← षष्ठं वचनम् काठकसंहिता (विस्वरः)
अश्वमेधः (सप्तमं वचनम् )
[[लेखकः :|]]
अष्टमं वचनम्  →
इन्द्रानुवचनम्

अथ सप्तमं वचनम्।

इन्द्रानुवचनम् ।
इन्द्राय राज्ञे सूकरो वरुणाय राज्ञे कृष्णो यमाय राज्ञ ऋश्य ऋषभाय राज्ञे गवयश्शार्दूलाय राज्ञे गौरः पुरुषराजाय मर्कटः क्षिप्रश्येनस्य वर्तिका नीलङ्गोः कृमिस्सोमाय राज्ञे कुलुङ्गस्सिन्धोश्शिशूमारो हिमवतो हस्ती ॥१॥

मयुः प्राजापत्य उलो हलिक्ष्णो वृषदँशस्ते धातुस्सरस्वत्यै शारिश्श्येता पुरुषवाक् सरस्वते शुकश्श्येतः पुरुषवागारण्योऽजो नकुलश्शका ते पौष्णा वाचे क्रौञ्चः ॥२॥

अपां नप्त्रे झषो नाक्रो मकरः पुलीरयस्ते कूवरस्य वाचे पैङ्गराजो भगाय कुषीतक आती वाहसो दर्विदा ते वायव्या दिग्भ्यश्चक्रवाकः ॥३॥

बलायाजगर आखुस्सृजया शयाण्डकस्ते मैत्रा मृत्यवेऽसितो मन्यवे स्वजः कौम्भीनसः पुष्करसादो लोहिताहिस्ते त्वाष्ट्राः प्रतिश्रुत्कायै वाहसः ॥४॥

पुरुषमृगश्चन्द्रमसे गोधा कालका दार्वाघाटस्ते वनस्पतीनामेण्यह्ने कृष्णो रात्र्यै पिगः क्ष्विङ्का नीलशीर्ष्णी तेऽर्यम्णो धातुः कक्कटः ॥५॥

सौरी बलाकर्श्यो मयूरश्श्येनस्ते गन्धर्वाणां वसूनां कपिञ्जलो रुद्राणां तित्तिरी रोहित्कुण्डृणाची गोलत्तिका ता अप्सरसामरण्याय सृमरः ॥६॥

पृषतो वैश्वदेवो बिद्वो न्यङ्कुः कशस्तेऽनुमत्या अन्यवापोऽर्धमासानां मासां कश्यपः कुवयिः कुटरुर्दात्यौहस्ते सिनीवाल्यै बृहस्पतये शिम्युटः ॥७॥

शका भौमी पाङ्क्तः कशो मन्थीलवस्ते पितॄणामृतूनां जहका संवत्सराय लोपा कपोत उलूकश्शशस्ते नैर्ऋताः कुकवाकुस्सावित्रः ॥८॥

रुरू रौद्रः कृकिलासश्शकुनिः पिप्पका ते शरव्यायै हरिणो मारुतो ब्रह्मणे शार्गस्तरक्षः कृष्णश्श्वा चतुरक्षो गर्दभस्त इतरजनानामग्नये धूङ्क्षा ॥९॥

अलज आन्तरिक्ष उद्रो मद्गुः प्लवस्तेऽपामदित्यै हँससाचिरिन्द्राण्यै कीर्षा गृध्रश्शितिकक्षी वार्ध्रीणसस्तेऽदित्या द्यावापृथिव्या श्वावित् ॥१०॥

सुपर्णः पार्जन्यो हँसो वृको वृषदँशस्त ऐन्द्रा अपामुद्रोऽर्यम्णो लोपाशस्सिँहो नकुलो व्याघ्रस्ते महेन्द्राय कामाय परस्वान् ॥११॥ [२९७९]


॥ इति श्रीयजुषि काठके चरकशाखायामश्वमेधनामनि पञ्चमे ग्रन्थे इन्द्रानुवचनं नाम सप्तमं वचनं संपूर्णम् ॥७॥