← आचारकाण्डः, अध्यायः ४ गरुडपुराणम्
अध्यायः ५
वेदव्यासः
आचारकाण्डः, अध्यायः ६ →

।। हरिरुवाच ।।
कृत्वेहामुत्रसंस्थानं प्रजासर्गं तु मानसम् ।।
अथासृजत्प्रजाकर्तॄन्भानसांस्तनयान्प्रभुः ।। 5.1 ।।

धर्मं रुद्रं मनुं चैव सनकं च सनातनम् ।।
भृगुं सनत्कुमारं च रुचिं श्रद्धां तथैव च ।। 5.2 ।।

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।।
वसिष्ठं नारदं चैव पितॄन्बर्हिषदस्तथा ।। 5.3 ।।

अग्निष्वात्तांश्च कव्यादानाज्यपांश्च सुकालिनः ।।
उपहूतांस्तथा दीप्यां (प्रा) स्त्रींश्च मूर्तिविवर्ज्जितान् ।। 5.4 ।।

चतुरो मूर्त्तियुक्तांश्च अंगुष्ठाद्दक्षमीश्वरम् ।।
वामां गुष्ठात्तस्य भार्य्यामसृजत्पद्मसम्भवः ।। 5.5 ।।

तस्यां तु जनयामास दक्षो दुहितरः शुभाः ।।
ददौ ता ब्रह्मपुत्रेभ्यः सतीं रुद्राय दत्तवान् ।। 5.6 ।।

रुद्र पुत्रा बभूवुर्हि असंख्याता महाबलाः ।।
भृगवे च ददौ ख्यातिं रूपेणाप्रतिमां शुभाम् ।। 5.7 ।।

भृगोर्धाताविधातारौ जनयामास सा शुभा ।।
श्रियं च जनयामास पत्नी नारायणस्य या ।। 5.8 ।।

तस्यां वै जनयामास बलोन्मादौ हरिः स्वयम् ।।
आयतिर्नियतिश्चैव मनोः कन्ये महात्मनः ।। 5.9 ।।

धाताविधात्रोस्ते भार्य्ये तयोर्जातौ सुतावुभौ ।।
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः ।। 5.10 ।।

पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत ।।
विरजः सर्वगश्चैव तस्य पुत्रौ महात्मनः ।। 5.11 ।।

स्मृतेश्चांङ्गिरसः पुत्राः प्रसूताः कन्यकास्तथा ।।
सिनीबाली कुहूश्चैव राका चानुमतिस्तथा ।। 5.12 ।।

अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।।
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ।। 5.13 ।।

प्रीत्यां पुलस्त्यभार्य्यायां दत्तोलिस्तत्सुतोऽभवत् ।।
कर्म्मशश्चार्थवीरश्च सहिष्णुश्च सुतत्रयम् ।। 5.14 ।।

क्षमा तु सुषुवे भार्य्या पुलहस्य प्रजापतेः ।।
क्रतोश्च सुमतिर्भार्य्या बालखिल्यानसूयत ।। 5.15 ।।

षष्टिर्यानि सहस्त्राणि ऋषीणामूर्द्धरेतसाम् ।।
अंगुष्ठपर्वमात्राणां ज्वलद्भास्करवर्चसाम् ।। 5.16 ।।

ऊर्ज्जायां तु वसिष्टस्य सप्ताजायन्त वै सुताः ।।
रजोगात्रोर्द्धबाहुश्च शरणश्चानघस्तथा ।। 5.17 ।।

सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमताः ।।
स्वाहां प्रादात्स दक्षोऽपि स शरीराय वह्नये ।। 5.18 ।।

तस्मात्स्वाहा सुताँल्लेभे त्रीनुदारौजसो हर ! ।।
पावकं पवमानं च शुचिं चापि जलाशिनः ।। 5.19 ।।

पितृभ्यश्च स्वधा जज्ञे मेनां वैतरणीं तथा ।।
ते उभे ब्रह्मवादिन्यौ मेनायां तु हिमाचलः ।। 5.20 ।।

मैनाकं जनयामास गौरीं पूर्वं तु या सती ।।
ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायंभुवं प्रभुः ।। 5.21 ।।

आत्मानमेव कृतवान्प्रजापाल्यं मनुं हर ! ।।
शतरूपां च तां नारीं तपोनिहतकल्मषाम् ।। 5.22 ।।

स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः ।।
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत ।। 5.23 ।।

प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञिते ।।
देवहूतिं मनुस्तासु आकूतिं रुचये ददौ ।। 5.24 ।।

प्रसूतिं चैव दक्षाय दवहूतिं च कर्दमे ।।
रुचेर्यज्ञो दक्षिणाभूद्दक्षिणायां च यज्ञतः ।। 5.25 ।।

अभवन्द्वादश सुता यामो नाम महाबलाः ।।
चतुर्विंशतिकन्याश्च सृष्टवान्दक्ष उत्तमाः ।। 5.26 ।।

श्रद्धा चला धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ।।
बुद्धिर्लज्जा वपुः शान्तिर्ऋद्धिः कीर्त्तिस्त्रयोदशी ।। 5.27 ।।

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीप्रभुः ।।
ख्यतिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ।। 5.28 ।।

सन्नतिश्चानसूया च ऊर्ज्जा स्वाहा स्वधा तथा ।।
भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः ।। 5.29 ।।

पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ।।
आत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ।। 5.30 ।।

ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ।।
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् ।। 5.31 ।।

सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ।।
मेधा श्रुतं क्रिया दण्डं लयं विनयमेव च ।। 5.32 ।।

बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ।।
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ।। 5.33 ।।

सुखमृद्धिर्यशः कीर्त्तिरित्येते धर्मसूनवः ।।
कामस्य च रतिर्भार्य्या तत्पुत्रो हर्ष उच्यते ।। 5.34 ।।

ईजे कदाचिद्यज्ञेन हयमेधेन दक्षकः ।।
तस्य जामातरः सर्वे यज्ञं जग्मुर्निमन्त्रिताः ।। 5.35 ।।

भार्य्यभिः सहिताः सर्वे रुद्रं देवीं सतीं विना ।।
अनाहूता सती प्राप्ता दक्षेणैवावमानिता ।। 5.36 ।।

त्यक्ता देहं पुनर्जाता मेनायां तु हिमालयात् ।।
शम्भोर्भार्य्याभवद्गौरी तस्यां जज्ञे विनायकः ।। 5.37 ।।

कुमारश्चैव भृंगीशः क्रुद्धो रुद्रः प्रतापवान् ।।

विध्वंस्य यज्ञं दक्षं तु तं शशाप पिनाकधृक् ।।
ध्रुवस्यान्वयसम्भूतो मनुष्यस्त्वं भविष्यसि ।। 5.38 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रजाकर्त्रादिसृष्टिर्नाम पञ्चमोऽध्यायः ।। 5 ।।