गरुडपुराणम्/आचारकाण्डः/अध्यायः ३५

← आचारकाण्डः, अध्यायः ३४ गरुडपुराणम्
अध्यायः ३५
वेदव्यासः
आचारकाण्डः, अध्यायः ३६ →


।।हरिरुवाच ।।
न्यासादिकं प्रवक्ष्यामि गायत्र्याः शृणु शङ्कर ।।
विश्वामित्रऋषिश्चैव सविता चाथ देवता ।। 35.1 ।।

ब्रह्मशीर्षा रुद्रशिखा विष्णोर्हृदयसंश्रिता ।।
विनियोगैकनयना कात्यायनसगोत्रजा ।। 35.2 ।।

त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षिसंस्थिता ।।
एवं ज्ञात्वा तु गायत्त्रीं जपेद्द्वादशलक्षकम् ।। 35.3 ।।

त्रिपदाष्टाक्षरा ज्ञेया चतुष्पादा षडक्षरा ।।
जेप च त्रिपदा प्रोक्ता अर्चने च चतुष्पदा ।। 35.4 ।।

न्यासे जपे तथा ध्याने अग्निकार्य्ये तथार्चने ।।
गायत्त्रीं विन्यसेन्नित्यं सर्वपापप्रणाशिनीम् ।। 35.5 ।।

पादाङ्गुष्ठे गुल्फमध्ये जङ्घयोर्विद्धि जानुनोः ।।
ऊर्वोर्गुह्ये च वृषणे नाड्यां नाभौ तनूदरे ।। 35.6 ।।

स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः ।।
नेत्रे भुवार्ललाटे च पूर्वस्यां दक्षिणोत्तरे ।। 35.7 ।।

पश्चमे मूर्ध्नि चाकारं न्यसेद्वर्णान्वदाम्यहम् ।।
इन्द्रनीलं च वह्निं च पीतं श्यामं च कापिलम् ।। 35.8 ।।

श्वेतं विद्युत्प्रभं तारं कृष्णं रक्तं क्रमेण तत् ।।
श्यामं शुक्लं तथा पीतं श्वेतं वै पद्मरागवत् ।। 35.9 ।।

शङ्खवर्णं पाण्डुरं च रक्तं चासवसन्निभम् ।।
अर्कवर्णसमं सौम्यं शङ्खाभं श्वेतमेव च ।। 35.10 ।।

यद्यत्स्पृशति हस्तेन यच्च पश्यति चक्षुषा ।।
पूतं भवति तत्सर्वं गायत्त्र्या न परं विदुः ।। 35.11 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीन्यासनिरूपणं नाम पञ्चत्रिंशोऽध्यायः ।। 35 ।।