गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४७

← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४६ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४७
गर्गमुनि
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४८ →

अश्वमेधखण्डः - सप्तचत्वारिंशोऽध्यायः

यादवगणानां व्रजपुरात् यात्रा -

गर्ग उवाच -
इदं कृष्ण्स्य चरितं गुप्तं शास्त्रेषु वर्णितम् ॥
 मया तवाग्रे राजेंद्र अथान्यच्छृणु विस्तरात् ॥१॥
 एवं स्थित्वा दिनान्यष्टौ श्रीकृष्णो नंदपत्तने ॥
 आनंदं प्रददन्नॄणां पुनर्गन्तुं मनो दधे ॥२॥
 यशोमती कृष्णमाता प्राणेभ्योऽपि प्रियं सुतम् ॥
 गन्तुमभ्युदितं दृष्ट्वा रुरोदोच्चैर्यथा पुरा ॥३॥
 रुरुदुस्तत्र गोप्यश्च बाष्पपर्याकुलेक्षणाः ॥
 स्मरंत्यः पूर्वदुःखानि गेहे गेहे नृपेश्वर ॥४॥
 यावत्यो व्रजनार्यश्च तावद्‌रूपधरो हरिः ॥
 पृथगाश्वासयामास तथा राधां स कोविदः ॥५॥
 मातरं प्राह भगवान्मातः शोकं तु मा कुरु ॥
 शीघ्रमत्रागमिष्यामि कारयित्वा क्रतूत्तमम् ॥६॥
 त्वं न मन्यसे चेन्मातर्नित्यं द्रक्षसि चांतिके ॥
 पुत्ररूपं च मां भक्त्या कृतांतभयभञ्जनम् ॥७॥
 एवं तां तु समाश्वास्य निष्क्रम्य सदनाद्धरिः ॥
 गोपैर्युक्तोऽश्रुपूर्णाक्षः पौत्रसेनां जगाम ह ॥८॥
 गत्वानिरुद्धसेनायां यादवान्हयमोचने ॥
 ददावाज्ञां नृपश्रेष्ठ साक्षान्नारायणो हरिः ॥९॥
 नोदितः कृष्णचन्द्रेण हयं संपूज्य यत्‍नतः ॥
 पुनुर्मुमोच तत्पौत्रो विजयार्थे हि पूर्ववत् ॥१०॥
 यादवाश्चानिरुद्धाद्या नंदं नत्वाश्रुपूरिताः ॥
 गंतुमारुरुहुः सर्वे वाहनानि च कृच्छ्रतः ॥११॥
 कृष्णाकारान्कृष्णपुत्रान्कृष्णपौत्राँश्च सुन्दरान् ॥
 गंतुमभ्युदितान्सर्वान्कृष्णेन सहितान्यदून् ॥१२॥
 दृष्ट्वा ते रुरुदुर्गोपा गोविंदविरहातुराः ॥
 स्मरंतः पूर्वदुःखानि शुष्ककंठौष्ठतालुकाः ॥१३॥
 रुरोद नंदराजोऽपि बाष्पव्याकुललोचनः ॥
 न किंचिदूचे दुःखार्तो मुखेन परिशुष्यता ॥१४॥
 सर्वानाश्वासयामास कृष्णोऽप्यश्रुपरिप्लुतः ॥
 आयास्य इति वाक्यैश्च मिलित्वा तु पृथक्पृथक् ॥१५॥
 चैत्रमासे यदा यज्ञो द्वारकायां भविष्यति ॥
 आह्वयिष्यामि गोपाला युष्मान्सर्वान्न संशयः ॥१६॥
 गोपाला गोकुले नित्यं गोपालं मां हि द्रक्ष्यथ ॥
 तस्मान्निवासं कुरुत अत्रैव व्रजमण्डले ॥१७॥
 एवमाश्वास्य तैर्दत्तं पारिबर्हं प्रगृह्य च ॥
 नंदं नत्वा रथे स्थित्वा प्रायाद्‌वृष्णिवरैर्हरिः ॥१८॥
 नन्दाद्या दुःखिता गोपाः कृष्णस्य चरणांबुजे ॥
 क्षिप्तं मनः पुनर्हर्तुमनीशा गोकुलं ययुः ॥१९॥
 गोपा गोप्याश्च श्रीकृष्णं प्रेममग्नाश्च नित्यशः ॥
 समीपे नृप पश्यंति योगिनामपि दुर्लभम् ॥२०॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
व्रजादन्यत्र गमनं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता