कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्

प्रश्नः ०१ आद्यप्रश्नःद्वये दर्शपूर्णमासौ सुविस्तरौं ।

प्रश्नः ०२ आद्यप्रश्नःद्वये दर्शपूर्णमासौ सुविस्तरौं ।

प्रश्नः ०३ तृतीये साङ्गमाधानमग्निहोत्रसमन्वितम् ॥

प्रश्नः ०४ चतुर्थे पशुबन्धं च

प्रश्नः ०५ चातुर्मास्यानि पञ्चमे ।

प्रश्नः ०६ षष्ठे हविर्यानमानं प्रवासविधि मे( रे )व च ।।

प्रश्नः ०७ ज्योतिष्टोमाध्वर्यवं च त्रिभिः प्रश्नैरुदैरयत् ।

प्रश्नः ०८ ज्योतिष्टोमाध्वर्यवं च त्रिभिः प्रश्नैरुदैरयत् ।

प्रश्नः ०९ ज्योतिष्टोमाध्वर्यवं च त्रिभिः प्रश्नैरुदैरयत् ।

प्रश्नः १० दशमे तद्याजमानं ब्रह्मत्वं दक्षिणाविधिम् ॥

प्रश्नः ११ प्रश्नःद्वयेऽग्निचयनमुखासंभरणादिकम् ।

प्रश्नः १२ प्रश्नःद्वयेऽग्निचयनमुखासंभरणादिकम् ।

प्रश्नः १३ वाजपेयराजसूयौ

प्रश्नः १४ अश्वमेध नृमेधं

प्रश्नः १५ प्रायश्चित्तं सविस्तरम् । अग्निहोत्रं चैष्टिकं च पाशुकं सौमिकं तथा

प्रश्नः १६ षोडशे तु द्वादशाहं महाव्रतविधि गवाम् ।

प्रश्नः १७ ततः सप्तदशप्रश्ने एकाहाहीनसत्क्रियाम् ॥

प्रश्नः १८ अष्टादशे ततः प्रश्ने सत्राणि विविधानि च ।

प्रश्नः १९ एकोनविंशे विंशे तु गृह्यकर्मविनिर्णयम् ।।

प्रश्नः २० एकोनविंशे विंशे तु गृह्यकर्मविनिर्णयम् ।।

प्रश्नः २१ अथैकविंशे प्रश्ने तु हौत्रप्रवरनिर्णयौ ।

प्रश्नः २२ काम्येष्टिकाम्यपशवः प्रश्ने द्वाविंश ईरिताः ।।

प्रश्नः २३ त्रयोविंशे च कौकिली सौत्रामणी सकाठकाम् ।

प्रश्नः २४ चतुर्विशे प्रवर्ग्यं च सप्रायश्चित्तकं तथा ॥

प्रश्नः २५ पञ्चविंशे विशेषेण, विहारयोगनिर्णयम् ।

प्रश्नः २६ षड्विंशे सप्तविंशे तु सर्वधर्मानशेषतः ॥

प्रश्नः २७ षड्विंशे सप्तविंशे तु सर्वधर्मानशेषतः ॥

प्रश्नः २८

प्रश्नः २९

विषयसूची

सत्याषाढ-हिरण्यकेशि श्रौतसूत्रम् (मूलमात्रम्) एकलसञ्चिका