← आचारकाण्डः, अध्यायः ५ गरुडपुराणम्
अध्यायः ६
वेदव्यासः
आचारकाण्डः, अध्यायः ७ →

।।हरिरुवाच ।।
उत्तानपादादभवत्सुरुच्यामुत्तमः सुतः ।।
सुनीत्यां तु ध्रुवः पुत्रः स लेभे स्थानमुत्तमम् ।। 6.1 ।।

मुनिप्रसादादाराध्य देवदेवं जनार्दनम् ।।
ध्रुवस्य तनयः श्लिष्टिर्महाबलपराक्रमः ।। 6.2 ।।

तस्य प्राचीनवर्हिस्तु पुत्रस्तस्याप्युदारधीः ।।
दिवञ्जयस्तस्य सुतस्तस्य पुत्रो रिपुः स्मृतः ।। 6.3 ।।

रिपोः पुत्रस्तथा श्रीमाँश्चाक्षुषः कीर्त्तितो मनुः ।।
रुरुस्तस्य सुतः श्रीमानंगस्तस्यापि चात्मजः ।। 6.4 ।।

अंगस्य वेणः पुत्रस्तु नास्तिको धर्मवर्जितः ।।
अधर्म्मकारी वेण(न) श्च मुनिभिश्च कुशैर्हतः ।। 6.5 ।।

ऊरुं ममन्थुः पुत्रार्थे ततोऽस्य तनयोऽभवत्‌ ।।
ह्रस्वोऽतिमात्रः कृष्णांगो निषीदेति ततोऽब्रुवन् ।। 6.6 ।।

निषादस्तेन वै जातो बिन्ध्यशैलनिवासकः ।।
ततोऽस्य दक्षिणं पाणिं ममन्थुः सहसा द्विजाः ।। 6.7 ।।

तस्मात्तस्य सुतो जातो विष्णोर्मानसरूपधृक् ।।
पुथुरित्येवनामा स वेणपुत्रो दिवं ययौ ।। 6.8 ।।

दुदोह पृथिवीं राजा प्रजानां जीवनाय हि ।।
अन्तर्द्धानः पृथोः पुत्रो तहविर्द्धानस्तदात्मजः ।। 6.9 ।।

प्राचीनबर्हिस्त्पुत्रः पृथिव्यामेकराड् बभौ ।।
उपयेमे समुद्रस्य लवणस्य स वै सुताम् ।। 6.10 ।।

तस्मात्सुषाव सामुद्री दश प्राचीनबर्हिषः ।।
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ।। 6.11 ।।

अपृथगधर्म्मचरणास्तेऽतप्यन्त महत्तपः ।।
दशवर्षसहस्त्राणि समुद्रसलिलेशयाः ।। 6.12 ।।

प्रजापतित्वं संप्राप्य भार्य्या तेषां च मारिष ।।
अभवद्धवशापेन तस्यां दक्षोऽभवत्ततः ।। 6.13 ।।

असृजन्मनसा दक्षः प्रजाः पूर्वं चतुर्विधाः ।।
नावर्द्धन्त च तास्तस्य अपध्याता हरेण तु ।। 6.14 ।।

मैथुनेन ततः सृष्टिं कर्त्तुमैच्छत्प्रजापतिः ।।
असिक्रीमावहद्भार्य्यां वीरणस्य प्रजापतेः ।। 6.15 ।।

तस्य पुत्रसहस्त्रं तु वैरण्यां समपद्यत ।।
नारदोक्ता भुवश्चान्तं गता ज्ञातुं च नागताः ।। 6.16 ।।

दक्षपुत्रसहस्त्रं च तेषु नष्टेषु सृष्टवान् ।।
शवलाश्वास्तेऽपि गता भ्रातॄणां पदवीं हर ! ।। 6.17 ।।

दक्षः क्रुद्धः शशापाथ नारदं जन्म चाप्स्यसि ।।
नारदो ह्यभवत्पुत्रः कश्यपस्य मुनेः पुनः ।। 6.18 ।।

यज्ञे ध्वस्तेऽथ दक्षोऽपि शशापोग्रं महेश्वरम् ।।
स्तुत्वात्वामुपचारैश्च पूजयिष्यंति शंकर ।। 6.19 ।।

जन्मान्तरेऽपि वैरेण ते विनश्यन्ति शङ्कर ! ।।

तस्माद्वैरं न कर्तव्यं कदाचिदपि केनचित् ।।
असिक्न्यां (महिष्यां) जनयामास दक्षो दुहितरो ह्यथ ।। 6.20 ।।

षष्टिं कन्या रूपयुता द्वे चैवांगिरसे ददौ ।।
द्वे प्रादात्स कृशाश्वाय दश धर्म्माय चाप्यथ ।। 6.21 ।।

चतुर्दश कश्यपाय अष्टाविंशातिमिन्दवे ।।
प्रददौ बहुपुत्राय सुप्रभां भामिनीं तथा ।। 6.22 ।।

मनोरमां भानुमतीं विशालां बहुदामथ ।।
दक्षः प्रादान्महादेव ! चतस्त्रोऽरिष्टनेमये (ने) ।। 6.23 ।।

स कृशाश्वाय च प्रादात्सुप्रजां च तथा जयाम् ।।
अरुन्धती वसुर्या(र्जा) मी लम्बा भानुर्मरुद्वती ।। 6.24 ।।

सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च ता दश ।।
धर्म्मपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम् ।। 6.25 ।।

अदितिर्दितिर्दनुः काला ह्यनायुः सिंहिका मुनिः ।।
कद्रुः साध्या हरा क्रोधा विनता सुरभिः खगा ।। 6.26 ।।

विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत ।।
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ।। 6.27 ।।

भानोस्तु भानवो रुद्र ! मुहूर्त्ताच्च मुहूर्त्तजाः ।।
लम्बायाश्चैव घोषोऽथ नागवीथिस्तु या (जा) मितः ।। 6.28 ।।

पृथिवीविषयं सर्वमरुत्वत्यां व्यजायत ।।
सङ्कल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ।। 6.29 ।।

आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ।।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ।। 6.30 ।।

आपस्य पुत्रो वेतुण्डिः (ण्डः) श्रमः श्रान्तो ध्वनिस्तथा ।।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ।। 6.31 ।।

सोमस्य भगवान्वर्च्चा वर्च्चस्वी येन जायते ।।
धवस्य पुत्रो द्रुहिणो हुतहव्यवहस्तथा ।। 6.32 ।।

मनोहरायां शिशिरः प्राणोऽथ रमणस्तथा ।।
अनिलस्य शिवा भार्य्या तस्याः पुत्रः पुलोमजः ।। 6.33 ।।

अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ।।
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत् ।। 6.34 ।।

तस्य शाखो विशाखश्च नैगमेयश्च पृष्टतः ।।
अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ।। 6.35 ।।

प्रत्यूषस्य विदुः पुत्रमृषिं नाम्ना तु देवलम् ।।
विश्वकर्म्मा प्रभासस्य विख्यातो देववर्द्धकिः ।। 6.36 ।।

अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्य्यवान् ।।
त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ।। 6.37 ।।

हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।।
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।। 6.38 ।।

मृगव्याधश्च शर्वश्च कपाली च महामुने ! ।।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ।। 6.39 ।।

अदित्यां कश्यपाच्चैव सूर्य्या द्वादश जज्ञिरे ।।
विष्णुः शक्रोऽर्य्यमा धाता त्वष्टा पूषा तथैव च ।। 6.40 ।।

विवस्वान्सविता चैव मित्रो वरुण एव च ।।
अशुमांश्च भगश्चैव आदित्या द्वादश स्मृताः ।। 6.41 ।।

सप्तविंशतिः सोमस्य पत्न्यो नक्षत्रसंज्ञिताः ।।
हिरण्यकशिपुर्दित्यां हिरण्याक्षोऽभवत्तदा ।। 6.42 ।।

सिंहिका चाभवत्कन्या विप्रचित्तिपरिग्रहा ।।
हिरण्यकशिपोः पुत्राश्चत्वारः पृथुलौजसः ।। 6.43 ।।

अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्य्यवान् ।।
संह्रादश्चावमस्तेषां प्रह्रादो विष्णुतत्परः ।। 6.44 ।।

संह्रादपुत्र आयुष्मान्शिविर्बाष्कल एव च ।।
विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ।। 6.45 ।।

बलेः पुत्रशतं त्वासीद्वाणज्येष्ठं वृषध्वज ! ।।
हिरण्याक्षसुताश्चासन्सर्व एव महाबलाः ।। 6.46 ।।

उत्कुरः शकुनिश्चैव भूतसन्तापनस्तथा ।।
महानाभो महाबाहुः कालनाभस्तथापरः ।। 6.47 ।।

अभवन्दनुपुत्राश्च द्विमूर्द्धा शंकरस्तथा ।।
अयोमुखः शंकुशिराः कपिलः शम्बरस्तथा ।। 6.48 ।।

एकचक्रो महाबाहुस्तारकश्च महाबलः ।।
स्वर्भानुर्वृषपर्वा च पुलोमा च महासुरः ।। 6.49 ।।

एते दनोः सुताः ख्याता विप्रचित्तिश्च वीर्य्यवान् ।।
स्वर्भानोः सुप्रभा कन्या शर्मिष्ठा वार्षपर्वणी ।। 6.50 ।।

उपदानवी हयशिराः प्रख्याता वरकन्यकाः ।।
वैश्वानरसुते चोभे पुलोमा कालका तथा ।। 6.51 ।।

उभे ते तु महाभागे मारीचेस्तु परिग्रहः ।।
ताभ्यां पुत्रसहस्त्राणि षष्टिर्दानवसत्तमाः ।। 6.52 ।।

पौलोमाः कालकञ्जाश्च मारीचतनयाः स्मृताः ।।
सिंहिकायां समुत्पन्ना विप्रचित्तिसुतास्तथा ।। 6.53 ।।

व्यंशः शल्यश्च बलवान्नभश्चैव महाबलः ।।
वातापिर्नमुचिश्चैव इल्वलः खसृमांस्तथा ।। 6.54 ।।

अञ्ज (न्त) को नरकश्चैव काल नाभस्तथैव च ।।
निवातकवचा दैत्याः प्रह्रादस्य कुलेऽभवन् ।। 6.55 ।।

षट्‌ सुताश्च महासत्त्वास्ताम्रायाः परिकीर्त्तिताः ।।
शुकी श्येनी च भासी च सुग्रीवी शुचिगृध्रिका ।। 6.56 ।।

शुकी शुकानजनयदुलूकी प्रत्यलूककान् ।।
श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि ।। 6.57 ।।

शुच्यौदकान्पक्षिगणान्सुग्रीवी तु व्यजायत ।।
(अश्वानुष्टान् गर्दभांश्च ताम्रावंशः प्रकीर्त्तितः) ।। 6. 58 ।।

विनतायास्तु पुत्रौ द्वौ विख्यातौ गरुडारुणौ ।।
सुरसायाः सहस्त्रं तु सर्पाणाममितौजसाम् ।। 6.59 ।।

काद्रवेयाश्च फणिनः सहस्त्रममितौजसः ।।
तेषां प्रधाना भूतेश ! शेषवासुकितक्षकाः ।। 6.60 ।।

शङ्खः श्वेतो महापद्मः (शंखः) कम्बलाश्वतरौ तथा ।।
एलापत्रस्तथा नागः कर्कोटकधनञ्जयौ ।। 6.61 ।।

गणं क्रोधवशं विद्धि ते च सर्वे च दंष्ट्रिणः ।।
क्रोधा तु जनयामास पिशाचांश्च महाबलान् ।। 6.62 ।।

गास्तु वै जनयामास सुरभिर्महिषांस्तथा ।।
इरा वृक्षलताबल्लीस्तृणजातीश्च सर्वशः ।। 6.63 ।।

खगा च यक्षरक्षांसि मुनिरप्सरसस्तथा ।।
अरिष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत् ।। 6.64 ।।

देवा एकोनपञ्चाशन्मरुतो ह्यभवन्निति ।।
एकज्यो तिश्च द्विर्ज्योतिचतुर्ज्योतिस्तथैव च ।। 6.65 ।।

एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः ।।
ईदृक् सदृक् तथान्यादृक् ततः प्रतिसदृक् तथा ।। 6.66 ।।

मितश्च समितश्चैव सुमितश्च महाबलः ।।
ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ।। 6.67 ।।

अतिमित्रोऽप्यमित्रश्च दूरमित्रोऽजितस्तथा ।।
ऋतश्च ऋतधर्म्मा च विहर्त्ता वरुणो (चमसो) ध्रुवः ।। 6.68 ।।

विधारणश्च दुर्मेधा अयमेकगणः स्मृतः ।।
ईदृशश्च सदृक्षश्च एतादृक्षो मिताशनः ।। 6.69 ।।

एतेनः प्रसदृक्षश्च सुरतश्च महातपाः ।।
हेतुमान्प्रसवस्तद्वत्सुरभश्च महायशाः ।। 6.70 ।।

नादिरुग्रो ध्वनिर्भासो विमुक्तो विक्षिपः सहः ।।
द्युतिर्वसुरलाधृष्यो लाभ कामो जयी विराट् ।। 6.71 ।।

उद्वेषणो गणो नाम वायुस्कन्धे तु सप्तमे ।।
एतत्सर्वं हरे रूपं राजानो दानवाः सुराः ।। 6.72 ।।

सूर्य्यादि परिवारेण मन्वाद्या ईजिरे हरिम् ।। 6.73 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे उत्तानपादवंशादिवर्णनं नाम षष्ठोऽध्यायः ।। 6 ।।