← अध्यायः ४ गीताभाष्यतात्पर्यचन्द्रिका
अध्यायः ५
[[लेखकः :|]]
अध्यायः ६ →

श्रीमद्गीताभाष्यगीकायां तात्पर्यचन्द्रिकायां पञ्चमोऽध्याय:

05.01.01

एवं पञ्चमस्यांशतस्तृतीयचतुर्थाभ्यां

सङ्गतिप्रदर्शनायोक्तांशविवेकेन पञ्चमस्यानुक्तांशे

तात्पर्य प्रदर्शनाय चाऽऽह ।चतुर्थोऽध्याय इति ।

।कर्मयोगस्य ज्ञानकारतेत्यादिकं चतुर्थाध्यायप्रधाना

सङ्गतिप्रदेशनार्थं च । तृतीया एवेति ।

कर्तव्यतोपदेशलक्षण एवेत्यर्थ पञ्चमार्थमाह ।इदानीमिति ।

अत्रैवं ।संग्रहश्लोक:, ""कर्मयोगस्य सौकर्यं शैघ्रयं ,

काश्चन ः ब्राहृज्ञान प्रकारश्च,पञ्चमाध्याय उच्यते

(9)इति । अत्र ।सौकार्यं शैघ्रयमिति संगृहीतत्वेऽपिः

शैघ्रयमात्रवचनं सौकर्यस्य तृतीयाध्यायोक्तस्यैवानुवाद:

पञ्चमे शैघ्रयौपयिकतया क्रियत इति ज्ञापनार्थं शैघ्रयं तु

तत्रानुक्तत्वादत्र कर्मणामित्येतत् उभयान्वितम् ।

ननु कर्मयोगस्य त्याज्यत्वं क्वचितदपि नोक्तम्;

प्रत्युत तदेवोपादेयतया प्रपञ्चितम्; न च ज्ञानयोगस्य प्रशंसा

क्वापि कृता: येन "संन्यासं...योगं च शंसति' इत्युच्यते ।

उभयो: प्रशंसने कृतेऽपि विकल्प इत्येव मन्तव्यम्,

।पुनरन्यतराधिक्यप्रश्नावकाश इत्यत्राह ।एतदुक्तमिति ।

।प्रतिपाद्येत्यन्तेन ।संन्यासं कर्मणामित्यस्याभिप्रायो विवृत: ।

कषायनिवृत्यर्थ: कर्मयोग:। तन्निवृत्तौ कर्मयोगं परित्यज्य

ज्ञानयोग उपादेय:; अतो ज्ञानयोग एवात्मदर्शने

साक्षात्साधनमिति द्वितीये प्रतिपादितमिति भाव:।

पूर्वं संन्यस्तस्य पुनर्योगं शंससीति भ्रमव्युदासाय

।शंससीत्यनेन पुनश्शब्दान्वयमाह ।तृतीयचतुर्थयोरिति ।

द्वितीय इत्येतत् तृतीयचतुर्थयोरित्येतच्च

भाष्य़कारैस्स्वानुसन्धानेनोक्तम्, न पुनर्जुनवाक्यानुकार: 2. ।

अत्र मृदितकषायस्य कर्मयोगस्त्याज्यश्चेत्, कथमुपादेय:,

ज्ञानयोगस्य दर्शनसाधनत्वे कथमव्यवधानेन तत्संभव

इति भाव: । "कर्म ज्यायो ह्रकर्मण:' (3.8) भ्रमते

ज्यायस्त्वेन झ्र्कथनात् तस्य प्र ?टशंसनमित्यभिप्रायेणाह

प्रशंससीति । तत्रेति द्वयोरप्यव्यवहितसाधनत्वे विवक्षिते इत्यर्थ: ।

।एतयोरित्यत्र निर्धारितान्वयतरविषय ।एकशब्द: ।

तत्र सामान्यकारविवक्षया नपुंसकत्वम् , श्रेयश्शब्दविशेषणतया वा ।

।सौकर्याच्छैघ्रयाच्चेति फलस्यैकत्वात् तन्निबन्धनं

श्रैष्ठयमिहा ःउक्तमिति भाव: । ।श्रेयस्सुनिश्चितमित्यन्वय: ।

श्रेयस्त्वेन सुनिश्चितमित्यर्थ: । क्रियाविशेषणत्वं तु

निरर्थकमित्यभिप्रायेणाह ।श्रेष्ठमिति सुनिश्चितमिति ।

श्रेयश्शब्दस्य ।फलादिष्वपि प्रयोगप्राचुर्यात् तद्वयुदासाय

तारतम्यप्रश्नानुगुण्येन प्रकृतिप्रत्य़यार्थव्यञ्जनाय ।श्रेष्ठशब्देन

व्याख्यातम् (नम?) । अत्रैकफलसाधनत्वाद्विकल्पे प्राप्ते

सौकर्यादिगुणयोगाच्छ्रेयस्त्वोक्ति: ।।

05.02.02

अथ सद्वारकत्वाभिधानस्य अधिकारिविशेषनियततया

द्वयोरप्यव्यवहितसाधनत्वमुपपादयन् तत एव मृदितकषायस्यापि

सौकर्यशैघ्रयसङ्ग्निस्तस्यैव कर्तव्यतां च द्रढयन् भगवानुवाच

।संन्यास इति । ज्ञानयोगाशक्तस्य कर्मयोगसापेक्षत्वात्

तच्छक्तस्यैव निरपेक्षसाधनत्वोक्तिरुपपन्नेत्यभिप्रायेणाह

।ज्ञानयोगशक्तस्यापीति । "उभो निश्श्रेयसकरौ'

इत्येतत्सामथ्र्यात्, "एकमप्यास्थित: सम्यगुभयोर्विन्दते फलम्'

(4) इति वक्ष्यमाणानुसन्धानाच्च ।निरपेक्षावित्युक्तम् ।

।चकारेणाप्येतदेव व्यज्यते । अन्वाचयेतरेतरयोगसामाहार

हिपृथक्फलसाधनत्वप्रकरणविरुद्धा: ।

अत: पृथक्स्वातन्त्र्यगर्भस्समुच्चय एवात्र ।चार्थ: ।

तर्हि द्वावप्यनियमेन यथेच्छमुपादेयौ, कर्मयोगस्य तु

किमर्थं प्रशंसेति शङ्काव्युदासाय ।तुशब्द: ।

तदभिप्रायव्यञ्जनार्थं ।एवकार: ।।

05.03.03

"द्वयो: श्रेयस्साधनत्वाविशेषेऽपि कर्मयोग एव विशिष्यते' इति

श्लोक: ।नित्यसंन्यासी इत्येतावता ज्ञानयोगनिष्ठविषय इति

न मन्तव्यम्, ।कर्मयोगो विशिष्यते इति प्रतिज्ञाय ज्ञानयोग

निष्ठस्य सुखेन त् मोक्षोक्तरसङ्गतत्वात्; "संन्यासस्तु

महाबाहो दु:खमाप्तुमयोगत:' (6) इति वक्ष्यमाणविरोधाच्च ।

अत: कर्मयोगनिष्ठस्य प्रशंसेयमित्यभिप्रायेणाह ।य: कर्मयोगीति ।

काङ्क्षाया बाह्रमात्रविषयत्वव्यञ्जनार्थं तद्धेयत्वार्थं च

।तदन्तर्गतात्मानुभवतृप्त इत्युक्तम् । काङ्क्षा हि प्रतिहन्यमाना

द्वेषहेतुरित्यभिप्रायेण ।तत एव किमपि न द्वेष्टीति व्युत्क्रमेण

व्याख्यातम् । द्वन्द्वस्वरूपनिवृत्तिव्युदासाय ।द्वन्द्वसहशब्द: ।

।तत एव द्वन्द्वसहश्चेति । रागद्वेषवतो द्वन्द्वतितिक्षा

न शक्येति भाव: । नित्यसंन्यासित्वे ।हिशब्दस्य

हेतुपरत्वव्यञ्जनाय ।स हीत्युक्तम् । ।सुखशब्दोऽत्र सौकर्यपर

इत्याह ।सुकरकर्मयोगनिष्ठतयेति ।।

05.04.04

"निश्श्रेयसकरावुभौ'(2) इत्यभिप्रेतं विवृणोतीत्यभिप्रायेणाह

।ज्ञानयोगकर्मयोगयोरिति । अत्र सांख्ययोगशब्दौ न

कापिलहैरण्यगर्भसिद्धान्तविषयौ, तयोरप्रस्तुतत्वात्,

महाप्रकरणासङ्गतत्वात्, "तयोस्तु कर्मसंन्यासात् कर्मयोगो

विशिष्यते' (2) "संन्यासस्तु महाबाहो दु:खमाप्तुयोगत:

'(3)इत्यादिपूर्वोत्तरविरोधात्, ।शारीरकसूत्रेषु च,

"रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च' (2.2.1)

'एतेन योग: प्रत्युक्त:' (2.1.3) इत्यादिभिस्सूत्रैस्तयोरपि

सिद्धान्तयो: महर्षिणैवापाकरणात् ।

"बहव: पुरुषा राजन् सांख्ययोगविचारिण: ।

नैत इच्छन्ति पुरुषमेकं कुरुकुलोद्वह' (भा.मो.351.2),

""समासे न तु तत् व्यास: पुरुषैकात्म्यमुक्तवान्

(भा.मो.351.7) इति ।मोक्षधर्मे तयोर्विरुद्धांशवचनाच्च

अत: संख्य़या बुद्धयाऽवधारणीयमात्मतत्त्वं सांख्यम्,

तदवधारणरूपं ।सांख्यं; योगश्चात्र कर्मयोग इत्यभिप्रायेण

ज्ञानयोगकर्मयोगशब्दोपादानम् । ।पृथगबाला:प्रवदन्तीति

न स्वरूपपृथक्त्वं निषिध्यतं; तस्य प्रमाणिकत्वात् ।

न च तत्समुच्चयविधानपरमिदम्,

"एकमप्यास्थितस्सम्यगुभयौर्विन्दते फलम्,' "यत् सांख्यै:

प्राप्यते स्थानं तद्योगैरपि गम्यते' (5), "संन्यासस्तु

महाबाहो दु:खमाप्तुयमयोगत:' (6) इत्यादिभि:

पृथगनुष्ठानस्यैव सिद्धत्वात् । अत: फलैक्यस्य "एकमप्यास्थित:'

इत्यादिना विधानात्, अत्रफलभेदकृतभेदनिषेधे तात्पर्यमित्याह

।फलभेदात्पृथग्भूताविति । अस्य वाक्यस्य पृथक्फलोवादिनं

निन्दारूपत्वात्, ।य पश्यति (5) इत्यनूद्य स पश्यतीति हि विधीयते ।

बालशब्दस्यात्र मुख्यायोगादुपचरितमाह ।अनिष्पन्नज्ञाना इति ।

अपक्वयौक्तिकज्ञानेषु अपक्वकार्यशब्दोपचार:, बालसाम्याद्वा ।बाला:।

न पण्डिता: इत्यत्र अशास्त्रीयानुष्ठानपर्यन्ताज्ञानव्युदासायोक्तम्

।अकृत्स्नविद इति । ""तस्माद्वब्रााहृण: पाण्डित्यम्; अतो

।बाला: इत्युक्तेऽपि तदभावोक्तिर्न पुनरुच्यत इति भाव: ।

फलादिभेदभ्रमप्रकारं ।न पण्डिता: इत्यस्यापि बाला:

इतिवत् विधिविषयत्वं च दर्शयति ।कर्मयोग इति । ।ज्ञानयोगमेवेति ।

न तु कस्मिन्नप्यधिकारिणि साक्षादात्मावलोकनमित्यर्थ: ।

ये तु "ये बालास्त एवं वदन्ति, ये पण्डितास्ते तु न इति

वचनव्यक्तिमाहु:; तेषामप्ययमेवार्थ: 1.फलतोऽङ्गीकार्य: ।

उभयो: फलमेकेन कथं लभ्यमित्यत्राह ।उभयोरिति ।

निर्धारणे षष्ठी; एकशब्दश्चान्यतरपर्याय:;द्वयोरपि तुल्यफलत्वादन्य

देवास्थानेऽपि तत्फलं सिध्यतीत्यर्थ: ।।

05.05.05

भिन्नफलत्वेन पृथक्त्वाभिधायिनां निन्दा कृता;

अथैकफलत्वेनैक्याभिधायिनां प्रशंसनं क्रियत इत्यभिप्रायेणाह

।एतदेव विवृणोतीति । सांख्यैरित्यत्र

सिद्धान्तविशेषनिष्ठभ्रमव्युदासायाह ।ज्ञाननिष्ठैरिति ।

सांख्यमात्मज्ञानशास्त्रं तद्वेदिन इह ।सांख्या: यद्वा संख्या बुद्धि:,

ज्ञानयोग:; तन्निष्ठा: सांख्या:; अथवा सांख्य आत्मा, तद्वेदिनोऽपि

।साङ्ख्या: । ।स्थानशब्दोऽत्र "विन्दते फलमि'तिवत् फलविषय:;

न तु देशविशेषविषय:, ज्ञानयोगादिमात्रप्राप्यदेशविशेषाभावात् 1.।

तच्च फलं पूर्वोत्तरानुवृत्तमात्मावलोकनमित्यभिप्रायेण

।यदात्मावलोकरूपं फलमित्युक्तम् । अत्र ।यदेव साड्खया:

पश्यन्तीति यादवप्रकाशोक्त: पाठोऽप्रसिद्धत्वादनादृत: ।

यौगैरित्येतत् लक्षणया वा 2.प्रत्ययविशेषाद्वा तन्निष्ठविषयमिति

व्यञ्जनाय ।कर्मयोगनिष्ठैरित्युक्तम् ।

अत्र ।सांख्ययोगशब्दौ नोपायपरौ, बहुवचनानौचित्यादिति भाव: ।

।एकमित्युक्तेझ्र्:ट एकशास्त्रार्थत्वादिभ्रमव्युदासायाह

।एवमेकफलत्वेनेति । अङ्गाङ्गिभावेतरेतर

योगरहितयोरुपाययोरेकफलत्वलक्षणं ह्रैक्यमनुष्ठाने

विलकल्पाय स्यात् । तथा च सूत्रम्""विकल्पोऽशिष्टफलत्वात्

(ब्रा.3.3.57) इति । तदाह ।वैकल्पिकमिति ।

।स पश्यतीत्येतत् ।न पण्डिता:(4)इत्येतत्प्रतिरूपमिति

दर्शयति ।स एव पण्डित इति ।।

05.06.06

ननु "कर्मयोगो विशिष्यते'(2) इति वचनम्, अत्र

वैकल्पिकत्ववचनं च कथमुपपद्यते, अत्यन्त तुल्यत्वे

हि विकल्प इति शङ्कायाम्, सौकर्यशैघ्रयाभ्यां वैशिष्टयम्,

फलस्यात्यन्ततुल्यतया च विकल्प:;ल

अधिकारिभेदप्रतिनियतत्वाच्च न

दुष्करविलम्बितोपायनैरर्थक्यमित्यभिप्रायेण वैषम्यमुच्यत

इत्याह ।इयान् विशेष इत्याहेति । ।तुशब्दोऽन्योन्यवैषम्यपर:;

।अयोगत: इत्यनेन कर्मयोगमन्तरेण ज्ञानयोगस्वरूपमेव न

सिध्यतीत्यभिप्रेतम्;तदाह ।कर्मयोगादृत इति । ""शक्यमञ्जलिभि:

पातुं वाता:(रा.कि28.8) इत्यादिवद् ।दु:खशब्दस्यात्र नपुंसकत्वम् ।

।मुनिशब्दे प्रकृतापेक्षितप्रकृतिप्रत्य़यार्थ विवरणम् ।मननशील इति ।

तत्राकर्तृत्वानुसन्धानप्रकरणबलान्मननस्यात्मविषयत्वोक्ति: ।

।स्वयमेव ज्ञानयोगमन्तरेणेत्यर्थ: ।

"दु:खमाप्तुमयोगत:'इत्येतद्व्यतिरकानुसन्धानात्

।सुखेन कर्मयोगं साधयिवित्युक्तम् । ।न चिरेणेति नञ:

क्रियान्वये चिरेणाप्यधिगगमो न स्यादिति भ्रम: स्यात्;

तद्वयुदासाय ।नचिरेणेत्युक्तम् । नैकादिवत् ।नचिरेणेति

समस्तप्रयोग: । ब्राहृशब्दोऽत्र परिशुद्धात्मस्वरूपलक्षण

कर्मयोगाव्यावहितफलविषय इति व्यञ्जनाय ।
आत्मानं

प्राप्नोतीत्युक्तम् । प्राप्तिरिह साक्षात्कार:

एवमव्यवहितात्मप्राप्तिसाधनत्वं वदता, प्रकृतस्संन्यासो

ब्राहृशब्देनोच्यते' इति ।शङ्करोक्तं प्रत्युक्तम् ।

तद्व्यतिरेकेण पूर्वोक्तं पूरयति ।ज्ञानयोगयुक्त इति ।

दु:खसाध्यत्वात् विलम्बतफलो ज्ञानयोग:;कर्मयोगस्तु

सुखसाध्यत्वादविलम्बितफल इति वैषम्यमनेन

श्लोकेनोक्तं भवति ।।

05.07.07

कर्मयोगस्य सुखसध्यत्वे शीघ्रफलाधिगमे च हेतुरुच्यते

।योगयुक्त: इति श्लोकेन । पूर्वौ ।आत्मशब्दौ मनोविषयौ,

जितेन्द्रियसमभिव्याहारात् ।।योगयुक्त: इत्यनेनैव सिद्धो

विशुद्धमनस्त्वे हेतु: ।शास्त्रीय इत्यादिनोच्यते । ।विशुद्धिरत्र

रजस्तमोनिवृत्तिस्तन्मूलरागद्वेषादिकषायनिवृत्तिश्च ।

प्राक्समर्थितं स्मारयति ।स्वाभ्यस्ते कर्मेणीति। प्रधानस्य

मनोनिग्रहस्य वक्तुमुचितत्वात्, "विजितदेह:' इति

।परव्याख्यानं मन्दमिति भाव: । सर्वेन्द्रियकूटस्थे

मनसि जिते बाह्रानीन्द्रियान्तराणि जितानि भवन्तीत्यभिप्रायेण

।तत एवेत्युक्तम् । ।सर्वभूतेत्याद्युपपादनाय ।कर्तुरित्युक्तम् ।

प्रथमस्य ।भूतशब्दस्यात्र देवादिदेहमात्रविषयताम्, द्वितीयस्य1.क्र.#्र्म...(?)

तां विग्रहं च दर्शयति ।सर्वेषामिति ।

भिन्ननामैक्यं हि विरुद्धमित्यत्राह ।आत्मयाथात्म्यमिति ।

अयमभिप्राय:-सत्यम्, न स्वरूपैक्यं विधीयते,

तस्य प्रत्यक्षानुमानागमपूर्वापरविरुद्धत्वात्; किंत्वेकाकारत्वम्;

यथा, "सर्वस्मिन् गृहे वर्तमानो व्रीहिरयमेव' इत्युक्ते

तज्जातीयत्वमुक्तं भवति, तद्वदत्रापि सर्वस्मिन् देहे

वर्तमानोऽयमेवात्मेति प्रयोगेऽपि देहान्तरववर्तिनामस्य

चाऽऽत्मन: समानत्मुक्तं भवतीति ।

ननु समान्त्वमपि प्रत्यक्षादिविरुद्धम्,

देवतिर्यग्ब्रााहृणक्षत्रियब्राहृचारिगृहस्थपण्डितापण्डितशक्ताशक्त-

धनिकदरिद्रस्थविरतरुणादिनिरवधिकवैषम्यनिर्भरत्वादात्मनाम् ।

अन्यथा "ब्रााहृणो यजेत' (श.ब्राा.5.1.5.2)

इत्याद्यात्मपर्यन्तशास्त्रीयप्रयोगोऽपि भज्यतेत्यत्राह

।देवादिभेदानामिति । अयं भाव:- सत्यम्,

देवादिवैषम्यं प्रामाणिकमेव । तत्तु न स्वरूपप्रयुक्तम्;

तस्य कर्मोपाधिकप्रकृतिपरिणामभेदनिबन्धनत्वात् ।

शुद्धाकारविवक्षया तु समानत्वमिहोच्यते इति ।

साम्यस्यात्र विवक्षितत्वे संवादकमनन्तरमेव साम्याभिधानं

दर्शयति ।प्रकृतिवियुक्त इति । ।कुर्वन्नपि न लिप्यते इत्यत्र,

न तावत् निषिद्धंकुर्वन्नपि न दुष्टो भवतीत्युज्यते,

तथा च सति निष्फलप्रयासत्वेन तस्याननुष्ठानप्रसङ्गात् ।

अतऽत्र न केवलं ज्ञानयोगनिष्ठ:, अपि तु कर्मयोगं

कुर्वन्नप्यात्मसाकात्काराख्यफलविरोधिना केनचिन्न

लिप्यत इत्येवार्थ इत्यभिप्रायेण ।अनात्मन्यात्माभिमानेनेत्यादि

उक्तम् । ।नैव किंचित्करोमि(8) इत्यादिकं ह्रनन्तरमुच्यत

इति भाव: । । न लोप्यते इत्यत्र सवासनं संबन्धवनिषेधौ

विवक्षित इत्याह ।न संबध्यत इति ।

प्रस्तुतार्थतया निगमयति ।अत इति ।।

05.08-09

एवमर्जुनस्य परिपृच्छत: साक्षात्प्रश्नस्योत्तरमुक्तम् ।

अथ तदाशयविदो भगवत आभिप्रायिकं

वाक्यमुत्तरसङ्गत्यर्थं दर्शयत ।यत इति ।

।युक्तोऽत्र योगनिष्ठ:; ।तत्त्ववित्तदन्तर्गतात्मतत्त्वविज्ञानवान्;

तदाह ।एवमात्मतत्त्वविदिति । पश्यन्, शृण्वन्,स्पृशन् जिघ्रन्,

अश्नन्नि चक्षुश्श्रोत्रत्वघ्राणजिह्वाख्यज्ञानेन्द्रियव्यापारा: ।

।गच्छन्,प्रलपन्,विसृजन्ट्ठ,गृह्णन्निति पादादिकर्मेन्द्रियव्यापर: ।

तत्र विसृजान्नितिपायूपस्थव्यापारसंग्रह: ।

उक्तं च, ""पायूपस्थे विसर्गार्थमिन्द्रिये तुल्यकर्मणी ।

विसर्गे च पुरीषस्य विसर्गे चाभिकामत: (भा.मो.275.21) इति ।

।स्वपन्, श्वसन्, उन्मिषन्, निमिषन्निति तु व्यानाख्यप्राणव्यापार: ।

।श्वसन् इति तु ःप्राणसंज्ञकप्राणविशेषव्यापार: ।

।गृह्णन्निति पाणिव्यापारपरोऽपि अपानव्यापरस्यापि तन्त्रेण ग्राहक:;

"तदपानेनाजिघृक्षत् । 2.तदावयत् ।

स य एषोऽन्नस्य ग्रहो यद्वायु: (ऐ.13.10)इति ।

एवं विभागज्ञापनाय ।श्रोत्रादीनि ज्ञानेन्द्रियाणि वागादीनि च

कर्मेन्द्रियाणि प्राणशश्चेत्युक्तम् ।

।इन्द्रियशब्दोऽत्र सर्वेन्द्रियप्रवृत्त्यादिहेतुतया प्राणसंवादादिषु

प्रसिद्धं मुख्यप्राणमजहल्लक्षणया लक्षयतीति तात्पर्यम् ।

।इन्द्रियार्थेष्वित्येतदपि तथैव लक्षकमिति व्यञ्जनाय

।स्वविषयेष्वित्युक्तम् ।

नन्विन्द्रियप्राणेष्वकर्तृषु कर्तृत्वाध्यास: स्वस्याकर्तृत्वबुद्धिश्च

भ्रान्तिरेव स्यात्; आत्मन एव कर्तृत्वस्य ""कर्ता शास्त्रार्थवत्त्वात्

(ब्रा.2.3.33) इत्यादिभि: स्थापितत्वादित्यत्राह ।ज्ञानैकस्वभावस्येति ।

कर्मणां मिथ्यात्वानुसन्धानमिह परोक्तमयुक्तम्; "इन्द्रियाणीन्द्रियार्थेषु

वर्तन्ते' इत्यस्याप्यननुसन्धेयत्वप्रसङ्गात् ।

मुक्तस्य स्वेच्छागृहीतेन्द्रियादि(दे:)व्यवच्छेदाय

उपाधीनामप्यौपाधिकत्वव्यञ्जनाय च ।कर्ममूलशब्द: ।

।ईदृशमिति पुण्यपापरूपमित्यर्थ: ।

अत्र ।तत्त्वविदितिम निरुधि स्वरूपपरत्वात्,

"कार्यकारण'(गी.13.20) इत्यादाविव न चिदचिद्व्यापारविभागोक्ति: ।।

05.10.10

नन्वेवं फलाभिसन्धिपूर्वकेऽपि कर्मणि क्रियमाणे, "नैव किंचित्करोमि

इति भावनया तत्करेणेपि दोष: स्यात् । यदि च परमार्थत:

स्वस्यैव कर्तृत्वम्, किं तस्यौपाधिकत्वानुसन्धानेन प्रयोजनम्;

तथाऽनुसन्धानेऽपि प्रकृतिसंसर्ग एवैनं देहात्मभ्रमे निमज्जयेदिति

शङ्का निराक्रियते ।ब्राहृणीति श्लोकेन । न तावदत्र ब्राहृशब्देन

जीव उच्यते, तत्तकर्तृत्वतिरस्कारप्रकरणत्वात् । नापि परं

ब्राहृ, औपाधिकत्वप्रतिपादनप्रकरणै तदनपेक्षणात्, अनन्तरं च

"सर्वकर्माणि मनसा' (13) इति श्लोकेन

देहकर्तृत्वाभिसन्धानाभिधानात् । अत: पूर्वोक्तस्यार्थस्य

आकाङ्क्षितफलनिर्देशपरत्वोपपत्ते:

हृशब्दोऽतऽत्रेन्द्रियाकारपरिणत प्रकृतिगोचर: ।

भवति हि प्रकृतिकार्येऽपि ब्राहृशब्दप्रयोग:,

""तस्मादेतद्ब्राहृ नाम रूप रूपमन्नं च जायते (मु.1.1.10) इति ।

तदेतदखिलमभि प्रेत्याह ।ब्राहृशब्देनेति ।

ब्राहृशब्दस्य प्रकृतौ प्रयोगं भगवद्गीतायामेवोदाहरति।मम

योनिरिति । भवतु प्रकृतौ ब्राहृशब्द:;प्रस्तुतस्य

किमायातमिति शङ्कायां पूर्वश्लोकार्थन्यायाभ्यामुपबृंहितं

वाक्यार्थमाह ।इन्द्रियाणामिति । ननु बृहत्त्वगुणात्

प्रयोगबलाच्च मूलप्रकृतिब्र्राहृशब्देनेच्यताम्, तत्र

दर्शनश्रवणादिकर्तृत्वानुसन्सानमशक्यम्, मूलप्रकृतिरूपे

तद्धेतुत्वाभावादिति शङ्कानिराकरणाय

।अवस्थितायामित्यन्तमुक्तम् । औपचारिकेऽपि कारणविषय:

प्रयोगो द्रव्यैक्यात् कार्यमपि गोचरयेदिति भाव: ।

।कर्माणीति बहुवचनं पूर्वोक्तवैविध्यपरमिति प्रदर्शनायोक्तम्

।पश्यञ्च्छृण्वन्नित्याद्युक्तप्रकारेणति । ।य: करोतीत्यात्मन्येव

कर्तृत्वनिर्देशात् तदौपाधिकत्वस्मरणाय पूर्वोक्तमाकृष्टम्

।नैव किंचित्करोमीति । ।पापशब्दोऽत्र देहात्मभ्रमविषय: ।

"योऽन्यथा सन्तमात्मानमन्यथा प्रतिपाद्यते ।

किं तेन न कृतं पापं चोरेणात्मापहारिणा'(भा.उ.42.35)

इत्यादिषु च आत्मनोऽकर्तृत्वानुसन्धानप्रकरणे तन्निवृत्तिरेव

वक्तुमुचितेत्यभिप्रायेण ।प्रकृत्यात्माभिमानरूपेणेत्युक्तम् ।

।बन्धहेतुनेति तत्र पापलक्षणद्योतनम् ।

अलौकिकमनिष्टफलासाधारणकारणं हि पापम् ।

प्रयुक्तश्च पापशब्दोऽनेकेष्वझ्र्प्यटर्थेषु, यथा ""न सुकृतं न

दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते (छ.8.4.1)इति ।

ननु पद्मपत्रमम्भसा संस्पृष्टं कथमत्र दृष्टान्त इत्यत्राह

।यथेति । न संसर्गम? निषेधायात्र दृष्टान्त:;

किंतु यथा पद्मपत्रस्य जन्मस्थित्यादिकं सर्वमम्भस्येव,

तथाऽपि न तत्कार्यक्लेश? तद्वत् प्रकृत्यधीनभोगस्थित्यादेरस्य

तत्कार्यदेहात्मभ्रमादिर्न स्यादिति भाव: ।।

05.11.11

एवमुक्तार्थदृढीकरणाय शिष्टाचारसिद्धतोच्यते ।कायेनेति श्लोकेन ।

।बुद्धिरत्र कृत्यध्यवसाय: । केवल? कर्तृत्वाभिमानत्यागो

विवक्षित:। अथवा ममत्वबुद्धिविषयतारहितैरित्यर्थ: ।

तदा ।कायेनेत्यादौ केवलेनेत्यादि परिणाम्यम् ।

यद्वा ।कायश्ब्देन कर्मेन्द्रियवर्गस्यापि लक्षणया संग्रहणात्

।केवलैरिन्द्रियैरिति ज्ञानेन्द्रियाण्युच्यन्ते;

तेषां न ।केवलत्वं वचनादानादिकर्मरहितत्वम् व ततश्च

""धर्म: श्रुतो वा दृष्टो वा(भा.आ.96.31) इत्यादिकमपि सूचितं

भवति । आत्मशुद्धेरत्रैव फलतया निर्देशात्,निष्फलप्रवृत्त्योरयोगाच्च

।स्वर्गादिफलसङ्गमित्युक्तम् । शुद्धिर्हि केनचिद्दूषितस्यापेक्षिता;

स च दोषोऽत्र

स्वतश्शुद्धस्याप्यात्मनोऽनादिकालकृतात्मतत्त्वसाक्षात्कारविरोधी

कर्मेत्यभिप्रायेणाह ।आत्मगतेति ।।

05.12.12

एकस्यैव कर्मणो बन्धहेतुत्वं मोक्षहेतुत्वं च

फलसङ्ग-तदभावादिरूपसहकारिविशेषात् युज्यत

इतीममर्थं विशदयति ।युक्त इति श्लोकेन ।

अत्र ।युक्तशब्देन साहितचेतस्त्वमुच्यते। तच्चात्र

फलान्तरविरक्तिपूर्वकमात्मप्रावण्यमेवेति व्यञ्जनाय

।आत्मव्यतिरिक्तेत्यादि उक्तम् । ।कर्मफलं त्यक्तत्वेति

वचनात् कर्मस्वरूपानुष्ठानं पूर्वोक्तमिहार्थसिद्धं दर्शितम् ।

।नैष्ठिकीं शान्तिमित्यनेन साक्षान्मोक्षप्रतीति: स्यात्,

तद्व्युदासायाह ।स्थिरामिति । प्रकरणलब्धोऽयं विशेष: ।

निष्ठायां भवतीति ।नैष्ठिकी । ।कामकारणेति न स्वैरचारो

विवक्षित:, तस्य दूरनिरस्तत्वात् । अत: कामकर्तृकं प्रेरणं

।कामकार: । तेन यथाभिमतफलसङ्गमात्रं विवक्षितमित्याह

।कामकारेण फले सक्त इति । ।निबध्यत इत्यत्रोपोसर्गेण

नितरां बन्धो विवक्षित इति दर्शयति ।नित्यसंसारी भवतीति ।

वर्तमानव्यपदेशाद्वा तथा विवक्षा ।

"नैवं किंचित्करोमि' (1)इत्यादे:, "फले सक्तो निबध्यते'(12)

इत्यन्तस्य संकलितार्थमुत्तरश्लोकसङ्गत्यर्थमाह ।अत इति ।।

05.13.13

अनन्तरश्लोकार्थमाह ।अथेति । शरीराश्रितेझ्र्ष्विटन्द्रियप्राणेषु

कर्तृत्वसंन्यासाभिधानादनन्तरं तदाश्रये शरीर एव

कर्तृत्वसंन्यास उच्यत इति सङ्गति: । शरीरे कर्तृत्वसंन्यासं

प्रति करणतयोस्य मनस: करणीभावानुगुणव्यापारं दर्शयितुम्

।आत्मन इत्युक्तम् । न हि देवादिदेहसंबन्धमात्रन्यपाप-

कर्तृत्वं, तत्संबन्धमात्रस्याकर्मवश्येऽपि सद्भावात्,

अत: ।प्रचीनकर्ममूलेत्युक्तम् । मुख्यैस्सप्तभि:, अर्वाग्द्वाभ्यां

चात्र ।नवद्वारता; "पुरमेकादशद्वारम्' (क.2.5.1.) इति श्रुतौ

नाभिब्राहृरन्ध्राभ्यां सहैकादशद्वारतोक्ति:। ।पुरे 2.संन्यस्येति ।

पुरस्य संन्यसनक्रियाधिकरणत्वेनान्वय: प्रकृतानुपयुक्त इति भाव: ।

।नवद्वारे पुरे इति निर्देश: सावयवत्वनिरवयवत्वसच्छिद्रत्व

निश्छिद्रत्वपृथुत्वाणुत्वस्वतन्त्रत्वपरतन्त्रत्वनियन्तृत्व-

नियन्तव्यत्वादिभि र्देहात्मनोर्विवेकस्य प्रदर्शनार्थ: ।

।स्वयमिति । देहादिपरारतन्त्र्यरहित इत्यर्थ:;

यद्वा परिशुद्धेन स्वेन रूपेणेति भाव: ।

।वशी अभिमानबलात्काराद्यविषय इत्यर्थ: ।

प्रयत्नाश्रयत्वशरीरस्पन्दनादिहेतुत्वयोरौपाधिकत्वात् ।नैव

कुर्वन्नित्यादि उक्तम् । ।सुखमास्ते ।

कर्तृत्वाभिमानप्युक्तक्लेशादिरहित आस्त इत्यर्थ: ।

पुरमिव शरीरम्, पौरानिवेन्द्रियाणि, सार्वभौममिव परमात्मानम्,

भृत्यमिव स्वात्मानं पश्यतो भवति हि स्वारस्थ्यम् ।

देहात्मभ्रमे हि पुरादिष्वासीनोऽहमिति मन्यते;

तन्निवृत्तौ च देह एव पुरस्थानीयो भवतीति भाव: ।।

05.14.14

एवमौपाधिकस्य रूपस्योपाधिषु संन्यास: उक्त:;

अथै स्वस्मिन्ननुसन्धेयस्वाभाविक रूपमुच्यत इति सङ्गत्यभिप्रायेणाह

।साक्षादिति । विचित्रजनविषयेण

।लोकस्येत्यनेनाभिप्रेतमुपाधिवैचित्र्यादिकं दर्शयितुम्

।अस्त्येत्यादि उक्तम् । ।कर्तृत्वं प्रयत्नादिरूपम् ।

।कर्मणि शरीरेन्द्रियादिचेष्टा:। यद्यात्मनां स्वभाविकमिदं

कर्तृत्वादिकम्, तदा सर्वेषामेकरूपं 3 तत् स्यात्;

न च तथा दृश्यत इत्यभिप्रायेण ।देवाद्यसाधारण

कर्तृत्वमित्यादि उक्तम् । ।देवाद्यसाधारणं

देवत्वादिजातिमत्पिण्डिपरिग्रहदशाप्रतिनियतमित्यर्थ: ।

फलसंयोग: फलस्यानुभव: । प्रकरणवशात् ।प्रभुशब्दोऽत्र

जीवविषय इतिप्रदर्शनार्थम् ।अयं प्रभुरित्युक्तम् ।

जीवे प्रभुशब्दाभिप्रेतमाह ।अकर्मवश्य: स्वाभाविकस्वरूपेनावस्थित

इति । अत्र हि प्रकरणे "मयि सर्वणि'(3.30) इत्यादिना जीवस्य

कर्तृत्वं परमात्मन्यध्यस्यते । अतोऽत्राकर्तृत्वादित्रयं

स्वीकरोतीति वाक्यार्थ: स्यादिति तद्वयुदासायाह

।नोत्पादयतीति । कारणान्तरादर्शनात् तस्यैव

कर्तृत्वमित्यभिप्रायेण चतुर्थपादस्य शङ्कामाह ।कस्तर्हीति ।

सृजतीति शेष: । ।स्वभाव शब्दं प्रकरणोपयुक्तविशेषे स्थापयितुं

वाच्यं तावदाह ।प्रकृतीति । ननु चेतनस्यात्मन: कर्तृत्वादिकं

नास्ति, अचेतनायास्तु वासनायाश्चेतनगुणमात्रभूताया:

कर्तृत्वादिकमिति कथमिदं जाघटीति (ज्ञायते) यद्यात्मन:

स्वतश्शुद्धस्य न कर्तृत्वम्, तर्हि तस्य वासनाऽपि कुतस्समागता?

यदि कुतश्चिद्धेतो:, तदा वासनैव स्वाभाविकत्वे पूर्वदोष:;

औपाधिकत्वे तु अकर्तुरात्मनस्तदागमोऽपि कुत:?

यदि वासनया, तह्र्रन्योन्याश्रयणम्;यद्यन्तस्मात् कुतश्चित्,

तत्रापि तथैवेत्यनवस्था इत्यादिचोद्यनिरासाय ।तुशब्द: ।

तदाह ।अनादिकालेति । बीजाङ्कुरन्यायादन्योन्याश्रयादिपरिहार: ।

वासनाहेतुवैचित्र्य सिद्धयर्थं ।देवाद्याकारेत्यादि उक्तम् ।

यथा तप्ताय:पिण्डे बह्निसंसर्गात् वह्नित्वबुद्धि:,

तथाऽत्रेति दर्शयितुं ।संसर्गकृतशब्द: ।

।वासनाकृतं वासानाख्यविशेषहेतूपाधिकमित्यर्थ: ।।

05.15.15

आत्मनोऽकर्तृत्वादिकस्य, वासनाया: कर्तृत्वादिकस्य च विवरणं

।नादत्ते इति श्लोक स्यार्धद्वयम् ।

परगतपापसुकृतयोरादानप्रसङ्गाभावात् तत्प्रतिषेधोऽनुचित:;

अतस्तत् कार्यं दु:खं सुखं च लक्ष्यते; तत्रापि परगतसुखदु:खयो:

स्वस्मिन्नाकर्षणं न शक्यम् ; अतस्तदपनयनमात्रं

विवक्षितमित्यभिप्रायेणाह ।कस्यचिदिति ।
।आदत्ते इत्यस्य

करोत्याद्यर्थत्वानौचित्यात् । ।विभुरिति न परिणामविशेषाद्यभिप्रायम्;

जीवस्याणुतया श्रुत्यादिसिद्धे: । नापि प्रभुत्वपरम्,

अत्रानुपयुक्तत्वात् ।

अतस्तत्तत्कर्मानुकूलसमस्तदेहानुप्रवेशयोग्यतामात्रं

प्रतिनियतदेशराहित्यं विवक्षितम् । अत एव आगन्तुकेषु

मित्रादिषु संबन्धित्वं प्रतिकूलत्वं च आगन्तुकानां

तत्तद्देहानामेव3. न.न त्मनइति सिध्यति । तत एव च

अनुकूलप्रतिकूलपुरुषशब्द इत्यभिप्रायेणाह ।यतोऽयमिति ।

उत्तरार्धोत्थानाय शङ्कते-।एवंस्वभावस्येति ।

।विपरीतवासना-स्वाभावविरुद्धवासनेत्यर्थ: ।

अत्रोत्तरम्-।अज्ञानेनावृत्तं ज्ञानमिति ।

""अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते ।

य़य़ा क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप सर्वगा ।।

संसारतापान् अखिलानवाप्नोत्यतिसंततान् ।

तया तिरोहितत्ववाच्च शक्ति: क्षेत्रज्ञसंज्ञिता ।।

सर्वभूतेषु भूपाल तारतम्येन वर्तते(लक्ष्यते) (वि.6.8.61.63)

इति भगवत्।पराश रवचनमनुस्मरन् आह-।ज्ञानविरोधिनेति ।

अत्र नञस्तदन्य-तदभावार्थत्वमावरणानुपयु मिति भाव: ।

।स्वफलेत्यादि-न ह्रझ्र्सावटसंकुचितज्ञान:

संसारतापानुभवयोग्य इति भाव: ।

अत्यन्तविलोपपरिहारायाऽऽवरणशब्दोपचरितमाह-संकुचितमिति ।

""न विज्ञातुर्विज्ञातेर्परिलोपो विद्यते (बृ.6.3.30)

इत्यादिश्रुतिसिद्धमानेन स्मारितम् । ।देवादिदेहसंयोग इति

।जन्तुशब्दाभिप्रेतोऽर्थ: । स च मोहजनने कर्मणो द्वारम् ।

शङ्कोत्तरत्वमाह- ।ततश्चेति ।

आत्मनि प्रतिषिद्धस्येष्टानिष्टाचरणस्यान्यहेतुतामाह

।वासनात इति ।।

05.16.16

एवं तृतीयाध्यायोक्ताकर्तृत्वानुसन्धानस्य प्रकारविशेषा:

प्रतिपादिता: प्रतिपादिता:; अथ चतुर्थाध्यायोक्तस्य

ज्ञानविशेषस्य विशोधनं क्रियत इत्यभिप्रायेणाह ।सर्वमिति ।

स्वकाले । अकर्तृत्वानुसन्धानप्रकारकथनादनन्तरं

ज्ञानस्वरूपकथनावसर इत्यर्थ: ।

यद्वा "तद्विद्धि प्रणिपातेन' (4.34) इत्यत्र,

"उपदेक्षयन्ति' इति स्वेनैव निर्दिष्टेविपाककाल इत्यर्थ: ।

।एवं वर्तमानेषु । मुह्रत्स्वपीत्यर्थ:। यद्वा कर्मयोगनिष्ठेष्वित्यर्थ: ।

अज्ञानमावृत्तं चेत्, कथं ज्ञानेन तस्य नाश इति शङ्कां

व्यवच्छिन्दता ।तुशब्देन द्योतितं ज्ञानस्य विशेषं दर्शयि़तुम्

।उक्तलक्षणेनेत्यादि ।निरतिशयपविरत्रेणेत्यन्तमुक्तम् ।

।आत्मनो ज्ञानेनेत्यन्वय: । ।आत्मविषयेणेति ।

।आत्मन: इति षष्ठया: संबन्धसामान्यमात्रपरत्वं

कर्तृविषयत्वं चात्रानुयुक्तमिति भाव: ।

तच्छब्दपरामृष्टप्रकारमाह ।ज्ञानावरणमिति ।

अज्ञानस्वरूपस्यातिगहनत्वसूचनार्थम्, निरतिशय

पवित्रस्य ज्ञानभास्वतो

निश्शेषाज्ञानतिमिरकुक्षिभरित्वप्रदर्शनार्थं च ।अनादिकालेत्यादि

उक्तम् । उत्तरार्धगत तच्छब्दार्थ: ।स्वाभाविकमिति ।

समानाधिकरण्यस्वार स्यात् ।परमिति ज्ञानविशेषणम्;

तदर्थमाह ।अपरिमितमसंकुचितमिति ।

ज्ञानस्य परत्व ह्रनवच्छिन्नविषयत्वम्;तत्र च हेतु: संकोचाभाव

इत्यभिप्राय: । ।सर्वमिति प्रकाशयतेर्थसिद्धकर्मोक्ति: ।

अज्ञाननिवृत्तौ च ज्ञानस्य सर्वगोचरत्वं श्रौतमिति भाव: ।

।आदित्यवदिति दृष्टान्तसामथ्र्यसिद्धमाह ।यथावस्थितमिति ।

एतेन ।परमि त्यत्र पदमिति विशेष्याध्याहार:,1

परम.रमतत्त्वमिति विवक्षा च ।परोक्ता निरस्ता ।।

  1. ेभेदव्यपदेशबलादद्वैतमतस्योपक्रमविरोध: प्रागुक्त: ।


मध्येऽपि स एव तात्त्विको भेद: स्पष्टमुपदिशयत इति तस्य

तात्पर्यविषयत्वं दर्शयति ।तेषामिति । विनष्टाज्ञानानामिति।

न हीदं बहुत्वं भ्रान्तिसिद्धमुपाधिसिद्धं वा वक्तुं शक्यमिति भाव: ।

सत्यमिथ्योपाधिकृतभेदवादिनो।र्भाष्करशङ्करयोर्मतमनूद्य

परिहरति ।न चेदमिति । मिथ्याभूत स्याज्ञानाख्योपादानस्य

विनाशे तदुपात्तमिथ्याभूतान्त: करणाद्युपाधेरपि निवृत्तेरिति

शङ्करं प्रति हेत्वर्थ: । इतरं प्रति ।अज्ञानशब्दवाच्यस्य

कर्मादेर्विनाशे तन्निनित्ताशरीररान्त: करणाद्यपाधिनिवृत्तेरित्यर्थ:।

शङ्करमतदूषणप्रसङ्गे तदुक्तं ज्ञानमात्रात्वमवादं दूषयितुं

शुद्धदशायां ज्ञातृत्वम् (अत्र) सिद्धमिति दर्शयति ।तेषामिति।

संबन्धविषयतया षष्ठी व्यतिरेकगर्भेति ।व्यतिरेकनिर्देशादित्युक्तम् ।।

विनष्टोपाधीनामात्मनां धर्मतया निर्देशात्, ज्ञानस्य

स्वरूपानुबन्धित्व सिद्धेरागन्तुकचैतन्यवादोऽपि निरस्त: ।

।आदित्यिशब्दोऽत्राऽऽदित्यप्रभापर:,

प्रभाद्वारेणैवादित्यस्यप्रकाशकत्वात्; धर्मभूतज्ञाने च सैव दृष्टान्तो

भवितुमर्हति, ""यथा न क्रियते ज्योत्स्ना मलप्रक्षालान्मणे:

दोषप्रहाणान्न ज्ञानमात्मन: क्रियते तथा (वि.ध.104.55)

इत्यादिसाम्याच्च;तदेतदभिप्रेत्य तत्फलितमाह 2.

।आद.आददृष्टान्तेनेति । तत: प्रस्तुतस्य किमित्यत्राह

।तत एवेति । यथा प्रभाया आवारकसन्निधौ संकोच:,

तन्निवृत्तौ पुनर्विकासश्च दृश्यते, तथा ज्ञानस्यापीति भाव: ।

यद्वा तेषामादित्वदवस्थितानां प्रभातुल्यं ज्ञानमित्यर्थ: ।

प्रभाया: प्रदीपादित्याद्यपृथक्सिद्धतेजोद्रव्यविशेषत्वम्,

ज्ञानस्यात्मधर्मत्वेऽपि द्रव्यत्वम्, संकोचविकासयोगि(ग्य)त्वादीनि

च ।शारीरकभाष्ये प्रपञ्जितानि । एवं प्रभातुल्यद्रव्यत्वोपपादनेन

प्रकृतमावृतत्वादिकं युज्यत इत्याह ।तत एवेति ।।

05.17.17

आत्मानुभवसौधसोपानस्य ज्ञानस्यारोगणक्रमं दर्शयति

।तद्बुद्धय: इति श्लोकेन । तच्छब्देनात्र

पूर्वप्रस्तुतस्वाभाविकात्मस्वरूपं पूर्वश्लोकोक्ततज्ज्ञानं वा

परामृश्यत इत्यभिप्रायेण ।तथाविधात्मदर्शनाध्वसाया इत्युक्तम्

व ।तन्निष्ठत्वं विषयान्तरवैमुख्यात् तत्परायणत्वे हेतु: ।

।अयनशब्दोऽत्र कर्मणि ल्युडन्त: प्राप्यपर: ।

वाक्यार्थज्ञानादिमात्रव्यावृत्त्यर्थम् ।एवमभ्यस्यमानेनेत्युक्तम् ।

प्राप्तिप्रतिबन्धकल्मषनिवृत्तिह्र्रुपान्त्यपर्व । अतोऽन्तिमं प्राप्यमत्र

।अपुनरावृत्तिशब्दस्यात्रानुद्दिष्टावध्वन्यतरपरामर्शा(र्शसा)पेक्ष-

समासान्तरव्युदासेनात्मविशेषणत्वायाह 1.।यदवस्थादिति चायुक्तम्,

मोक्षस्याप्यवस्थाविशेषत्वे नित्यत्वायोगात् पुनरावृत्तिप्रसङ्गादित्यत्राह

।स्वेन रूपेणेति । औपाधिकसमस्ताकारनिवृत्तिरूपावस्था

विनाशकासंभ वात् परमतेऽपि प्रध्वंसरूपत्वादनिवत्र्येति भाव: ।।

05.18.18

कीदृशोऽयमात्मसाक्षात्कार इत्याकाङ्क्षायां "येन भूतान्यशेषेण

द्रक्ष्यस्यात्मन्यथो मयि' (4.35) इति प्रागुक्तं व्यनक्ति ।विद्याविनयेति

श्लोकेन । "विद्याविनयसंपन्ने ब्रााहृे' इति पदद्वयं न

समानाधिकरणम्, निर्विशेषणसमुदायसहपठितत्वात्, विद्याविनय-

संपन्नविशेषणप्रतिशीर्षानुक्तेश्च । ।गवि हस्तिनीत्याकारवैषम्यं

दर्शितम्; ।श्वश्वपचशब्दाभ्यां वृत्त्याझ्र्दिटवैषम्यम्;

तद्वत् पूर्वाभ्यामपिस मिथो वैषम्यमेवाभिप्रेतम्। अतो

।ब्रााहृणो इति ब्रााहृणत्वजात्याक्रान्तझ्र्ताटमात्रं विवक्षितमिति दर्शयति

।केवलब्रााहृण इति ।

सात्विकराजसतामसरूपानेकोदाहरणाभिप्रेतमाह

।अत्यन्तविषमेति । ।आत्मस्विति ।

शरीराणामन्योन्यवैषम्यनिषेधो दुश्शक इति भाव: ।

अत्र समदर्शित्वोपयुक्तमूहापोहक्षमत्वं ।पण्डितत्वमिति दर्शयितुम्

।आत्मयाथात्म्यविद इत्युक्तम् । समं द्रषØं शीलं येषां ते समदर्शिन: ।

ननु प्रत्यक्षसिद्धं शरीरवैषम्यम्; शरीराणामपि तत्तद्विशिष्टत्वात्

तत्तकृतज्ञानादिवैषम्यं च दुरपह्नम्; अतोऽत्यन्तविषमेषु

पदार्थत्वादिवत् स्थूलं सामान्यमकिञ्चित्करमित्यत्राह

।विषमाकारस्त्विति । ।प्रकृतेरिति संबन्धसामान्ये षष्ठी ।

तेन साक्षात्प्रकृतिगतं देवत्वादिकं, तत्प्रयुक्तं सखित्वादिकं

च कथंचित्संबन्धमात्रात् ।प्रकृतेरित्युक्तम् । न शरीरगतं वैषम्यं

प्रतिषिध्यते; किंतु तदेवात्र प्रतिपाद्यते ।

न च तत्तच्छरीरविशिष्टत्वलक्षणं तन्मूलज्ञानसङ्कोचादिलक्षणं

वा वैषम्यमपह्नूयते; अपि तु तस्यौपाधिकत्वमुच्यते ।

न च शरीरादिविशिष्टत्वं विरोध:(धि);

स्वाभाविकस्वरूपसाम्यमात्रपरत्वात् । न चैतदत्यन्तस्थूलम्,

शुद्धानामात्मनां स्वरूपभेदस्य दुर्विवेचत्वात्

स्फुटविशेषाकारान्तराभावादिति भाव: । ननु तथाऽपि ब्रााहृणादिषु

पूज्यत्वादिसाम्यबुद्धौ अभोज्यान्नत्वादिदोष: झ्र्कथंटस्मृत:; तत्राह

।आत्मा त्विति ।।

05.19.19

इदानीम् (इह) समदर्शित्वं न कालान्तरभाविफलसाधनमात्रम्,

किंत्विदानीमेव निश्श्रेयसकल्पां क्लेशनिवृतिं्त दिशतीति समदर्शिनां

प्रशंसा क्रियत ।इहैवेति श्लोकेन । ।साधनानुष्ठानदशायामेवेति ।

।इहशब्दस्यात्र लोकपरत्वादपि स्वावस्थाविशेषपरत्वमेववोचितमितिभाव:।

।संसारो जित इति । मुक्तप्रायास्त इत्यर्थ: । सृष्टयदेरत्रानन्वयात्

।सर्गशब-द: सृज्यत इति व्युत्पत्त्याऽत्र संसारपर:।

ब्रााहृणचण्डालादीनां स्पृश्यतवादिसाम्यप्रसङ्गव्युदासाय

।उक्तरीत्येत्युक्तम् । "निरुपाधिकात्मस्वरूपंज्ञानैकाकारतया

।हि समं ब्राहृेति । ब्राहृत्वमेव विधेयम्; अन्यथा

"तसमात्ब्रााहृणि ते स्थिता:' इत् यनन्वयात् ।

समदर्शिनो ब्राहृणि स्थिता:, समस्य ब्राहृत्वात् इति

ह्रन्वय: स्यात्; ततश्चोक्तचोद्यपरिहार इत्यभिप्रायेणाह ।वस्त्विति ।

तत: किं प्रकृतस्येत्यत्राह ।ब्राहृणि स्थितिरिति ।

ब्राहृश्ब्दोऽत्र शुद्धात्मनि ब्राहृसाम्यात् अत्र फलितं

पिण्डितार्थमाह ।आत्मस्विति ।।

05.20.20

प्रियाप्रिये, तदधीनहर्षोद्वेगौ च देहतदवस्थाद्युपाधिभेदनिबन्धनाविति

व्यञ्जियितुं यादृशदेहस्थस्य यदवस्थस्येत्याद्युक्तम् ।

।यदवस्थस्येतत् देहादिकृतज्ञानसङ्कोचाद्य वस्थाविषयं वा ।

प्रियाप्रियरूपकारणागमे तत्कार्यहर्षोद्वेगनिवृत्तिर्दुश्शकेत्यभिप्रायेणाह

।कथमिति । तत्रोत्तरम् ।स्थिरबुद्धिरिति ।

समानाधिकरणसमासादप्युपयोगाति शयादत्र व्यधिकरणसमास

उपपन्न इत्य़भिप्रायेणाह ।स्थिरे आत्मनीति ।

।असंमूढ: इत्यत्र समित्युपसर्ग एकीकारपर:;

एवंविधस्थिरबुद्धित्वासंमूढत्वे द्वे अपि सङ्कलय्य ।तदिति

परामृश्यते । "ब्राहृविदब्राहृणि स्थित:' इति शब्दाभ्यां

सिद्धमवान्तरदशाविशेषं विशदयति ।उपदेशेनेत्यादिना ।

सन्नित्यनेनोपदेशजनितज्ञानमनूद्य विशिष्टं विज्ञानं विधीयत

इति सूचितम् । उक्तमेवार्थं

समदर्शितत्वरूपज्ञानविपाकाभिलाषिणामव्याकुलानुष्ठानपर्वक्रमप्रदर्शनार्थं

श्लोकस्थापदानां हेतुकार्यभावेन महावाक्यान्वयंझ्र्प्रदर्शय?ट दर्शयति

।एतदुक्तमिति । बाह्रकुदृष्टयुपदेशनिवृत्त्यर्थं ।तत्त्विदामित्युक्तम्

व ।भूत्वेत्येतदप्यनुवादत्वसूचनार्थम् ।।

05.21.21

एवं हर्षोद्वेगावकुर्वत: समदर्शित्वप्युक्तं निरतिशयसुखं

स्वयमापततीत्युज्यते ।बाह्रेति श्लोकेन । ।सुखं विन्दति

इत्यस्य ।सुखमक्षयमश्नुते इत्यतो भेदप्रदर्शनाय ।लभत इत्युक्तम् ।

अक्षयसुखप्रारम्भोऽयमिति भाव: । ।प्रकृत्यभ्यासं विहायेत्यर्थलब्धोक्ति: ।

।प्रकृत्यभ्यास: पुन: पुन: प्राकृतशब्दादिभोग्यचिन्ता ।

"विन्दत्यात्मनि यस्सुखम्' इत्युपदेशादिजन्यज्ञानमूलं सुखमुक्तम् ।

।सुखमक्षयमश्नुते इति तु साक्षात्कारानन्तरभावि नित्यं

सुखमुच्यते इति विशेषं दर्शयितुं ।बाह्रानुभवरूपमित्युक्तम् ।।

05.22.22

अनादिकालं बाह्रस्पर्शरसिकस्य तत्परित्याग:

कथमित्याकाङ्क्षायाम् आर्जुनरक्षणादिदोषदर्शनात् तत्तोपरम:

शक्य इति ।ये हि इत्यादिश्लोकेनोच्यत इत्यभिप्रायेणाह

।प्राकृतस्येति । संस्पर्शजा: इत्यनेनाभिप्रेतमौपाधिकत्वं

व्यञ्जयति ।विषयेन्द्रियसंस्पर्शजा इति । ।स्पर्शोऽत्र संबन्धमात्रम् ।

एतेन सुखस्वरूपस्य क्षुद्रत्वमुक्तम् ।

।दु:खयोनित्वं स्वध्यवसानमिति ।एवकाराभिप्राय: ।

न खलु हिरण्यगर्भभोगादिभ्यधिक: प्राकृतभोगोऽस्ति;

सोऽपि स्वमानेन शतसंवत्सरपरिमिततया मानुषादिसम इति

दर्शयितुम् ।अल्पाकालवर्तिन इत्युक्तम् ।

क्षणरुचिबुद्बुदादिष्विवावान्तरस्थितिकालवैषम्येऽप्याद्यन्तवत्त्वं-

त्वविशिष्टमिति भाव: ।

एवं ।संस्पर्शजा इत्यादिविशेषणत्रयेणाल्परत्वदु:खमिश्रत्वान्तत्त्वानि

दर्शितानि । प्रत्यक्षसिद्धेषु दोषेषु निपुणस्य किमुपदेशापेक्ष्येति

दर्शयितुम् 1।उपलभ्यन्त इत्युक्तम् । बुधशब्देनात्र 2.

पञ्.ञ्#ोपरमोपयुक्तविवेकज्ञानवत्त्वं विवक्षितमिति दर्शयितुम्

।तद्यायाथात्म्यविदित्युक्तम् । न तेषु रमते,किंतु क्रमादुपरमत

इति भाव: । सागरतरणराजसेवादिषु शरीरविनाशपर्यन्ता

।आर्जनदोषा: । सहरुाप्राकारपरिवृतगर्भगृहे निवेशितस्यापि

रक्ष्यवस्तुनो राज-दहन-चोर -मूषिकादयस्तन्निवारणक्लेशादयश्च

।रक्षण दोषा: । ""स्वर्गेऽपि पातभीतस्यापि क्षयिष्णोर्नास्ति

निर्वृति: (वि.6.5.50) इत्यादय: ।क्षयदोषा: । ""न जातु काम:

कामानामुपभोगेन शाम्यति । हविषा कृष्णवत्र्मेव भूय

एवाभिवर्धते ।। (वि.4.10.22) ,

""अलाभे मत्तकाशिन्या दृष्टा तिर्यक्षुकामिता

इत्यादिवदुत्तरोतरराग-प्रबला(न्धा)नर्थहेत्वयोग्यविषयप्रवृत्त्यादयो

।भोगदोषा: । सर्वस्य चास्य प्रायश: परहिंसागर्भत्वात् तदधीना

ऐहिकामुष्मिकदु:खसंततयौ ।हिंसादोषा: । ।पञ्चविधाश्चैते दोषा:

प्रत्यक्षादिसिद्धा इति तद्भावनावतां प्राकृतस्यानादिकालशीलितस्यापि

सुत्यजत्वं सिद्धमिति भाव: । उक्तं ।च तुष्टिप्रकरणै ।साङ्खयैरपि,

""बाह्रा विषयोपरमात् 3पञ्च (सां.का.50) इति ।।

05.23.23

एवं बाह्रस्पर्शेष्वसक्तस्याऽऽत्मनि सुखं विन्दत: प्राकृतभोगेषु

दोषदर्शिन: स्वरसवाहिनीं दशामनुवदन् तथाभूतस्याऽऽत्मसाक्षात्करे

तदधीनसुखे च योग्यतामाह
।शक्नोति इति ।

आशरीरपातात् कामक्रोधौ दुर्जयावित्य़भिप्रायेणाह

।शरीरविमोक्षणात्प्रागिति । आत्मसाक्षात्कारदशायां

कामक्रोधप्रसङ्गो न विद्यत इति तत्प्रसङ्गनिवारणसशाज्ञापनाय

।इहैव इत्यनेन साधनानुष्ठानदशोच्यते ।

विन्दत्यात्मनि यस्सुखम्' इति पूर्वोक्तहेतुं स्मारयति

।आत्मानुभवप्रीत्येति । ।वेगोऽत्र मनोवाक्कायानामतित्वरिता प्रवृत्ति: ।

तत्रानुचितविषयाभिध्ऽयान-नीचचाटु-नरपतिशुद्धान्तप्रवेशादय:

कामजा वेगा:। परहिंसा द्युपायचिन्तन-परुष भाषण-प्रहारादय:

क्रोधजा वेगा: । ।सोढुमित्यस्य तितिक्षार्थत्वव्युदासायोक्तम्

।निरोद्धुमिति । ।शक्नोति । शक्तस्सन्नुत्सहयत इत्यर्थ: ।

।युक्त शब्दोऽत्र समाधिलाभपर इत्याह ।आत्मानुभवायार्ह इति ।

"प्राक् शरीरवमोक्षणात्' इत्यस्य शरीरानन्तरमेव फलप्राप्तौ

तात्पर्यम्; अन्यथा तद्वचनस्य निष्फलत्वप्ट्ठरसङ्गादित्यभिप्रायेण

।स एव शरीरविमोक्षोत्तरकालमित्युक्तम् । "सुखमक्षयमश्नुते'

इत्याद्युक्तफलभूतभविष्यत्सुखयोगोऽत्रापि ।सु सुखी इति व्यपदि श्यत

इत्यभिप्रायेणाह ।आत्मानुभवैकसुखस्संपत्स्यत इति ।।

05.24.24

एवं परित्यक्तं प्राकृतभोग्यभोगोपकरणादिकं सर्वमात्मनि

तदेकरसिकत्वाय कल्पयन्, "विन्दत्यात्मनि यस्सुखम्(21)

इत्युक्तमुपायदशास्थं प्रपञ्चयति ।योऽन्तस्सुख: इति श्लोकेन ।

।अन्तश्शब्दाभिप्रायं पूर्वोक्तं चानुसन्धायोक्तम् ।यो बाह्रविषयानुयभवं

सर्वे विहायेति । ।अन्तश्शब्दोऽत्र बाह्रव्यतितिरेकात् आत्मपर: ।

आत्मैव आत्मैव आत्मन्येव वा सुखं यस्य ।सोऽन्तस्सुख: ।

तत्र फलोतोक्ति: ।आत्मानुभवैकसुख इति । अवधारणस्याविशेषेण

सर्वत्रान्वयाद।देकशब्द: । ।अन्तराराम: इत्यस्याभिप्रेतं वक्तुं

पदार्थं तावदाह ।आत्मैकोद्यान इति । आरामो हि भोगस्थानभूत:

छायापल्लवपुष्पफलादिभि: स्वगुणै: सुखवर्धक: ।

तद्वदत्रापि स्वगुणैरपहतपाप्मत्वज्ञानान्दादिभि:

स्वविषयवादकरण(संवादकरण)ग्रन्थकरणादिक्रीडोत्थापकैरातमैव

सुखवर्धक इत्या।रामशब्देनोपचर्यत इत्याह ।स्वगुणैरिति ।

एवं भोग्यं भोगस्थानं च आत्मैवेत्युक्तम्; अथ ।

भोगोपकरणादिमपि स एवेति

।अन्तज्र्योतिश्शब्देनोच्यत इत्यभिप्रायेणाह ।आत्मैकज्ञानो यो

वर्तत इति । अन्येषां हि भोग्यानां स्वरूपादुपकरणस्य

भिन्नत्वादुपकरणमपि हि तदर्थतया पृथक् ज्ञातव्यम्;

अतस्तेषु तदेकज्ञानत्वं नास्तीति भाव: ।

यद्वा प्रकाश(क)आन्तरनैरपेक्ष्यं बाह्रप्रकाशाभावमात्रं

वाऽत्र विवक्षितम् । पूर्वं शरीरात्माभिमानात् देवमनुष्यादिभूतोऽयम्;

इदानीं तु तन्निवृत्त्या यथावस्थितासंकुचितज्ञानादिस्वरूपेणावस्थित

इति ब्राहृभूतशब्दाभिप्राय: । ब्राहृैव निर्वाणमिति वा, ब्राहृणि

निर्वाणमिति वा, समासार्थमभिप्रयन् अत्र विवक्षितमाह

।आत्मानुभवसुखमिति । अत्र ।निर्वाणशब्दस्य परोक्त

शान्त्यर्थत्वं सुखप्रकरणानौचित्यान्मन्दमिति भाव: ।।

05.25.25

समदर्शित्वरूपज्ञानविपाकसिद्धयर्थंम् अनुष्ठानप्रकारो हि

।न प्रह्मष्येत्(20) इत्यादिनोच्यते । तत्र हर्षोद्वेगनिवृत्ति:,

बाह्रविषयनिस्सङ्गत्वम्, तदर्थदोषदर्शनम्, कामक्रोधवेहनिवारणम्,

आत्मन्येव सर्वविधभोग्यताकल्पनं च क्रमात् श्लोकपञ्चकेनोक्तम् ।

अथ प्रागुक्तद्वन्द्वसहत्वादिस्मारणपूर्वकं सर्वभूतहितेरतत्वं

नाम समदर्शित्वेऽत्यन्तान्तरङ्गं साधनमुपदिश्यते

।लभन्ते इति श्लोकेन । छिन्नद्वैधा: इत्यनेन

भेदस्वरूपनिषेधभ्रमव्युदासायाह ।शीतोष्णादिद्वन्द्वैर्विमुक्ता इति ।

।द्वैधशब्दस्यात्र संशयशब्दस्यात्र संशयाद्यर्थत्वं

चानुचितमिति भाव: । नियन्तव्येषु प्रधानं मन इह

।आत्मशब्देनोच्यते । नियमनं च

तस्योचितविषयावस्थापनमित्यभिप्रायेण आत्मन्येव

नियमितमनस इत्युक्तम् । ""श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।

आत्मन: प्रतिकूलानि परेषां न समाचरेत् इति

।पञ्चमवेदद्रष्टा परमर्षिणा निर्णीतोऽयमर्थं इति ज्ञापनाय

।आत्मवदिति दृष्टान्त:, ।हितेष्वेवेत्यवधारणं च ।

।सर्वशब्दोऽत्र दृष्टान्तभूतं स्वात्मानम्, आत्मान्तरं च

संह्णातीति भाव: । एवमवस्थितस्य

परिशुद्धान्योन्यसदृशात्मस्वरूपसाक्षात्कारवत्त्वमृषिशब्देन

विवक्षितमिति ज्ञापनायह।द्रष्टार इति । एवंविधसाक्षात्कारसिद्धौ

अनिष्टनिवृत्तिरिष्टप्राप्तिश्च ।क्षीणकल्मषा: ब्राहृनिर्वाणं लभन्ते

इत्युभाभ्यामुच्यत इत्याह ।य एवंभूता इति ।

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते' (4.38) इति

ज्ञानस्य कल्मषनिवर्तकत्वं प्रागेवोक्तमिह स्मारितम् ।।

05.26.26

एवं षड्भि: श्लोकै:

समदर्शित्वसाधकमनुष्ठानप्राकारमुपदिश्यत

तत्र शीघ्रप्रवृत्तिसिद-धयर्थं फलस्याविलम्बित्वमनन्तरमुच्यत

इत्यभिप्रायेणाह ।उक्तलक्षणानामिति ।

कामक्रोधवियुक्ततोक्ति: "शक्नोति' (23) इति

श्लोकार्थानुवाद: । क्रोधनिवृत्त्यैव

सर्वभूतहितेरतत्वमित्यपि(ति) सूचितम् ।

।यतीनामित्यत्र रूढेरयुक्तत्वात् प्रकृतिप्रत्य़यार्थवैशद्याय

।यतनशीलानामित्युक्तम् ।

तेन "न प्रह्मष्येत्' (20) इति श्लोकद्वयार्थोऽनूदित: ।

।यतचेतसामित्येतत् आत्मन्येव सर्वाकारकल्पनानुवाद

इति दर्शयितुं ।नियम इतमनसामिति उक्तम् ।

।विजितात्मनामित्यनेन दोषप्रदर्शनेनान्त:करणावर्जनपरस्य

"ये हि' (22) इति श्लोकस्यार्थ: सूचित इति प्रदर्शनाय

।विजितमनसामित्युक्तम् । एवं पुनरुक्तिपरिहाराज्ञानात्

।विदितात्मनामिति परै: पठितम् । ।अभितो वर्तते

इत्यत्यन्त आसन्नकालत्वं विवक्षितमिति भाव: ।।

05.27-28

""ज्ञानकर्मात्मिके निष्ठे योगलक्ष्ये सुसंस्कृते ।

आत्मानुभूतिसिद्धयर्थे पूर्वषट्केन चोदिते ।। (सं.2) इति

।सग्रहमनुसंदधान उत्तरश्लोकानां सङ्गतिमाह ।उक्तं

कर्मयोगमिति ।

स्पर्शशब्दस्यात्रानुभवपरस्यानुभाव्यार्थज्ञापनाय

।विषयस्पर्शानिति उक्तम् । फलोतमाह ।बाह्रेन्द्रियव्यापारं

सर्वमुपसंह्मत्येति ।

"उपविश्याऽऽसने' (6.12) इत्यादिवक्ष्यमाणानुसन्धानेन

योगयोग्येत्यादि

उक्तम्। ।चक्षु: इत्येकवचनं करणाकारैक्यादिति दर्शयितुं

।चक्षुषी इत्युक्तम् । "संप्रेक्ष्य नासिकाग्रम्' (6.13)

इतिवक्ष्यमाणेन "नासाग्रन्यस्तलोचन:'

इत्यादिप्रकरणान्तरोक्त्या च ।भ्रुवोन्तरे

कृत्वाइत्यस्यैकाथ्र्यमाह ।नासाग्र इति ।

नासाभ्यन्नरसञ्चारमात्रस्य स्वत:सिद्धस्य विधेयत्वायोगात्

।समौ कृत्वा इत्येतदेव विधेयमिति

दर्शयितुं ।नासाभ्यन्तरचारिणौ प्राणापानावित्यनुवाद: ।

अपानस्य नासाभ्यन्तरसञ्चार व्यञ्जनाय

।उच्छवासनिझ्र्
शटश्वासावित् युक्तम् ।

एक एव हि वायुर्नासापुटेन निष्क्रामन् प्रविशंश्च प्राणोऽपान

इति चोच्यते । वृत्तिस्थानादिसाम्यायोगात्

गतिसाम्योक्ति: । न दीर्घमुच्छवसन्,

नापि निझ्र्शट श्वसन्नित्यर्थ: ।

साक्षात्कारात्यन्ताव्यवहितपूर्वावस्थाविषयत्वात्

।यतशब्दस्य ।प्रवृत्त्यनर्हेत्यर्थ उक्त: ।

स्पर्शान् कृत्वा बहिब्रााह्रान्' इत्यत्र प्रवृत्तिनिरवारणम्;

"यतेन्द्रय:' इत्यादौ तु तत्फलभूता

प्रवृत्त्यनर्हतेत्यपुनरुक्तिरिति भाव:। ज्ञानार्थधातौ निष्पन्नस्य

मुनिशबदस्य योगावस्थायाम् आत्मसाक्षात्कारूपज्ञानविशेषे

तात्पर्यमाह ।आत्मावलोकनशील इति ।

अत्र वाचंयमत्वादप्यन्तरङ्गभूतोऽयमित्यर्थ इति भाव: ।

।सदाशब्दाभिप्रेतं व्यनक्ति ।साध्यदशायामिवेति ।

।मुक्त एव । मुक्तप्राय इत्यर्थ: ।।

05.29.29

अध्यायारम्भसे, ""संन्यासं कर्मणां कृष्ण (1)

इत्यादिना वैषम्ये पृष्टे ज्ञानयोगस्य दुष्करत्वादिकम्,

कर्मयोगस्य सौकर्यम् शैघ्रयं चोक्तम् ।

ततश्च सेतिकर्तव्यताकसशिरस्ककर्मयोगो विशदीकृत:

अथात्रोपसंहारेऽपि प्राक्प्रश्नोत्तरतया

प्राकान्तसौकर्यादिकमेव प्राकारान्तरेण स्थिरीक्रियत

इत्यभिप्रायेणाह ।उक्तस्येति ।

अत्र ।कर्मयोगशब्देन दैवमेव (4.24)

इत्याद्युक्तप्रातिस्विकप्रधानांशो गृहीत:;

।नित्यनैमित्तिककर्मेतिकर्तव्यताकस्येत्यनेन

सर्वकर्मयोगभेदनिष्ठानां ज्ञानयोगभक्तियोगनिष्ठानां

चावर्जनीय: साधारणांश: । ।सुशकत्वम् अनिर्वेदेन

प्रवृत्तिविषयत्वम् । ।शान्तिशब्दोऽत्र

न भगवत्प्राप्तिरूपमोक्षपर:;

जीवोपासनप्रकरणत्वात् । नापि कर्मयोगसाध्यफलपर:,

ततोऽप्युक्तस्य प्रसिद्धिस्वारस्यानुरोधिन:

कर्माङ्गोपश(ङ्गापग)मस्य वक्तुमुचितत्वात्;

ज्ञात्वा इत्यत्रानुष्ठायेत्यध्याहारसापेक्षत्वगप्रसङ्गात् ।

अत: "सुखं बन्धात्प्रमुच्यते'(5.3) इत्यादिनोक्तं

मन:क्लेशशान्त्यादिरूपं

सुखमत्र शान्तिशब्देन विवक्षितमित्यभिपायेणाह

।कर्मयोगकरण एव सुखमृच्छतीति ।

भगवत्समानाधिकरणतया सर्वलोकप्रतिसंबन्धिकतया

च महेश्वरशब्दस्यात्र न रूढिविशेषेण प्रवृत्तिरित्याह

।सर्वेषां लोकेश्वराणामपीति । सर्वेषां लोकानां

महान्तमीश्वरमित्येव तु समासार्थ: ।

तत्र प्रमाणमाह ।तमीश्वराणामिति ।

श्रुतावपि महेश्वरशब्द: सप्रतिसंबन्धिकत्वात्

परमत्वविशेषणाच्च न रूढ:; तद्वदत्रापि ।

सर्वशब्दासङ्कोचान्महत्त्वविशेषणाच्च रुद्रादि:

लोकेश्वरान-तरव्यवच्छेद उक्त: ।

सर्वेश्वरेश्वर: कृष्ण:'(वि.ध74.44) इति हि स्मर्यते ।

कर्मयोगस्य अनुष्ठानदशायामेव कथं सुखमिति शङ्कां

विशेषणत्रयेण व्युदस्यति ।मामित्यादिना ।

महोदारसार्वभौमप्रियसखसेवायामिव

कर्मयोगे सुखबुद्धयैव प्रवर्तत इति भाव: ।

।मदाराधनरूप: कर्मयोग इत्यनेन ।भोक्तारं यज्ञतपसाम्

इत्यस्यार्थो विवृत: । यज्ञास्तपांसि

च कर्मयोगवर्गोपलक्षणमिति भाव:। सौहार्दस्य

प्रयोजनान्तरनिरपेक्षसमाराधनहेतुत्वे लोकदृष्टान्तमाह

।सुह्मद इति । ।सर्व इति । न केवलं शास्त्रनिष्ठा:,

तु पामरा:, तिर्यञ्चोऽपि केचित् स्वेषु सौहार्दवन्तं

पुरुषंझ्र्हि
टइङ्गिताकारैरुपलक्ष्य तावन्मात्रेण

संप्रीतास्तदनुवर्तनमतिप्रयत्नेन कुर्वन्तीत्यर्थ: ।

पुरुषान्तरवत् ऐश्वर्यमदगर्वमूलदौर्मुख्यादिवर्जनं

चास्य सुह्मत्त्वेन लभ्यते ।।

प्र्प्र्।इति श्रीमद्गीताभाष्यगीकायां तात्पर्यचन्द्रिकायां पञ्चमोऽध्याय: ।।



श्रीमद्गीताभाष्टीकायां तात्पर्यचन्द्रिकायां षष्ठोऽध्याय: