गरुडपुराणम्/आचारकाण्डः/अध्यायः ३६

← आचारकाण्डः, अध्यायः ३५ गरुडपुराणम्
अध्यायः ३६
वेदव्यासः
आचारकाण्डः, अध्यायः ३७ →

।।हरिरुवाच ।।
सन्ध्याविधिं प्रवक्ष्यामि श्रृणु रुद्राघनाशनम् ।।
प्राणायामत्रयं कृत्वा सन्ध्यास्नानमुपक्रमेत् ।। 36.1 ।।

सप्रणवां सव्याहृतिं गायत्त्रीं शिरसा सह ।।
त्रिः पठेदायतप्रणः प्राणायामः स उच्यते ।। 36.2 ।।

मनोवाक्रायजं दोषं प्राणायामैर्दहेद्द्विजः ।।
तस्मात्सर्वेषु कालेषु प्राणायामपरो भवेत् ।। 36.3 ।।

सायमग्निश्च मेत्युक्ता प्रातः सूर्य्येत्यपः पिबेत् ।।
आपः पुनन्तु मध्याह्ने उपस्पृश्य यथाविधि ।। 36.4 ।।

आपोहिष्ठेत्यृचा कुर्य्यान्मार्जनं तु कुशोदकैः ।।
प्रणवेन तु संयुक्तं क्षिपेद्वारि पदेपदे ।। 36.5 ।।

रजस्तमः स्वमोहोत्थाञ्जाग्रत्स्वप्नसुषुप्तिजान् ।।
वाङ्‌मनः कर्मजान्दोषान्नवैतान्नवभिर्दहेत् ।। 36.6 ।।

समुद्धृत्योदकं पाणौ जप्त्वा च द्रुपदां क्षिपेत् ।।
त्रिपडष्टौ द्वादशधा वर्त्तयेदघमर्पणम् ।। 36.7 ।।

उदुत्यंचित्रमित्याभ्यामुपतिष्ठेद्दिवाकरम् ।।
दिवा रात्रौ च यत्पापं सर्वं नश्यति तत्क्षणात् ।। 36.8 ।।

पूर्वसंध्यां जपंस्तिष्ठेत्पश्चिमामुपविश्य च ।।
महाव्याहृतिसंयुक्तां गायत्त्रीं प्रणवान्विताम् ।। 36.9 ।।

दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ।।
त्रियुगं तु सहस्त्रेण गायत्त्रीं हन्ति दुष्कृतम् ।। 36.10 ।।

रक्ता भवति गायत्त्री सावित्री शुक्लवर्णिका ।।
कृष्णा सरस्वती ज्ञेया संध्यात्रयमुदाहृतम् ।। 36.11 ।।

ॐ भूर्विन्यस्य हृदये ॐ भुवः शिरसि न्यसेत् ।।
ॐ स्वरिति शिखायां च गायत्र्याः प्रथमं पदम् ।। 36.12 ।।

विन्यसेत्कवचे विद्वान्द्वितीयं नेत्रयोर्न्यसेत् ।।
तृतीयेनाङ्गविन्यासं चतुर्थं सर्वतो न्यसेत् ।। 36.13 ।।

संध्याकाले तु विन्यस्य जपेद्वै वेदमातरम् ।।
शिवस्तस्यास्तु सर्वाह्णे प्राणायामपरं न्यसेत् ।। 36.14 ।।

त्रिपदा या तु गायत्त्री ब्रह्मविष्णुमहेश्वरी ।।
विनियोगमृषिच्छन्दो ज्ञात्वा तु जपमारभेत् ।। 36.15 ।।

सर्वपापविनिर्मुक्तो ब्रह्मलोकमवाप्नुयात् ।।
परोरजसि सारं तं तुरीयपदमीरितम् ।। 36.16 ।।

तं हन्ति सूर्य्यः सन्ध्यायां नोपास्तिं कुरुते तु यः ।।
तुरीयस्य पदस्यापि ऋषिर्निर्मल एव च ।। 36.17 ।।

छन्दस्तु देवी गायत्त्री परमात्मा च देवता ।। 36.18 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे संध्याविधिर्नाम षट्‌त्रिंशोऽध्यायः ।। 36 ।।