देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०३

← अध्यायः ०२ देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०३
वेदव्यासः‎
अध्यायः ०४ →

देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्

सूतउवाच
 एवं समुपदिश्यायं देवर्षिः परमः स्वराट् ।
 जगाम ब्रह्मणो लोकं स्वैरचारी महामुनिः ॥ १ ॥
 गते मुनिवरे विन्ध्यश्चिन्तां लेभेऽनपायिनीम् ।
 नैव शान्तिं स लेभे च सदान्तःकृतशोचनः ॥ २ ॥
 कथं किं त्वत्र मे कार्यं कथं मेरुं जयाम्यहम् ।
 नैव शान्तिं लभे नापि स्वास्थ्यं मे मानसे भवेत् ॥ ३ ॥
(धिगुत्साहं च मानं च धिङ्‌मे कीर्तिं च धिक्कुलम्)
धिग्बलं मे पौरुषं धिक् स्मृतं पूर्वैर्महात्मभिः ।
 एवं चिन्तयमानस्य विन्ध्यस्य मनसि स्फुटम् ॥ ४ ॥
 प्रादुर्भूता मतिः कार्ये कर्तव्ये दोषकारिणी ।
 मेरुप्रदक्षिणां कुर्वन्नित्यमेव दिवाकरः ॥ ५ ॥
 सग्रहर्क्षगणोपेतः सदा दृप्यत्ययं नगः ।
 तस्य मार्गस्य संरोधं करिष्यामि निजैः करैः ॥ ६ ॥
 तदा निरुद्धो द्युमणिः परिक्रामेत्कथं नगम् ।
 एवं मार्गे निरुद्धे तु मया दिनकरस्य च ॥ ७ ॥
 भग्नदर्पो दिव्यनगो भविष्यति विनिश्चयम् ।
 एवं निश्चित्य विन्ध्याद्रिः खं स्पृशन् ववृधे भुजैः ॥ ८ ॥
 महोन्नतैः शृङ्‌गवरैः सर्वं व्याप्य व्यवस्थितः ।
 कदोदेष्यति भास्वांस्तं रोधयिष्याम्यहं कदा ॥ ९ ॥
 एवं सञ्चिन्तयानस्य सा व्यतीयाय शर्वरी ।
 प्रभातं विमलं जज्ञे दिशो वितिमिराः करैः ॥ १० ॥
 कुर्वन्स निर्गतो भानुरुदयायोदये गिरौ ।
 प्रकाशते स्म विमलं नभो भानुकरैः शुभैः ॥ ११ ॥
 विकासं नलिनी भेजे मीलनं च कुमुद्वती ।
 स्वानि कार्याणि सर्वे च लोकाः समुपतस्थिरे ॥ १२ ॥
 हव्यं कव्यं भूतबलिं देवानां च प्रवर्धयन् ।
 प्राह्णापराह्णमध्याह्नविभागेन त्विषां पतिः ॥ १३ ॥
एवं प्राचीं तथाग्नेयीं समाश्वास्य वियोगिनीम् ।
 ज्वलन्तीं चिरकालीनविरहादिव कामिनीम् ॥ १४ ॥
 भास्करोऽथ कृशानोश्च दिशं नूनं विहाय च ।
 याम्यां गन्तुं ततस्तूर्णं प्रतस्थे कमलाकरः ॥ १५ ॥
 न शशाकाग्रतो गन्तुं ततोऽनूरुर्व्यजिज्ञपत् ।
 अनूरुरुवाच
 भानो मानोन्नतो विन्ध्यो निरुध्य गगनं स्थितः ॥ १६ ॥
 स्पर्धते मेरुणा प्रेप्सुस्त्वद्दत्तां च प्रदक्षिणाम् ।
 सूत उवाच
 अनूरुवाक्यमाकर्ण्य सविता ह्यास चिन्तयन् ॥ १७ ॥
 अहो गगनमार्गोऽपि रुध्यते चातिविस्मयः ।
 प्रायः शूरो न किं कुर्यादुत्पथे वर्त्मनि स्थितः ॥ १८ ॥
 निरुद्धो नो वाजिमार्गो दैवं हि बलवत्तरम् ।
 राहुबाहुग्रहव्यग्रो यः क्षणं नावतिष्ठते ॥ १९ ॥
 स चिरं रुद्धमार्गोऽपि किं करोति विधिर्बली ।
 एवं च मार्गे संरुद्धे लोकाः सर्वे च सेश्वराः ॥ २० ॥
 नान्वविन्दन्त शरणं कर्तव्यं नान्वपद्यत ।
 चित्रगुप्तादयः सर्वे कालं जानन्ति सूर्यतः ॥ २१ ॥
 संरुद्धो विन्ध्यगिरिणा अहो दैवविपर्ययः ।
 यदा निरुद्धः सविता गिरिणा स्पर्धया तदा ॥ २२ ॥
 नष्टः स्वाहास्वधाकारो नष्टप्रायमभूज्जगत् ।
 एवं च पाश्चिमा लोका दाक्षिणात्यास्तथैव च ॥ २३ ॥
 निद्रामीलितचक्षुष्का निशामेव प्रपेदिरे ।
 प्राञ्चस्तथोत्तराहाश्च तीक्ष्णतापप्रतापिताः ॥ २४ ॥
 मृता नष्टाश्च भग्नाश्च विनाशमभजन् प्रजाः ।
 हाहाभूतं जगत्सर्वं स्वधाकव्यविवर्जितम् ।
 देवाः सेन्द्राः समुद्विग्नाः किं कुर्म इतिवादिनः ॥ २५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥