राह्मणो यनेत बार्हस्पत्यं मध्ये निधायाऽऽहुतिमाहुति हुत्वा - [२द्वि०पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । १०५५ तमभिधारयेद्यदि राजन्य ऐन्द्रं यदि श्यो वैश्वदेवमिति तत्संबन्धिब्राह्मणादिवाक्ये ब्राह्मणादिश्रवणं क्रतुर्यागान्तरं तत्प्रधानमुच्यते । कुतः-यज्ञसंयोगात्, क्षत्रियस्यैवेति सूत्रार्थः । विस्तरस्त्वाकरतो ज्ञेयः । पयआदीन्येतानि द्रव्याणि द्रव्यान्तरसद्भावेऽपि नित्यान्येव । तथा च षष्ठाध्यायेऽष्टमे पादे जैमिनिः- :-तथा भक्षप्रैषाच्छादनसंज्ञप्तहो- मद्वेषमिति । पयो व्रतं ब्राह्मणस्येति भक्षोदाहरणं, द्रव्यान्तरसद्भावेऽपि पयआदीन्येव व्रतेषु । अग्नीदनान्विहरेत्यादिः षोऽन्यतोऽवगमेऽपि प्रैषार्थस्य । अहतं वासः परिधत्त इति वासोन्तरसत्वेऽपि । यत्पशर्मायुमकृतेति संज्ञप्तहोमो मायुकरणाभावेऽपि । योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति · मन्त्रो द्वेष्यासद्भावेऽपीत्युदाहरणानि द्रष्ट- व्यानि । निमित्तानवणात्सत्यपि चान्यस्मिन्नियमादृष्टसिद्धेरनन्योपायत्वानियत- मिति । सूत्रे तथाशब्दो नियतं वाऽर्थवत्त्वात्स्यादितिपूर्वसूत्रगतनियतशब्दानुवृत्त्यर्थः । अन्यत्स्पष्टम् । आमिक्षा लौकिकेन दध्ना कर्तव्या कठिनत्वात् । पाकयज्ञस्य रूपमिति व्रतविषयकामिक्षाविषये पाकयज्ञसंस्तवादेवाऽऽमिक्षाधर्माणामप्राप्तिः । सर्ववर्णसाधारणं द्रव्यमाह-

एकदुग्धं यवागूं वैकदुग्धे ।

एकस्या वतदुहो दुग्धमेकदुग्धं तद्वतयेत् । एकस्या व्रतहो दुग्धे यवागू श्रपयित्वा तां वा व्रतयेत् । शाखान्तरीयोऽयं विधिः । स्पष्टमेतमाहाऽऽपस्तम्बः- यवागूमेकदुग्धं वा व्रतयेदित्यवर्णसंयोगेनैक उपदिशन्ति तद्वैतदेके पयो व्रतयन्ति तदु यथा न कुर्यात्पयस्येव यवागू श्रपयित्वा व्रतयेदिति । अत्रैकदुग्धग्रहणात्केवलपयोत्रते बहु दुग्धमपीण्यते यदि बढ्यस्तासामाशिरं कर्तव्यमिति । अत्रान्यमपि विशेषमाहाss: पस्तम्बः- यदि व्रतधुगल्पं दुहीतान्यां दह्याद्यद्यन्या न स्यादद्भिः ससृज्य श्रपये द्यदि पयो न स्यादप्स्वेव यवागू श्रपयित्वा व्रतयेदप्यन्ततः पिप्पलानि नत्वेव न व्रतयेदग्नि- होत्रस्याविच्छेदायतीति । पिप्पलानि फलानि वोहयो वा । सर्वाभावे फलान्यपि व्रतयेत्, न तु लोपयेत् , व्रतस्याग्निहोत्रसंस्तवादिति भावः । इतिः श्रुतिसूचनार्थः । तथाऽग्निहोत्रस्याविच्छेदायेति विज्ञायत इति भारद्वाजः ।

यदि दधीयादेतदस्मै दधि कुर्युः ।

दधीयाद्दधीच्छेत्, एतदेवाऽऽतच्यास्मै यजमानाय यजमानार्थ दधि कुर्युः । बहुव- चनं परिकस्विनामन्यतममाप्त्यर्थम् ।

यद्यन्नीयाद्धाना अस्मा अन्वावपेयुः सक्तून्वाऽस्मा अन्वावपेयुर्धृ(र्घृ)तं वाऽस्मा अन्वावपेयुः।

यदि तीक्ष्णवलोऽन्नमदनीयमिच्छेत्तदा तस्यानुपदासार्थ वतकाले व्रत एव धानाद्य- न्यतमद्रव्यं निवपेयुः प्रक्षिपेयुरित्यर्थः । एते समविकल्पा इतिप्रदर्शनार्थ याशब्दद्वयो- १ १०५६ सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमप्रश्वे- प्रादानम् । अनुविता प्राणसंरक्षणं भवति तावदेवानुलक्षीकृत्य धानादिकस्यान्वावापो न त्यधिकस्येतिद्योतनाय । धानाः सक्तून्घृतं वाऽस्मा अन्वावपेयुरित्येतावत्येव सूत्रे लाघवात्कर्तव्येऽस्मा अन्वावपेयुरित्यस्य पृषक्थवचनं यदादौ स्वीकृतं द्रव्यं तदे- वाऽऽन्त ग्राह्य, तदभावे तत्प्रतिनिधिरेव ग्राह्यो न तु विहितं द्रव्यान्तरं नोहियवव- दितिज्ञापनार्थम् । धाना मृष्टयवाः । सक्तवो पृष्टयवपिष्टानि । अत्यन्ताशक्तावोद. नोऽपि । तथा च ब्राह्मणम्-यदि मन्येतोपदस्यामीत्योदनं धानाः सक्तन्धृतमित्यनुवत- येदात्मनोऽनुपदासायेति ।

पि वाऽग्निहोत्रहविषामेकं व्रतयेत् ।

अग्निहोत्रहविषां मध्य एकं द्रव्यं व्रतयेत् । उपदस्यत्रोदनाद्यपि प्रतयेत् । एतन्मध्य ओदनोऽपि संगृहीतो भवतीति । न मांसमश्नातीतिनिषेधान्मासमेतेषु वय॑म् । स्पष्टमाहाऽऽपस्तम्बः-अप्पग्निहोत्रं हविषागेकं व्रतयेन्मांसवर्जमिति । एकग्रहणं मिश्र- णप्रतिषेधार्थम् ।

सार्ववर्णिका एते व्रतकल्पाः ।

सर्ववर्णसाधारणा एते तकल्पा मवन्तीत्यर्थः ।

सर्वेषामुपसत्सु स्तनकल्पाः।

पयो ब्राह्मणस्य यवागू राजन्यास्याऽऽमिक्षा वैश्यस्येत्यादिविधिः स दीक्षार्थः । उपसत्सु तु सर्ववर्णानामविशेषेण पयोव्रतस्यैव चतुःस्तनादिकल्पा आम्नातत्वात् । ते चोपतत्स्वेव दर्शयिष्यन्ते । यदा पुनर्बत्यमानं पयआदि न नार्यतीत्याशङ्कयते तवाऽपि किमवश्यं व्रतयितव्यमुत नेति संशये सिद्धान्तमाह षष्ठाध्यायेऽष्टमे पादे जैमिनिः-अनर्थकं त्वनित्यं स्यादिति । तदा हि यजमानस्य रोगोत्पत्त्या ऋतुवि. रोध एवं संभाव्येत तेन प्रधानविरोधान्न तयितव्यमिति । सूत्रार्थस्तु यत्तु प्रधानलोप- प्रसङ्गादनकं ब्रतं तदनित्यं स्यादिति ।

उरुव्यचा असि जनधाः स्वभक्षो मा पाहीति कꣳसं व्रतप्रदानमनुमन्त्रयते ।

कंसग्रहणं सूत्रान्तरोक्तचमसनिवृत्त्यर्थम् । प्रदीयतेऽनेनेति प्रदानं व्रतस्य प्रदान बतप्रदानम्।

दैवीं धियं मनामह इति हस्ताववनेनिक्ते ।

अवनेजने प्रक्षालनम् । असदश इति मन्त्रान्तः ।

ये देवा मनोजाता मनोयुज इति व्रतयति ।

नमस्तेभ्यः स्वाहेति मन्त्रान्तः । अत्र बौधायनः-परिश्रित्य तयतीति, यावन्मा स [२द्वि०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०५७ व्रतयित्वा तूष्णीं भूयो अतयतीति च । एतस्मिन्काले प्रतिप्रस्थाता पल्यै पात्रे निषिच्य ब्रतं प्रयच्छति तत्सा परिश्रित्य व्रतयति तूष्णी निर्णिज्य पात्रे प्रयच्छत इति च । ओदनानुव्रतपक्षे व्रतस्य संस्कारत्वेन तदर्थस्यौदनस्य परिषेकानुमन्त्रणे भवत एव संस्का. रत्वात्पाकदानहोमरूपस्वाभावाच भवत एवम(मा)पोशा(शा)नमपि भवत्येव ।

शिवाः पीता भवथ यज्ञियासो यूयमापोऽस्माकं योनावुदरे सुशेवाः । इरावतीः पुरुरूपा अनागसः शिवा नो भवथ पीतय इत्युदकं पिबति यदाऽपीतं भवति यदा पिपासति ।

यदोदकं पी(वी)त विशेषेणेत प्राप्त केनचिद्भक्त्याऽऽहत्य दत्तं तदप्रत्याख्येय. मिति कृत्वा स्वल्पमपि तावनेन मन्त्रेण पेयमेव । क्षीरं जलं च साम्बूलमप्रत्याख्येयमुच्यते । प्रत्याख्यानकृदेतेषां.पापीयाञ्जायते द्विजः ॥ इति स्मृतौ प्रत्याख्याने दोषश्रवणात् । यदाऽपोतं भवतीत्येव पाठ इत्याग्रहस्तदाऽ. पीतं संमुखमितं प्राप्त केनचिदानीतं पानार्थ भवतीत्यर्थो ज्ञेयः । दुग्धपानान्यवहितो- तरं जलपानस्य वैद्यकशास्त्रे निपिद्धत्वात्पिपासायां सत्यामपि कंचित्काल विरम्यैव जलं पेयमिति ज्ञेयम् । व्रतकालिकोदकपान एवेष मन्त्र इति न किंतु सर्वेष्वपि पानेषु इति । शिवाः पीता भवथ यूयमापोऽस्माकं योनावुरे सुशेवाः । इरावतीरनमीवा अनागसः शिवा नो भवथ जीवस इति व्रतयित्वा नाभिदेशमभिमृशत्यपश्च पीत्वा जपतीत्यापस्तम्बः । पत्नी तूष्णीमेव व्रतयति । तथा चाऽऽपस्तम्बः-- तूष्णी पत्नी स्व आयतने व्रतयतीति । तत्सा परिश्रित्य तूष्णीं व्रतयतीति बौधायनोऽपि । हस्तावनेजनमुदकपानमपि तत्संबन्धातूष्णीमेव ।

दक्षिणेनाऽऽहवनीयं प्राङ् शेते ।

प्राक्शिराः शेते।

दक्षिणेन पार्श्वेन।

शेत इत्यनुषज्यते ।

नोत्तानः शयीत ।

पष्टम् । न न्यडित्यप्यापस्तम्बः ।

नाग्नेः पराङ्पर्यावर्तेत ।

पराङ् अग्नेः सकाशात्पराङ्मुखतया पर्यावर्तनं न कुर्यात् । परिशब्दोऽत्र सामीप्यार्थे ।

  • अत्र प्रथमव्याख्यानुसारी यदा पीतमिति पाठो ज्ञेयः । १०५८ सत्यापाढविरचितं श्रौतसूत्रं- [१ दशमप्रने-

अग्ने त्वꣳ सुजागृहीति स्वप्स्यन्नाहवनीयमुपतिष्ठते ।

स्वप्स्यनस्वापं करिष्यन् । यत्र जागरणं नोक्तं तत्रायं नियमः । याज्ञिकमते पुनः पुनः प्रतिबुध्य स्वाप आहवनीयोपस्थानस्याऽऽवृत्तिः । मीमांसकमते सर्वां रात्रि स्वापमनुसंधायोपस्थानमिति कृत्वा नाऽऽवृत्तिः । एतत्करणी भूतमन्त्रविषयकत्वस्य तैरुतत्वान्मन्त्रमात्रनिवृत्तिपरमेवेतन्नतु तबङ्गपरमपीति यद्युच्यते तदा तन्मतेऽप्युपस्था- नस्याऽऽवृत्तिरस्त्येवेति द्रष्टव्यम् ।

विश्वे देवा अभि मामाऽववृत्रनित्युपपर्यावर्तते यद्यपपर्यावर्तेत ।

अपपर्यावर्तनमः 1. पृष्ठतः करणं, यदीत्यनेन समन्त्रकमुपपर्यावर्तनं कर्तव्यमिदमेव प्रायश्चित्तमिति बोध्यते । उपपर्यावर्तनमग्न्यभिमुखतया भवनम् । राधसेति मन्त्रान्तः ।

पुनर्मनः पुनरायुर्म आगात्पुनश्चक्षुः पुनः श्रोत्रं म आगात्पुनः प्राणः पुनराकूतं म आगात्पुनश्चित्तं पुनराधीतं म आगाद्वैश्वानरो मेऽदब्धस्तनूपा अन्तस्तिष्ठतु दुरितानि विश्वा । वैश्वानरो विश्वभृद्विश्वशंभूरवबाधतां दुरितानि विश्वा स नो दिवा स रिषः पातु नक्तं त्वमग्ने व्रतपा असीति प्रतिबुध्य जपति ।

या(द्यापपर्यावर्तेतेत्यस्यात्रान्वयो वा न पूर्वत्र । नक्तमित्येतदनन्तरमिति जपतीति अध्याहार्यम् । अस्मिन्पक्षे विश्वे देवा अभि मामाऽववृत्रन्नित्यन्तं समन्त्रकमुपपर्या- वर्तनं नित्यमेव । नच त्वमग्ने बतपा असीति प्रबुध्य जपतीत्यस्याप्यत्रैवान्वयोऽस्त्विति याच्यम् । समुच्चयोपकाराभावात् । पूर्वत्रान्वये तु लोप एव । प्रतिबुध्य जपतीतिवचनं प्रतिबोधाङ्गभूतो अप इति बोधनार्थ, तेन जागरणदिवसे स्वापाभावान्नायं रात्री जप इति सिद्धं भवति । प्रतीत्युपसर्गोऽत्यन्तजामद्दशायामेवायं जप इति सूचयितुम् । ईज्य इति मन्त्रान्तः ।

त्वमग्ने व्रतपा असीत्यनुब्रूयाद्यद्यदीक्षितवादं वदेत् ।

पुनस्त्वमग्ने व्रतपा असीतिवचनं पुनर्मन इत्यस्य वैष्णव्या ऋचश्व परिसंख्याना. र्थम् । अनुयादितिवचनाज्जपत्वामावः । तेन चातुःस्व-नियमोऽत्र सिद्धो भवति । म्लेच्छाभिभाषणविचंक्षणचनसितादिवर्जनं चादीक्षितवादः ।

मुष्टी वाचं च विसर्जयित्वा ।

स्वमग्ने व्रतपा असीत्यनुयादिति पूर्वेणान्वयः ।

दीक्षणीयाप्रभृतीयं वृत्तिः ।

यदि प्रमत्तो न्याहरेदित्यारम्य मुष्टी वाचं च विसर्जयित्वेत्येतदन्ता धर्मा वृत्ति- शब्देनोच्यन्ते । इयमेतदन्ता । १ क.. छ. श. म. तु, याप। २ क. छ, अ. द. राधी । ० १०५९ [श्तृ० पटः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् ।

दण्डान्न च्छिद्यते न प्रतिमुच्य कृष्णाजिनं चंक्रम्यते कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयत इत्युपयोगप्रभृतीन्येतानि व्रतानि भवन्ति ॥ ८॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने द्वितीयः पटलः ।

दण्डदानेन दण्डस्य कृष्णाजिनारोहणेन कृष्णाजिनस्य कृष्णविषाणायाः प्रदानेन वस्त्रप्रावरणेन वासउपयोगः । एतत्ममृतीनि एतदुत्तराणि । दण्डान्न च्छिद्यते कृष्णा- जिन प्रतिमुच्य न चंक्रम्यत इत्येतद्यं निषेधरूपम् । उत्तरं द्वयं विधिरूपम् । एतानि ब्रतानि तस्य तस्योपयोगमारम्य तत्तद्विसर्गपर्यन्तं भवन्ति । दण्डान्न च्छिद्यते दण्डान वियुज्यते । कृष्णाजिनं विसृज्य पादविक्षेपणमपि न कुर्यात् । कण्डूयनं कृष्ण- विषाणयैव कुन्नि नखादिभिः । देशवासला मुखमाच्छाथैव हास्यं कुर्यादित्यर्थः । इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विसाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाय- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- वाम्बुधिगतनिगूढार्थरत्नालाभकृतविद् जनसंताप. शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमन- श्नस्य द्वितीयः पटलः ॥ २ ॥

10.3 अथ दशमप्रश्ने तृतीयः पटलः ।

पूषा सन्येति सनीहारान्सꣳशास्ति ।

सनि याच्जालब्धं धनं तद्यस्माद्यस्माद्याचितं द्रव्यं ततस्ततो ये हरन्ति ते सनीहा- रास्तानसंशास्तेि प्रेरयति अमुं चामुं च गच्छतेति । अनेन ज्ञायते पूर्वमेव (क्रत्वर्थ दव्यं याचितं भवतीति । दीर्घश्छान्दसः । साहारजातिविषयविशेषप्रदर्शकं द्वैधसूत्र पशुपालमेष्याग्रुपकल्पनावसर उक्तमेव ।

द्वादशाहं भिक्षाचर्यं चरत्यपरिमिते दीक्षाकल्पे परिमिते याथाकामी ।

यदि असंभृतद्रव्यस्यायं निश्चयः क्रतुदीक्षामध्ये याच्याऽपि द्रव्यप्राप्तिर्भविष्य- स्येवेति तदाऽप्ययमेव प्रकारः । अत्र बौधायनः-अथ सनहारान्प्रहिणोति स यं १ क. च. छ.इ. "नि म। - सत्यापाढविरचितं श्रौतसूत्रं- [१०शमप्रभे- मन्यते न मा प्रत्याख्यास्यति तं प्रति प्रथमममिप्रहिणोतीति । तत्र प्रकारद्वयम् - अपरिमिते दीक्षाकल्पे द्वादशाह भिक्षाचर्यचरणम् , एकव्यादिदीक्षाकल्पे यथेच्छं कालानुरोधेन । एकदीक्षादिकल्पेऽपि भिक्षाचर्यचरणं कर्तव्यमेव । इदं मिक्षा- चर्यचरणं दक्षिणाद्यर्थम् । सया च भरद्वाजः-द्वादशाहं दक्षिणार्थ मिक्षेतेति । दव्य- सत्त्वेऽपि याच्ना नित्यैव । तथा च पष्ठाध्यायऽष्टमे पादे जैमिनिः--याच्नाक्रयणम- विद्यमाने लोकवत् । नियत वाऽर्थवत्वात्स्यादिति सूत्राभ्याम् । अधिकरणार्थस्तु सोम- कये प्रदर्शित एव । याचनीयानि द्रव्याण्याह-

हिरण्यं वासो गामश्वं छागं मेषं च यावत्परिमिता गाव एकैकमितरेषां जातीनाम् ।

यावद्यावत्पर्यन्त परिमिताः पर्याप्ताः संख्यापर्याप्तास्तावत्यो भवन्तीत्यर्थः । इतरेषा हिरण्यवासोश्वच्छागमेषाणाम् । इतरेषामिति जातिविशेषणमन्येऽपि पदार्थाः सन्ति तेषां चापि प्रतिमणमितिज्ञापनार्थम् । ते च हिरण्यं वासोऽविरजा च नियुक्तान्ये. तानि भवन्त्यनो रथोऽधीवासोऽश्वः पुरुषो हस्ती वाऽनियुक्तानीति वक्ष्यमाणा अव्य. मानोरपोधीवासपुरुषहस्त्यास्मका वक्ष्यमाणा अत्र गृह्यने ।

तानि प्रतिगृह्णाति चन्द्रमसीत्येतैर्यथारूपम् ।

चन्द्रमतीत्यादिभिः षड्मिः पपणा प्रतिग्रहणम् । सर्वेषां हिरण्यादीनां षण्णामुप- स्थिती सत्यामेवेतन मन्त्रेण तदन्तर्गततत्तलिङ्गकावयवोच्चारणकाले तत्तद्रव्यं प्रति- गृह्णीयात् । एतेषां मध्ये यस्य कस्यचिदनुपस्थिती तूष्णीमेव, सर्वद्रव्यप्रतिग्रहकरण- त्वस्यासंभवादित्याशङ्का निराकर्तुमेतौरतिवचनं, तेनैते मन्त्रा मिन्ना एव । यस्य द्रव्यस्यो. पस्थितिस्तत्प्रतिग्रहणकमन्नमात्रेण तावन्मात्रस्य प्रतिग्रहः । अवशिष्टानां लोप इति । अथवैरिति सनीहारपरामर्शकमाहृतानीति अध्यादृत्य तेनान्वयः । तानि हिरण्यादीनि । एतैर्मन्त्रैः । यथारूपं यथालिङ्गम् । चन्द्रमतीस्येतेन हिरण्यं, हेम चन्द्रं रुक्ममिति वैदिकनिघण्टौ चन्द्रशब्दस्य हिरण्यनाम पाठात् । चन्द्र हिरण्यमिति दर्शनाचन्द्र. शब्दो हिरण्यपरोऽत्र । वस्नमसीति वस्त्रम् । उस्लाऽसीत्युस्त्राम् । उस्त्रशब्दो गोवाची । स्रीलिङ्गनिर्देशास्त्रियामेव गवि मन्त्रः । पुंगोस्तु सृष्णीमेव प्रतिग्रहः । प्रकृत उहा- भावात् । अद्य मुत्यामित्यालेखन इति द्वादशाहे प्रकृतावूहदर्शनादुस्रोऽसीत्यूहो वा । एवमश्वच्छागभेषस्युपस्थितावूहोऽनूहो वेति पक्षद्वयं ज्ञेयम् । मम भोगाय भवे. त्यन्ता मन्त्राः।

देवः सवितेति सर्वत्रानुषजति ।

सर्वत्र सर्वेषु मन्त्रेष्वित्यर्थः । आयुषेति अनुषङ्गमत्रान्तः । इतरेषां द्रव्याणां मन्त्रानुपदेशात्तष्णीमेव प्रतिग्रहः । अथ याह्मणेनानादिष्टं भवति प्राजापत्यमसि मम

a

[श्तृ पटलः] गोपीनाथभट्टकृतज्योत्सायाख्यासमेतम् । १०६१ भोगाय भवेत्येवमेतत्प्रतिगृह्णातीति तु बौधायनः । देवः सवितेत्यस्य प्राजापत्यमासि मम भोगाय मवेत्यस्मिन्मन्त्रेऽनुषने विकल्पः ।

वायवे त्वेति तासां या नश्येत्तामनुदिशेत् ।

तासा प्रतिग्रहलब्धानां मध्ये या गौर्नश्येत्तामनुदिशेत् । नाशो द्विविधः-अपहारा: दिकरणकदृष्टयगोचरत्वरूपो मरणकरणकः सर्वथा स्वानुपयोगित्वरूपश्चेति । उभयमप्यत्र गृह्यते । स्पष्टमाह बौधायन:-ताः समुदायीकृत्य रक्षन्ति तासां था नश्यति या पा नियते वायवे स्वेति तामनुदिशतीति । मन्त्रसमवेतदेवतार्थतया संकल्पनमनुदेशनम् । अप्सु मज्जनेन मृतायां मन्त्रविशेषमाह-

वरुणाय त्वेत्यप्सु मग्नाम् ।

मग्नां सती मृतामित्यर्थः। मज्जनेनोदकप्रयुक्तं मरणं लक्ष्यते । ननु अप्सु मृतामित्येवं वचनं परित्यज्याप्सु मनामित्येववचनमप्सु प्रवहन्त्याः केनचिदविज्ञातकारणेऽप्ययं मन्त्रः स्यात्स मा मूर्तिक तु मृत्यवे वेत्ययमेव मन्त्रो भवेदित्येताहशार्थज्ञापनार्थम् । अनुदिशे- दिति शेषः । याऽप्सु वा पाशे वा वरुणाय वेति तामिति बौधायनः । अनुदिश. तीति सर्वत्रान्वयः।

निर्ऋत्यै त्वेत्यवसन्नाम् ।

दौर्बल्यासंचाराक्षमा संशीणां वा । षा शिथिलसंधिरुत्थातुमपि न पारयते या सं वा शीर्यते गर्ने वा पतति नित्यै त्वेति तामिति बौधायनः ।

रुद्राय त्वेति सर्पदष्टां मरुद्भ्यस्त्वेति ह्रादुनिहतामशनिहतां वेन्द्राय त्वेति मेष्कहतां यमाय त्वेति महादेवहतां मृत्यवे त्वेत्यविज्ञातेन मृत्युना ।

सादुनिर्महाशब्दयुतः सधूलिको वातस्तेन हताम् । अशनिर्विद्युत् । वाशब्दार्थेऽ. प्यर्थे वाऽनास्थायां वा । मेष्को हिनःप्राणी व्याघ्रादिः । महादेवहतां घरहताम् । अविज्ञातेन मृत्युनत्यत्र लक्षणया मृत्युहेतुभूतः कश्चनाविज्ञातो रोगविशेषो ग्रामः । तथा चाऽऽपस्तम्बः- यमाय त्वेत्यविज्ञातेन यक्ष्मणा मृतामिति । अविज्ञातेन यक्ष्मणा मृताया मृत्यवे वेत्यनेनानुदेशनमस्मदाचार्यमते, यमाय त्वेत्यापस्तम्बमत इतीयान्भेदः ।

अनुदिष्टामधिगम्य यजमानो गोषु न चारयेत् ।

कृतेऽनुदेशे पुनर्यदि तां लभेत यजमानो गोषु ता न चारयेत् , तां देवतार्थमनु. दिष्टां नाऽऽत्मार्थ गृह्णीयादित्यर्थः । यजमानग्रहणमन्येनाऽऽत्मार्थ गृहीतायां न दोषः ।

  • सर्चपुस्तकेषु इदं सूत्र न वर्तते ।

१ सर्वपुस्तकेषु षः । वरुणाय त्वेवासु मनाम् । या । १०६२ सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमप्रभे- एतेनाम्यस्मै दानमपि सूचितं भवति । तथा च बौधायनः-अथ येयं नष्टा तां यदि विन्देयुः कथं स्यादित्येषाऽनुदिष्टैव स्यादित्येतदेकं कर्मणोऽन्ते श्रेयांसं प्रतिग्रहोतारं लमेत दक्षिणाभिरेवनां सह दद्यादित्येतदेकं वायव्ययैवैनया यजेतेत्येतदपरमिति । कर्म- णोऽन्ते समाप्तौ श्रेयांस श्रेष्ठं प्रतिग्रहीतारं लभेत तस्मा एनामनुदिष्टां दक्षिणाभिः सह दद्यादित्यर्थः । दक्षिणाभिरिति बहुवचनात्रिप्रभृतिविजातिव्यक्तयो देया इति गम्यते | कलौ गोपशोनिषेधाद्वायव्यायागो न भवति । सनीहारप्रस्थापनान्ते दिवसपा रिसमाप्तिः ।

यदि प्रयायात्पृथगरणीष्वग्नीन्समारोप्य रथेन प्रयाति ।

अथ यदि अत्र प्रयायात्प्रयाणं कुर्यात्पृथगरणीष्वनीन्समारोप्य रथेन प्रयाति गच्छति । अत्र प्रयाणविधानेने ज्ञायते गृहदीक्षापक्षोऽप्यस्तीति । तत्र समारोपण- विधिः प्रागेव दर्शितः । ननु स्थविधानार्थ रथेन प्रयातीत्येतावदेव वक्तव्यं पृथगर- णीष्वनीन्समारोप्येति न वक्तव्यम् । पूर्वोक्तसमारोपणविधिनैव तसिद्धेः । तथा च पृथगरणीष्वनीन्समारोप्येतिवचनं व्यर्थमिति चेत्सत्यम् । वास्तोष्पतिहोमादिपरिसंख्या- यत्वेन वैयभिावात् । नित्यधायौँ द्वौ सम्यावसथ्यपक्षे चतुरो वाऽऽह्वनीयस्य नित्य- धार्यत्वपक्षे त्रीपञ्च वा पृथगरणी द्वये द्वये मन्त्रेण समारोप्य गृह्याग्नौ सति तमपि समारोप्य प्रयाति । गार्हपत्यस्य संस्कृते अरण्यावन्येषां लौकिक्यः । पृथगितिवच- नात्प्रत्यग्नि द्वयोर्द्वयोररण्योराधानक्रमेण समारोपणम् । अरणीवचनमात्मसमारोपण- व्यावृत्त्यर्थम् । समारोपणमरण्योः प्रतपनेनानिनिवेशनं, तच्च निवेशन भावनामात्रेणा- ऽऽत्मन्यग्निग्रहणमिव । मुख्यस्यासमवात् । प्रत्यग्नि मन्त्रावृत्तिः । संशब्दो यथाऽरण्य- न्तर्गताग्न्यधिकरणीभूतावयवपर्यन्तं तपनं भवति तथाऽऽरोपणं कर्तव्यमिति सूचयति । समारोपविधानादेव प्रत्यक्षनयनं व्यावय॑ते । रथवचनं शकटव्यावृत्त्यर्थम् । पत्न्या:- वारब्धः समारोपणं कुर्यात् । सीमातिक्रमणे नयतिक्रमणे चान्वारम्भ उभयोः । अव- रोपेऽपि पल्यन्वारम्भः । समारोपणमारम्याऽऽवरोपमन्वारम्भ इति मुख्यः कल्पः । अयं ते योनिरिति समारोपणमन्त्रः ।

रथेऽविद्यमाने रथाङ्गेन सह ।

अविद्यमान इति पदच्छेदः । स्थाभावे रथाई किंचिद्गृहीत्वा तेन सह प्रयाति । सर्वभाण्डादिसामग्रीवाहनार्थ शकटानि अन्यानि मवन्त्येव । तत्र शकट एवं स्वस्या- प्यारोहणं प्राप्तं तदथेन बाध्यते । अथ वा रथेन प्रयातीत्यत्र रथेनेति तृतीयाऽध्या- हार्यतहशब्दयोगिस्वात्, न तु करणार्थिकति । अस्मिन्को स्येन सह गमनं पादा- म्यामेवोमयोः । रथेऽरणीनां स्थापनम् । [श्तृ०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । २०६३

यद्यपो नाव्यास्तरत्यरणी रथं चाऽऽधाय सह तरति ।

नावा तार्या नाव्या अपो यदि तरति अरणी रथं चाऽऽदाय यस्यां नावि स्वयं तरति तस्यामेवाऽऽधाय तत्सहित एव तरति । आदायेति पाठोऽपपाठ एव । सर्वथा रथेन रथाङ्गेन वा वियोगो नैव कर्तव्य इति । तथा चाऽऽपस्तम्बः-अरणीम्यामर- णीमिरित्येके रथेन रथाङ्कन वा न विप्रच्छिद्येतेति । अरणीशब्दोऽत्र द्वितीया- बहुवचनान्तः।

यद्यपोऽनाव्या रथेन तरति हरति चैनाः।

अनाव्या नावा तार्या यदि न भवन्ति तदा रथेनैव तरति हरति चारणीः स्वयमेव। अत्रापि अरणारधरथाङ्गानां न विप्रच्छेदः ।

यद्यवगाहेत देवीराप इत्यवगाहेत ।

यदि पथ्यापः पादाम्यामेव तरणीयाः स्युस्तदा मलावलोडन प्राप्तं तज्जलप्रवेश- समये देवीरापो अपांनपादित्यादावेव कुर्यात्ततो गच्छेत् । क्रमिषमिति मन्त्रान्तः ।

अच्छिन्नं तन्तुं पृथिव्या अनुगेषमपाꣳ सेतुरसीति लोष्टं विमृद्गन्नापाराद्गन्तोस्तरति ।

लोष्ट मृत्पिण्डस्तं विमृगविमर्दयन्पारपर्यन्तं गमनार्थ चूर्णीकुबैस्तरतीत्यर्थः । छोट- मिति जातावेकवचनं, तेनान्येषां प्रयोजनसत्त्वेऽन्यान्यपि ग्राह्याणीत्युक्तं भवति । विमर्दनं सातत्येन क्षेपणार्थम् । विशब्दः संततक्षेपणानुगुण्यार्थः । सेतुमेव कृत्या. स्थेतीति ब्राह्मणम् ।

पृथिव्याः संभवेति ॥ ९॥ सिकता लोष्टान्वा मध्ये तीरयोश्च न्यस्यति पृथिव्या संभवेति वा ।

सिकता मृत्पांसवः । लोष्टा मृत्पिण्डाः। मध्ये मध्यभागे तीरयोश्च न्यस्यति क्षिपति सिकता मृपिण्डत्रयं वा स्थानत्रये प्रक्षिपतीत्यर्थः । स्थानभेदान्मन्त्रावृत्तिः । पुनरवन्तरप्राप्तौ देवीराप इत्यवगाहादीनामावृत्तिः । तया च मरद्वाजः-मन्त्रव्यवाये मन्त्राम्यासो द्रव्यपृथक्त्वेऽर्थपृथक्त्वे देशपथक्त्वे च यथा कण्डूयनस्वप्ननदीतरणाभि- वर्षणामध्यप्रतिमन्त्रणानौति । जैमिनिमते तु नाऽऽवृत्तिः । तथा चैकादशाध्याये चतुर्थ- तु पादे तत्सूत्रम्-स्वमनदीतरणामिवर्षणामध्यप्रतिमन्त्रणेषु चैवमिति । व्याख्यातमेतत्सू. त्रमबद्धं मन इत्यमेध्यं दृष्ट्वा जपतीतिसूत्रव्याख्यावसरे । सविसर्गाविसर्गकृतो मन्त्रभेदः । एतेषां प्रयाणधर्माणां दीक्षितधर्माधिकारे वचनाददीक्षितप्रयाणे नेष्यन्ते । बौधायन:- सरस(स)नन्ति व्रते संबध्नन्ति व्रतदुघयोर्वत्सावादधाति यदाधेयं भवतीति । स एव- । १६.ज. ह.न,द, चाऽऽदाय । १०६४ सत्यापाढविरचितं श्रौतसूत्रं- [१०दशमप्रश्ने- अथायेनं यान्तं व्रतनवेलोपाधि गच्छत्युत्तरतोऽरणी निधाय दक्षिणतः परिश्रित्य व्रत. यति तूष्णीं तृणोदकायावस्यतीति । द्वैधे-अथायेनं प्रयान्तं वतनवेलोपाधि गच्छ. तीति मथित्वाऽग्नोम्विहृत्य व्रतयेदिति बौधायन उत्तरतोऽरणी निधाय दक्षिणतः परि- श्रित्य व्रतयेदिति शालीकिरिति । स एव-अथ यत्रावस्यन्भवति तदवस्यतीति । स एव-अथ यत्र यक्ष्यमाणो भवति तदवस्यत्येदमगन्म देवयजनं पृथिव्या इत्यान्तादनुवाक. स्येति । अस्मिन्प्रयाणेऽन्य विशेषमाह भरद्वाजः-अभ्यः पवतेऽपोऽभिपवत इत्यहरहः प्रस्थितो जपतीति । अहरहरिति दीर्घावाभिप्रायेण वीप्सा । दिशोऽमिसंपवत इत्यन्तः ।

अत्र देवयजनाध्यवसानमेके समामनन्ति ।

य इहाध्यवस्येत्स श्यायात् । य आदितो न स प्रयाति योऽन्यत्र दीक्षित्वा ततो देवयजनमध्यवस्येत्त एव प्रयायात् । यस्त्वादावेव प्रयात्यध्यवासितदेवयजनस्तत्र दीक्षितो न ततः प्रयाति । देवयजनाध्यवसानार्थत्वात्प्रयाणस्य तस्य च कृतत्वादिति भावः । बौधायनस्तु देवयजनदोक्षायामपि तत्र योगक्षेमाक्लप्तौ देवयजनान्तराध्यवसा- नार्थ प्रयाणमनुमन्यते । तथा च तत्सूत्रम्-अथातः प्रयाणस्यैव मीमांसा दीक्षित वाऽयोगक्षेमे विन्दत्यन्यत्र वा देवयजनाहीक्षित इति । पूर्वत्र यद्देवयजनाध्यवसानमुक्तं तत्तत्र न कार्य किंतु अत्रास्मिन्काले कर्तव्यमित्येक आचार्या वदन्तीत्यर्थः । अर्थात्प्र- याणोत्तरमेव देवयजनाध्यवसानमित्यस्मिन्नर्थे सिद्धे वचनमत्र देवयजनाध्यवसाने कर्तव्य एवैते प्रयाणधर्माः स्युनं पूर्वत्रेतिज्ञापनार्थम् ।

प्राग्वꣳशस्य मध्यमꣳ स्थूणाराजमालभ्यैनं मन्त्रं जपति ।

अस्मिन्काले देवयजनाध्यवसानेऽयं विशेषोऽनेनोच्यते । स्थूणानां राति स्थूणा- राजस्तं स्थूणानां मध्ये श्रेष्ठां स्थूणामित्यर्थः । राजशब्दः त्रैष्ठ्यार्थवाची । राजाहः- सस्लिम्यष्टजितिसमासान्तष्टच्प्रत्ययः । मेढीमूतस्थूणानां बहुत्वान्मध्यममिति विशेष- णम् । एनमिति मन्त्रविशेषणमपवृत्ते दीक्षापरिमाणेऽपेत वीतेति देवयजनमध्यवस्य- तीति वक्ष्यमाण आग्निके देवयजनाध्यवसानेऽयं धर्मो न भवतीतिप्रदर्शनार्थम् । जपता. हचर्यादेव मन्त्ररूपविशेष्यलामे मन्त्रग्रहणमयं मन्त्रो देवयजनाध्यवसानार्थ इत्यनुसंधान जपात्पूर्व कर्तव्यमित्येतादृशार्थज्ञापनार्थम् ।

एकरात्रं दीक्षितो राजानं क्रीणाति द्वयहे त्र्यहे चतुरहेऽपरिमिते वा।

यहेऽतीत इत्यर्थः । एवं व्यहादिषु । चतुरहातिरिक्ताः पञ्चाहादयोऽपरिमितश- ब्देन संग्राह्याः । व्यहव्यहचतुरहपक्षास्तु मुख्याः । अमुख्या इतर इति प्रदर्शयितुं १च. ज, झ, न. रात्रि दी। [३४०पटलः] गोपीनाथभट्टकृतज्योत्स्नाण्याख्यासमेतम् । १०६५ यहव्यहचतुरहशब्दैर्ग्रहणं यहव्यहदीक्षापक्षाणाम् । इतरेषां पञ्चाहादीनामपरिमित- शब्देन । द्वादशाहदीक्षापक्षस्तु एकद्वित्रिचतुरहदीक्षापक्षतोऽपि मुख्यः । अपरिमित- दीक्षापक्षस्तु द्वादशाहदीक्षापक्षतोऽपि तपस आधिक्यान्मुख्य इति व्यवस्था द्रष्टव्या । यदि त्वेका दीक्षा द्वे तिनश्चतस्रोऽपरिमिता वेत्यनेनैव सिद्ध इदं वचनं प्रायणीया- प्रभृति आतिथ्यासंबन्ध्याप्यायननिवनान्तमुपसदिवस एव न तु दीक्षादिवत इति- प्रदर्शनार्थम् । अहं तदस्मि आजुह्वान इत्येतो मन्त्री पुरस्तात्प्रायणीयाया जपति । प्रत्यगाशिषो मन्त्रानिति सूत्रात् । आपस्तम्बन तूपस्थानमुक्तं तथा वाऽपि विनियोगः । एकनिष इत्यस्य सोमक्रयण्याः पदानुनिक्रमणेषु जपः । यथारूपमितर इति सूत्रात् । अच्छिद्रा उपहोमाश्च लिङ्गान्नियम्यन्त इति भरद्वानसूत्रात् । एकनिषे विष्णुस्त्वाऽन्वेतु • होत्राभ्यो विष्णुस्त्वाऽन्वेत्विति निष्क्रम्पमाणेषु यजमानोऽनुवर्तयित्वा(4) सखायः सप्तय० मायोष्टा इति सप्तमे पदे जपतीत्यापस्तम्बसूत्राच सप्तमे पद इत्यत्र वचनवि- परिणामेन निष्क्रम्यमाणपदं सप्तम्येकवचनान्तमनुवर्तते । प्रत्यगाशिषो मन्त्रानकर्मका- (क)रणाजपतीत्यनेन सूत्रकृता यानमानत्वं प्रदर्शितम् । आद्यानां पण्णां विष्णुस्त्वाऽन्वे- विति लिङ्गादनुवर्तने विनियोगः । अन्तिमस्य तु प्रत्यगाशीष्ट्वात्सूत्रकृद्रीत्याऽपि जप एव । अयं च विनियोगः स्पष्टतया सूत्रेऽनुक्तस्वात्कृताकृतः ।

प्रत्तं पदं तोते राय इति पत्न्यै प्रयच्छति तव ते राय इति वा ।

इदं सूत्र तृतीय पल्यै प्रयच्छति तत्सा गृहेषु निधत्त इति सूत्र एव प्रसङ्गा याख्यातम् ।

क्रीयमाणस्य राज्ञो दक्षिणत आस्ते।

अन्यत्र कर्मसु सानिध्यमात्रं न दक्षिणतउपवेशननियम इति अत्र वचनाज्ञायते । एवं यत्र यत्र वचनं तत्रापि द्रष्टव्यं सर्वत्र ।

क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति ।

क्रोते वा राजन्याहवनीये यूपाइति५ हुत्वा यूपं छिनत्तीत्यस्मिन्सूत्रे कालनिर्णयः प्रदर्शित एवास्ति । अनेन दण्डदानेन निरूढपशुतोऽतिदेशप्राप्ताऽध्वर्युकर्तृकता मैत्रावरुणप्रैषकालता वाऽनेन बाध्यते. अविक्षुरो विखुरो भूयासमिति मैत्रावरुणः प्रति- गृह्णाति । इदं च दण्डस्य दानं दण्डप्रतिपत्तिर्न भवति किं तु चतुर्थ्या मैत्रावरुण- स्याभिप्रेतत्वेन प्रधानमेव । दण्डमिति तु द्वितीयाऽनीप्सितकर्मणि । अवलम्बनार्थ- स्वेन च स्वार्थत्वमेव दानस्येति । तथा च चतुर्थाध्याये द्वितीयपादे जैमिनिः-प्रास- नवन्मत्रावरुणस्य दण्डप्रदानं कृतार्थत्वात् । अर्थकर्म वा कर्तृसंयोगात्प्राग्वत् । कर्म- युक्तं च दर्शनादिति । प्रासनवत्कृष्णविषाणापासनवत् । कृतार्थत्वात्कृतप्रयोजनत्वा- 42 . -१०६६ सत्यापाढविरचितं श्रौतसूत्र- [१ दशमप्र- जातप्रयोजनत्वादिति यावत् । तच्च प्रयोजनं दण्डेन दीक्षयतीत्येतद्विधिसिद्धं तस्य जातत्वान्मत्रावरुणस्य दण्डप्रदानं प्रतिपत्तिरेवेति प्रथमसूत्रार्थः । मैत्रावरुणस्य दण्ड- प्रदान प्रतिपत्तिर्न भवति किं तु अर्थकम प्रयोजकमेव कर्म दृष्टार्थमेव कर्मेति यावत् । अत्र हेतुमाह-कर्तृसंयोगादिति । स्थित्वा प्रैषानुवचनकळ प्रशास्त्रा संयोगात् । संयोगः संबन्धः । स्थित्वा प्रैषानुवचने कुर्वत आलम्बनं भवन्दृष्टार्थ एव दण्डो भवति । प्राग्वत्संयवनार्थत्ववत् । इदमपि मैत्रावरुणार्थदण्डदानं प्रयोजक दण्डस्येति द्वितीयसूत्रार्थः । कर्भयुक्तमालम्बनरूपं कर्म तद्युक्तं च दर्शनात् , दण्डो त्रैषानन्वाहेति दर्शनात् । दृश्यते ज्ञायतेऽनेनेति वर्शनं विधिवाक्यं तस्मात्तु कर्मयुक्तं भवतीति तृतीयसूत्रार्थः ।

श्वः सुत्यायां वा क्रियमाणायाम् ।

इदमपि यजमानकर्तृकमेव । अविक्षुर इत्यनेनैव प्रतिग्रहो मैत्रावरुणस्य । अग्नीषो- मीयदिवससंबन्ध्यनुष्ठानमारभ्य मैत्रावरुणकार्यसमयात्प्राग्यत्र कुत्रचिद्दण्डदानं कर्तव्य- मित्यनेन विधीयते ।

वयः सुपर्णा इति प्रत्यपोर्णुते शिरोऽग्रेऽनुपूर्वमितराण्यङ्गानि ।

प्रत्यपोर्णत उद्धाटयति । अय इति क्रमार्थम् । अनुपूर्वमनुक्रमम् । तेन स्कन्ध- प्रभृत्यवयवा ये वासता संहादितास्ते क्रमेणोद्धाटनीया इत्यर्थः । अत्र शिरःशब्देन मुख्यया वृत्त्या शिरस एव ग्रहणं तस्यैव च्छादनयोग्यत्वान्न तु गोण्या वृत्त्या मुरव- नेत्रनासिकानामपि । छादनासंभवात्, अनुष्ठानविरुद्धत्वाच्च । नाहि मुखे नेत्रद्वये च च्छादिते मन्त्रपठनमीक्षणं च कर्तुं शक्यं, नेवद्वयान्तर्गतत्त्वाकेवलनासिकाया अपि च्छादनं कर्तुं न शक्यम् । पादयोरपि च्छादनं गमनाविरुद्धत्वान कर्तुं शक्यम् । तथा चैतव्यनिरिक्तान्येवाकानीतरशब्देन विवक्षितानि । यजमानोऽद्भिरम्युक्ष्य कौत्साय वा परिकर्मिणे वोष्णीषं प्रयच्छतीति बौधायनः । दण्डनदाने मन्त्र उक्त आपस्तम्बेन दीक्षितदण्डं च मैत्रावरुणाय प्रयच्छति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रयच्छाम्यवको विधुरो व्यासमिति । बद्धानिति मन्त्रान्तः ।

मित्रो न एहि सुमित्रधा इत्यूरावासन्नꣳ राजानमुपस्वज उपैव गृह्णीते ।

अध्वर्गुणेन्द्रस्योरुमाविशेत्यूरावासन्न राजनमुपस्वने वक्षस्येवोपगृहीत इत्यर्थः । स्वजधातुरालिङ्गने तच्चाऽऽलिङ्गन वक्षसीति लोकप्रसिद्धमेव । उपस्वज इति सप्तम्यन्तं पदं वक्षोवाचकम् । उपस्वन इत्यत्रोपेत्युपसर्गोऽतिशयार्थः । अतिशयेन स्वजनं वक्ष. सैव । एवकार उपस्वज इत्यनन्तरमन्वेति । अत्राप्युपेत्युपसर्गः सम्यक् श्लेषणार्थः । च. ज.अ.म.ट, जत । [श्तृ०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १०६७. ग्रहणं श्लेषणमत्र । उपसर्गक्रिययोर्मध्य एक्शब्दस्य पाठादियं श्रुतिरेवानर्वितेत्यनु- भीयते । एतावानेव मन्त्रः । अध्वर्यवाशक्तवा इति अध्वर्यु प्रति प्रश्नः । आशकामे त्यध्वर्युणोत्तरे दत्ते कथमाशकतेति पुनः प्रश्नः । एतौ द्वौ प्रश्नावध्वर्युसूषोपात्तौ गिरी जयणमिति पक्षे नान्यदा।

उदायुषेत्युत्तिष्ठति ।

अमृता अन्विति मन्त्रान्तः ।

उर्वन्तरिक्षमिति गच्छति ।

अन्विहीति मन्त्रान्तः।

शकटं प्राप्याध्वर्यवे राजानं प्रददाति।

शकटं प्राप्यतिवचनादिदं ज्ञायतेऽध्वर्युणा कृष्णानिनास्तरणे कृते तत्रैव स्थितायाव- येवे राज्ञः प्रदान न तु तस्मात्स्वसमीपमागतायेति । उत्थानदेशाकिंचिदेशमतिक्रम्य गच्छति आस्तरणोत्तरं ततोऽपि तूष्णीगेव गच्छति यावच्छकटमिति च । साऽसि सुब्रह्मण्य इत्यस्य मन्त्रस्य नपः सुब्रह्मण्याबाने । तथा चाऽऽपस्तम्बः-सर्वासु सुब्रह्म ण्यास सुब्रह्मण्यमन्वारभ्य यजमानो जपति साऽसि सुब्रह्मण्ये तस्यास्ते पृथिवी पादः साऽसि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्ष पादः साऽसि सुब्रह्मण्ये तस्यास्ते द्यौः पादः साऽसि सुब्रह्मण्ये तस्यास्ते दिशः पादः परोरजास्ते पञ्चमः पादः सा न इषमूर्जे धुक्ष तेज इन्द्रियं ब्रह्मवर्चसमन्नाद्यमिति । सर्वासु कालभेदाद्भिन्नासु सुब्रह्मण्योमित्याह याजमाने साऽसि मुब्रह्मण्य इति यजमानो जपतीत्यर्थः । यथारूपमितर इत्यनेन सूत्रकृताऽपि विनियोग उक्तोऽस्ति । प्रत्यगाशिषो मन्त्रानकर्मकरणाञ्जपतीतिदर्शपूर्णमासयाजमान- सूत्राद्याजमानत्वमुक्तं भवति । लिङ्गात्सुब्रह्मण्याहाने विनियोगः सिध्यति ।

नमो मित्रस्य वरुणस्य चक्षस इति प्राग्वꣳशमोह्यमानं प्रतीक्षते ।

प्राग्वंशं प्रति ओह्यमानं प्राप्यमाणं राजानमीक्षत आमिमुख्येन । प्रतिशब्दादामिन पुख्यं लभ्यते । सूर्याय शसतेति मन्त्रान्तः ।

अनु मे दीक्षां दीक्षापतिर्मन्यतामिति तानूनप्रꣳ समवमृशति ।

संशब्द ऋविग्भिः सहवाभिमर्थिः । अवेत्युपसर्गः स्पर्शनकालेऽवनमनार्थः । मा धा इति मन्त्रान्तः ।

तत्त्रिषु व्रतेषु प्रतिपन्नो भक्षयति यदध्वर्युर्नावजिघ्रति ।

त्रिषु औपसदेषु व्रतेषु प्रतिपन्नः प्रतिपत्ति कुर्वाणो विमज्य विमज्य निक्षिप्य मक्ष- पति यदि अध्वयोरवजिघ्रणेच्छाया अभावः । अस्मिन्पक्षे प्रतिव्रतमावृत्तिर्मनस्य । १च, छ, 'ज्य नि। । १०६८ सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमप्रश्ने- उभयोः समुच्चयः। +अवजिघ्रणेच्छायां तु नैतद्भक्षणम् । अत्र कात्यायनो विशेषमाह तानूनप्त्रं प्रकृत्य-अपिधायामृन्मयेनापराह्ने व्रतमिश्र दीक्षिताय प्रयच्छति बहुषु गृहपतय इति । अमृन्मयेन कांस्याद्यन्यतमेन व्रतमिश्रं यथा भवति तथा कृत्वा दीक्षि. ताय प्रयच्छतीत्यर्थः । अत्र दीक्षितग्रहणात्पत्न्या व्यावृत्तिः । सत्रे सर्वेषामपि दीक्षि. तत्त्वात्सर्वेभ्योऽपि दानप्राप्तावाह-बहुषु गृहपतय इति ।

अग्ने व्रतपत इत्यवान्तरदीक्षामुपैति ।

सह नौ व्रतपते वतिनोर्बतानीति मन्त्रान्तः । अप्सु दीक्षाप्रमृतिप्रायणीयादिवसप्र- याणात्प्राग्विहिता वर्तमाना धर्मा दीक्षाशब्दवाच्यास्तेषां विसर्गः । अवभृथे तन्मध्ये संतरां मेखलामित्यारभ्य येऽधिका धर्मास्ते मध्य उत्पन्नत्वादे(द)वान्तरदीक्षाशब्दवा. च्यास्तानुपैति स्वी करोतीति सामान्यप्रतिज्ञेयम् ।

संतरां मेखलाꣳ समायच्छते संतरां मुष्टी कुरुते तप्तव्रतो भवति मदन्तीभिरुदकार्थान्कुरुते॥१०॥

संतरां संहततरां मेखलां गाढतरामिति तदर्थः । मदन्तीरुपस्पृश्य गाढतरं मुष्टिमे- खलं कुरुत इति कात्यायनसूत्रात् । सम्यक्, आयच्छत आश्लेषयति । संतरा मुष्टी कुरुत इत्यत्र संतरा संतरे इत्यर्थः । सुपां सुलुगिति सूत्रेण द्विवचनविभक्तेराकारः । संतरामिति पाठ एकवचनं छान्दसं द्रष्टव्यम् । संतरामित्यव्ययं वा । तप्तवतो भवती. त्यत्र वचनादेशेषु व्रतेषु किंचिच्छीतमेव व्रतं ग्राह्यमिति गम्यते । मदन्त्यस्तप्ता आप- स्ताभिरेवोदकार्थानुदककार्याणि लौकिकानि शौचाचमनादीनि लौकिकीमिर्गार्हपत्ये तप्तामिः कर्मान्तर्गतानि कुरुत इत्यर्थः । मदन्तीमिर्जियत इतिश्रुतिगतो मदन्तीमि. मर्जिनस्य विधिरुपलक्षणमिति भावः । आस्मानमेव दीक्षया पाति प्रनामवान्तरदीक्षया संतरां मेखला समायच्छते प्रजा ह्यात्मनोऽन्तरतरा तप्तवतो भवति मदन्तीभिर्जियत इति ब्राह्मणेऽवान्तरदीक्षा जारक्षणं फलं ज्ञेयम् । संतरां मुष्टी कुरुत इति शाखान्तरीयो विधिः ।

व्याख्यातं पाणिप्रक्षालनमाप्यायनं निह्नवनं च।

मदन्तीभिः पाणीन्प्रक्षालयन्त इत्येतेन सूत्रेण पाणिप्रक्षालनं व्याख्यातमुक्तम् । अश्शुर शुरिति त५ सर्वे सहिरण्यैः पाणिभिराप्याययन्तीत्यनेनाऽऽप्यायनं व्याख्या- तम् । प्रत्युपनद्धेऽप उपस्पृश्येष्टा राय इति प्रस्तरे निह्नवते सव्यानीचः पाणी. स्कृत्वा दक्षिणानुत्तानानित्यनेन निसवनं व्याख्यातम् । उदकोपस्पर्शस्य निहवनाङ्ग- त्वात्सोऽपि भवति । + अवघ्राणेच्छायामिति वक्तुं युक्तम् । [श्तृ पटलः मोपीनाथभकृतज्योस्त्राव्याख्यासमेतम् ।

या ते अग्ने रुद्रिया तनूरिति व्रतयति ।

ये देवा मनोजआता इत्येतस्य स्थानेऽस्मिन्नतेऽयं मन्त्री भवतीत्यर्थः । तस्यास्ते स्वाहेति मन्त्रान्तः।

दैक्षमेतदहर्व्रतपरिमाणं भवति ।

एतस्याह्नो यद्वतं दिवससंबन्धिवतं तस्य परिमाणं दैस दीक्षाया इदं देश यस्तस्यै- कर स्तनमवशेष्येत्यनेन यद्विहितं तदेव मक्त्युपसदिवससंबन्धिस्वेऽपि उपसत्प्रवृत्ति- पूर्वकालभवत्वादिति भावः ।

औपसदोऽत ऊर्ध्वं व्रतकल्पः।

उपसदोऽयमौपसदः । अतः सायंकालिकवतादूर्घमारस्य व्रतकल्पो ब्रतप्रकारो भवति । अत ऊर्ध्वमस्याहः सायंवतप्रभृत्यौपसरवतान्यतेनैव ब्रतपति म पूर्वेण मन्त्रेण सहाधिनिविशत इत्येवार्थः । यत्त्वद्यतनमहनत तत्वान्तरदीक्षोपायेनोत्ताकालभाव्यपि देक्षमेतदहतपरिमाण भवतीति देशवतत्वस्योक्तेदॆक्षमेव पति । मन्त्रम्तु दैवमेतदह- तपरिमाणं भवतीत्येतस्मात्प्राण्या ते अग्ने रुद्रिया तनूरित्युपोशाक्षस्वेऽपि या ते भन्म इत्य यमेव मन्त्रो व्रते । बौधायनेन संतरां मेखला समायच्छस्त्र संतरां मुष्टी कुरुष्व ततनत एधि मदन्तीमिनियित्वोत्पूर्वम नई सृन या ते अग्ने रुद्रिया तनूस्तया नः पाहि तस्यास्ते स्वाहेत्येतेनातोऽधि व्रतयेति संशासनवाक्ये स्पष्टमेवोक्तम् । पूर्व (व)- व्रतार्थों मन्त्रः पूर्ववतनस्तमुत्सृजेत्यर्थः । तार्ह को मन्त्र इत्याकाङ्क्षायामाह-या ने अन्न इत्यादि । एतेनातोऽधि भत आरम्य वनय स्वी कुरु इत्यर्थः । निहवनोत्तर पाठादिदं मतं निदवनोत्तरमेव भवति । यममानश्चतुःस्तनमेतां रात्रि व्रतं प्रतयति । पत्नी च व्रतं झतयति चतुःस्तनमेव । स्पष्टमयमों मानवसूत्र-चतुःस्तने प्रथमऽहनि विस्तने द्विस्तने मध्यम एकस्तन उत्तम इति । चतुःस्तने इति द्विवचनात्प्रथम औप. सदेऽहनि यजमानपत्न्यो? व्रते भवत इत्यर्थः । चत्वारश्चत्वारः स्तना ययोस्ते चतुः- स्तने । संख्याशब्दानां वृत्तिविषये वीप्तार्थत्वं सप्तपर्णादिवदिति कैयटः । तथा चतुःस्तनपरिमितं यजमानस्य व्रतमेतावदेव पल्याश्चेत्यर्थः । यजमानपत्ल्योत्रितमित्ये. तावन्मात्रविषय इदं सूत्रमुपयुज्यते संमतित्वेन । यनमानपत्स्योरौपसद तपरिमाणान्याह -

चतुःस्तनमेताꣳ रात्रिं व्रतं व्रतयति त्रिस्तनं मध्यमेऽहनि द्विस्तनꣳरात्रावेकस्तनमुत्तमेऽहनि ।

एतां यस्मिन्दिने या ते अग्ने रुद्रिया तनूरित्यतेन प्रथम वर्ना गृहीतं तां रात्रि मेसस्यां रात्रावित्यर्थः । त्रिस्तनं मध्यम औपसदेऽहनि, द्विस्तनं रात्रौ तस्यां रात्री- एकस्तनमुत्तमेऽन्तिम औपसदेऽहनीत्यर्थः । मध्यमोत्तपत्वमुषसस्कृतं द्रष्टव्यम् । ST १०७० सत्याषाढविरचितं श्रौतसूत्रं- [ १० दशमप्रश्ने-

आराग्रामवान्तरदीक्षामुपेयादिति ब्राह्मणव्याख्यातानि काम्यानि व्रतपरिमाणानि तेषां याथाकामी ।

आराग्रामवान्तरदीक्षामुपेयाद्यः कामयेतास्मिन्मे लोकेऽधुकर स्यादित्येकं काम्यं व्रतपरिमाणम् । परोवरीयसीमवान्तरदीक्षामुपेयायः कामयेतामुष्मिन्मे लोकेऽर्धक५ स्यादित्येकम् । एकमग्रेऽथ द्वावथ त्रीनथ चतुर एषा वा आराग्रावान्तरदीक्षाऽस्मिन्ने- वास्मै लोकेऽधुकं भवतीति, चतुरोऽग्रेऽथ त्रीनथ. द्वावथै कमेषा वै परोवरीयस्यवान्तरदी. क्षाऽमुष्मिन्नेवास्मै लोकेऽधुकं भवतीति क्रमेण तयोः स्वरूपं ब्राह्मणे प्रदर्शितम् । तत्राऽऽद्याऽऽराग्राऽवान्तरदीक्षा द्वितीया परोवरीयती । बलीवईप्रतोदनं लौहमारं तद्वदल्पमेयं मुखं यस्याः साऽऽराग्रा । परोवरीय इत्यत्र परःशब्देनात्र श्रेष्ठत्वादुप- क्रमो विवक्षितः । उपक्रमे वरीयोऽधिकं यस्याः सा परोवरीयसी । अर्धकं समृद्धि- शीलम् । इदमेतयोः फलम् । एतद्दीक्षासंबन्ध्यौपसदव्रतपरिमाणद्वयं काम्यम् । वत्स- स्यैकः स्तनो भागी हि सोऽथैकर स्तनं व्रतमुपैत्यथ द्वावथ त्रीनथ चतुर इति एकं व्रतम् । एतस्य संज्ञा फलं चोक्तं ब्राह्मण एव-एतद्वै क्षुरपवि नाम व्रतं येन प्रजातान्भ्रातृव्यान्नुदते प्रतिजनिष्यमाणानथो कनीयसैव भूय उपैतीति । चतुरोऽग्रे स्तनान्त्रतमुपैत्यथ श्रीनथ द्वावथैकमित्येतदेकम् । एतस्यापि संज्ञा फलं चोक्तं ब्राह्मण एव-एतद्वै सुजयनं नाम व्रतं तपस्य५ सुवर्यमथो प्रैव जायते प्रजया पशु. भिरिति । एतद्वयं चापि काम्यम् । एतानि चत्वारि ब्राह्मणेन व्याख्यातानि काम्यानि कामसंपादकानि व्रतस्य परिमाणानि क्रमभेदेन व्रतस्वरूपाणि तेषां यथाकामस्तद्रतप- रिमाणमङ्गी कुर्यादित्यर्थः ।

प्र तद्विष्णुः स्तवते वीर्यायेति संमिताद्धविर्धानात्प्रागुपनिष्क्रम्य तैरेव मन्त्रैर्यथान्युप्तं धिष्णियानुपतिष्ठते ।

संमिताद्विमितात् । अनेन ल्यपेदं ज्ञायते- एतावत्पर्यन्तं हविर्धान एवोप- विष्टो भवेत् , औदुम्बर्यभिहोमसंबन्धित्यागस्तत्रैवोपविष्टेन कार्य इति । मन्त्रैरध्वर्युणा निवपनं कृतं तैरेत्र मन्त्रैरित्यर्थः । यथान्युप्तं न्युप्तमनतिक्रम्य यथान्युप्तं धिष्णियानाय. तनानि उपतिष्ठत इत्यर्थः । अनेनैच्छिकत्वं व्यावय॑ते । यदध्वर्युणा न्युप्तं तत्तदनन्तर- मेवोपतिष्ठत इत्येतादृशार्थप्रापणार्थं वा । उपतिष्ठत इत्येतावतैव समन्त्रकत्वं सिद्धमु- पस्थानस्य विना मन्त्रैरसंभवात् । ते च मन्त्रा धिष्णियप्रकरणोपस्थितत्वाद्विभूरसी. त्याचा एव । तथा चार्थादेव विभूरसीत्यादीनां पत्राणां प्राप्ताविदं वचनमेतानेवोप- स्थानान्व्याघारणाश्चैके समामनन्तीत्यापस्तम्बोक्तं पाक्षिकत्वमुपस्थानस्य व्यावर्तयि- तुम् । एवशब्दस्योपतिष्ठत इत्य नन्तरमन्वयः । Konk । १ च. छ. 'क्रमो व। २ ङ, ज, झ. अ. ढ. 'त्प्राङप । १०७१ [३४० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

सम्राडसि कृशानुरित्याहवनीयं परिषद्योसि पवमान इति यत्र बहिष्पवमानेन स्तुवते प्रतक्वाऽसि नभस्वानिति चात्वालमसंमृष्टोऽसि हव्यसूद इति पशुश्रपणमृतधामासि सुवर्ज्योतिरित्यौदुम्बरीं ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्मसदनमजोऽस्येकपादिति प्राजिहितं गार्हपत्यमहिरसि बुध्निय इति शालामुखीयं कव्योऽसि कव्यवाहन इति दक्षिणाग्निꣳ समूह्योऽसि विश्वव्यचा इत्युत्करꣳ समुद्रोऽसि विश्वभरा इति सदः सदस्योऽसि मलिम्लुच इति सदस्यायतनꣳ रौद्रमनीकꣳ सर्वत्रानुषजति ॥ ११ ॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने तृतीयः पटलः।

आहवनीय औत्तरवेदिकः । शालामुखीयस्याग्रे पृथग्ग्रहणात् । यत्र बहिष्पवमा- नेन स्तुवत इत्यनन्तरं यत्तदोनित्यसंबन्धादुपतिष्ठत इतिसकर्मकधातुयोगाद्वितीयान्तो देशविशेषणत्वात्पुंलिङ्गस्तच्छब्दोऽध्याहार्यः । ननु परिषद्योऽसि पवमान इत्यास्ताव- मित्येव लाघवाद्वक्तव्यं नचैतावताऽऽस्तावशब्दार्थप्रसिद्धिः कथमिति चेत् । यत्र बहि- पवमानेन स्तुवत इत्याध्वर्यवसूत्रादेव सिद्धे व्यर्थमेतदिति चेत्सत्यम् । पूर्वोपात्तास्ताव: शब्दार्थतोऽत्राऽऽस्तावशब्दार्थे किंचिदधिकं वैलक्षण्यमस्तीति ज्ञापनार्थत्वेनैतस्योपादा: नस्य सार्थक्यात् । तथा हि पूर्वत्राऽऽस्तावशब्देनैक एव पदार्थः सर्वक्रतुषु समानः । अग्निष्टोमाघेकाहेषु चात्वालसमीपप्रदेशरूप एवाहीनेषु द्वादशाहादिषु प्रथमे सौत्येऽहनि चात्वालसमीपप्रदेशरूपः, द्वितीयादिषु सौत्याहेषु सदोरूप इत्येकैक एव । उपस्थान- विषयेणेतेनाऽऽस्तावशब्देन तु द्वादशाहाद्यहीनऋतुषु चात्वालसदआत्मकं देशद्वय- मपि ग्राह्यं न तु चात्वाल एव । अन्यथोपस्थानजन्यसंस्कारश्चात्वालसमीपप्रदेश एव स्यात्सदसि न स्यात् । इष्टश्च संस्कार उभयत्रापीतीष्टं वैलक्षण्यं ज्ञेयम् । देशभेदात्प रिषद्योऽसि पवमान इत्यस्याऽऽवृत्तिः। प्रथमे सौत्येऽहनि चात्वाले समीपप्रदेशे बहि- प्पवमानस्तवनमितरेष्वहःसु सदस्येवेति । अयमर्थो लाट्यानद्राह्यायणाभ्यां प्रदर्शितः- अहीनबहिष्पवमानः सदसि स्तुवीरन्प्रथमादहोऽन्यत्रेति । चात्वालः प्रसिद्धः । पशोः श्रपणं यस्मिन्देशे स देशः पशुश्रपणः । प्राजिहितशब्दार्थो वसतीवरीपरिहरणसूत्रे प्रदर्शितः । गार्हपत्यग्रहणं प्रानिहितशब्दः पुराणगार्हपत्यपर एवेति प्रदर्शयितुम् । अन्यथा कस्येयं संज्ञेति शङ्काया निराकरणं न स्यात् । तथा च यत्र यत्र प्राजिहि- तशब्दस्तत्र तत्र पुराणगाहपत्य एव ग्राह्य इति सिद्धे भवति । शाला प्राग्वंशाख्या १०७२ सत्यापाढविरचितं श्रौतसूत्र- [१० दशमप्रश्ने- तस्या मुखेऽग्रभागे भवः शालामुखीयस्तम् । अन्यत्स्पष्टम् । रौद्रमनीक५ सर्वत्रानुष- जतीति पूर्ववद्व्याख्येयम् । इत्योकोषाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विसाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिमू- बाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप. शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमप्र- नस्य तृतीयः पटलः ॥ ३॥

10.4 अथ दशमप्रश्ने चतुर्थः पटलः ।

यत्र हविर्धाने ब्रह्मा राजानं प्रपादयति तस्मिकाले पूर्वेण द्वारेण हविर्धाने प्रविश्यैष वो देव सवितः सोम इति शकटे राजानमासन्नमभिमन्त्रयते ।

यत्र यस्मिन्काले तस्मिन्काले तस्मिन्नेव काले प्रपादनं, राजानं प्रत्यादाय सोमो जिगाति गातुविदिति सौम्यर्चाऽपरेण द्वारेण हविर्धाने प्रविश्यावर्यवे राजानं प्रदा. येतिब्रह्मसूत्रोक्तस्योपलक्षणम् । आसन्नमध्वर्युणा । अनासन्नस्य राज्ञोऽभिमन्त्रणं व्याव- तयितुमासन्नमिति । शकटग्रहणं मण्डपव्यावृत्त्यर्थम् । शकटयोत्तरतः प्राङ्मुखः सन्ने. वाभिमन्त्रणं कुर्यात् । न चात्रोदङ्मुखताऽपि । प्राङ्मुखतयैव शास्त्राविरोधपूर्वकासन्ना- भिमन्त्रणरूपकार्यनिर्वाह उदङ्मुखतायाः शास्त्रविरुद्धाया नियुक्तिकत्वात् । राज्ञो वामतः करणमेव शास्त्रविरोधोऽत्र । उपगा इति मन्त्रान्तः ।

इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावर्तते ।

एतच्च शकटस्योत्तरत एव राज्ञः पृष्ठतः करणस्य परिहर्तुमशक्यत्वान्न दोषः । सह रायस्पोषेणेति मन्त्रान्तः।

नमो देवेभ्य इति प्राचीनमञ्जलिं करोति स्वधा पितृभ्य इति दक्षिणा ।

प्राचीनं प्रागप्रमञ्जलिम् । अग्रेण जुहूपभृतौ देवेभ्यः प्राचीनमञ्जलिं करोतीति प्रकृती जुहूपभृतावप्रेण देवेभ्यः करोतीति दर्शनात् । अत्रापि अग्रेण देवेभ्य इति अध्याहा- यम् । अर्थात्सोममग्रेण स्वधा पितृभ्य इत्यनेन मन्त्रेण, दक्षिणा दक्षिणमित्यर्थः । ३ १ क. त्वादोषः । 7 [४० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०७३ दक्षिणादाच् , इत्यानन्तता । दक्षिणं दक्षिणायमित्यर्थः । अञ्जलिं करोतीत्यनुवर्तते । न्यच्चीति बौधायनः । शकटान्यश्चीत्यर्थः ।

इदमहं निर्वरुणस्य पाशादित्युपनिष्क्रामति ।

हविर्धानाहहिरिति शेषोऽर्थात् ।

सुवरभिविख्येषमिति सर्वं यज्ञमनुवीक्षते वैश्वानरं ज्योतिरित्याहवनीयं परेक्षते ।

सर्वयज्ञानुवीक्षणाहवनीयपरेक्षणे दर्शपूर्णमासवदित्येतावतैव सिद्धे गुरुभूतमेवं वचन स्वशाखायामेतयोब्राह्मणाभावेऽपि शाखान्तर एतद्राह्मणं स्पष्टमेवेतिज्ञापनार्थम् । फलं ज्ञानावश्यकता । यज्ञशब्देन विहारोऽत्र ग्राह्यः। तथा चाऽऽपस्तम्बः-सर्व विहारम- नुवीक्षत इति । तत्रैव तिष्ठन्निति परेत्यस्यार्थः । तथा च तिष्ठता कर्तव्यं यदीक्षणं तत्परेक्षणमित्यर्थो भवति ।

अग्ने व्रतपत इत्यवान्तरदीक्षां विसृजते ।

संतरां मेखलां समायच्छते संतरां मुष्टी कुरुत इत्याद्या अवान्तरधर्माः पूर्वं ये स्वीकृतास्तान्वक्ष्यमाणरीत्या परित्यजेदित्यर्थः । अयमेवावान्तरदीक्षाविसर्गो नाम । यथायथं नौ व्रतपते व्रतिनोत्रतानीति मन्त्रान्तः । तत्प्रकारमाह-

वितरां मेखलाꣳ समायच्छते वितरां मुष्टी कुरुते ।

वितरां शिथिला यथा भवति तथा समायच्छते समाकर्षेन्मेखलामित्यर्थः । वितरां शिथिले मुष्टी कुरुते । संतरामितिवद्वितरामिति व्याख्येयम् ।

स्वाहा यज्ञं वाचि वाते विसृज इति मुष्टी वाचं च विसर्जयित्वा यथासुखमत ऊर्ध्वꣳ हस्ताभ्यां चरति।

स्वाहा यज्ञमित्यनन्तरमितिशब्दाध्याहारेण च्छेदः । वाचि वाते विसृज इति भिन्न एव मन्त्रः । तथा च प्रथमेन तु मुष्टिविसर्गः । द्वितीयेन वाग्विसर्गः । चकारो मुष्टि- विसर्गेण समुच्चयार्थः । स्वाहा यज्ञमिति मन्त्रः स्वाहा यज्ञं मनसेत्यारम्य वातादारम इत्यन्तः । एतादृशमर्थमापस्तम्ब आह-वितरां मेखलां विस्र सते वितरां मुष्टी कर्ष- तेऽत्र दण्डप्रदानमेके समामनन्ति स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीम्या५ स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इति मुष्टी विसृजते स्वाहा वाचि वाते विसृन इति वाचमिति । अथवैकेतिकरणात्स्वाहा यज्ञं वाचि वाते विसृन इत्येक एव मन्त्रः । । अस्मिन्पक्षे मुष्टिद्वयविसर्गे वाग्विसर्गे च मन्त्र आवर्तनीयः । द्रव्यपृथक्त्वात् । या नित्यं संध्ययोनियम्यते वाक्तामतः परं विसृजते । यथासुखं स्वेच्छम् । अत ऊर्ध्व- मतोऽवान्तरदीक्षाविसर्गाद मारभ्येत्यर्थः । अन्यत्स्पष्टम् । इदं सूत्रमवान्तरदीक्षावि। । २०७४. सत्याषाढविरचितं श्रौतसूत्रं- [१० दशमप्रश्ने- सार्थमात्रमेतन्मुष्टिविसर्जनं तदनन्तरं तूष्णीमेव पुनर्मुष्टिकरणं यज्ञधारणार्थ कर्तव्य तत्सहितैवान्या दीक्षितवृत्तिरिति कदाचित्स्यात्तद्वारयितुम् ।

वर्ततेऽन्या दीक्षितवृतिः ।

दीक्षणीयाप्रभृतीयं वृत्तिरिति सूत्रे यदि प्रमत्तो व्याहरेदित्यारभ्य यद्यदीक्षितवाद वदेन्मुष्टी वाचं च विसर्जयित्वत्येतदन्ता धर्मा वृत्तिपदेनोच्यन्ते । सैव वृत्तिरत्रान्यश- ब्देन गृह्यते । साऽन्या दीक्षितवृत्तिर्वर्तत एव न त्ववान्तरदीक्षाविसर्गकाले दीक्षणीये. ष्टिमारम्य प्रवृत्ता या वृत्तिस्तस्या अपि विसर्ग इति ।

जागर्त्येताꣳ रात्रिम् ।

एतच्छब्दस्य सर्वनामत्वात्सर्वनानो याऽग्नीषोमीयपशुसंबन्ध्यनूयाजवती रात्रिः सैतच्छब्देन गृह्यते । तेनैतस्यामेव रात्री जागरणं न द्वादशाहाद्यहीनेषु द्वितीयादि. रात्रिषु अन्यथा प्रत्यहं जागरणे द्वितीयसौत्यदिवसाद्यनुष्ठानेऽतीव शरीरे वैक्लव्यं स्यात् । नच राजसंरक्षणानुपपत्तिः । तस्यान्यद्वाराऽपि संभवात् । अस्मिन्नर्थे साधक व्याख्यानं हविर्धाने यजमानो राजानं गोपायतीत्येतत्सूत्र एव प्रदर्शितमेव ।

न व्रतं भवति दैक्षोऽत ऊर्ध्वं व्रतकल्पः ।

एतां रात्रिमिति वचनविपरिणामेनानुवर्तते । तथा चैतस्यां रात्रौ व्रतं न भवती- त्यर्थो भवति । अत ऊर्ध्व चेतं प्रसक्तं तदा देशो दीक्षाया अयं देशो दीक्षासंबन्धी व्रतकल्पो दीक्षासंबन्धिव्रतप्रकारो भवतीत्यर्थः। एतच्च प्रतिबन्धवशेन यद्यवभृथं न जातं तदा द्रष्टव्यम् । एवमहीनेषु द्वितीयप्रभृतिषु सुत्यारात्रिषु च ।

सप्तहोत्रा ग्रावस्वासन्नꣳ राजानमभिमृशति ।

ग्रावस्वासन्नमित्यत्राध्वर्युणेति शेषः । अध्वर्योरेवाऽऽसादनम्य विहितत्वात् । अहो. मार्थत्वादग्रहोऽत्र सप्तहोता। स च महाहवितेति । अयास्य उद्गातेति होतृमन्त्रान्तः ।

यत्र हविर्धानमपः प्रपादयीत ता अनु प्रपद्यते यश एनमुपनामुकं भवति ।

यत्र यस्मिन्काले ताः प्रपादिता अपोऽनु पश्चात्प्रपद्यते हविर्धाने प्रविशतीत्यर्थः । पूर्वेण द्वारेणैव ता अन्वितिवचनात् । यत्रेति पूत्रोक्तेस्तदेत्यस्याध्याहार आर्थिकः । तथा चायमर्थो मवति-यस्मिन्काले हविर्धानमपः प्रपादयति तस्मिन्काले ता अनु प्रविशतीति । एनं यजमानं प्रति यश उपनामुकं भवति । उपशब्दः सामीप्यार्थकः संस्तद्वारा नैरन्तर्य लक्षयति । नामुकमित्यत्र णम ग्रहत्वे शब्दे चेतिधातुसूत्रप्रदर्शित. प्रहृतार्थकाद्धातोरुकञ्प्रत्ययः । नित्वादादिवृद्धिः । चकारेण ख्यात्यर्थकत्वमपि समु. , १ च. छ. हाही। [४च०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०७५ चेतव्यं सर्वदा नामुकं ख्यातं यशसो विशेषणम् । एनं यजमानं प्रति निरन्तरं ख्यात यशो भवति प्राप्नोतीत्यर्यः । सत्तारूपार्थनिर्देशस्तूपलक्षणं यागात्स्वर्गो भवतीत्यादावुत्प- द्यत इत्याद्यर्थदर्शनात् । प्रकृते द्वितीयायोगेन प्रापणार्थकत्वस्यैव कल्पनात् । यद्यप्यु- णादिसूत्रेषूकञ्प्रत्ययो नोपात्तस्तथाऽपि संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ।। इतिशास्त्रबलादविहितोऽप्युकञ् ऊहितुं शक्यः । इयं शाखान्तरीया श्रुतिरेवान - यते । अयमनुप्रपदनस्तावकोऽर्थवादः । अत्रार्थवादप्रदर्शनमर्थवादज्ञानावश्यकत्वं प्रद- शयितुम् । तदज्ञाने यजुर्भेषप्रायश्चितं भुव इति दक्षिणाग्नौ होतव्यं भवति ।

द्वादश धेनूः पष्ठौहीर्वा गर्भिणीः कृत्त्यधीवासं चांशावध्वर्यवे ददात्येवमदाभ्ये ।

धेनवो नवप्रसूताः । पष्ठौह्यः पञ्चवर्षाः । गर्मिणीरिति पष्ठौहीनां विशेषणम् । प्रथ- मगर्भाः पष्ठौहीददातीत्यापस्तम्बः । कृत्यधीवाप्तः शय्यासनार्थश्चर्मपटः । गजचर्ममय एवायमिति केचित् । अंशावंशुग्रहे । सूत्रान्तरे ब्रह्मणोऽपि दानदर्शनाद्ब्रह्मव्यावृत्त- येऽध्वर्युग्रहणम् । अंशावदाम्ये च ददातीत्येतावतैव सिद्ध एवमित्यतिदेशवचनं द्वादशधेनुदानपष्ठौहीदानयोर्मध्ये यदंशौं दत्तं तथैवादाम्येऽपि देयं नानयोःरूप्यमिति. ज्ञापनार्थम् । चकारः परस्परसमुच्चयार्थः सूत्रान्तरोक्तहिरण्यसमुच्चयार्थो वा ।

ध्रुवे गृहीते न मूत्रं करोत्यावनयनात् ।

मूत्रावरोधस्य न कुर्याद्वेगधारणमिति स्मृतौ निषेधात्तस्यावर्जनीयत्वाच्च निषेधपरि- पालनमत्यन्तदीर्घकालसाध्यमिति कृत्वा कर्तुमशक्यं तथा चाशक्यस्य किमर्थ निषेध इति चेत्सत्यं, मध्ये मूत्रकरणे प्रायश्चित्तप्रापणार्थत्वात् । तच्च व्रातपतीष्ट्यात्मकं क्रतु. समाप्तौ । एतेनान्यत्र कर्मसु मूत्रकरणे प्रायश्चित्तं नेत्यवेहि ।

वस्व्यै हिं कुरु तस्यै प्रस्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्ताद्बहिष्पवमानाद्व्याहृतीर्दशहोतारं च जपति ।

व्याहृतीयस्ताः समस्ता वा । चित्तिः स्रुगिति दशहोता । अहोमार्थत्वाइग्रहः । चकारः परस्परसमुच्चयार्थ एवात्र । अन्यस्यासंभवात् ।

श्येनोऽसि गायत्रछन्दा अनु त्वाऽऽरभे स्वस्तिमा संपारयेति ॥ १२ ॥ स्तूयमानमन्वारभते ।

स्तूयमानं बहिष्पवमानमनुलक्षयन्नुद्गातूनारमत आलभते स्पृशति उद्गात्रालम्भ एव । १ च. ज्ञा। १०७६ सत्याषाढविरचितं श्रौतसूत्रं- [१० दशमप्रश्न- बहिष्पवमानालम्मरूपत्वमनुसंदधन्नन्नात्रालम्भं करोतीति यावत् । स्तूयमानमितिवर्त- माननिर्देशगतस्तवनकर्तृनुद्गातृप्रस्तोतुप्रतिहनारमत इति गम्यते । तत्तद्भक्त्युच्चारण- काले तत्तद्भक्तिसमाप्तिपर्यन्तं तं तमन्वारभत इति । निधनात्मकमक्तौ तु सर्वानवश्य- मेकदैव येन केनाप्युपायेनान्वारमते । सहस्ता एकत्र संयोज्या यजमानस्यैकदा- न्वारम्भसिद्धये । उत्तरत्र मध्यमायां वेति वैकल्पिकमध्यमस्तोत्रीयाग्रहणादत्रोपस्थित. स्वेन प्रथमाया एव ग्रहणमिति गम्यते । स्तूयमानमिति बहिष्पवमानविशेषणम् । एतस्य मन्त्रस्यान्वारोह इति नाम । तथा चात्र श्रुतिः-यो वै पवमानानामन्त्रारो- हानित्यादि।

मध्यमायां स्तोत्रीयायां वा ।

स्तूयमानपदं लिङ्गविपरिणामेनानुवर्तते । एवमन्वारभत इति पदमपि । तथा चायमन्वयो भवति-मध्यमायां स्तोत्रीयाया बहिष्पवमानमर्नुलक्षयन्नुदानूनालभत इति । अन्वारोहं जपतीत्येवाऽऽपस्तम्बः ।

स्तुतस्य स्तुतमसीति सर्वाणि स्तोत्राणि स्तुतꣳ स्तुतमनुमन्त्रयते।

सर्वाणि स्तोत्राण्यनुमन्यते स्तुतं स्तुतमित्यन्वयः । स्तुतं स्तुतमितिवचनं स्तूयमा- नशब्दाधिकारनिवृत्त्यर्थम् । सर्वाणि स्तोत्राणि स्तुतान्यनुमन्त्रयत इत्येवमुच्यमाने सर्वस्तोत्रसमाप्त्यनन्तरमनुमन्त्रणं सर्वस्तोत्राणां सकृदेवेत्यपि शङ्कितं स्यात्तद्वारणा. थैवमुक्तम् । स्तुत: स्तुतः स्तोत्रमनुमन्त्रयत इत्येतावतैव सेत्स्यति सत्येववचनस्यैवं व्याख्यानं तु पूर्वसूत्रव्याख्यावन्न स्तूयमानान्वारम्भाधिकारलामार्थम् । तेन स्तुतस्य स्तुतमसीत्यनेन सर्वाणि स्तूयमानान्यनुलक्षयत्नुगातृनन्वारमत इति पूर्वोक्तमत्रापि सिद्धं भवति । स चान्वारम्भः प्रथमायां मध्यमायां वा न संभवति । पूर्वेणावरुद्धत्वात् । तत्र पवमानसंबन्धी इनोऽसि गायत्रछन्दा इत्यन्वारम्मः । प्रथमायामिति पक्षे प्रथ- मायां न संभवत्ययमन्वारम्भः । मध्यमायामिति पक्षे मध्यमायामपि न तदितरा- स्वृक्षु यस्यां कस्यांचिच्यन्वारम्भ इति । स्तूयमानमितिवर्तमानशानच्प्रत्यया- स्पतिस्तोत्रम् । स्तुतं स्तुतमनुमश्चयत इत्यत्रापि स्तुतस्य स्तुतमसोत्यस्यानुवृत्तिरर्थत एवं सिद्धा । अनुमन्त्रणस्य मन्त्रोच्चारणप्रधानत्वादितरमन्त्रस्थात्रानुपदेशादिति । अथवा स्तोत्रेषु पवमानानां ग्रहणं भवतीति शङ्कानिराकरणार्थ वा ।

शस्त्रस्य शस्त्रमसीति सर्वाणि शस्त्राणि ।

शस्त्रं शस्त्रमनुमन्त्रयत इति योग्यतया शेषो ज्ञेयः ।

  • अस्य सूत्रपुस्तकेयनुपलम्भादिदं सूत्रं विद्यते वा न वेति विवेचनी पम् । [४५०पटलः] • गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०७७

इन्द्रियावन्तो वनामह इति सर्वत्रानुषजति ।

सर्वेषु शस्त्रानुमन्त्रणेषु चेत्यर्थः । ननु अत्र स्तोत्रानुमन्त्रणमन्त्रस्यैकत्वासत्रानुषनार्थ पूर्ववेत्येवं वक्तव्यं सर्ववेत्येवं तु न वक्तव्यम् । मन्त्रबाहुल्याभावात् । प्रथमस्तोत्रानु- मन्त्रणवद्वितीयादिष्वपि अनुषङ्गो भविष्यति एवं शस्त्रानुमत्रणेष्वपि द्वितीयादिषु । तथा च किमर्थं सर्वत्रेत्येवं वचनमिति चेत्सत्यं, प्रथमद्वितीयादिष्वप्यनुषङ्ग इत्येतन्निय- मामावज्ञापनार्थत्वेनैतादृशवचनवैयर्थ्याभावात् । कुरैतज्ज्ञापनस्य फलमिति चत्प्रातःसव. मंसंबन्धिधिष्ण्यविहरणव्याघारणयोरनुषजस्वीकारेऽपि म माध्यंदिनसवनतृतीयसवनसं. बन्धिधिष्ण्यविहरणव्याधारणयोरनुषक्तस्वीकारावश्यकतेति । एवमन्यत्रापि द्रष्टव्यम् । एतेनैवेदमपि ज्ञायते यत्रानुषङ्गवचनं मास्ति सत्रानुषतः कृताकृत इति ।

भूरसि श्रेष्ठो रश्मीनामित्यैन्द्रवायवे हूयमान आदित्यमुपतिष्ठते । ।

हूयमान इति वर्तमानशानच्प्रत्ययाद्धोमे वर्तमान आदित्योपस्थानम् । धरसीत्यस्यापि ऐन्द्रवायव एव विनियोगः । आचार्येणाऽऽपस्तम्बबौधायनाम्यां मैत्रावरुणमहे विनि. योगमि(इ)व विनियोगानुक्तेः । अपानं में पाहीति मन्त्रान्तो भवति ।

यो न इन्द्रवायू इत्यैन्द्रवायवे हुतेऽङ्गुष्ठमवबाधेत । यदि श्रेयसा स्पर्धेताङ्गुष्ठेनाङ्गुलीं यदि पापीयसा ।

। यो न इन्द्रवायू इत्यत्र सावतोऽशस्य निराकासस्वासंभवादभिदासतीत्यादिरनु. पङ्ग आर्थिकः । अत एवावचनम् । एवं यो नो मित्रावरुणावित्यत्रापि । यो नोऽश्वि- नावित्यत्र पठित एव । पुनरैन्द्रवायवग्रहणं यो न इन्द्रवायू इत्यारभ्य यदि पापीयसे. त्यन्तं नैमित्तिक न तु यो न इन्द्रवायू इत्यैन्द्रवायवे हुत इत्येतदन्तं मिन्नमेव सूत्र कृत्वाऽऽदित्यमुपतिष्ठत इति पूर्वसूत्रादनुवर्त्य क्रियानिराकाझं कर्तव्यं, तथा प होमोत्तरं यो न इन्द्रवायू इत्यनेनाऽऽदित्योपस्थानं नित्यमेवावाधनमात्रं नैमित्तिकं तच तूष्णीमेव मन्त्रानुपदेशादिति शङ्कां व्यावर्तयितुम् । अवबाधनं निपीडनम् । अवशब्दोऽवनमनार्थः । यदीत्यनेन नैमित्तिकत्वं प्रदर्श्यते । श्रेयसा धनादिना श्रेष्ठेन । स्पर्धा संघर्षों द्वेष इति यावत् । पापीयसा दारियादिनाऽस्पेन ।

यो नो मित्रावरुणाविति मैत्रावरुणे यो नोऽश्विनावित्याश्विने ।

हुतेऽङ्गुल्याऽङ्गुष्ठमवबाधेत यदि श्रेयसा स्पर्धेताङ्गुष्ठेनाङ्गुली यदि पापीयसेति पूर्व- सूत्रादुभयत्रानुवर्तते । ।

  • ढ. संज्ञकसूत्रपुस्तकेऽमुषजाति न विद्यते ।

१ क. छ. 'र्वत्र स। M १०७८. सत्यापाढविरचितं श्रौतसूत्र- [१० वशमप्रभे-

अच्छिन्नस्य ते रयिपते सुवीर्यस्येन्द्रेण सयुजो वयमिति शुक्रꣳ हूयमानमन्वारभते ।

शुक्र शुक्रग्रहम् ।

यत्रास्मै चमसमाहरति तं भक्षयति ।

यत्रेतियच्छब्दादुत्तरत्र तच्छब्दाध्याहारोऽर्थात् । यत्रास्मै चमसमाहरति तदा त मक्षयतीति । यत्र यस्मिन्काले । अस्मै, इति पञ्चम्यर्थे चतुर्थी । अस्माद्वषट्कर्तुः सकाशात्स्वसमीपं चमतं स्वचमसं चमसाध्वर्युर्मक्षणार्थमाहरति यदा तदा तं चमसं भक्षयति महीत्यादिविधिना हिन्व म इत्यन्तेन । वसुमद्गणस्य सोमदेवते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो मक्षयामीति प्रातःस- वने भक्षमन्त्रः । नराशसपीतस्य सोमदेवते मतिविदः प्रातःसवनस्य गायत्रछन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो मक्षयामीति प्रातःसवने नाराशंसभक्षणे मन्त्रः। अन्ति- मनाराशंसवर्जमाप्यायनं, समाख्यानिमित्तक एव मक्षो नान्यः । यत्र प्रतिमक्षितुरमाव. स्तत्रोपाह्वानमध्वर्योः । रुद्रवद्गणस्य सोमदेवते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छ. न्दस इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो मक्षयामोति माध्यंदिने सक्ने भक्षणमन्त्रः । नराशसपीतस्य सोमदेवते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसः पितृपी. तस्य मधुमत उपहूतस्योपहूतो भक्षयामीति माध्यंदिने सवने नाराशंप्समक्षणमन्त्रः । आदित्यवद्गणस्य सोमदेवते मतिविदस्तृतीयस्य सवनस्य जगतीछन्दस इन्द्रपीतस्य मधुमत उपहूतस्योपहतो मक्षयामीति तृतीयसवने भक्षणमन्त्रः । नराशसपीतस्य सोमदेवते मतिविदस्तृतीयस्य सवनस्य जगतीछन्दसः पितृपीतस्य मधुमत उपहूतस्यो. पहूतो भक्षयामीति तृतीयसवने नाराशंसमक्षमन्त्रः । इत्येवंप्रकारेण तं तं स्वचमसं भक्षयतीत्यर्थः । चमसे विद्यमानं सोममित्यर्थश्चमसशब्दस्य । तस्यैव तच्छब्देन परामर्शः । भक्षणसमभिव्याहारात् ।

यथेतरे चमसाः।

इतरे चमसा ब्रह्मादिभिर्भक्षिता भवन्ति यथा येन प्रकारेण तथा तं चमसं मक्षयतीति पूर्वेणान्वयः ।

गृहपते यजेत्युच्यमाने होतरेतद्यजेति संप्रेष्यति स्वयं वा निषद्य यजति ।

उच्यमान इतिवर्तमानप्रत्ययादेव तद्वचनकाल एव प्रैषोऽयं, स्वयमेव वा निषय स्वदेश एव निषद्य प्राङ्मुख उपविश्य यजति । निषदनमुपवेशनं, यजमानस्योपविष्ट.

  • ङ. ज. स. स. पुस्तकेषु अन्वारभेतेति पाठः । [४५०पटलः] .गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । १०७९

स्वादेवोपवेशनसिद्धौ निषयेतिवचनं समन्त्रकं निरसनं कृत्वा समन्त्रमेवोपविशतीत्येता-- हशार्थलामार्थम् । तौ च दर्शपूर्णमासयाजुषहौत्रसंबन्धिनावेव ग्राह्यौ । तयोरेववि- संबन्धित्वात् । अत एव यजतीतिपरस्मैपदनिर्देशः । प्राङ्मुखताऽत्र. यागामिमुख.. स्वायार्थसिद्धा । याज्या चर्तुप्रैषात्मिकैवात्र ।

ज्योतिषे हिं कुरु तस्यै प्रस्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तादाज्यानामेकैकस्य स्तोत्रस्य व्याहृतीश्चतुर्होतारं पञ्चहोतारं च जपति ।

प्रातःसवनसंबन्ध्यावर्तिस्तोत्राण्याज्यानि यैर्देवा असुराजेतुमानिमीयुः । तथा च च्छन्दोगश्रुतिः-यदाजिमीयुस्तदाज्यानामाज्यत्वमिति । आनि सङ्ग्रामं तेषामाज्यानां मध्य एकमेकमित्येकैकं तस्यैकैकस्य । अत्राऽऽज्यशब्दस्य स्तोत्रपरत्वं दर्शयितुं स्तोत्रस्येति । आज्यानां चतुर्णामेकैकस्य स्तोत्रस्य पुरस्तादित्यन्वयः । व्याहृतीयस्ताः समस्ता वा । अहोमार्थत्वादग्रहावस्वाहाकारौ चतुझेतृपञ्चहोतारौ । चकारः पूर्वेण समुच्चयार्थः । जपत्वान्नियतमेव चातुःस्वर्यम् ।

इडायै हिं कुरु तस्यै प्रस्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तान्माध्यंदिनात्पवमानाद्व्याहृतीश्चतुर्होतारं पञ्चहोतारं च जपति।

पुरस्तान्माध्यंदिनात्पवमानादित्येतावत्युच्यमाने व्याहृत्यादीनां निवृत्तिः स्यात्सा मा भूदित्येतदर्थ व्याहृतीरित्यादिवचनम् ।

सुपर्णोऽसि त्रिष्टुप्च्छन्दा अनु त्वा रभे स्वस्ति मा संपारयेति स्तूयमानमन्वारभते ॥ १३ ॥

स्तूयमानमित्यनन्तरं वचनविपरिणामेन पवमानमित्यनुषज्यते । अन्यत्पूर्ववद्ध्या- रुयेयम् ।

व्याख्यातꣳ शुक्रस्यान्वारम्भणम् ।

अच्छिन्नस्य ते रयिपते सुवीर्यस्येन्द्रेण सयुजो वयमिति शुक्रर हूयमानमन्वारमत इत्येतेन सूत्रेण व्याख्यातमुक्तमन्वारम्भणमित्यर्थः ।

सन्नेषु नाराशꣳसेषु दक्षिणेन वेदिमवस्थिता दक्षिणा ददाति ।

वेदि महावेदिम् । दक्षिणेनेत्येनपा समीपेऽवस्थिता गा दक्षिणा ददाति । ता दक्षिणा आह-

गवाꣳ सप्तकविꣳशतिश्चतुर्विꣳशतिः षष्टिः शतꣳ सहस्रं द्वादशशतꣳ सर्ववेदसमपरिमिता वा ।

द्वादशशतं द्वादशाधिकं शतं, वेद इति धननाम सान्तः शब्दः । सर्ववेदसं सर्वस्व. मिति यावत् । तत्तु भूमिपुरुषवर्नमिति न्यायविदः । तत्र जैमिनिसूत्रद्वयं षष्ठाध्याये १ ङ. ज. अ. अ. शतं द्वादशशत सहस्रर सर्व। १०८० सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रो- सप्तमे पादे स्वदाने सर्वमविशेषात् , यस्य वा प्रभुः स्यादितरस्योशक्यत्वादिति । न भूमिः स्यात्सर्वान्प्रत्यविशिष्टत्वादिति च । अग्निष्टोमेऽपि सर्वस्वदानं पक्षे विहितं तत्र पितापुत्रादिकं सर्वमपि देयमविशेषापितुरात्मीयत्वेन स्वशब्दवाच्यत्वात् । पुत्रादिषु तु सत्तथैव स्वत्वं, धनेऽपि स्वत्वस्य सत्वात्तदपि देयम् । एवं चैतेषु विशेषाभावात्सर्व देय. मिति पूर्वपक्षसूत्रार्थः । यस्य पदार्थस्य स्वत्वरूपपदार्थस्य षष्ठयों निरूपितत्वं यन्नि. रूपितं प्रभुत्वं त्यागसामर्थ्य स पदार्थोऽत्र स्वशब्देनोच्यते । तच धनमेव तस्यैव दान- योग्यत्वाद्धनेतरपदार्थस्याशक्यत्वादातुमशक्यत्वादिति सिद्धान्तसूत्रार्थः । स्वशब्देन भूमेरपि दानयोग्यत्वात्तस्या अपि दानप्रसक्तावाह-न भूमिर्देया सर्वान्स्वीयपुरुषान्प्र. स्यविशिष्टत्वात्। न केवलं स्वस्यैवेति सार्वभौमस्य न महापृथ्वीस्वामित्वं किंतु देशपालन करादानं च शासनं चेति राज्यतया संबन्धः। अतोऽसी महापृथिवीमाण्डलिकोऽपि मण्डलं न दद्यादित्युत्तरसूत्रार्थः । वक्ष्यति च यदन्यद्भूमेः पुरुषेभ्यश्चेति । अत्राऽऽप- स्तम्बो विशेषमाह-ज्येष्ठं वा पुत्रमपभज्य सर्ववेदसं ददातीति । अस्यार्थः-सर्ववेदसं ददज्ज्येष्ठाय पुत्राय भागं दत्त्वा शेषं ददातीति । अन्यश्च विशेषस्तेनोक्तः-अश्व- सरं सहस्र सर्ववेदसे च ददातीति । गर्दमावउवाया जातोऽश्वतरः सर्वत्र देयः । साहस्रसर्ववेदसयोस्तु नित्यम् । तथा च ब्राह्मणम्-तस्मार्हिष्यनवकृप्तः सर्ववेदसे वा सहस्त्रे वाऽवकृप्त इति । अत्र सहनशतादिदक्षिणापक्षा एव मुख्याः सप्ता- दयोऽर्वाचीनसंख्याः पक्षा गौणा अनाढ्यपराः । शक्तस्य गौणपक्षाश्रयणे दोषः । तथा च वाधूलः-दशगुः सप्तगुना सोमेन यजते शतगुः सप्तगुनेष्ट्वा पापीयान्भवतीति । द्वादशशतं दक्षिणा नित्यः कल्पः प्रकृताविति सूत्रान्तरे । आथर्वणे वैतानसूत्रेऽपि- अल्पस्व एकगुना यनेतेति । अल्पस्वोऽल्पधनः । सप्त गा दत्त्वा शतसहस्रद्वादशशता न्यतमसंख्यापूर्त्यर्थं मौल्यं दद्यादिति केचित् । वस्तुतस्तु सप्तापि सर्वेभ्य ऋत्विग्भ्यः कालसंकेतव्यवस्थाकृतोपभोगमात्रमुद्दिश्य देयाः । ते तु हिंसां वर्जयित्वा परस्परकाल- संकेतव्यवस्थाकृतोपभोगमात्रेण विभज्य गृह्णीयुः, इष्टिसंबन्धिगोप्रतिग्रहवत् । एवमेक- विंशतिचतुर्विंशतिषष्टिपक्षेऽपि द्रष्टव्यम् । शतपक्षसहस्रदक्षिणापक्षसर्ववेदसपक्षापरिमि. तपक्षेषु विभागोपपत्तिः स्वरूपत एवोपपद्यते । अपरिमितशब्दार्थों यावता साम्यमुप- पद्येत तावानेव कल्पनीयः । चन्द्रमसि मम भोगाय भवेति प्रतिग्रहमन्त्राद्धनयाचनमपि कर्तव्यमृत्विग्भ्यो दानार्थम् । अत्र विशेष उक्त आपस्तम्बेन-सन्नेषु नाराशरसेषु दक्षिणा ददाति बह्वपरिमितमिति । बहु प्रभूतं तच्चापरिमितमनवधृतपरिमाणं धनमिति शेषः ।

मन्थौदनतिलमाषा हिरण्यं वासोऽविरजा च नियुक्तान्येतानि भवन्ति ।

नियुक्तान्येतानि लब्धं शक्यानि । मन्थौदननिलमाषा इत्यत्र समासकरणाद्ययेतेषां दानं तदा चतुर्णीमेव दानं नैकस्येति सूच्यते । इदं मन्यौदनतिलमाषाणां दानं स्वरू. E४०पटल:]: गोपीनाथमट्टकृतज्योसाव्याख्यासमेतम् । २००१ पेण शतधा. विभज्य संमवात् । शक्ती सत्यां हिरण्यवासोन्यजानां तावतामेव दानं विभागानुरोधेन । यदि तावतामलाभस्तदा यावल्लब्धं तावदेव देयम् । अवशिष्ट- संख्यापूरणार्थ मौल्यद्वारा विभजनीयमिति केचित् । पूर्ववदुपमोगमात्रेणेत्येव युक्तम् ।

अनो रथोऽधीवासोऽश्वः पुरुषो हस्ती वाऽनियुक्तानि ।

अनियुक्तानीति पदच्छेदः । अनः शकटं, रथः प्रसिद्धः । अधीवासः शयनास- नार्थो बहुमूल्यश्चर्मपटः । पुरुषो दासः । इदमुपलक्षणं दास्याः । अत्र वाकारश्रवणे- नैतेषां समुच्चयामावः सूच्यते । अत्र कन्यादानमपि यस्मै कस्मैचित्विज उक्तं धर्मः सूत्रे-वे यज्ञतश्र ऋत्विजे प्रतिपादयेदिति । अष्टौ विवाहा धर्मसूत्र उकास्तत्राय तृतीयो विवाहप्रकार उक्तः । देवैईष्टे विवाहे यज्ञतन्त्रे वितत ऋत्विने कर्म कुर्वते यस्मै कस्मैचित्सपिण्डस्वासप्रवरत्वे परिहाप्य कन्यां दद्यात् । एष एव देवो विवाह इत्यर्थः । देवे यज्ञ ऋत्विजे प्रतिपादयेदित्येतावतैव सिद्धौ तत्रशन्दस्तावन्महतः सौमिककर्मण एवात्र ग्रहणं नैष्टिकपाशुकयोरल्पयोरिति सूचयति । प्रतिपादयेदिति वचनात् , मत्विन इत्येकवचनेनैकस्मा एव प्रतिपादनाच्च नेयं तत्रसंबन्धिदक्षिणा । एतच प्रतिपादनं प्रधानदक्षिणादानानन्तरम् । तथा च बौधायन:-दक्षिणामु नीय- मानास्वन्तत्विने दद्यादिति । दद्यात्प्रतिपादयेदित्यर्थः । अत्र प्रतिग्रहे मन्त्रविशेष उक्तस्तेनैव गृह्य-अथ यदि दक्षिणाभिः सह दत्ता स्यात्ता प्रतिगृह्णीयात्प्रजापतिः स्त्रियां यश इत्येतामिः षड्मिरनुछन्दसमिति । दक्षिणाभिः सह दत्तेतिषचनमपि कन्याप्रतिपादनस्य यागदक्षिणात्वं नेत्यत्र लिङ्गम् । अयं च प्रतिग्रहमन्त्रोऽस्माकमप्य. विरुद्धः । नप तान्त्रीणां दक्षिणानां दर्शयतीतिसूत्रविरोध' इति वाच्यम् । एतस्य प्रतिग्रहमन्त्रविशेषस्य दक्षिणाप्रतिग्रहप्रकरणे सूत्रकारेणापठितस्य सान्त्रीणां दक्षिणाना दर्शयतीतिसूत्रविषयकत्वासंभवेन विरोधाभावात् । दीक्षितो न ददातीतिनिषेधो यज्ञत- त्रान्तर्गतकन्याप्रतिपादने न प्रवर्तते वचनबलात् । प्रतिपादनं तु कृत्स्नकन्याप्रतिपाद- मोक्तविधिना कार्यम् । कन्याप्रतिपादनाङ्गभूतहिरण्यादिदानस्य तु · ददातिविहितत्वा- निषेधोऽस्त्येव । पुण्याहवाचनादिकं कन्यावरणं वाग्दानं मधुपर्कश्च निवर्तते । एतस्य विवाहविशेषस्य फलविशेषोऽप्याश्वलायनेनोक्तः-ऋत्विजे वितते कर्मणि. .दद्यादलं. कृत्य स देवो दशावरान्दश परान्पुरुषान्पुनात्युमयत इति । इदं प्रसन्नादागतमुक्कं प्रकृतमनुसरामः । अव्यादिविषये विशेष आपस्तम्बनोक्तः-अविमजां गामश्वं पुरुषं हस्तिनं वासोऽनो रथमोदनं मन्थं माषांस्तिलान्त्रीहीन्यवान्गर्दममित्यधिकान्यनियता. नीति । पूर्वाभिर्दक्षिणाभिः सह विकल्पशङ्कानिवृत्त्यर्थमुक्तमधिकानीति । नित्यवत्समु- चयशङ्कानिवृत्त्यर्थमुक्तमनियतानीति । एतानि द्रव्याणि यथोक्ताम्यो दक्षिणाभ्योऽधि- कानि शक्ती सत्यां ददाति । एतावतां दाने ऋतुर्गुणवत्तरो भवतीति भावः । १०८२ सत्याषाढविरचितं श्रौतसूत्रं- [१० दशमप्रमे-

ता रूपेण वो रूपमभ्यैमीति हिरण्यमाज्यं चाऽऽदायाभ्येति।

ता दक्षिणा अभ्येति अभिमुखो मूत्वा ता दक्षिणा एतीत्यर्थः ।

तुथो वो विश्ववेदा विभजत्विति मध्यमवक्रम्य विभजति ।

तासां मध्यमवक्रम्य मध्ये प्रविश्य विमजति । कृष्णाजिनेन व्युत्रास्येत्यापस्तम्बः । पुच्छेनेति बौधायनः । यथा चतुर्धा विभक्ता भवेयुस्तथा कृष्णाजिनस्य पुच्छेन व्युत्रा- सयतीत्यर्थः।

द्वादश द्वादश मध्यतःकारिभ्यः षट् षडर्षिभ्यश्चतस्रश्चतस्रस्तृतीयिभ्यस्तिस्रस्तिस्रः पादिभ्यः।

मध्यतःकारिभ्योऽ? भागो येषामस्तीत्यधिनः । एवं द्वितीयिपादिशब्दयोरपि द्रष्टव्यम् । अत्राऽऽपस्तम्बः-यावदध्वर्यवे ददाति तस्याध प्रतिप्रस्थाने तृतीय नेष्ट्र चतुर्थमुन्नेत्र एतेनैवेतरेषां दानमुक्तमिति ।

एवꣳ शेषम् ।

शेषशब्देन मन्यादिकमनआदिकं चोच्यते । इदं चैतेषां सत्त्वे द्रष्टव्यम् । अन. आदीनां विमागसंभवे गोवद्विमागः । असमवे. मौल्यद्वारेति केचित् । उपभोगमात्रे. गेति:युक्तम् ।

होताऽध्वर्युब्रह्मोद्गाता च मध्यतःकारिणः ।

सदस्यव्यावृत्तय एतेषामुत्कीर्तनम् । ननु यथाश्रद्धं सदस्यायेतिवक्ष्यमाणपृथवि. धानादेव सिद्ध एतत्परित्यागार्थतत्सूत्रप्रणयनं व्यर्थमिति चेत्सत्यं, यथाश्रद्धं सद- स्यायेत्येतत्सूत्रस्य दक्षिणाधिक्यशङ्काव्यावृत्त्यर्थत्वेन सार्थक्यात् ।

मैत्रावरुणः प्रतिप्रस्थाता ब्राह्मणाच्छꣳसी प्रस्तोता चार्धिनोऽच्छावाको नेष्टाऽऽग्नीध्रः प्रतिहर्ता च तृतीयिनः शेषाः पादिनः ।

के तेऽधिनस्तृतीयिनः पादिन इत्याकाङ्क्षायामिदं सूत्रम् । शेषशब्देन ग्रावस्तो. मुन्नेतृपोतृसुब्रह्मण्या उच्यन्ते । पादशब्देन चतुर्थोऽश उच्यते ।

एतत्ते अग्ने राध ऐति सोमच्युतमिति विभक्ता आनयति ।

विभक्ता दक्षिणाः । अन्यत्स्पष्टम् । आनयनप्रयोजनमाह-

अग्रेण प्राग्वꣳशमपरेण सदो दक्षिणेनाग्नीध्रीयमन्तरेण चात्वालोत्करावुदीचीरुत्सृजति ।

उत्सर्गोऽत्र प्रयोजनम् । उदीचीः, उदङ्मुखाः।

ऋतस्य पथा प्रेत चन्द्रदक्षिणा इति गच्छन्तीरनुमन्त्रयते।।

गच्छन्तीः । अन्यत्स्पष्टम् । [१० पटलः] गोपीनाथमट्टकृतज्योत्याव्याख्यासमेतम् । १०८३

ब्राह्मणमद्य राध्यासमृषिमार्षेयमिति हिरण्यं दक्षिणाभागं चाऽऽदायाऽऽग्नीध्रमभ्येति ।

आमीघ्राभिमुखगमानार्थो मन्त्रः । ऋषिर्वेदस्तस्याध्येता । आर्षेयस्तदर्यवेत्ता ।। । एप में ब्राह्मण ऋषिरायो यः शुश्रुवानितिश्रुतेः ।

एतेनैव मन्त्रेण हिरण्यं दक्षिणाभागं चाऽऽग्नीध्रे ददाति ।

एतेनैव मन्त्रेण, आग्नीधाभिमुखगमनार्थेनैव मन्त्रेण । अन्यत्स्पष्टम् । प्रतिप्रवि- ग्रहं मन्त्रावृत्तिराग्नीधस्य ।

वि सुवः पश्य व्यन्तरिक्षमिति सदः प्रेक्षते ।

सदस्यैरिति मन्त्रान्तः ।

अस्मद्दात्रा देवत्रा गच्छतेति दक्षिणाः ।

प्रेक्षत इति पूर्वसूत्रादनुवर्तते । सस्कृतमिति मन्त्रान्तः ।

पूर्वेण द्वारेण सदः प्रविश्य ॥ १४॥ आत्रेयाय हिरण्यमुत्तमं ददाति तेनैव मन्त्रेण येनाऽऽग्नीध्रे ।

आत्रेयोऽत्रिगोत्रोत्पन्नः । शुद्धात्रेयालाभे गविष्ठिरवाद्भुतकमुद्गलात्मकतदीयगण. चतुष्टयोत्पन्नः । तस्मै हिरण्यमुत्तममुत्कृष्टमितरदत्तहिरण्यापेक्षया नातितो मानतश्यो- स्कृष्टम् । तेनैव मन्त्रेण येन मन्त्रेणाऽऽनीधे दत्तं तेनैवेत्यर्थः ।

तस्मिन्नविद्यमाने य आर्षेयोऽनूचानोऽनूचानपुत्रस्तस्मै तां दक्षिणां दद्यात् ।

तस्मिन्नत्रिगोत्रोत्पन्ने तदीयगणचतुष्टयोत्पन्ने चाविद्यमाने तदलामे यः कश्चनाऽऽ. योऽनूचानोऽनूचानपुत्रश्च ऋषिर्वेदस्तं चार्थ च यो वेद स आर्षेयः । एष वै ब्राह्मण ऋषिराषयो यः शुश्रुवानिति श्रुतेः । अनूचानः, मार्गादनपगतोऽनूचान इति भारद्वामः । यः स्वयमनूचानोऽनूचानपुत्रोऽपि यस्य लिङ्गं चात्र मवति पितृमन्तं पैतृमत्यमिति तस्मै तामात्रेयार्थकल्पितां दक्षिणां दद्यादित्यर्थः । अत्राऽऽपस्तम्बो विशेषमाह-तद. भावे य आर्षेयः संहितस्तस्मै दयादिति । संहितः पित्रादीनामायेण संतत इत्यर्थः ।

अथर्त्विग्भ्यो दक्षिणाभागान्ब्रह्मन्मनस्ते ददामि तदनेन निष्क्रीणामीति ब्रह्मणे ब्रह्मसदन आसीनायेदं ददामीति यद्दास्यन्भवति तदनुदिशति ब्रह्मणे ।

ब्रह्मन्मनस्ते ददामि तदनेन निष्क्रीणामीति मन्त्रेण ब्रह्मसदन आसीनाय ब्रह्मणे मन एव दत्त्वा दत्तस्य मनसो ब्रह्मणः सकाशान्भोचनायेदं ददामीत्यनेन तस्य निष्कसंस्पाषाढविरचितं श्रौतसूत्र- [१० दशमप्रमे यणं यहास्यन्मवति गोरूपं दन्यं दास्यन्मवति तद्ब्रह्मणे मनोनिष्क्रयणस्वेनानुदिशति संकल्पयतीत्यर्षः । इत्येवं ब्रह्मणे दानम् ।

एवमितरेभ्यः ।

तत्तवननिष्क्रयणानुदेश इत्यर्थः ।

होतर्वाचं ते ददामि तामनेन निष्क्रीणामीति होत्रे होतृषदन आसीनाय ।

इदं ते दामीत्येवमेव सर्वत्रानुदेशः । वक्ष्यति चेदं ददामीति सर्वत्रानुषप्रतीति

अध्वर्यो प्राणं से ददामि तमनेन निष्क्रीणामीत्यध्वर्यवे हविर्धान आसीनाय ।।

सष्टम् ।

उद्गातश्चक्षुस्ते ददामि तदनेन निष्क्रीणामीत्युद्गात्र औदुम्बर्यामासीनाय ।

सष्टम् ।

होत्रकाः श्रोत्रं वो ददामि तदनेन निष्क्रीणामीति होत्रकेभ्योऽन्तःसदसं यथाधिष्णियमासीनेभ्यः।

यथाधिष्णियमासीनेम्य इत्येतावनैव सदस्यन्तरुपवेशने सिद्धेऽन्तःसदसमिसिव- चन विष्णियसमीप उपवेशनं सदस्यन्तरुपवेशनमात्रं येतिपक्षद्वयसूचनार्थम् । इवमा- मोध्रस्य न भवत्यन्तःसदसमिति । तस्य सत्रोपवेशनस्यैवाभावात् । होत्रका मैत्राव. रुणब्राह्मणाच्छंसिपोतनेट्रच्छावाकानीधाः । यथाविष्णियमासीनेभ्य इति सूत्रात् । प्रतिप्रस्थात्रादीनां तु सत्तन्मुख्यविङ्नामसमाख्यानास स एव तेषां मन्त्रो यो गण- मुरूपस्य क्रमस्त्वेषामर्धितृतीयिपादिक्रमाद्धोतृवर्गक्रमाच द्रष्टव्यः । सद्यथाऽध्वयों प्राण ते ददामि तमनेन निष्क्रीणामीति प्रतिप्रस्थात्रे । उद्गातश्चक्षुस्ते ददामि तदनेन निष्क्रीणामीति प्रस्तोत्रे, होतर्वाचं ते ददामि तामनेन निष्क्रीणामीति प्रावस्तुते, अध्वयों प्राण ते ददामि तमनेन निष्क्रीणामीत्युन्नेत्रे, उद्गातश्चक्षुस्ते ददामि तद. नेन निष्कीणामीति सुब्रह्मण्याय, उद्गातश्चक्षुस्ते ददामि तदनेन निष्कोणामीत्यन्ततः प्रतिहः ।

प्रतिप्रस्थात्रे च हविर्धान आसीनाय ।

चकारादुन्नेत्रेऽपि । सुब्रह्मण्यायोगातृसमीपे सदस्यन्तरेवाऽऽसीनाय । ग्रावस्तु- तेऽपि होतृसमीपे सदस्यन्तरेवाऽऽसीनाय । प्रस्तोत्रादिभ्यः स्वस्वस्थान आसीनेभ्यः । असमर्थ स्पष्टमाहाऽऽपस्तम्बः- अन्तःसदस्यासीनेम्य ऋविभ्यो दयाद्धविर्धा. [४१० पटलः] गोपीनाथमहकृतज्योत्साव्याख्यासमेतम् । १००१ नेऽध्वर्युम्य इति । यद्यपि नेष्टाऽध्वर्युस्तथाऽपि तस्य होत्रकत्वादिष्णियसमीप आसी. नायव दानम् ।

यथाश्रद्धꣳ सदस्याय चमसाध्वर्युभ्यः प्रसर्पकेभ्यश्च ददाति ।

यथाश्रद्धमित्यमेन सन्त्रसंबन्धिदक्षिणाबहिर्भूतां दद्यादिति बोध्यते । स्पष्टममुमर्थ- माहाऽऽपस्तम्बः-अन्यत्र दक्षिणाभ्यश्चमसाध्वर्युप्रसर्पकतरस्येभ्य इति । षया. मित्यनेन परिमाणानियमोऽपि बोध्यते ।

सदस्याऽऽत्मानं ते ददामि तमनेन निष्क्रीणामीति सदस्यायान्तःसदसं दक्षिणा आसीनाय ।

पिष्टम् ।

चमसाध्वर्यवोऽङ्गानि वो ददामि तान्यनेन निष्क्रीणामीति चमसाध्वर्युभ्यो हविर्धान आसीनेभ्यः ।

सष्टम् ।

प्रसर्पका लोमानि वो ददामि तान्यमेन निष्क्रीणामीति प्रसर्पकेभ्योऽन्तःसदसं दक्षिणार्ध आसीनेभ्यः ।

स्पष्टम् । यद्यपि सदस्योऽप्यत्विमेव सप्तदशस्तथाऽपि वचनातन्त्रसंपन्धिदक्षिणामु ब भागभाग्मवति ।

इदं ददामीति सर्वत्रानुषजति ।

इदं वचनमनुदेशः संकल्पमात्रं तथा च मानसिकोऽपि संकल्पः सिध्यति न मन्त्र इति स्याक्तमा भूस्कितु मन्त्रमुच्चार्येव संकल्पो यथा स्यादित्येतादृशार्थअमार्थम् ।

न भीतो ददाति ।

भयशङ्कयाऽपि नायोग्याय ददाति ।

न याचमानाय।

याचमानाय प्रसर्पकायाप्रसर्पकाय च न ददाति ।

न कण्वकाश्यपेभ्यः।

निषिद्धं दानं गोत्रद्वये येषां कण्वकश्यपप्रवरस्तस्मै दानं निषिध्यते । हेतुर्निगमे-कण्वं तु बधिरं विद्याद्विद्यात्काणं तु कश्यपम् । इति । वस्तुतस्त्वयं हेतुश्चिन्त्यः । अङ्गहीनत्वेऽपि तेषामचिन्त्यप्रभावत्वाद्वचनमेव शरणमत्र ।

न वीणागाथिभ्यः।

घोणामाथाभ्यामे ये जीवन्ति तेभ्यो न देयम् । 11 १३७ १०८६ सत्यापाढविरचितं श्रोतसूत्रं- [१० दशमप्रश्ने-

नानृत्विजे।

योऽनुत्विक्सदःप्रसृतः स्यात्तस्मै न वाद्यदि शाखाध्ययनवान्न भवेत् । अमुमर्थ स्पष्टमाहाऽऽपस्तम्बः- नाब्राह्मणाय ब्राह्मणायाप्यविदुषे न देयमप्यब्राह्मणाय विद्या- विदे दद्याद्यां स विद्या वेद तो तयाऽवरुन्ध इति । त्रैवर्णिकेषु य एव कश्चित्सार्थ- वित्तस्मै दद्यान्नान्यस्मै यद्यसौ शाखां वेद त तया दक्षिणयाऽऽमोति तस्माद्वेदनमेव दानाहले निदानमिति मावः।

न ज्ञातये।

ज्ञातयः सजातीयाः संबन्धिनश्च । यो स विद्या वेद तो तयाऽवरुन्ध इत्यापस्तम्बे- नात्रापि सार्थवेदनं निदानमुक्तं न तु स्वरूपमात्रवेदनमिति विवेकः ।

नाप्रसृप्ताय।

यः सदसि प्रविष्टो न भवति तस्मै च न दद्यात् । कर्मज्ञानोपयोगित्वेन यः सदप्ति न प्रवेष्ट योग्यस्तस्मै न दद्यादिति तात्पर्यार्थः । यां स विद्यां वेद तो तयाऽवरुन्ध इत्ययं हेतुरापस्तम्बेन सर्वत्रैवोक्तः ।

नाश्रोत्रियाय ।

श्रोत्रियोऽधीतवेदः । न केवलं गान्धर्वादिविद्यावान् , यः केवलगन्धर्वादिविद्यावा. नेव नापीतवेदस्तस्मै न दद्यादित्यर्थः ।

नाब्राह्मणाय ।

बामणायैव देयं नान्यस्मै वयेत्युत्सर्गः ।

वेदविदे दद्यात् ।

यदि अन्यस्मै वर्णाय दद्यात्तदाऽधीतसार्थवेदायेत्यर्थः । अमुमर्थ स्पष्टमुक्तवानाप- स्तम्बः-नाबाह्मणाय ब्राह्मणायाप्यविदुषे न देयमप्यत्राह्मणाय विद्याविदे दद्याद्या स विद्यां वेद तां तयाऽवरुन्ध इति । आर्षेयाय विदुषे दानस्य फलविशेष उक्त आप- स्तम्बेन-यामाया च विदुषे स्वर्गे तया लोकमवामोतीति ।

यामन्यो दीयमानां प्रत्याचक्षीत यं द्विष्यात्तस्मै तां दक्षिणां दद्यात् ।

यां दक्षिणां दीयमानामन्यो यः कश्चन प्रत्याचक्षीतव न कामयीत यदि नेच्छे- ब्रहीतुं तां प्रत्याख्यातां दक्षिणां यः स्वस्य द्वेष्यस्तस्मै द्वेष्याय दयादित्यर्थः ।

स हान्यया प्रतिगृह्णीयात् ।

स प्रतिग्रहीता, हेति निश्चयार्थे, अन्यया दक्षिणया सहैव प्रतिगृह्णीयात् । प्रति- गृह्णीयादित्यत्रान्तर्भावितो णिच् । तेन तं प्रतिग्राहयेदित्यर्थो भवति । अयमर्थ आप- २ . - . १च. छ. “य वेददि । । [४च०पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । १०८७ स्तम्बसूत्रसंवादानुरोधेन । तच्च सूत्रमित्थम् -यामन्यो दीयमानां न कामयेत यं द्विष्यात्तस्मै दद्यात्सहान्येन धनेनेति । यदि सर्वैरपि प्रत्याख्यातां गां यदि गोभिः सह चारयेत्स्वी कुर्याद्वा पृथक्चारयिष्यामीति साऽशिवा भूत्वैव दशेत् , अतस्ता द्वेण्यायक दद्यात् । अमुमर्थमाहाऽऽपस्तम्बः-यद्यतिनुत्तां दक्षिणां गोषु चारयेत्प्रति वा गृहीया- रसालावृक्येव प्रतिनीयादिति ।

अन्ततः प्रतिहर्त्रे ददात्यात्रेयाय वा।

प्रतिहर्ने दक्षिणामन्ततो दद्यात् । आत्रेयाय वाऽन्ततः । आत्रेयायान्ततो दानपक्षे तृतीयिषु चतुर्थस्थाने प्रतिहत्रे दानम् ।

न मरुत्वतीययोरनूक्ता दद्यात् ।

यदि मरुत्वतीययोर्ग्रहयोः पुरोनुवाक्याऽनूक्ता भवति ततः परं न देयं यस्मै कस्मैचिदागतायाधिकारिणेऽपि यजमानेन न देयमित्यर्थः । प्रतिग्रहीतृभिरपि न प्रतिग्राह्यम् । अत्र दानं प्रतिग्रहोपलक्षणम् । अमुमर्थ स्पष्टमाहाऽऽपस्तम्बः-यदा मरुत्वतेऽनूक्तमथ न देयं न प्रतिगृह्यमिति ।

यदि दद्यादनूबन्ध्यावपायाꣳ हुतायां दद्यादुदवसानीयायां वेष्टौ ॥ १५ ॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने चतुर्थः पटलः ।

अनूनन्ध्यावपायां हुतायां सत्यां दद्यात्प्रतिगृह्णीयुश्च । अत्रापि दानं प्रतियहोपल- क्षणम् । अमुमर्थ स्पष्टमाहाऽऽपस्तम्बः-अनूबन्ध्यावपाया हुतायां दद्यात्प्रतिगृह्णी- युरिति । आमिक्षापक्षश्चेत्तयागोत्तरम् । उदवसानीयायामिष्टौ समाप्तायां सत्यां वा दद्यादित्यर्थः । पूर्णाहुतिपक्ष इदम् । सोमप्रवाकायापि यथाश्रद्धं सर्वदक्षिणादानोत्तरं बहिर्भूता दक्षिणा देया प्रसर्पकदक्षिणादानोत्तरम् । छान्दोग्योपनिषदि उपस्तिब्राह्मण- दर्शनात् । सदस्याय शक्ती सत्यां सर्वस्विदक्षिणासममधं चतुर्भागं वा बहितं द्रव्यं यथाश्रद्धं देयम् । नारदः-रविजो व्यसनेऽप्येवमन्यस्तकर्म निस्तरेत् । लमेत दक्षिणामागं स तस्मात्सप्रकल्पितम् ॥ इति । अन्य ऋत्विळ्यतिरिक्तोऽन्यः । मनुः-ऋविग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण देर्योऽशः स हि कर्तृभिः ॥ १ क. च. छ, 'ति । अनू । २ क. च. छ. द. 'न्यायां व । १०८८ सत्यापाठविरचितं श्रीतसूत्र- [१० वशमनश्शे- दक्षिणासु प्रदत्तासु स्वकर्म परिहापयेत् । कृतस्यैव लमेतांशमन्येनैव च कारयेत् ॥ इति । अन्यञ्च मनु:-त्विज यस्त्यजेद्याज्यो याज्यं चरिवक्त्यजेद्यादि। शक्तं कर्मण्यतुष्टं च तयोर्दण्डः शतं शतम् ॥ इति । इत्योकोपाहश्रीपदमिष्टोपयाजिसाहस्राग्नियुक्तचाजपेययाजिसर्वतोमुखया- जिद्विसाहस्राग्नियुक्तपीण्डरीकयाजिगणेवादीक्षिततनूनगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिमू- त्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वजनसंताप- शापिकायां ज्योत्स्नाख्यायां वृत्तौ दशमम- अस्य चतुर्यः पटलः ॥ ४॥

10.5 अथ दशमप्रश्ने पञ्चमः पटलः ।।

नीतासु दक्षिणासु हरिणस्य रघुष्यतोऽधिशीर्षाणि भेषजꣳ सक्षेत्रियं विषाणया विषूचीनमनीनशदित्युन्मुच्य कृष्णविषाणामनु त्वा हरिणो मृगः पद्भिश्चतुर्भिरक्रमीन्माऽहिर्भून्ना पृदाकुरिति चात्वाले प्रास्यति ।

नीतासु दक्षिमासु चात्वाळे कृष्णविषाणां प्रास्यतीत्येतस्य ब्राह्मणस्य स्मरणमा- वश्यक प्रयोगकाच इतिबोधनार्य कृष्णविषाणोन्मोचने हरिणस्य रघुष्यत इति मन्त्रः । चावाले प्रास्यतीत्यत्र पूर्वसूत्राकृष्णविषाणामित्यनुवर्तते ।

रयंतरे वरं ददाति।

यदि स्यंतरं पृष्ठं तदैवायं करो न बृहदादिषु इत्येतदर्थम् । यदि सा(!)अत्राऽऽप- स्तम्बेन विशेष उक्तः-ऋविम्यो नमस्करोति । एवं दत्तासु नीतासु च दक्षिणा स्वृत्तिाभ्यो नमस्करोतीत्यर्थः । होतुः पृष्ठे वरं ददातीति सामान्यतो वक्तव्यम् । तेनैव सर्वेषु होतुः पृष्ठेषु वरदानसिद्धौ सामान्यतः सर्वेषु होतुः पृष्ठेषु वरदानमिष्टमभ- विष्यत्तदा होतुः पृष्ठे वरं ददातीति सामान्यत एवावक्ष्यत् । नच तथा कृतम् । अत एतदर्थत्वमेव ।

वामदेव्ये वरं ददाति ।

वामदेव्यग्रहणप्रयोजनं रथंतरमहणवत् । उद्गातृभ्य उद्दात्रे वेदं वरदानम् । [१५० पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । १०८९

निष्केवल्ये वरं ददाति ।

निष्केवल्याख्ये शस्त्रे । होत्र इति सामर्थ्यात् । पुनः पुनर्वरं ददातीतिवचनं रथं- तरपृष्ठस्यामावेऽप्येतयोर्वरदानं भवत्येव न तु संनियोगशिष्टशङ्का कार्येतिबोधनार्थम् ।

आदित्यग्रहꣳ हूयमानमन्वारभते ।

स्पष्टम्।

आयुषे हिं कुरु तस्यै प्रस्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तादार्भवात्पवमानाद्व्याहृतीः पञ्चहोतारं च जपति ।

गतार्थम् ।

सघाऽसि जगतीछन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारयेति स्तूयमानमन्वारभते ।

इदमपि कृतव्याख्यानम् ।

यत्र स्वं चमसं न्यन्ते त्रीन्पुरोडाशशकलान्दक्षिणत उपास्यति ।

अत्र स्वर स्वमिति त्रीश्त्रीनिति चोभयत्र वीप्सासहितः पाठः प्रामादिक एव । अन्यतत्सूत्रप्रणयनमेव व्यर्थ स्यादिति ज्ञेयम् । तेन यजमानकर्तृकमात्रपरतयैवेई सूत्रमुपपन्नं भवति ।

तत्कृत्वा प्राचीनावीतं कृत्वा षड्ढोतारं व्याख्याय दानप्रभृतीन्प्रत्यायनान्तान्पिण्डपितृयज्ञमन्त्राञ्जपति ।

उपास्यन्तीति जपन्तीत्युमयत्र बहुवचनान्तपाठोऽपि प्रामादिक एवानन्तरोक्तहेतोः। नन्वाध्वर्यवसूत्रान्तर्गतवीप्सासहितपाठेन बहुवचनान्तपाठेन चैव सिद्धावत्र वचनमृषि. गसाहित्यार्थम् । तेन पृथगेवत्विक कपिण्डदानानन्तरमेवैतस्य भवति ।

यज्ञायज्ञिये वरं ददाति ।

उद्गातृम्य उद्गाने वा।

पुरस्तादग्निष्टोमस्तोत्राद्व्याहृतीः सप्तहोतारं च जपति ।

यज्ञायज्ञियस्याग्निष्टोमसंस्थास्तोत्रत्वादग्निष्टोमस्तोत्रादित्युक्तम् ।

सुभूरसि श्रेष्ठो रश्मीनां प्रियो देवानाꣳ सꣳसाधनीयः। तं स्वा(त्वा) सुभो देवा अभिसंविशन्त्विषोऽसि त्वेषोऽसि

  • ज. झ. पुस्तकथोपन्तीति पाठः ।

१. च. ज. स. प. स्वर स्वं । २ . च. ज. स. न. "न्ते चीनीन्पु । ३७. च. ज. अ. प. उपास्यन्ति। - इ, ज, झ. अ. सश्सध । ५ छ, सुनो। च. सुभवो। ज. अ. सुतो। स. सुवो। 3 सत्यापाढविरचितं श्रौतसूत्रं- [१० दशमप्रश्ने-

नृम्णोऽसि यह्वोऽसि व्रतोऽसि स्वोऽसि चारणोऽसि शूद्रोऽस्यार्योऽसि तस्य त इषस्य त्वेषस्य नृम्णस्य यह्वस्य व्रतस्य स्वस्य चारणस्य शूद्रस्य चाऽऽर्यस्य च भुक्षिषीय यथा त्वꣳ सूर्योऽसि विश्वदर्शत एवमहं विश्वदर्शतो भूयासमित्यग्निष्टोमं निष्पाद्याऽऽदित्यमुपतिष्ठते यद्यस्तमितः स्यादाहवनीयमेवाऽऽदित्योपस्थानेनोपतिष्ठते ॥ १६ ॥

अग्निष्टोमं निष्पाद्येत्यनेन या या ऋतुसंस्था तां तां तत्तत्संस्थाप्रयुक्तसाम्ना निष्पाद्य समाप्यानन्तरमेवाऽऽदित्योपस्थानं कर्तव्यम् । यदि आदित्योऽस्तं गतो मदाहवनीय- मेवाऽऽदित्यभावनयोपतिष्ठते । यत्र यत्रेदं वचनं तत्रैवेदम् , अन्यत्र स्वादित्योपस्था- नलोप एवेति ज्ञेयम् ।

व्याख्यातो हारियोजनः ।

तर सर्वे समशः प्रतिविमज्येत्यादिना रय्य त्वा पोषाय तेत्यन्तेन सूत्रेण व्याख्यात उक्तः।

दघिद्रप्सः ।

दधिकान्णो अकारिषमित्याग्नीधागारे दधिद्रप्सान्भक्षयन्तीत्यनेन सूत्रेण व्याख्यात उक्तः।

अप्सुषोमः।

अप्सुषोमो नाम चमसस्तत्प्रयुक्त कर्माप्मुषोमः । उक्ता चेयं संज्ञा लाट्यायनद्रा- ह्यायणाभ्यामप्सुषोमा नाम चमसाश्चात्वालदेशेऽद्भिः पूर्णास्तेषु हरितानि तृणानि प्रास्तानि भवन्तीत्यादिना । एकधनपरिशेषानित्यारम्य चास्वालेऽवन्यन्तीत्येतदन्तं कर्माप्स्पोमशब्देनोच्यते।

मिन्दयोपस्थानम् ।

यन्म आत्मनो मिन्दाऽभूदितिमिन्दयाऽऽहवनीयमुपतिष्ठन्त्य(न्त(:)) इत्यन्तेन सूत्रेण व्याख्यातमुक्तमित्यर्थः ।

शकलाभ्याधानम् ।

देवकृतस्यैनसोऽनयजनमतीत्यादिना प्रतिमन्त्रमाहवनीये शकलानण्यादधतीत्यन्तेन सूत्रेण व्याख्यातमुक्तमित्यर्थः ।

सख्यविसर्जनं च ।

उभा कवीत्यादिना सख्यानि विसृजन्त इत्यन्तेन सूत्रेण व्याल्यातमुक्तमित्यर्थः । चकारः पूर्वैः कर्मभिः सह समुच्चयार्थः । १. द. वारणोऽसि । २ ज, ढ, वारणस्य । ज. स. प. यदाऽस्त । ४ ङ. ज. श. ढ, 'सुहोमः। [१५०पटला] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०११

हुतेषु समिष्टयजुःषु अग्निना देवेन पृतना जयामीति जागतान्विष्णुक्रमान्क्रामति ।

हुतेषु समिष्टय नुःवित्यनेनैतत्पूर्वतनं तावत्पर्यन्तं प्राकृतं पौरोडाशिक पाशुकं च कर्म सूच्यते । सौमिका एते विष्णुक्रमा जागतसंज्ञका ये विष्वतिक्रममन्त्रैः क्रम्यन्ते ।

उपसृजन्धरुणं मात्रे मातरं धरुणो धयन् । रायस्पोषमिषमूर्जमस्मासु दीधरदित्युपनिष्क्रामन्नौदुम्बरीमुत्खिदति ।

अवभृधार्थ निष्कामन्त्रौदुम्बरी स्वस्थानादुत्पादयतीत्यर्थः । निष्कामन्निति शतृप्र- त्ययानिष्क्रमणसमकालमेवौदम्बर्या उत्खेदनम् ।

अव ते हेडो वरुणेत्युन्मुच्य कृष्णाजिनं चात्वाले प्रास्यति ।

औदुम्वर्युत्खेदनानन्तरं तूप्णीमेव स्वाङ्गाद्विसुज्य मन्त्रेण चास्वाले प्रक्षिपतीत्यर्थः ।

उदु त्यं चित्रमिति द्वाभ्यामादित्यमुपतिष्ठते यद्यस्तमितः स्यादाहवनीयमेवाऽऽदित्योपस्थानेनोपतिष्ठते ।

यत्र यत्रेदं वचनं तत्रैवेदम् । अन्यत्र वादित्योपस्थानलोप एवेत्युक्तमेव प्राक् । उदु त्यं जातवेदसं चित्रं देवानामुदगादनीकमिति द्वाभ्यामादित्योपस्थानम् । अन्य- स्पष्टम् ।

व्याख्यातं निधनोपायनम् ।

सह पत्न्या त्रिः सर्वे साम्नो निधनमुपयन्ति मध्यदेशे द्वितीय साम्नो निधनमुप. यन्त्युदकान्ते तृतीयमित्येतेः सूत्राख्यातमुक्तमित्यर्थः ।

सुमित्रिया च मार्जनम् ।

सुमित्रियेतिस्रोलिङ्गनिर्देशादयं मन्त्र भक्त्वेन ज्ञेय इति गम्यते। सुमित्रा न आप ओषधयः सन्वित्ययं मन्त्रः सुमित्रिया(त्रा) । सुमित्रिया माननं चेस्यन्वयः । सुमित्रा न आप इति मार्जयन्त इत्यनेन व्याख्यातमुक्तमित्यर्थः ।

इन्द्रियाय ज्येष्ठ्याच्छ्रैष्ठ्यान्मा योषमित्युन्मुच्य कृष्णाजिनमभ्युक्ष्य निदधाति यदि पुरस्तादप्रास्तं भवति ।

यदि पुरस्तादप्रास्तं मत्रतीत्यनेन चावाले यत्कृष्गानिनप्रासनं तस्य पाक्षिकत्वं सूच्यते । तेन यदि पुरस्तादप्रास्तं भवति तदैतन्निधानमिति अवगम्यते ।

सुमित्रा न इत्यभिप्रगाह्यानुपमज्जन्तौ सहशिरस्कौ स्नातोऽन्योन्यस्य पृष्ठं प्रक्षालयतः प्रतीपमाप्लवमानौ गाहेते ।

स्मानं द्विविधम् -आप्लवरूपमुपमजनरूपं चेति । तत्राऽऽलवरूपं स्नानं तु शरी- रप्रक्षालनमात्ररूपम् । उपमज्जनरूपं तु अप्स्वन्तर्धानात्सकम् । तत्रोपमजनरूपनान. १, ज, झ, ज. रीमाक्खिद'। २ छ, ज.श. ज. 'याज्यैष्ठथा'। - - १०९२ सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रमे- स्थात्र निषेधः । तेन शरीर उदकोस्क्षेपणमात्रेण स्नानं सिद्ध मवति । गृहस्थधष्वपि वक्ष्यति-सशिरोवमजनमप्सु वयेदिति । छाट्यायनद्राह्मायणावत्रैवाऽऽहतुः-अप उपस्पृश्य निरभ्युक्षेरनिति । सूत्रस्वरसतोऽपि उपमज्ननरूपं नानं प्रतिषिध्याss. हाऽऽप्लवमानौ गाहेते इति । यत्त्वा केचिदाहा-अनुपमजन्तावशोषयन्तावनानि सात इति, तत्तुच्छम् । अन्योन्यस्य पृठं प्रक्षालयत इत्युत्तरसूत्रेण विरोधात् । प्रक्षालन शोधनं तस्य पृष्ठे स्वयं दुष्करस्वादन्येन कर्तृव्ये कर्तृनियमार्थमिदं नतु भावनार्थ तस्ये. च्छाप्राप्तत्वात् , अनिच्छतोऽपि त्रिः पादौ प्रक्षालयेत्रिरात्मानमित्यादिस्मृतिप्राप्तस्वात् , नवनीतदीक्षादिजन्मनोऽअमलस्य शोध्यताया अत्रैव सर्वाणि दीक्षितव्यञ्जनान्यप- सावयन्त इति सूत्रेण भरद्वामेन स्पष्टतयोक्तत्वात् , शुक्रादीक्षाये तपसो विमोचनी. रितिमन्त्रलिजाच । तस्माच्छोध्यान्येव सर्वाण्यङ्गानीत्येव युक्तम् । अत्राऽऽपस्तम्बेन यदिदीक्ष इति मन्त्रयस्य विनियोग उक्त:-यदिदीले मनमा अषयो येन प्राणा अन्यो लोका दधिरे तेज इन्द्रियं शुक्रादीक्षायै तपसो विमोचनीः, आपो विमोक्त्री. मयि तेन इन्द्रियमिति बिरालिना विषिच्येति । शिरसीति शेषः । यथारूपमितर इत्यनेनाविनियुक्तमन्त्राणामपि यथालिङ्गं विनियोगकर्तव्यताया उक्तत्वादिष्टोऽयं विनि- योगोऽस्माकमपि । उदकोत्क्षेपणमात्रेण सशिरस्को नात इति अभिप्रगाह्यानुपम- जन्तौ सहशिरस्की स्नात इत्येतस्य सूत्रस्यार्थः । प्रतीपमुदकप्रवाहाभिमुखमालवमानौ जलं विलोडयेते इत्यर्थः । अन्यस्पष्टम् ।

वि ते मुञ्चामि रशना इति मेखलां यजमानो विस्रꣳसयते ।

भवमृधे विषेप्यते विनस्य त्यनतीत्यर्थः । देवतास्विति मन्त्रान्तः ।

इमं विष्यामीति योक्त्रपाशं पत्नी।

योक्त्रं पत्नीत्येव वक्तव्ये पाशशब्दाद्विस्रस्तपाशं योक्त्रं विमुञ्चति पत्नीत्यर्थः सिध्यति ।

मेखलां योक्त्रं जालं दीक्षितवसने च प्रप्लाव्य सोमोपनहनं यजमानः परिधत्ते सोमपरिश्रयणं पत्नी ।

प्रप्लावन(व्य) निमज्ज्य यजमान एवाधिकारात् । येन मितः सोम उपनह्यते तत्सो- मोपनहर्न, येनान्ततः पर्याणह्यते तत्सोमपरिश्रयणम् । अधिकारादृत्तरत्र पस्नीतिवच- नाच पूर्वत्र यजमानत्य प्राप्तौ यस्मिन्काले सोमपरिश्रयणवस्त्रपरिधानं पत्न्यास्तस्मिन्नेव काले सोमोपनहनवस्त्रपरिधानं यजमानस्यापीत्येतादृशार्थज्ञापनार्यम् ।

तावहतवाससावुदितः ।।

तो यजमानपत्नी(न्यौ), एताम्यामेव वासोम्यामहतवाससावुदकप्रान्तप्रदेशं प्रत्याग. च्छत इत्यर्थः । १च, ज, स.अ. द. 'पहनने। [५५०पटलः] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । २०९३

ते उदयनीयायामध्वर्यवे दत्तः ॥ १७ ॥

ते वाससी। अन्यत्स्पष्टम् ।

व्याख्यातमुन्नयनम् ।

उन्नेतर्वसीयो न उन्नयेत्यादिना होतृप्रथमान्यनमानप्रथमान्वोत्नयतीस्यन्तेन सूत्रेण व्याख्यातमुक्तम् ।

महीया।

महीपाजप इत्यर्थः । प्रथमान्तः पाठ एव युक्तः । अपाम सोमममृता अभूमेश्या- दिना महोयां जपन्त इत्यन्तेन सूत्रेण व्याख्यात उक्त इत्यर्थः । अत्राऽऽयस्त बेन थान्यपामियान्यप्रती सान्यस्मि अनृणा अस्मिन्ननृणाः परस्मिन्नेित्येतयोमत्रयोरपि महो- थाजपोत्तरं जपे विनियोग उक्तः सोऽप्यमाकमिष्टः ।

समिदभ्याधानम् ।

औदुम्बरीः सनिधो धारयन्त इस्यनेन सूत्रेणधोऽस्येधिषीमहोत्याहवनीय सभि- घोऽम्यादैधतीस्थतेन सूत्रेण च व्याख्यातमुक्तमिल्यर्थः । प्रतियुतो वरुणाय पाश इत्यादिनोदकान्तं प्रस्य येत्येतदन्तं कर्मापि ल्यपा संबन्धोधनाहयते । उन्नेतारं पुर- स्कृत्या प्रतीक्षमायन्ति परोमाष्ठे मार्जयन्त इत्येतत्कर्म गोऽप्यत्र ग्रहणं मध्यपातित्वात् ।

उपस्थानं च ।

भयो अन्वचारिषमित्युपतिष्ठन्त इत्यनेन सूत्रेण व्याख्यातमुक्तमित्यर्थः ।

अपरेण शालामुखीयमुपविश्य जुह्वां पञ्चगृहीतं गृहीत्वा कृष्णाजिनमुपस्थ आधाय मयीन्द्र इन्द्रियं ज्यैष्ठ्यꣳ श्रैष्ठ्यं दधात्विति जुहोति ।

चहीतेन सह शालामुखीये जुहोतीत्यर्थः । जुहोति चोदितत्वापत्र स्वाहाकारः । इन्द्रो देवता लिङ्गात् ।

कृष्णाजिनं प्र वाऽऽपयते ।

प्र वाऽऽपयत इत्यत्राऽऽपयत इति पदच्छेदः । व्यवहिताचेति पाणिनिसूत्रेण मध्ये वाकारः । प्रापयते वेत्यन्धयः । शयनासनाद्यर्थं प्रापयते शयनासनायर्थमुपयु. ज्यादित्यर्थः।

स्रुगवधानं वा कुरुते ।

सुचामवधान स्थापनं तस्मिन्कृष्मानिने कुयाद्वेत्यर्थः । १ज. झ, ञ, महीयाम् । १ च. 'दवाती। -- सत्याषाढविरचितं श्रौतसूत्रं- [१. दशमप्रभे-

हविषो वाऽथ पेषणम् ।

कुरुत इति पूर्वमूत्रादनुवर्तते । तस्मिन्कृष्णाजिने हविष्पेषणं वा कुरुते प्राकृत कृष्णाजिनं परित्यज्य ।

पुनर्दीक्षाया एवैनन्निधत्ते ।

पुनःशब्दात्स्वार्थक्य (वयं)दीक्षा । अन्यत्स्पष्टम् ।

पुत्राय वैनद्ब्रह्मचारिणे वा दद्यात् ।

पुत्राय दीक्षाद्यर्थम् । ब्रह्मचारिणे शयनाप्सनार्थम् ।

यदि पुरस्तादप्रास्तं भवति ।

यदि पुरस्तादप्रास्तं भवति तदैवैता होमाद्याः प्रतिपत्तयः ।

उदयनीयायां व्रतमुपैति ।

स्पष्टम् ।

अनूबन्ध्यावपायाꣳ हुतायां दक्षिणस्यां वेदिश्रोण्यां परिश्रिते यजमानस्य केशश्मश्रूणि वापयतेऽत्र ददाति यद्दास्यन्भवति ।

रात्रावपादं क्षौरं श्रौतस्वात् । अत्र ददातीत्यनेन पशुसंवन्धिदक्षिणात्वेनैव गोदान न वरत्वेन । यद्दास्यन्भवतीत्यनेन द्रव्य जात्यनियमः सूच्यते हिरण्यं गोळसो वेति ।

व्याख्यातः स्वरुर्हृदयशूलो यूपोपस्थानं च ।

स्वरुशब्देन स्वरुसंबन्धि कर्म लक्षणयोच्यते । शृङ्गाणीवेच्छृङ्गिणामित्यादिना हुन५ स्वरुमुपतिष्ठत इत्यन्तेन पाशुबन्धिकथानमानमूत्रेण व्याख्यातमु कम् । हृदयशूल. शब्दनापि तत्संबन्धि कर्मोच्यते । हृदयशूलेन चरन्त्यस्पृशन्हत्वा शुगसीत्यादिनायो अन्वचारिषमित्युपतिष्ठन्त इत्यन्तेन पाशुवन्धिकावयवसूत्रेण व्यारूपातमुक्तम् । यूपो. पस्थानमाशासानः सुवीर्यमिति संस्थिते यूपमिति पाशुबन्धिकयानमानसूत्रेण व्याख्या- तमुक्तम् ।

मिथुनौ गावौ मैत्रावरुण्यामामिक्षायां ददाति ।

अत्र मिथुनगोरूदक्षिणाया उक्तत्वामुख्यानूवन्ध्यायां मिथुनगौदव्यतो यहास्य- म्भवतीत्यनेन मौक्याधिक द्रव्यं देयमित्यापिकमिति लोकप्रसिद्धं च । स्पष्टः सूत्रस्यार्थः ।

सक्तुहोमे हूयमानेऽयं नो नभसा पुर इत्यग्निमुपतिष्ठते ।

हूयमान इति वर्तमाननिर्देशादध्वर्युगा सक्तुहोमे क्रियमाणे तस्मिन्नेव काल इदमु. पस्थानम् । असन्निति मन्त्रान्तः । १ क. च. छ. द. ण्यामि। [६५० पटः] गोपीनाथभट्टकृतज्योत्स्नाध्याख्यासमेतम् । १०९५

स त्वं नो नभसस्पत इति वायुं देवसꣳस्फानेत्यादित्यम् ।

सक्तहोमे हूयमान इत्यनुवर्तते । कृधीत्यायमन्त्रान्तः । स्वस्तिमित्यन्तिममन्त्रस्यान्तः ।

अनड्वाहमनडुहो वा हिरण्यमुदवसानीयायां ददाति ।

अनड्डाहमनङ्कहो वेत्यनेन संख्याविकल्पः'। हिरण्यस्य समुच्चयः । उदवसानार्थे- ष्टिरुदवसानीपा तस्यामित्यर्थः ।

यथाशक्ति पूर्णाहुतौ ।

अनेन द्रव्यानियम उच्यते ।

अपवृत्ते षोडशिनः स्तोत्रे तमेवाश्वमश्वतरीं वा दक्षिणां ददाति ॥१८॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने पञ्चमः पटलः ।

1 तमेवाश्वमित्यनेन यस्य स्तोत्रकाल उद्गातॄणां पुरस्ताद्धारणं विहितं तस्य दान बोध्यते । गर्दभाडवायां जाता स्त्रयश्वतरो तां वा दक्षिणां दद्यात् । इत्योकोपाहश्रीमदनिष्टोमयाजिसाहस्राग्नियुक्तवाजपेयमाजिर्वतोमुखया- जिद्विसाहस्राग्नियुक्तपौण्डरी कयाजिगणेशदीक्षिततनुजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसू- वाम्बुधिगतनिगुढारित्नालाभकृतविद्वज्जनसंताप- शामिकायांज्योत्स्नाख्या वृत्तौ दशमम- नस्य पञ्चमः पठला ॥५॥

10.6 अथ दशमप्रश्ने षष्ठः पटलः ।

दक्षिणां प्रतिग्रहीष्यन्प्रतिगृह्य वा सप्तदशकृत्वोऽपानिति ।

प्रतिग्रहीष्यन्निति भविष्यनिर्देशादादावेव सप्तदशकृत्वोऽपाननम् । प्रतिगृह्येत्यने- नानन्तरम् । अयं शाखान्तरीयः पक्षः । अधो वायोनयनमपाननम् ।

बर्हिषा प्रतीयाद्गां वाऽश्वं वा ।

बर्हिस्तृणमुष्टिः । गां दीयमानामश्वं वा दीयमानं आसार्थेन तृणमुष्टिना गामश्वं वा प्रतिगच्छदित्यर्थः । बर्हिषा प्रतीयानां वाऽश्वं वेतिब्राह्मणस्मरणार्थ वाकारद्वयम् ।

अन्नेन पुरुषम् ।

पुरुषो मनुष्यजातीयो दासो दासी वा । अत्राऽऽपस्तम्बेन हस्तिन प्रत्यप्यनेनैव प्रतिगमनमुक्तं तदप्यस्माकमिष्टम् । पुरुषग्रहणस्य हस्त्युपलक्षणत्वात् । संत्यापाढविरचितं श्रौतसूत्र- [१० दशमप्रश्ने-

गन्धेन च प्रियोद्येन च तल्पम् ।

गन्धः मुगन्धिद्रव्यं चन्दनमात्यादि । प्रियोद्यं प्रियभाषणम् । चकारद्वयं गन्ध. प्रियोद्ययोरेककालिकत्वं नतु क्रमिकसमृच्छयमात्रमितिज्ञापनार्थम् । तत्पशब्दः शास्त्रेषु स्त्रियां प्रयुक्तो लक्षणया । स्त्रिया दानं वाजपेय एव । तत्र दासीनां दक्षिणात्वेन विहि- तत्वात् , न तु देवविवाहविधिना दीयमानायाः कन्यायास्तस्या वक्षिणात्वेनादीयमान- स्यात् । दक्षिणान्वेन दीयमानत्वं कन्याया नास्तीत्यत्र लिङ्गमृत्विने प्रतिपादयेदिति- धर्मसूत्रगतः प्रतिपादनशब्दः । अथ यदि दक्षिणाभिः सह दत्ता स्यात्ता प्रतिगृह्णी. याप्रजापतिः स्त्रियां यश इत्येताभिः पभिरनुच्छन्दसमिति बौधायनसूत्रे दक्षिणाभिः सह दत्ता स्यादिति प्रतिग्रहे मन्त्रान्तरविधानं च लिङ्गम् । एतेन वाजपेयसंबन्धिदा- साविषयक एवायं विधिनतु यज्ञतन्त्रान्तर्गतदैवविवाहप्रतिपाद्यकन्याप्रतिग्रहविषयकः । एतेन कन्याप्रतिग्रहमात्रविषयकत्वमेव कैश्चिदुक्तं तन्निरस्तं द्रष्टव्यम् ।

बर्हिः प्रत्युत्तिष्ठति बर्हिर्वै दक्षिणायाः प्रियं धाम प्रियो दक्षिणाया भवत्येनं दक्षिणाऽऽगच्छति ।

बर्हिः प्रतिवाहिष्टा प्रत्युत्तिष्ठति मौर्वाऽश्वो वा । अत्र हेतुभूतत्वेनार्थवादमाह- बहिवं दक्षिणायाः प्रियं धामेत्यादिनैनं दक्षिणाऽऽगच्छतीत्यन्तेन । वैशब्दो. हेतुवा- चकार्थे । हि यस्मात्कारणावहिर्गोरूपाया अश्वरूपाया वा दक्षिणायाः प्रियं धाम प्रियं स्थानमतस्तस्मिन्प्रदत्ते दक्षिणाया गोरूपाया अश्वरूपाया वा प्रियो भाति । स्वस्मिन्त्रियत्वे संपन्न एनं प्रतिग्रहीतारं दक्षिणाऽऽगच्छति गोरूपा वाऽश्वरूपा वा दक्षिणाऽनुकूला भवति न शृङ्गाविना गोरूपा दक्षिणा ताडितुं प्रवृत्ता भवति । अश्वो *लत्तापहारसंशनादिना प्रक प्रवृत्तो [न] भवतीत्यर्थवादार्थः । अत्रार्थवाद- र्शनं ज्ञानावश्यकत्वार्थम् । एतच मोरूपाश्वरूपदक्षिणाविषय एव नान्यत्र ।

देवा वै वरुणमयाजयन्स यस्य यस्यै देवतायै दक्षिणामनयत्तामव्लीनात्तेऽब्रुवन्व्यावृत्य प्रतिगृह्णाम तथा नो दक्षिणा न व्लेष्यतीति ते व्यावृत्य प्रत्यगृह्णन्ततो वै तान्दक्षिणा नाव्लीनाद्य एवं विद्वान्व्यावृत्य दक्षिणां प्रतिगृह्णाति नैनं दक्षिणा व्लीनातीति।

एतदर्थस्तु देवा ऋत्विम्भूताः सन्नो कै निश्चयेन वरुणमयाजयन्नीजितवन्त आसन् । स वरूगो यस्मै यस्मा ऋत्विम्भूताय देवतापरपर्यायदेवाय दक्षिण दत्त. बांस्तां देवतां दक्षिणालीनाद्धिसितवती । ततो देवाः परस्परं विचारं कृतवन्तो

  • संस्कृतभाषायां लत्ताशब्दस्याभावात्पादपहारेति वक्तुं युक्तम् । -

[वष०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १०९७ व्यावृत्य प्रनिगृह्णामेति । आत्मनोऽन्यं प्रतिग्रहीतारमपदिश्य प्रतिग्रहो व्यावृत्य प्रतिग्रहः । एतदुक्तं भवति या या दक्षिणाद्रव्यस्य देवता तो तस्य प्रतिग्रहीत्रा वक्ष्यमाणैर्मन्त्रैरपदिश्य प्रतिग्रहः कर्तव्य इति तात्पर्थिः । तथा १ ब्राह्मणम्-अग्नये. हिरण्यमित्याह, आग्नेयं वै हिरण्यं स्वयैवेनद्देवतया प्रतिगृह्णातीति । शेषार्थः सुगमः । एतस्यार्थवादस्य पाठोऽत्र ज्ञानावश्यकस्वार्थः । अर्थवादबोधितं व्यावृत्य प्रतिग्रहणं विधत्ते-

व्यावृत्य प्रतिग्रहणम् ।

व्यावृत्य प्रतिग्रहो व्याख्यातः प्रागेव ।

तान्त्रीणां दक्षिणानां दर्शयति ॥ १९ ॥

तान्त्रीणां यज्ञतन्त्रार्थानामेव दक्षिणानां देवा वै वरुणमयाजयन्नित्याद्युदाहृतश्चतिः प्रतिग्रहप्रकारं व्यावृत्य प्रतिग्रहणं दर्शयतीत्यर्थः । अयानयन्नितिश्नुतापक्रमानिमि- त्तमूताया दक्षिणाया व्यावृत्य प्रतिग्रहणम् । मन्त्राश्च तदर्थी एवेत्यभिप्रायवानाह- तान्त्रीणामिति । प्रतिग्रहमन्त्रानाह-

देवस्य त्या सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यं तेनामृतत्वमश्यां वयो दात्रे भूयान्मयो मह्यमस्तु प्रतिग्रहीत्रे क इदं कस्मा अदात्कामः कामाय कामो दाता काम: प्रतिग्रहीता • कामꣳ समुद्रमाविश कामेन त्वा प्रतिगृह्णामि कामैतत्त एषा ते काम दक्षिणोत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु सोमाय वासो ग्नास्त्वाऽकृन्तन्नपसोऽतन्वत वरूत्र योऽवयन्नवधियो अपृञ्चत रुद्राय गां वरुणायाश्वं प्रजापतये पुरुषं मनवे तल्पं त्वष्ट्रेऽजां पूष्णेऽविं निर्ऋत्या अश्वतरगर्दभौ हिमवतो हस्तिनं गन्धर्वाप्सराभ्यः स्रगलंकरणे विश्वेभ्यो देवेभ्यो धान्यं वाचेऽन्नं ब्रह्मण ओदनꣳ समुद्रायाप उत्तानायाऽऽङ्गीरसायानो वैश्वानराय रथं वैश्वानरः प्रत्नथा नाकमारुहद्दिवः पृष्ठं भन्दमानः सुमन्मभिः स पूर्ववज्जनयज्जन्तवे धनꣳ समानमज्मा परियाति जागृविरिति वैश्वानर्यर्चा रथं प्रतिगृह्णाति ।

वयो दात्र इत्यनन्तरं भूयानितिपदं सौत्रमधिकं, तद्रहितपाठोऽनेन विकल्पते । गृह्णात्वित्यन्तो हिरण्यस्य मन्त्रः । नास्त्वाऽकृन्तन्नपसोऽतन्वत वरून योऽवयन्नवधियो . १. न. झब. "क्षिणां द। । सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रभे- अपृश्चतेतिसौत्रमन्त्रान्ते तेनामृतत्वमश्यामित्यनुषज्यते । लिङ्गानुसारेणैतेषां मन्त्राणां प्रतिग्रहे विनियोगः । एतेष्वप्यनुषङ्गः साम्यात् । तत्र तेन तथेति यथार्थमूहः कार्यः यद्यनो दीयते यस्मिन्कर्मणि तत्र त्वष्ट्रेऽनामित्यूहः कार्यः । गर्दभाश्वतरयोयत्यस्तयो. दीने तु नित्या. अश्वतरं नित्य गर्द ममित्येवं मन्त्रः । नगलंकरणयोग्यत्यस्तयोदीने तु गन्धर्वेभ्यः सनमप्सरोभ्योऽलंकरणमिति भवति । धान्यं ब्रीहियवादि । अन्नमरनीय मध्वाज्यादि नवोदनः । तस्य पृथगुपादानात् । रथे वैश्वानर्यर्चा समुच्चयः । अप्राण- द्रव्यस्योत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णात्वित्येव मन्त्रः । तथा च श्रुतिः-तस्य वा उत्तानस्याऽऽङ्गीरसस्याप्राणप्रति नग्रहुष इत्युपक्रम्य य एवं विद्वानप्राणप्रतिगृह्णाति अथ योऽविद्वान्प्रतिगृह्णाति अष्टमस्येन्द्रियस्थापक्रामतीत्युपसंहृत्य यद्वा इदं किचेत्यार- म्यानयैवैनत्प्रतिगृह्णाति नैन हिनस्तीत्यन्तया श्रुत्या, उत्तानस्त्वाऽऽौरसः प्रति- गृह्णात्वित्यप्राणिद्रव्यप्रतिग्रहमन्त्री विहितः । अत्राऽऽपस्तम्बोऽपि-पकिचाप्राण. तत्सर्वमुत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णीयाद्यद्वाऽनाम्नातमन्त्रमिति । अस्यार्थः-यत्किंचा. न्यदप्राणिद्रव्यं तदने प्रतिगृह्णीयात् , यदनाम्नातमन्त्रं वा स्यात् , आम्नातमन्त्रं हिरण्यादि तु तत्तन्मन्त्रेणैवेत्यर्थः ।

सर्वेषाꣳ सावित्रमेकैकस्याऽऽदितो दधाति तेनामृतत्वमश्यामित्यनुषङ्गमन्ततः ॥ २०॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने षष्ठः पटलः ।

सर्वत्र पुरस्तात्सावित्रः । देवस्य सवितुरित्यादिक्षिण इत्यन्तः सावित्रो मन्त्रः । त दधाति योजयति । तेनामृतस्वमश्यामित्यादिः(३) प्रतिगृह्णात्वित्यन्तस्य मन्त्रस्यानुषत. मन्ततः । अग्नये हिरण्यं सोमाय वासो नास्त्वाऽकृन्तन्नपप्तोऽतन्वत वरूत्र योऽवय. नवधियो अपृश्चत रुद्राय गां वरुणायाश्वं प्रजापतये पुरुषं मनवे तरूपं त्वष्ट्र जां पूष्णेऽवि नित्या अश्वतरगर्दभी हिमवतो. हस्तिनं गन्धर्वाप्सराम्पः स्रगलंकरणे विश्वभ्यो देवेभ्यो धान्यं वाचेऽन्नं ब्रह्मण ओदनं समुद्रायाप उत्तानायाऽऽङ्गीरसायानो वैश्वानराय रथं वैश्वानरः प्रत्नथा नाकमारुहद्दिवः पृष्ठ भन्दमानः सुमन्मभिः स पूर्वव- जनयजन्तवे धन५ समानमज्मा परियाति जागृविरित्येते मुख्याः प्रतिग्रहमत्रांशाः । एतेषां सर्वेषां पुरस्तात्सावित्रः । तेनामृतत्वमश्यामित्युत्तरानुषङ्गः । उपरिष्टाइनुषञ्ज. नीयस्य भागस्यान्वाधिरिति संज्ञा कृताऽऽपस्तम्बेन-सर्वत्र पुरस्तात्सावित्र उपरिष्टा- दन्वाधिरिति । प्रथमवद्वितीयादिमन्त्रेष्वपि देवस्य स्वेत्यादिदक्षिण इत्यन्तः सावित्रो मन्त्रः पुरस्तादनुषज्यते । तेनामृतत्वमश्यामितिमन्त्रस्यानुषङ्गमन्तत उपरिष्टादित्यर्थः - १. व. ज. झ. अ. "तो निद । [स०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०९९ अनु पश्चान्मुख्यः प्रतिग्रहमन्त्रांश आधीयते योज्यत इत्यन्वाधिरिति । वाससि विशेष- माहाऽऽपस्तम्बः-मास्त्वाऽकृन्तन्नपसस्त्वाऽतन्वत वरूत्र यस्त्वा वयमित्येतद्वाप्तस्यनुष- जति पुरस्तावतादिति । वाससि परस्तात्सावित्रस्य पुरस्ताच्च सोमशब्दस्यैतदनुषज- तीत्यर्थः । तेनापृश्चतेत्यनन्तरमनुषङ्गोऽस्मत्सूत्रेऽपि भवति । इदमुपलक्षणं, तेन जागृ. विरित्यनन्तरं तेनामृतत्वमित्यनुषज्यते । इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया-. जिद्विसाहास्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- वाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमप- नस्य षष्ठः पटलः ॥६॥

10.7 अथ दशमप्रश्ने सप्तमः पटलः ।।

अथानन्तरपटलेन चतुर्होतॄणां काम्यनैमित्तिकान्प्रयोगान्वक्ष्यस्तदध्ययनअनमपि प्रप्त-

संवत्सरं चतुर्णामेको नाश्नीयादिति चतुर्होतृॄणामुपयोगव्रतं भवति ।

चतुर्णामेकपतौ मुञ्जानानामन्यतमः संवत्सरं नाश्नीयादिति यहां तच्चतुर्होत्रणाम- पयोगोऽध्ययनं तदर्थ भवति । उपयोगोऽध्ययनमेव । तथा चाऽऽपस्तम्बः-संवत्सरं चतुर्णामेको नाश्नीयात्तद्वतमिति विज्ञागते. चतुहोणामनुब्रुषाणस्येति । एतद्वतं चतु- होतूननुवाणस्थाधीयमानस्य विज्ञायते । अत्र विशेषमाहाऽऽपस्तम्बः-रूप पा.. अनाहिताग्नेरिष्टिर्यचन्हों तार इति । अस्यार्थ:--इष्टिर्यज्ञः । एतदुक्तं भवति. श्रौता अध्येते चतुर्होनुप्रयोगा अनाहितामेरपि भवन्तीति । तत्राऽऽहितामेराहवनीयेऽनाहि. तारोपासने ।

यः कामयेत बहु स्यां प्रजायेतेति सोऽरण्यं परेत्य दर्भस्तम्बे दशहोतारमूनया पूर्णया वा स्रुचा जुहुयात् ।

बहु सर्वेषां मध्ये बहु धनेन विद्यया वा यथा स्यामिति प्रनायेत बढ्यः प्रजाश्च भायेत जायेयुरिति च य एवं कामद्वयं कामयेत सोऽरण्यं परेत्य. गत्वोनया पूर्णपा षा स्नुचा जुहुयात् । आहवनीय आहिताग्नेरनाहिताग्नेरौपासने । १ च छ "सि पुर। ११०० सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रश्ने- । कामान्तरमाह--

यः प्रजया पशुभिर्नैव प्रभवेद्वरासिं परिधाय तप्तं पिबन्द्वादश रात्रीरधः शयीत द्वादश्यां प्रातः प्राङुदेत्य प्राण्यापान्याप्राणन्दशहोतारं व्याख्यायेन्द्रं गच्छ स्वाहेत्यपान्यात् ।

यः प्रनया पशुभिनव प्रभवेत्समर्यो नैव मवेत्सः । प्रजापश्वोः कामयोः समुच्चयोऽत्र । सस्येदं पुरश्चरणं, वरासिः स्थूला शाटिः । तप्तमित्यत्रोदकमित्येव शेषः । स्पष्ट मेवापठ. दापस्तम्बः । अधो भूमायेव न मच्चायो । असमाप्ते व्रते द्वादश्या राज्याः प्रातः साग्निः प्राङ्मुख उद्देत्य होमदेशं गत्वा प्राण्यापान्य, ऊर्व वायोर्नयनं प्राणनम् । अधो वायो- नयनमपाननम् । पुनरप्राणश्चात मत्यजन्दशहोतारं व्याख्याय वाक्यशः पठित्वेन्द्राय स्वाहेत्यनेन मन्त्रेणापान्याच्यासमुत्सृदित्यर्थः ।

देवानां पत्नीभिः पुत्रकामो यजेत संवत्सरम् ।

सेनेन्द्रस्येत्यनुवाकगतमश्रप्रतिपाया देवानां पस्न्यस्ताभिः संवत्सरं पुत्रकामो यनेत । एतैर्मत्रैः संवत्सरं प्रतिदिनं जुहुयादिस्यर्थः ।

चतुर्भिर्यजुर्भिरन्तरा त्वष्टारं देवानां च पत्नीभिः पुत्रकामेण होतव्यꣳ संवत्सरं चेन्न जायेत तदनादृत्य चतुर्होत्रा याजयेत् ।

संवरसरशन्नस्योभयत्रान्वयः । उभयत्र पुत्रकामपोपादानात् । तेन चतुर्मिरित्या- दिकं भिन्नमेवे कर्म दर्शपूर्णमासयोः पत्नीस यानेषु । सेनेन्द्रस्येत्यादिभिश्चतुनिश्चतुर्मि- रन्तरा त्वष्टारं त्वष्टरोष्टे पर्वणि पर्वणि चत्वारि चत्वारि यजुषि गणयित्वा जुहुयात् । वाक्यानां समाप्ती पुनरादित आरम्य प्रयोगः । पुत्रकामेणानेन प्रकारेण होतव्यम् । जुहोतिशब्दं परित्यज्य यजतिशबप्रयोगः संकल्पवाक्ये यनिधातोः प्रयोगाय । तेन संकल्पवाक्य होप्यामीत्येवमेव()पयोज्यम् । यदि संवत्सरान्न जायेत पुत्रकामना ततः परमर्मु विधिमनादृत्य चतुत्रिव याजयेत् । तत्प्रयोगपरिप्तमापनाय चतुर्होत्रा याजनम् ।

राजानमपरुद्धꣳ सङ्ग्रामे संयत्ते खिलेऽच्छदिर्दर्शे चतुर्ग्रहीतेनाऽऽज्येन चतुर्होत्रा पूर्वामाहुतिं जुहोति ग्रहेणोत्तरामपि वा चतुर्होतारं मनसाऽनुद्रुत्य पूर्वेण ग्रहेणार्धं जुहोत्यर्धमुत्तरेण यत्तत्र विन्देरꣳस्ततो दक्षिणा स्याच्छतमेके समामनन्ति ।

अपरुद्धं शत्रुमिवेष्टितं सङ्ग्रामे संयत्ते प्रवृत्ते सति खिल आवृत्तेऽच्छदिशें यत्र गृहच्छदापि न दृश्यन्त एतादृशे देशे चतुर्होत्रा पूर्वामाहुतिं जुहोति ग्रहेणोत्तरामि- कच. छ, ज, ज, झ. अ. द. पान्य प्रा। च. उ. " रिय। [१० पटलः] गोपीनाथभकृतज्योत्स्नाब्याख्यासमेतम् । ११०१ त्येतद्विधिविषयेऽपि वेत्यनेन प्रकारान्तरं विधीयते । अत्र विशेष इयान्, चतुर्थीतुर्मन- साऽनुदवर्ण पूर्वेण महेण ग्रहभागेण वाचस्पते वाचो वाण संभृततमेनाऽऽयक्ष्यसे यनमानाय वार्यमित्येतावान्ग्रहस्य पूर्वो मागः । आसुवस्करस्मै वाचस्पतिः सोमं पिबति जननदिन्द्रमिन्द्रियाय स्वाहेत्युत्तरो महस्य मागः। पूर्वभागान्तेऽपि जुहोति चोदि- तत्वात्स्वाहाकारः प्रयोज्यः । उत्तरत्र पठित एव । अर्धमित्युभयत्राऽऽज्यस्येति शेषः । सङ्ग्राम नित्या यत्तत्र धनं लमेरस्ततोऽपकृष्य दक्षिणा देया। शतमेव देयमित्येक पाचार्या बदन्तीत्यर्थः ।

चतुर्होत्रा याजयेत्प्रजाकामम् ।

यानयेदित्यन्त वितो णिच् । तेन प्रमाकामो यजेदित्यर्थो मवति । षनिधातुप्रयो- जनं पूर्ववत् ।

तस्य स एव होमकल्पः।

खिलेऽच्छदिर्दर्श इत्यारभ्यामुत्तरेणेत्यन्तः । अत्र विशेषमाह

वरो दक्षिणा।

यत्तत्र विदेर रस्ततो दक्षिणा स्याच्छत्तमेके समामनन्तीत्यस्य बाधः ।

पञ्चहोत्रा याजयेत्पशुकामम् ।

पूर्ववद्यारूपानम् ।

चतुर्गृहीतेनाऽऽज्येन पञ्चहोत्रा पूर्वामाहुर्ति जुहोति ग्रहेणोत्तरामपि वा पञ्चहोतारमनुद्रुत्य पूर्वेण ग्रहेणार्धं जुहोत्यर्धमुत्तरेण ।

पूर्ववदेव व्याख्या । दक्षिणायामत्र विशेषमाह-

तस्यैताश्चतस्रो दक्षिणा अश्वो हिरण्यं वासो गौः।

तस्य पञ्चहोतृहोमस्य । अन्यमपि प्रकारमाह-

भ्रातृव्यवन्तं चादक्षिणेन होमग्रहाभ्याꣳ सप्तहोत्रा याजयेत् ।

होमः सप्तहोतृहोमः । पूर्वेण ग्रहेणार्ध जुहोत्यर्धमुत्तरेणेत्येतौ विधी होमग्रहशम्मे नोच्यते । अदक्षिणेनेति सप्तहोतृविशेषणम् । प्रकारान्तरमाह- ५ च. "तारं मनसाऽनु। १३९ ११०२ सत्याषाढविरचितं श्रौतसूत्रं- [१० दशमप्रश्ने-

यो यज्ञस्यानुसꣳस्थां पापीयान्स्याच्चतुर्ग्रहीतेनाऽऽज्येन सप्तहोत्रा पूर्वामाहुतिं जुहोति ग्रहेणोत्तराम् ॥ २१ ॥

यो यजमानो यज्ञस्य संस्थां समाप्तिमनु समाप्तौ सत्यामेव पापीयान्द्वेष्यः स्यादिति कामयेत स चतुर्ग्रहीतेनाऽऽज्येनेत्यादि ।

व्याख्याताः क्रतुसंयुक्ताः।

अग्निमादधानो दशहोत्रारणिमवदध्यात् । तेनैवोद्रुत्याग्निहोत्रं जुहुयात्, हवि. निर्वप्स्यन्दशहोतारं व्याचक्षीत, सामिधेनीरनुवक्ष्यन्दशहोतारं व्याचक्षीत, दशहोतारं पुरस्तात्सामिधेनीनां व्याचक्षीत, बहिष्पवमाने दशहोतारं व्याचक्षीत, माध्यदिने पवमाने चतुर्होतारम् । आर्भवे पवमाने पञ्चहोतारं पितृयज्ञे षड्ढोतारं यज्ञायज्ञियस्य स्तोत्रे सप्तहोतारमित्येवमादिभिर्विधिभिस्तत्तत्प्रकरण उक्तास्ते तत्तत्प्रकरणे व्याख्याता उक्ता इत्यर्थः ।

अभिचरन्दशहोतारं जुहुयात्स्वकृत इरिणे प्रदरे वा फडिति वषट्करोति यं ब्राह्मणं विद्यां विद्वाꣳसं यशो नर्छेत्सोऽरण्यं परेत्य दर्भस्तम्बमुद्ग्रथ्य ब्राह्मणं दक्षिणतो निषाद्योच्चैश्चतुर्होतॄन्व्याचक्षीत सग्रहान्सस्वाहाकारान्ससंभारयजुष्कान्सपत्नीकान्सप्रतिग्रहणमन्त्रानपि वा चतुर्होतॄनेव यो ब्राह्मणो दक्षिणत आस्ते वरं तस्मै दद्याद्यदेवैनं तत्र यश ऋच्छति तद्वरुणोऽवरुन्ध इति विज्ञायते ।

अमिचारः शत्रुमारणार्थकं कर्मोच्यते । इरिणमुखरो देशस्तत्स्वयं कृतं भवति न पुरुषप्रयत्नकृतम् । प्रदरो भूमिच्छिद्रम् । फडिति वषट्करोति । फडित्येव पाठो न तु वडिति । यद्वाचः क्रूरं तेन वषट्करोतीति श्रुतेः । वाचः क्रूराण्यारण्यकश्रुत्या प्रदर्शितानि-खट्फट्, जहि च्छिन्धि मिन्धि हन्धि कट, इति वाचः क्रूराणीति । फडिति सर्ववाचः क्रूग़णामुपलक्षणम् । एतेषामन्यतमेन वषट्करोति स्वाहाकारस्थाने खडाद्यन्यतमेन शब्देन जुहोतीत्यर्थः । अमुमर्थ स्पष्टमाहाऽऽपस्तम्बः-यद्वाचः क्रूर तेन वषट्करोति वाच एवैनं क्रूरेण प्रवृश्चति ताजगातिमार्छतीति विज्ञायत इति । ब्राह्मण- ग्रहणात्क्षत्रियवैश्ययो यं विधिः । विद्या वेदः । यशः श्रोत्रियत्वख्यातिः । एते उभे विद्वासं प्रति न अच्छेन्न प्रामुत इत्यर्थः । स विद्वानुथ्य बद्ध्वा दक्षिणतो दर्भस्त. म्बस्य यं कंचन ब्राह्मणं निषायोपवेश्य, उच्चैः, यजुर्वेदेनोपाश्चितिप्राप्तस्योपांशुत्वस्या- नेन बाधः । अत्रोच्चैरिति विधानादन्यत्र नेदम् । चतुर्होतॄन्दशहोतृसप्तहोतृषड्ढोतृपञ्च. होतृचतुर्होतॄन्व्याचक्षीत वाक्यशः पठेत् । यदेवैषु चतुर्धा होतारस्तेन चतु:तारः, तस्मा- , १ ङ' ज. झ. अ. °वडिति । २ च. छ. होतॄन्व्या । [७१० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । [ ११०३ चतु)तार उच्यन्ते तच्चतु)तृणां चतुर्होतृत्वमित्यादिषु बह्रोषु श्रुतिषु सर्वेषां चतुझे. तृपदप्रवृत्तिः प्रदर्शिता । कथंभूतांश्चतुर्थीतून, वाचस्पते विधे नामन्, सोमः : सोमस्य पुरोगाः, वाचस्पते वाचो वीर्येण, वाचस्पतेऽच्छिद्रया वाचा, वाचस्पते हृद्विधे नामन् , इत्येवमादयो ग्रहास्तत्महितान् । व्याख्याने स्वाहाकाराप्राप्तौ सस्वाहाकारानिति । अग्मियजुभिरित्यनुवाकोपात्ता मन्त्राः समारयषि तत्सहितान् । सेनेन्द्रस्येत्यनुवाको- पात्ताः पत्न्यस्तत्सहितान्देवस्य स्खेत्यनुवाकोपात्ता मन्त्राः प्रतिग्रहणसंज्ञका मन्त्रास्तरस. हितान् । प्रतिग्रहणमन्त्राः सानुषङ्गा द्रष्टव्याः । अपि वा चतुर्होतूनेव नैते ग्रहस्ताहा. कारसंभारयजुःपत्नीप्रतिग्रहणमत्रा इत्यर्थः । यो ब्राह्मणो दक्षिणत आस्ते वर तस्मै दद्यात् । चतुर्वर्षी गौवरः । यदेवैनं तत्र यश ऋच्छति यदीप्सितं यश अच्छती- च्छति तयशो वरुणो ददातीत्यर्थः । विज्ञायते श्रुतिरित शेषः ।

यद्येनमार्त्विज्याद्वृतꣳ सन्तं निर्हरेरन्नाग्नीध्रे जुहुयाद्दशहोतारं चतुर्ग्रहीतेनाऽऽज्येन नवगृहीतेनेत्येकेषां पुरस्तात्प्रत्यङ्तिष्ठन्प्रतिलोमं विग्राहं प्राणानेवास्योपदासयति यद्येनं पुनरुपशिक्षेयुराग्नीध्र्र एव जुहुयाद्दशहोतारं चतुर्ग्रहीतेनाऽऽज्येन नवगृहीतेनेत्येकेषां पश्चात्प्राङासीनोऽनुलोममविग्राहं प्राणानेवास्मै कल्पयति ।

यद्येनं पुरुषमाविज्ये वृतं सन्तमसति दोषे ततो भ्रंशयेयुर्यजमानांकरास्तदाऽसौ तं जिघासुमाग्नीधे दशहोतारमेव जुहुयात् । उत्तमादारभ्य प्रतिपदं यजुषामनुद्रवर्ण प्रतिलोमता, यजूषि यजुष्यवसायान्द्रवर्ण विग्राहः । उपदासः क्षपणं, पुनराविज्ये स्थापनमुपशिक्षणम् । यथाधीनो दशहोताऽनुलोममवियाहं च भवति ।

प्रायश्चित्ती वाग्घोतेत्यृतुमुख ऋतुमुखे षड्ढोतारं जुहुयात् ।

प्रायश्चित्तशब्देन शुद्धिरत्रोपलक्ष्यते । शुद्धीच्छावान्पुरुषो वाग्घोतेति षड्ढोतास्मृतु. मुख ऋत्वादौ । वीप्सया यावत्संवत्सर सामर्थ्यात् ।

यः कामयेत बहोर्भूयान्स्यामिति स दशहोतारं प्रयुञ्जीत ।

बहोभूयान्प्रजापश्वादिबहोर्बहतरः प्रयुञ्जीत जुहुयात् । प्रयोगोऽत्र होम एव चतू- हीतेनाऽऽज्येन ।

यः कामयेत वीरो म आजायेतेति स चतुर्होतारम् ।

वीरः सत्पुत्रः।

यः कामयेत पशुमान्स्यामिति स पञ्चहोतारम् ।

पशवो गवाश्चादयः। । ११०४ सत्यापादविरचितं श्रौतसूत्र- [१० दशमप्रश्ने-

यः कामयेतर्तवो मे कल्पेरन्निति स षड्ढोतारम् ।

ऋतवो में कल्पेन्स्वं स्वं गुणं पोषयन्तः शिवा गच्छन्त्वित्यर्थः ।

यः कामयेत सोमपः सोमयाजी स्यामा मे सोमपः सोमयाजी जायतेति स सप्तहोतारम् ।

सोमयाजी जायतेति धातुसंबन्धे प्रत्यया इति भविष्यदर्थे भूतवत्प्रत्ययः । सोमे- च्यावत्सोमपानस्यापि पुरुषार्थत्वात्पृथक्सोमपवचनम् । अत एवोक्तं शास्त्रेषु तावेवास्मै सोमपीथं प्रयच्छत इति । स सोमं पातुमर्ह तीत्यादि ।

यः कामयेत प्रियः स्यामिति यं वा कामयेत प्रियः स्यादिति तस्मा एतꣳ स्थागरमलंकारं कल्पयित्वा दशहोतारं दक्षिणत: पञ्चहोतारं पश्चात्षड्ढोतारमुत्तरतः सप्तहोतारमुपरिष्टात्संभारैश्च पत्निभिश्च मुखेऽलंकृत्यास्यार्धं व्रजेत्प्रियो हैव भवति ।

स्वयमन्यं प्रति प्रियः स्यामिति मन्येत, अन्यं वा पुरुष प्रति यः कामयेत स मझं प्रियः स्यादिति तस्मै, एतं स्थामरं स्थागराख्येन द्रव्येण कृतमनुलेपनाद्यर्थमलंकार स्थापयित्वा तस्य प्रागादिदिक्षु तदभिमुखं स्थितो दशहोत्रादीन्वाक्यशः पठित्वा, एतादृशेन विधिना तेन संस्कृतेन संस्कृतेनाग्निमिरित्यतैः संभारैः संभारसंज्ञकर्मन्त्रैः सेनेन्दस्यत्यतः पत्नीसंज्ञकर्मन्त्रैश्च मुखे पुण्डूकादिरूपमलंकारं कृत्वाऽस्य वशीयस्या स्थानमा व्रजेत् । स्वयं परो वा यः पर इष्यते स्थानं गतस्य प्रियो भवति । उहशब्दो निश्चयार्थे ।

तेषां ये होमार्थे श्रूयन्ते सग्रहाः सस्वाहाकारास्ते प्रयुज्येरन्ये त्वहोमार्थेऽग्रहा अस्वाहाकारास्ते ।

अथ प्रकृताप्रकृतविषयाणां चतुर्होतृणां सामान्यव्याख्या क्रियते सूत्रकृतैव । तेषां चतुहोतॄणां मध्ये ये चतु)तारो यत्र चतुहौतारो होमार्थे होमनिमित्तत्वेन श्रूयन्ते सस्वा- हाकारास्ते तत्र प्रयुज्येरन् । महोमायें ये श्रूयन्ते तेऽग्रहा अस्वाहाकारा ग्रहरहिताः स्वाहाकारराहिताश्च ते तत्र प्रयुज्येरन् । अहोमार्थत्वेनास्वाहाकारत्वे सिद्धेऽपि वचन चातुर्होत्रीयोपधाने विनियोगे मन्त्रान्ते स्वाहाकारपाठेऽपि चातुर्होत्रचयनेऽपि चतु)- तृणां मुख्यतयैव विनियोगात्स्वाहाकारपाठोऽपि मा शङ्कीति वचनम् |

ये जपा ये याजमानास्तेऽपि क्रतुसंयुक्ताः।

जपा जपार्या याजमाना यजमानप्रयोज्या जपानामध्वादिप्रयोज्यत्वं यजमानप्र- योज्यत्वं चेति । याजमानानां तु यजमानप्रयोज्यत्वमेवेति धर्मभेदं प्रदर्शयितुं यच्छब्द. द्वयम् । १च, 'पाठेऽपि । २ म. द. जाया। . ज. स.अ. द. स्ते थे । [[अ०पटलः] गोपीनाथभट्टकृतज्योत्याध्याख्यासमेतम् ।

त आहिताग्नेरुभयोरक्रतुसंयुक्ता भवन्ति ॥ २२ ॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने सप्तमः पटलः।

तेषां चतुतॄिणां मध्ये ये विहारसंयुक्तास्त आहिताग्नेर्यथा दर्शपूर्णमासावालभमान. श्चतुतारमित्यादिषु । ये त्वक्रतुसंयुक्ता यः कामयेत प्रजायेयेति यं ब्राह्मणं विद्या विद्वास यशो नईदित्यादिषु दशहोत्रादयस्त उभयोराहिता रनाहिताग्नेश्च भवन्ति । सत्राऽऽहिताग्नेराहवनीय औपासने वा कर्मव्यवस्थया होमः । अनाहिताग्नेरौपासन एव सर्वाणि । आपस्तम्बेनान्योऽपि विशेष उक्तः- सप्तहोत्रा यज्ञविभ्रष्टं याजयेच. 'तुर्गृहीतेनाऽऽन्येना वा पूर्वेण ग्रहेणार्धमुत्तरेगेति । तत्र यज्ञविभ्रष्टं विध्यपराधप्रश्ने वक्ष्यति-उपक्रम्याशक्नुवन्यज्ञविभ्रष्ट इति । तत्रेष्टिपशुविभ्रष्टस्येष्टिरेव प्रायश्चित्तं यो यज्ञविभ्रष्टः स्यादिति । सोमविभ्रष्टस्य तु सोम एव । वक्ष्यति च सप्तदशप्रश्ने सप्तद. शेनाग्निएता यज्ञविभ्रष्ट इति । अयं तु वर्षिहोमत्वसामान्यादग्निहोत्रविभ्रष्टस्य भवति । भक्चितुरहविर्भेषात् । ततः परं तु तन्तुमत्युक्ता । पिण्डपितृयज्ञभ्रेषपार्वणपाक- यज्ञभ्रेषे चायमेव विधिद्रष्टव्यः । इत्योकोपाहश्रीपदमिष्टोपयाजिसाहस्राप्रियुक्तवाजपेयथानिसर्वतोमुखया- जिद्विसाहस्राधियुक्तपोष्टरी कयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- बाम्बुधिगतनिमूढार्थरत्नालाभकृतविद्वजनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमम- नस्य सप्तमः पटला ॥७॥

10.8 अथ दशमप्रश्नेऽष्टमः पटलः ।

वासिष्ठो ब्रह्मा ज्योतिष्टोमे ।

वासिष्ठी वसिष्ठगोत्रोत्पन्नो ज्योतिष्टोमे ब्रह्मा भवति । एतेनाऽऽधानेष्टिपशु- बन्धेषु वासिष्ठत्वस्यानियमः । देवभूतपितृभूतस्विस्वीकारेऽपि आधानादाववासिष्ठ- ब्रह्मस्वीकारे ज्योतिष्टोमाद्यर्थमन्यो वासिष्ठः स्वीकार्य इति । य आधानादौ स्वीकृतः स स एव ज्योतिष्टोमादिष्विति नियमो न । श्रुतिरपि सोमप्रकरणे-तस्माद्वासिष्ठो ब्रह्मा कार्य इति । तत्रैकार्षया वासिष्ठा अन्यत्रोपमन्युपराशरकुण्डिनेभ्य इतिप्रवरसूत्रोपात्तो मुख्यो वसिष्ठस्तदपत्यभूता उपमन्युपराशरकुण्डिनाश्चात्र गृह्यन्ते । तदपत्यत्वात्तत्संज्ञया १क छ, त्तत्सत्तया। ११०६ सत्याषाढविरचितं श्रोतसूत्र- [१० दशमप्रश्ने- प्रवरक्याच तेऽपि वासिष्ठा एव । बमिष्ठो ब्रह्मेति दर्शपूर्णमासयोविहितं तत्प्रकृतीना- मिष्टिपशुबन्धानां च तथैव । ब्रमिष्ठ एव वासिष्ठो भवतीति केचित् । वस्तुतो ज्योति. टोम इति वचनाज्ज्योतिष्टोम एव वासिष्ठत्वनियमः, अन्यत्रानियम इति यदुक्तं तदेव समीचीनम् ।

यो वा कश्चित्स्तोमभागानधीयात् ।

यः कश्चनान्योऽपि स्तोममागानश्मिरति क्षयाय त्वा क्षयं जिन्वेत्यादीनि यषि साथै सविनियोगं च यो वेद स ब्रह्मा स्यादित्यर्थः । अत एवाऽऽपस्तम्बन विद्यादि- स्युक्तम् ।

अन्योन्यस्मै वा ऋत्विजो यज्ञसंप्रदायं चरन्ति ।

अन्योन्यस्मा अन्योन्यं परस्परमृत्तिनो यस्य यस्य यच्छास्त्रं होतॄणां याजुषहौत्र- प्रतिपादकशास्त्रमनुक्तस्थलप्रवृत्ताश्चलायनशास्त्रं चावणामाध्वर्यवप्रतिपादक शास्त्रमुगा- तृणामौद्गात्रप्रतिपादक शास्त्रमनुसृत्य परस्पर विरोधं न्यायतः परिहत्य यज्ञस्य यः संप्रदायो यज्ञसंबन्धी यः संप्रदायोऽनुष्ठानमर्यादा तां यथा चरन्ति ऋत्विजस्तथा प्रवर्तको वा ब्रह्मा मवेत्सर्वसूत्रपरिज्ञाता वा ब्रह्मा मवेदित्यर्थः ।

यावदृचाऽऽर्त्विज्यं क्रियते होतृष्वेव तावद्यज्ञो भवति ।

यावदित्यनेन होतृविषयक कार्यमुच्यते । ऋचा, अन्वेदेन ऋग्वेदशेषेण च होतृविषयकं कृत्स्नं यावत्कर्म तावता कर्मणा होतृविषयको यज्ञः संपन्नो भवति । अथवा यावत्पर्यन्तमृग्वेदेन जायमानमाविज्यकर्म तावत्पर्यन्तं होतृष्वेव यज्ञो मवति स्थितो भवतीत्यर्थः । तदीयकर्मणि न्यूनतायां यज्ञस्थितिस्तत्र न भवति न्यूनो यज्ञो मवति तदीयदोषो ब्रह्मणि बलिष्ठत्वादियथोक्तलक्षणसंपन्नत्वाभाव आगच्छतीति भावः।

यावद्यजुषाऽध्वर्युष्वेव तावत् ।

स्पष्टम् ।

यावत्साम्नोद्गातृष्वेव तावत् ।

इदमपि स्पष्टम् । एवं च त्रय्या विद्यया यज्ञः संपन्नो भवतीत्यर्थः । परिभाषाया- मप्युक्तं स त्रिभिदैविधीयत इति ।

यत्र क्व च यज्ञस्य विरतं ब्रह्मण्येव तावद्यज्ञो भवति ।

यत्र त चेत्यनेन त्रयी विद्या गृह्यते । त्रयोविद्याविहितयज्ञस्य त्रयीविद्याविहित- यज्ञे विरतं मौनमनेन मौनेनैव ब्रह्मशेव तावद्यज्ञः संपन्नो मवति । इदं च मौनमेव ब्रह्मणो मुख्य कर्मेत्यर्थः । इदं च दृष्टार्थप्रवृत्तकर्मण्येकाग्रचित्तरवाय । अत एवाऽऽ. श्वलायन:-अबहुमाषी यज्ञमना इति यज्ञमनस्त्वमाह । fo [अ०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ११०७

तस्मादेतस्मिन्नन्तर्धौ ब्रह्मा वाचंयमः स्यात् ।

अन्तों, इत्यनन्तरं चकारोऽध्याहार्यः । तस्माद्धेतोत्रयीसाध्यतत्तकर्मरूपे यते । अन्तर्धिशब्देन कर्मविरामकाल उच्यते । तत्रापि वाग्यमनं वा भवतीत्यर्थः । तया च च्छान्दोग्यम् - ब्रह्मण्येव तावद्यज्ञो यत्रोपरतस्तस्मिन्नन्तौ ब्रह्मा वाचंयमो बुसूदिति ।

यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं जपित्वा व्याहृतीश्च पुनर्वाचं यच्छति ।

प्रमत्तः प्रमादतो न्याहरेत् , वाचमुच्चारयेत् । वैष्णवी, इदं विष्णुरिति । एतामृच जपित्वा न्याहृतीयस्ताः समस्ता वा जपित्वा पुनर्वाचं नियमयेदित्यर्थः । चकारो वैष्णव्यूक्समुच्चयार्थः ।

राजनि मीयमानेऽग्नौ क्रियमाणे महावेद्यामुत्तरवेद्यां च क्रियमाणायाꣳ राजनि ह्रियमाणेऽभिषूयमाणे बहिष्पवमाने स्तूयमाने ।

अग्नौ शोल्वेन विधिनाऽग्निक्षेत्रे क्रियमाणे । अन्यत्स्पष्टम् ।

उखायाꣳ संभ्रियमाणायामुखाकर्मसु च क्रियमाणेषु ।

उखामभरणं नामोखा मृदः संभरणम् । उखाकरणानि संसर्जनादीनि कर्माणि तेषु ।

प्रवृज्यमानायां च ।

प्रवृग्यमानायामुखायाम् । चकारः पूर्वेण समुच्चयार्थः ।

अग्नौ मीयमाने ।

अग्नावनिक्षेत्रेऽदृष्टा दण्डेन मीयमाने ।

कृष्यमाणे।

अग्निक्षेत्रे लाडलेन कृष्यमाणे |

ओप्यमाने ।

अग्निक्षेत्र ओषधीनां निवपने क्रियमाणे।

चितेरुपधीयमानायाः।

सर्वामु चितिषूपधीयमानासु।

संचितकर्मसु च ।

यावन्ति संचितकर्माणि संचितमामिमृशतीत्यादीनि ।

एतेषु कर्मसु यथाकालं क्रियमाणेषु दक्षिणत आस्ते ।

उक्तान्येव विशिनष्टि यथाकालं क्रियमाणेषु स्वस्वकाले क्रियमाणेषु दक्षिणत भास्त उपविष्टो मवतीत्यर्थः । ११०० सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रश्ने-

राजन्योह्यमानेऽग्नौ प्रणीयमाने हविर्धानयोः प्रोह्यमाणयोः।

राजनि अनसोह्यमानेऽग्नावौत्तरवेदिके प्रणीयमाने । अन्यत्स्पष्टम् ।

उखायाꣳ संभरिष्यमाणायाम् ।

उखायार संभरिष्यमाणायामिति मविष्यप्रत्ययादुखार्थ मृदं प्रति गमनं गृह्यते । स्पष्टमिदमुक्तमापस्तम्बेन-उखामच्छ गच्छतामिति । अच्छ मृत्खनाभिमुख्येन गच्छ- सामित्यर्थः ।

ओह्यमानायां च।

यजमानेन कण्ठे प्रतियुक्ता सती विष्णुक्रममन्त्रैस्तस्यामुखायामोह्यमानायाम् ।

नैर्ऋतीरुपधास्यताम् ।

नैरृतीरिष्टका उपधास्यताम् । अध्वर्युप्रतिप्रस्थातृब्रह्मयजमानाभिप्रायं बहुवचनम् । यद्यप्युपधाने साक्षात्प्रतिप्रस्थातृब्रह्मयजमानानां संबन्धो नास्ति तथाऽपि अग्निचयनसं- बन्धमात्रमाश्रित्यैवात्र बहुवचनम् |

चित्यग्नीनां प्रणीयमानानाम् ।

चित्यर्था इष्टकाश्चित्यग्नयः । चित्यग्नीनामित्यत्राग्निशब्दश्चितिसाधनपरः । चित्य. ग्निभ्यः प्रणीयमानेभ्योऽनुब्रूहीत्यादिना यद्विहितं चित्यग्नानां प्रणयनं तत्रापि दक्षि- णत आस्ते ।

वसतीवरी: सवनीयाश्च गच्छताम् ।

सवनीयाशब्देनैकधना गृह्यन्ते । सबने सवने तत्प्रयोजनसत्त्वात् । गच्छतां गच्छता प्रतिगच्छताम् ।

आह्रियमाणासु च ।

वसतीवरीः सवनीयाश्च यथाकालमाह्रियमाणासु । तत्र वसतीवरीणामाहरणकालोऽ. मोषोमीयवपाहोमोत्तरम् । सवनीयाहरणकालः प्रातरनुवाकोत्तरम् ।

अवभृथं चाभ्यवैष्यताम् ।

अवभृथं प्रति उरु५ हि राजेत्यनेनाभ्यवैष्यतामवभृथदेशाभिमुखं प्रत्यवैष्यतां गमन- क्रियायां करिष्यमाणायाम् ।

उद्यत्सु च ।

उद्यत्सु आगच्छत्स।

एतेषु कर्मसु यथाकालं क्रियमाणेषु दक्षिणत एति ।

अध्वर्यादीनां गच्छतां दक्षिणतो गच्छति । नित्यः सर्वकर्मणां दक्षिणतो ध्रुवाणां बजतां वेत्याश्वलायनः । अग्निसंबन्धिकर्माणि अव्यवधानेन पठितुं युक्तानि कर्मक्रमेण वा पठितुं युक्तानि व्यत्यस्तपाठे हेतुश्चिन्त्यः । [८० पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ११०९

सदोहविर्धानेषु संमीयमानेष्वन्तरेण चात्वालोत्करावन्वेत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति ॥ २३ ॥ आवैसर्जनकालादन्वास्ते ।

अक्सिमपिन्नताहानादवाऽऽस्ते ।

होष्यमाणेषु वैसर्जनेषु यथेतं प्रत्येत्योत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्य पूर्वेण द्वारेण प्राग्वंशं प्रविश्यापरेण शालामुखीयमतिक्रम्य दक्षिणत उपविशति ।

स्पष्टम् ।

एवावन्दस्वेत्युपस्थे राजानं कुरुते ।

उपस्थोऽङ्कः।

आवैसर्जनहोमादन्वास्ते ।

स्पष्टम् ।

हुते वैसर्जनेऽन्वगग्नेर्गच्छति ।

पूर्वो निष्क्रम्येत्यापस्तम्बः । हुते गार्हपत्यहोमे सर्वेभ्यः पूर्वो निष्क्रम्य प्राग्वंशा- स्परमध्वानमग्नेगच्छति सोमप्रथमकल्पे ।

पूर्वो वा।

यदा ह्यग्निप्रथमास्तदाऽन्वाज्यमेवाग्निं निष्क्रम्य गच्छति । अन्यथाऽग्निप्रथमाः सोमप्रथमा वा प्राञ्चो गच्छन्तीत्यनेनं विरोधात् ।।

आग्नीध्रीयं प्राप्य दक्षिणत उपविशत्यावैसर्जनहोमादन्वास्ते हुते वैसर्जनेऽन्यस्मै राजानं प्रदायोत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्य राजानं प्रत्यादाय सोमो जिगाति गातुविदिति .. सौम्यर्चाऽपरेण द्वारेण हविर्धाने प्रविश्याध्वर्यवे राजानं प्रदाय यथेतं प्रत्येत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति ।

अन्यस्मै प्रतिप्रस्थाने । स्पष्टमेवापठदापस्तम्बः-आनीधीयं प्राप्य प्रतिप्रस्थाने राजानं प्रदायेति । अन्यत्स्पष्टम् ।

अग्नीषोमीयस्याऽऽ वपाया होमादन्वास्ते ।

अत्राऽऽभिविधौ तेन वपाहोमपर्यन्तमित्यर्थः ।

हुतायां वपायां मार्जयते ।

चात्वाले सर्वैः सह । सब्रह्मकाश्चात्त्वाले मार्जयन्त इत्याश्वलायनः । . १४० 1 १११० सत्याषाढविरचितं श्रौतसूत्रं- [१० दशमप्र-

वसतीवरीषु परिगृह्यमाणासु वाचं यच्छत्या सुब्रह्मण्यायाः।

सुब्रह्मण्या ह्वानपर्यन्तमित्यर्थः । अत्राप्याडमिविधौ ।

महारात्रे बुध्यमानेषु बुध्यते ।

प्रथममिति शेषः । बोधनस्यार्थादेव सिद्धेः प्राथम्यविधानेनैव सार्थक्यम् । प्रथम- मित्यध्याहारं विना वैयर्थमेव सूत्रस्य स्यात् ।

उपाकृते प्रातरनुवाके वाचं यच्छत्या परिधानीयायाः ।

अत्राप्याभिविधी तेन परिधानी यापर्यन्तमित्यों भवति ।

सवनीयासु प्रपाद्यमानासु पूर्वेण द्वारेण हविर्धाने प्रविश्याग्रेण खरं परीत्य दक्षिणत उपविशति ॥ २४ ॥ आग्रहकालादन्वास्ते ।

ग्रहकालो दधिग्रहेण प्रवरतीत्यत आरम्य ।

ग्रहेषु गृह्यमाणेषु वाचं यच्छत्याऽऽग्रयणस्य ग्रहणात् ।

आ, आग्रयणस्य ग्रहणादिति पदच्छेदः । आग्रयणग्रहणपर्यन्तम् । आक. भिविधौ।

बहिष्पवमानꣳ सर्पत्सु समन्वारभ्य सर्पति ।

वैमुषहोमसप्तहोतृहोमो ब्रह्माणं यजमानो यनमान ब्रह्मेत्येकेषामित्ययं विकल्प- श्वाऽऽवयवसूत्रोक्तोऽत्रापि द्रष्टव्यः । एतादृशेन विधिना समन्वारभ्य सर्पति ब्रह्माऽपि ।

ब्रह्मन्स्तोष्यामीत्युच्यमाने देवसवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्माऽऽयुष्मत्या ऋचो मा गात तनूपात्साम्नः सत्या व आशिषः सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसव ओꣳ स्तुतेति प्रसौति ।

संहितामन्त्रस्य कृत्स्नः पाठः स्तोमभागमन्त्रेण संघानार्थः । तेन सह, ओर स्तुतेति अभ्यनुज्ञावाक्येन संधानम् । प्रसवोऽभ्यनुज्ञावाक्यम् ।

सर्वस्तोत्राणामेष कल्पः।

स्पष्टम् ।

रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येकत्रिꣳशतः स्तोमभागाः स्तोत्रे स्तोत्र उत्तरमुत्तरमादधाति ।

एकत्रिंशदेव स्तोमभागा मवन्ति । तेनाप्तोर्यामेऽन्यस्याऽऽवृत्तिः । एवं च संख्या- नियमः । एवं च सत्यपि सोमातिरेकनिमिते स्तोत्राधिक्ये तस्य तस्य तोस्तत एवं च. न.म; प्रपद्य। - (म0पटकः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ११११ स्तोमभागाः । अत्र सवनान्त्यस्याऽऽवृत्तिः पूर्वयोः सवनयोः । तृतीयसवने स्वधिका एव निविशन्ते । तोरेवोत्तरकतुमाविस्वात् । बहिष्पवमानार्थमुद्गातृभिः प्रस्तोत्रा वा ब्रह्मन्स्तोण्यामीत्युच्यमाने देवसवितरेतत्त इति मन्त्रम् । उच्यमान इति वर्तमाननि. देशादेतदामन्त्रणवाक्यसमकालमिमं मन्त्रं पूर्वमेव वाऽऽमन्त्रणान्मन्त्रमुक्त्वा, ओर स्तृतेति तस्मिन्काले प्रसौति । देवस्य सवितुः प्रसव इत्येतदनन्तरमो५ स्तुतेत्येतस्मा- पूर्व स्तोममागमन्त्र संदधातीत्यादधातिशब्दार्थः । वीप्सा क्रमेण प्रतिस्तोत्रमेकैको मन्त्रो योज्य इत्येतदर्थम् । संख्यामाह-

द्वादशाग्निष्टोमे त्रयोदशात्यग्निष्टोमे पञ्चदशोक्थ्ये षोडश षोडशिनि सप्तदश वाजपेय एकान्नत्रिꣳशतमतिरात्रे त्रयस्त्रिꣳशतमप्तोर्यामे ।

अप्यग्निष्टोभे राजन्यस्य गृह्णीयादिति षोडशिग्रहणमाचार्येणोक्तं तदमेवाडचायण स्तोममाग उक्तः । त्रयोदशात्यग्निष्टोम इति । अयमेवात्यग्निष्टोमनामकः ऋतुरनुमितः । स राजन्यस्य गृह्णीयादित्यनेन राजकर्तृको यज्ञ उक्तः । गौतमेन चत्वारिंशसंस्कारेषु नित्यत्वेन परिगणनाद्राह्मणस्यापि नित्य इति ज्ञेयम् । अर्थः स्पष्टः ।

स्तुते बहिष्पवमाने यथेतं प्रत्येत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति सवनीयस्याऽऽ वपाया होमादन्वास्ते ।

यथेतं यथागतम् । अत्राप्याभिविधौ । तेन वपाहोमपर्यन्तमित्यर्थों भवति ।

हुतायां वपायां मार्जयित्वा पूर्वेण द्वारेण सदः प्रविश्याग्रेण प्रशास्त्रीयं धिष्णियं परीत्य दक्षिणत उपविशत्यासꣳस्थानादन्वास्ते।

संस्थानशब्देन सवनसमाप्तिरुच्यते ।

यत्रास्मै चमसमाहरति तं भक्षयति यथेतरे चमसान् ।

या नमानसूत्र एतत्समानार्थके कृतव्याख्यानम् ।

स्तुतशस्त्रयोर्वाचं यच्छति ।

समाप्तिपर्यन्तं, शस्त्रस्य समाप्तिज्यिान्ते ।

सꣳस्थिते सवने यथेतं प्रतिनिष्क्रामति ।

येन पषा सदः प्रविष्टस्तेनैव पवेत्यर्थः ।

एवं विहित उत्तरयोः सवनयोः संचरो ब्रह्मत्वं च ।

संचरो मार्गः । इतरब्रह्मत्वं च । मोबडीवईन्यायेनोभयोग्रहणम् । 7 क १ एनिमित्तः ।। १११२ सत्यापाढविरचितं श्रौतसूत्रम् ।

आध्वर्यव एवातोऽन्यानि कर्माणि ब्राह्मण आम्नातानि भवन्ति ।

अत उक्तकर्मतोऽन्यानि वरणाजपादीनि तानूनप्त्रादीनि उपस्थानादीनि चाss. ध्वयंव एवाऽऽम्नांतानि भवन्ति तान्यध्वर्युवत्कुर्यादित्यर्थः ।

एवं विहितꣳ सꣳस्थानां ब्रह्मत्वं ब्रह्मत्वम् ॥ २५ ॥

इति हिरण्यकेशिसूत्रे दशमप्रश्नस्याष्टमः पटलः ।

एवंप्रकारेण विहितं सर्वासा संस्थानां ब्रह्मत्वं भवति । द्विरुक्ति: प्रश्नसमाप्तिद्यो- तनार्था । इत्योकोपाडश्रीपदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जितिसाहसानियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकशिसू- त्राम्बुधिगतनिगूढार्यरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमम- श्नस्याष्टमः पटलः ॥ ८॥

समाप्तो दशमः प्रश्नः।