गरुडपुराणम्/आचारकाण्डः/अध्यायः ४६

← आचारकाण्डः, अध्यायः ४५ गरुडपुराणम्
अध्यायः ४६
वेदव्यासः
आचारकाण्डः, अध्यायः ४७ →
वास्तुपुरुष
वास्तुपुरुषः.

|
।।हरिरुवाच ।।
वास्तुं संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् ।।
ईशानकोणादारभ्य ह्येकाशीतिपदे यजेत् ।। 46.1 ।।

ईशाने च शिरः पादौ नैर्ऋतेऽग्न्यनिले करौ ।।
आवासवासवेश्मादौ पुरे ग्रामे वणिक्पथे ।। 46.2 ।।

प्रासादारामदुर्गेषु देवालयमठेषु च ।।
द्वाविंशति सुरान्बाह्ये तदन्तश्च त्रयोदश ।। 46.3 ।।

ईशश्चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ।।
सूर्य्यः सत्यो भृगुश्चैव आकाशो वायुरेव च ।। 46.4 ।।

पूषा च वितथश्चैव ग्रहक्षेत्रयमावुभौ ।।
गन्धर्वी भृगुराजस्तु मृगः पितृगणस्तथा ।। 46.5 ।।

दौवारिकोऽथ सुग्रीवः पुष्पदन्तो गणाधिपः ।।
असुरः शेषपापौ (दौ) च रोगो।डहिमुख (ख्य) एव च ।। 46.6 ।।

भल्लाटः सोमसर्पौ च अदितिश्चदितिस्तथा ।।
बहिर्द्वात्रिंशदेते तु तदन्तश्चतुरः श्रृणु ।। 46.7 ।।

ईशानादिचतुष्कोणसंस्थितान्पूजयेद्धुधः ।।
आपश्चैवाथ सावित्री जयो रुद्रस्तथैव च ।। 46.8 ।।

मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगान् ।।
देवानेकोत्तरानेतान्पूर्वादौ नामतः श्रृणु ।। 46.9 ।।

अर्य्यमा सविता चैव विवस्वान्विबुधाधिपः ।।
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ।। 46.10 ।।

अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः ।।
ईशानकोणादारभ्य दुर्गे च (र्ज्ञेयो) वंश उच्यते ।। 46.11 ।।

आग्नेयकोणादारभ्य वंशो भवति दुर्द्धरः ।।
अदितिं हिमवन्तं च जयन्तं च इदं त्रयम् ।। 46.12 ।।

नायिका कालिका नाम शक्राद्गन्धर्वगाः पुनः ।।
वास्तुदेवान्पूजयित्वा गृहप्रासादकृद्भवेत् ।। 46.13 ।।

सुरेज्यः पुरतः कार्यो यस्याग्नेय्यां महानसम् ।।
कपिनिर्गमने (णी) ? येन पूर्वतः सत्रमण्डपम् ।। 46.14 ।।

गन्धपुष्पगृहं कार्य्यमैशान्यां पट्टसंयुतम् ।।
भाण्डागारं च कौबेर्य्यां गोष्ठागारं च वायवे ।। 46.15 ।।

उदगाश्रयं च वारुण्यां वातायनसमन्वितम् ।।
समित्कुशेन्धनस्थानमायुधानां च नैर्ऋते ।। 46.16 ।।

अभ्यागतालयं रम्यसशय्यासनपादुकम् ।।
तोयाग्निदीपसद्भृत्यैर्युक्तं दक्षिणतो भवेत् ।। 46.17 ।।

गृहान्तराणि सर्वाणि सजलैः कदलीगृहैः ।।
पञ्चवर्णैश्च कुसुमैः शोभितानि प्रकल्पयेत् ।। 46.18 ।।

प्राकारं तद्बहिर्दद्यात्पञ्चहस्तप्रमाणतः ।।
एवं विष्ण्वाश्रमं कुर्य्याद्वनैश्चोपवनैर्युतम् ।। 46.19 ।।

चतुः षष्टिपदो वास्तुः प्रासादादौ प्रपूजितः ।।
मध्ये चतुष्पदो ब्रह्मा द्विपदास्त्वर्य्यमादयः ।। 46.20 ।।

कर्णे चैवाथ शिख्याद्यास्तथा देवाः प्रकीर्त्तिताः ।।
तेभ्यो ह्युभयतः सार्द्धादन्येऽपि द्विपदाः सुराः ।। 46.21 ।।

चतुः षष्टिपदा देवा इत्येवं परिकीर्त्तिताः ।।
चरकी च विदारी च पूतना पापराक्षसी ।। 46.22 ।।

ईशानाद्यास्ततो बाह्ये देवाद्या हेतुकादयः ।।
हैतुकस्त्रिपुरान्तश्च अग्निवेतालकौ यमः ।। 46.23 ।।

अग्निजिह्वः कालकश्च करालो ह्योकपादकः ।।
ऐशान्यां भीमरूपस्तु पाताले प्रेतनायकः ।। 46.24 ।।

आकाशे गन्धमाली स्यात्क्षेत्रपालांस्ततो यजेत् ।।
विस्ताराभिहतं दैर्घ्यं राशिं वास्तोस्तु कारयेत् ।। 46.25 ।।

कृत्वा च वसुभिर्भागं शेषं बद्धा यमादिशेत् ।।
पुनर्गुणितमष्टाभिर्ऋक्षभागं तु भाजयेत् ।। 46.26 ।।

यच्छेषं तद्भवेदृक्षं भागैर्हृत्वाव्ययं भवेत् ।।
ऋक्षं चतुर्गुणं कृत्वा नवभिर्भागहारितम् ।। 46.27 ।।

शेषमंशं विजानीयाद्देवलस्य मतं यथा ।।
अष्टाभिर्गुणितं पिण्डं षष्टिभिर्भागहारितम् ।। 46.28 ।।

यच्छेषं तद्भवेज्जीवं मरणं भूतहारितम् ।।
वास्तुक्रोडे गृहं कुर्य्यान्न पृष्ठे मानवः सदा ।। 46.29 ।।

वामपार्श्वेन स्वपिति नात्र कार्य्या विचारणा ।।
सिंहकन्यातुलायां च द्वारं शुध्येदथोत्तरम् ।। 46.30 ।।

एवं च वृश्चिकादौ स्यात्पूर्वदक्षिणपश्चिमम् ।।
द्वारं दीर्घार्द्धविस्तारं द्वाराण्यष्टौ स्मृतानि च ।। 46.31 ।।

सन्तानप्रेष्यनीचत्वं स्वयानं स्वर्णभूषणम् ।।
सुतहीनं तु रौद्रेण वीर्य्यघ्नं दक्षिणे तथा ।। 46.32 ।।

वह्नौ वध(बन्ध)श्चायुर्वृद्धिंपुत्त्रलाभसुतृप्तिदः ।।
धनदे नृपपीडादमर्थघ्नं रोगदं जले ।। 46.33 ।।

नृपभीतिर्मृतापत्यं ह्यनपत्यं न वैरदम् ।।
अर्थदं चार्थहान्यै च दोषदं पुत्रमृत्युदम् ।। 46.34 ।।

द्वाराण्युत्तरसंज्ञानि पूर्वद्वाराणि वच्म्यहम् ।।
अग्निभीतिर्बहु कन्याधनसम्मानकोपदम् ।। 46.35 ।।

राजघ्नं कोपदं पूर्वे फलतो द्वारमीरितम् ।।
ईशानादौ भवेत्पूर्वमाग्नेय्यादौ तु दक्षिणम् ।। 46.36 ।।

नैर्ऋत्यादौ पश्चिमं स्याद्वायव्यादौ तु चोत्तरम् ।।
अष्टभागे कृते भागे द्वाराणां च फलाफलम् ।। 46.37 ।।

अश्वत्थप्लक्षन्यग्रोधाः पूर्वादौ स्यादुदुम्बरः ।।
गृहस्य शोभनः प्रोक्त ईशाने चैव शाल्मलिः ।।
पूजितो विघ्नहारी स्यात्प्रासादस्य गृहस्य च ।। 46.38 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वास्तुमानलक्षणं नाम षट्‌चत्वारिंशोऽध्यायः ।। 46 ।।