गौडपादकारिका/द्वितीयप्रकरणम्

← प्रथमप्रकरणम् गौडपादकारिका/द्वितीयप्रकरणम्
गौडपादः
तृतीयप्रकरणम् →



(अथ गौडपादीयकारिकायां वैतथ्याख्यं द्वितीयं प्रकरणम् /द्वितीयं प्रकरणम्

[ष्]वैतथ्यप्रकरणम्)

 

वैतथ्यं सर्वभावानां स्वप्ने आहुर्मनीषिणः  ।

अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना  ॥ २.१ ॥

अदीर्घत्वाच्च कालस्य गत्वा देशान्न पश्यति  ।

प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते  ॥ २.२ ॥

अभावश्च रथादीनां श्रूयते न्यायपूर्वकम्  ।

वैतथ्यं तेन वै प्राप्तं स्वप्ने आहुः प्रकाशितम्  ॥ २.३ ॥

अन्तःस्थानात्तु भेदानां (तस्माज्/तथा) जागरिते स्मृतम्  ।

यथा तत्र तथा स्वप्ने (संवृतत्वेन /संवृतत्वं न) भिद्यते  ॥ २.४ ॥

(स्वप्नजागरितस्थाने /ष्]स्वप्नजागरिते स्थाने) ह्येकमाहुर्मनीषिणः  ।

भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना  ॥ २.५ ॥

आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा  ।

वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः  ॥ २.६ ॥

सप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते /अपि प्रतिपद्यते)  ।

तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः  ॥ २.७ ॥

(अपूर्वं /अपूर्वाः) स्थानि(धर्मो /धर्मा) हि यथा स्वर्गनिवासिनाम्  ।

तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः  ॥ २.८ ॥

स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।

बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः  ॥ २.९ ॥

जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।

बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः  ॥ २.१० ॥

उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि  ।

क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः  ॥ २.११ ॥

कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया  ।

स एव बुध्यते भेदानिति वेदान्तनिश्चयः  ॥ २.१२ ॥

विकरोत्यपरान् भावानन्तश्चित्ते (व्यवस्थितान् /अव्यवस्थितान्)  ।

नियतांश्च बहिश्चित्ते एवं कल्पयते प्रभुः  ॥ २.१३ ॥

चित्त(काला हि /कालाश्च) येऽन्तस्तु द्वयकालाश्च ये बहिः  ।

कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः  ॥ २.१४ ॥

अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः  ।

कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे  ॥ २.१५ ॥

जीवं कल्पयते पूर्वं ततो भावान् पृथग्विधान्  ।

बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः  ॥ २.१६ ॥

अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता  ।

सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः  ॥ २.१७ ॥

निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते  ।

रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः  ॥ २.१८ ॥

प्राणादिभिर्(अनन्तैश्च /ष्]अनन्तैस्तु)  भावैरेतैर्विकल्पितः  ।

मायैषा तस्य देवस्य (यया संमोहितः /ष्]ययायं मोहितः) स्वयम्  ॥ २.१९ ॥

(प्राण /प्राणा) इति प्राणविदो भूतानीति च तद्विदः  ।

गुणा इति गुणविदस्तत्त्वानीति च तद्विदः  ॥ २.२० ॥

पादा इति पादविदो विषया इति तद्विदः  ।

लोका इति लोकविदो देवा इति च तद्विदः  ॥ २.२१ ॥

वेदा इति वेदविदो यज्ञा इति च तद्विदः  ।

भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः  ॥ २.२२ ॥

सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः  ।

मूर्त इति मूर्तविदो अमूर्त इति च तद्विदः  ॥ २.२३ ॥

काल इति कालविदो दिश इति च तद्विदः  ।

वादा इति वादविदो भुवनानीति तद्विदः  ॥ २.२४ ॥

मन इति मनोविदो बुद्धिरिति च तद्विदः  ।

चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः  ॥ २.२५ ॥

पञ्चविंशक इत्येके षड्विंश इति चापरे  ।

एकत्रिंशक इत्याहुरनन्त इति चापरे  ॥ २.२६ ॥

लोकांल्लोकविदः प्राहुराश्रमा इति तद्विदः  ।

स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे  ॥ २.२७ ॥

सृष्टिरिति सृष्टिविदो लय इति च तद्विदः  ।

स्थितिरिति स्थितिविदः (सर्वे /सर्वं) चेह तु सर्वदा  ॥ २.२८ ॥

यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति  ।

तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम्  ॥ २.२९ ॥

एतैरेषो अपृथग्भावैः पृथगेवेति लक्षितः  ।

एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः  ॥ २.३० ॥

स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा  ।

तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः  ॥ २.३१ ॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः  ।

न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता  ॥ २.३२ ॥

भावैरसद्भिरेवायमद्वयेन च कल्पितः  ।

भावा अप्यद्वयेनैव तस्मादद्वयता शिवा  ॥ २.३३ ॥

(नात्म/नान्य)भावेन नानेदं न स्वेनापि कथंचन  ।

न पृथङ्नापृथक्किंचिदिति तत्त्वविदो विदुः  ॥ २.३४ ॥

वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः  ।

निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः  ॥ २.३५ ॥

तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम्  ।

अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ २.३६ ॥

निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च  ।

चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ २.३७ ॥

तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः  ।

तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ २.३८ ॥

 

[चोलिति (गौडपादीयकारिकायां /गौडपादीये आगमशास्त्रे [ष्]गौडपादीयकारिकासु)वैतथ्याख्यं

द्वितीयं (प्रकरणम् /प्रकरणं समाप्तम्) चोल्]