← अध्यायः ४ कामसूत्रम्
अध्यायः ५
वात्स्यायन:
अधिकरणम् २/अध्यायः १ →

कामश्चतुर्षु वर्णेषु सःवर्णतः शास्त्रतश्चानःअन्यपूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश्च भवति. ॥ १.५.१ ॥

तद्विपरीत उत्तमवर्नासु परपरिगृहीतासु च. प्रतिषिद्धोऽवरवर्णास्वःनिरवसितासु. वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः. सुखार्थत्वात्. ॥ १.५.२ ॥

तत्र नायिकास्तिस्रः कन्या पुनर्भूर्वेश्या च. इति. ॥ १.५.३ ॥

अन्यकारणवशात्परपरिगृहीतापि पाक्षिकी चतुर्थीति गोणिकापुत्रः. ॥ १.५.४ ॥

स यदा मन्यते स्वैरिणीयम्.. ॥ १.५.५ ॥

अन्यतोऽपि बहुशो व्यवसितचारित्रा तस्यां वेश्यायां इव गमनं उत्तमवर्णिन्यां अपि न धर्मपीडां करिष्यति पुनर्भूरियम्. ॥ १.५.६ ॥

अन्यपूर्वावरुद्धा नात्र शङ्कास्ति. ॥ १.५.७ ॥

पतिं वा महान्तं ईश्वरं अस्मदःमित्रसंसृष्टं इयं अवगृह्य प्रभुत्वेन चरति. सा मया संसृष्टा स्नेहादेनं व्यावर्तयिष्यति. ॥ १.५.८ ॥

विःरसं वा मयि शक्तं अपकर्तुकामं च प्रकृतिं आपादयिष्यति. ॥ १.५.९ ॥

तया वा मित्रीकृतेन मित्रकार्यं अःमित्रप्रतीघातं अन्यद्वा दुषःप्रतिपादकं कार्यं साधयिष्यामि. ॥ १.५.१० ॥

संसृष्टो वानया हत्वास्याः पतिं अस्मद्भाव्यं तदैश्वर्यं एवं अधिगमिष्यामि. ॥ १.५.११ ॥

निरःअत्ययं वास्या गमनं अर्थानुबद्धम्. अहं च निःःसारत्वात्क्षीणवृत्त्युपायः. सोऽहं अनेनोपायेन तद्धनं अतिमहदःकृच्छ्रादधिगमिष्यामि. ॥ १.५.१२ ॥

मर्मज्ञा वा मयि दृढं अभिकामा सा मां अनःइच्छन्तं दोषविख्यापनेन दूषयिष्यति. ॥ १.५.१३ ॥

अःसद्भूतं वा दोषं श्रद्धेयं दुषःपरिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात्. ॥ १.५.१४ ॥

आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति. ॥ १.५.१५ ॥

स्वयं वा तैः सह संसृज्येत. मदवरोधानां वा दूषयिता पतिरस्यास्तदस्याहं अपि दारानेव दूषयन्प्रतिकरिष्यामि. ॥ १.५.१६ ॥

राजनियोगाच्चान्तरःवर्तिनं शत्रुं वास्य निर्हनिष्यामि. ॥ १.५.१७ ॥

यां अन्यां कामयिष्ये सास्या वशगा. तां अनेन संक्रमेणाधिगमिष्यामि. ॥ १.५.१८ ॥

कन्यां अःलभ्यां वात्माधीनां अर्थरूपवतीं मयि संक्रामयिष्यति. ॥ १.५.१९ ॥

ममाःमित्रो वास्याः पत्या सहैकीःभावं उपगतस्तं अनया रसेन योजयिष्यामीत्येवमःआदिभिः कारणैः परस्त्रियं अपि प्रकुर्वीत. ॥ १.५.२० ॥

इति साहसिक्यं न केवलं रागादेव. ॥ १.५.२१ ॥

चिति परपरिग्रहगमणकारणानि. ॥ १.५.२१ ॥

एतैरेव कारणैर्महामात्रसंबद्धा राजसंबद्धा वा तत्रैकदेशचारिणी का चिदन्या वा कार्यसंपादिनी विधवा पञ्चमीति चारायणः. ॥ १.५.२२ ॥

सैव प्रव्रजिता षष्ठीति सुवर्णनाभः. ॥ १.५.२३ ॥

गणिकाया दुहिता परिचारिका वानःअन्यपूर्वा सप्तमीति घोटकमुखः. ॥ १.५.२४ ॥

उत्क्रान्तबालभावा कुलयुवतिरुपचारान्यत्वादष्टमीति गोनर्दीयः. ॥ १.५.२५ ॥

कार्यान्तराःभावादेतासां अपि पूर्वास्वेवोपलक्षणं तस्माच्चतस्र एव नायिका इति वात्स्यायनः. ॥ १.५.२६ ॥

भिन्नत्वात्तृतीयप्रकृतिः पञ्चमीत्येके. ॥ १.५.२७ ॥

एक एव तु सार्वलौकिको नायकः. प्रच्छन्नस्तु द्वितीयः. विशेषालाभात्. उत्तमाधममध्यमतां तु गुणगुणतो विद्यात्. तांस्तूभयोरपि गुणाःगुणान्वैशिके वक्ष्यामः. ॥ १.५.२८ ॥

अःगम्यास्त्वेवैताः कुष्ठिन्युन्मत्ता पतिता भिन्नरहस्या प्रकाशप्रार्थिनी गतप्राय यौवनातिश्वेतातिकृष्णा दुरःगन्धा संबन्धिनी सखी प्रव्रजिता संबन्धिसखिश्रोत्रिय राजदाराश्च. ॥ १.५.२९ ॥

दृष्टपञ्चपुरुषा नाःगम्या का चिदस्तीति बाभ्रवीयाः. ॥ १.५.३० ॥

संबन्धिसखिश्रोत्रियराजदारवर्जं इति गोणिकापुत्रः. ॥ १.५.३१ ॥

सहपांसुक्रीडितं उपकारसंबद्धं समानशीलव्यसनं सहाध्यायिनं यश्चास्य मर्मणि रहस्यानि च विद्यात्यस्य चायं विद्याद्वा धात्रपत्यं सहसंवृद्धं मित्रम्. ॥ १.५.३२ ॥

पितृपैतामहं अःविसंवादकं अःदृष्टवैकृतं वश्यं ध्रुवं अःलोभशीलं अःपरिहार्यं अःमन्त्रविस्रावीति मित्रसंपत्. ॥ १.५.३३ ॥

रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बूलिकसौवर्णिकपीठमर्द विटविदूषकादयो मित्राणि. तद्योषिन्मित्राश्च नागरकाः स्युरिति वात्स्यायनः. ॥ १.५.३४ ॥

यदुभयोः साधारणं उभयत्रोदारं विशेषतो नायिकायाः सुःविस्रब्धं तत्र दूतकर्म. ॥ १.५.३५ ॥

पटुता धाष्ट्र्यं इङ्गिताकारज्ञता प्रतारणकालज्ञता विषह्यबुद्धित्वं लघ्वी प्रतिपत्तिः सोपाया च ॥ १.५.३६ ॥

चिति दूतगुणाः. ॥ १.५.३६ ॥

भवति चात्र श्लोकः. ॥ १.५.३७ ॥

वात्मवान्मित्रवान्युक्तो भावज्ञो देशकालवित्. अःलभ्यां अप्यःयत्नेन स्त्रियं संसाधयेन्नरः.. ॥ १.५.३७ ॥

चिति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नायकसहायदूतीकर्मविमर्शः पञ्चमोऽध्यायः..लिव्रे २ सांप्रयोगिकं द्वितीयं अधिकरणम् ॥ १.५ ॥