देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०४

← अध्यायः ०३ देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०४
वेदव्यासः‎
अध्यायः ०५ →


रुद्रप्रार्थनम्

सूत उवाच
 ततः सर्वे सुरगणा महेन्द्रप्रमुखास्तदा ।
 पद्मयोनिं पुरस्कृत्य रुद्रं शरणमन्वयुः ॥ १ ॥
 उपतस्थुः प्रणतिभिः स्तोत्रैश्चारुविभूतिभिः ।
 देवदेवं गिरिशयं शशिलोलितशेखरम् ॥ २ ॥
 देववा ऊचुः

 जय देव गणाध्यक्ष उमालालितपङ्‌कज ।
 अष्टसिद्धिविभूतीनां दात्रे भक्तजनाय ते ॥ ३ ॥
 महामायाविलसितस्थानाय परमात्मने ।
 वृषाङ्‌कायामरेशाय कैलासस्थितिशालिने ॥ ४ ॥
 अहिर्बुध्न्याय मान्याय मनवे मानदायिने ।
 अजाय बहुरूपाय स्वात्मारामाय शम्भवे ॥ ५ ॥
 गणनाथाय देवाय गिरिशाय नमोऽस्तु ते ।
 महाविभूतिदात्रे ते महाविष्णुस्तुताय च ॥ ६ ॥
 विष्णुहृत्कञ्जवासाय महायोगरताय च ।
 योगगम्याय योगाय योगिनां पतये नमः ॥ ७ ॥
 योगीशाय नमस्तुभ्यं योगानां फलदायिने ।
 दीनदानपरायापि दयासागरमूर्तये ॥ ८ ॥
 आर्तिप्रशमनायोग्रवीर्याय गुणमूर्तये ।
 वृषध्वजाय कालाय कालकालाय ते नमः ॥ ९ ॥

 सूत उवाच
 एवं स्तुतः स देवेशो यज्ञभुग्भिर्वृषध्वजः ।
 प्राह गम्भीरया वाचा प्रहसन्विबुधर्षभान् ॥ १० ॥
श्रीभगवानुवाच
 प्रसन्नोऽहं दिविषदः स्तोत्रेणोत्तमपूरुषाः ।
 मनोरथं पूरयामि सर्वेषां देवतर्षभाः ॥ ११ ॥
 देवा ऊचुः
 सर्वदेवेश गिरिश शशिमौलिविराजित ।
 आर्तानां शङ्‌करस्त्वं च शं विधेहि महाबल ॥ १२ ॥
 पर्वतो विन्ध्यनामास्ति मेरुद्वेष्टा महोन्नतः ।
 भानुमार्गनिरोद्धा हि सर्वेषां दुःखदोऽनघ ॥ १३ ॥
 तदवृद्धिं स्तम्भयेशान सर्वकल्याणकृद्‍भव ।
 भानुसञ्चाररोधेन कालज्ञानं कथं भवेत् ॥ १४ ॥
 नष्टे स्वाहास्वधाकारे लोके कः शरणं भवेत् ।
 अस्माकं च भयार्तानां भवानेव हि दृश्यते ॥ १५ ॥
 दुःखनाशकरो देव प्रसीद गिरिजापते ।
 श्रीशिव उवाच
 नास्माकं शक्तिरस्तीह तद्‌वृद्धिस्तम्भने सुराः ॥ १६ ॥
 इममेवं वदिष्यामो भगवन्तं रमाधवम् ।
 सोऽस्माकं प्रभुरात्मा च पूज्यः कारणरूपधृक् ॥ १७ ॥
 गोविन्दो भगवान्विष्णुः सर्वकारणकारणः ।
 तं गत्वा कथयिष्यामः स दुःखान्तो भविष्यति ॥ १८ ॥
 इत्येवमाकर्ण्य गिरीशभाषितं
     देवाश्च सेन्द्राः सपयोजसम्भवाः ।
 रुद्रं पुरस्कृत्य च वेपमाना
     वैकुण्ठलोकं प्रतिजग्मुरञ्जसा ॥ १९ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे रुद्रप्रार्थनं नाम चतुर्थोऽध्यायः ॥ ४ ॥