देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०२

← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०१ देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०२
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०३ →

शौचविधिवर्णनम्

श्रीनारायण उवाच
आचारहीनं न पुनन्ति वेदा
     यदप्यधीताः सह षड्‌भिरङ्‌गैः ।
छन्दांस्येनं मृत्युकाले त्यजन्ति
     नीडं शकुन्ता इव जातपक्षाः ॥ १ ॥
ब्राह्मे मुहूर्त्ते चोत्थाय तत्सर्वं सम्यगाचरेत् ।
रात्रेरन्तिमयामे तु वेदाभ्यासं चरेद्‌ बुधः ॥ २ ॥
किञ्चित्कालं ततः कुर्यादिष्टदेवानुचिन्तनम् ।
योगी तु पूर्वमार्गेण ब्रह्मध्यानं समाचरेत् ॥ ३ ॥
जीवब्रह्मैक्यता येन जायते तु निरन्तरम् ।
जीवन्मुक्तश्च भवति तत्क्षणादेव नारद ॥ ४ ॥
पञ्चपञ्च उषःकालः सप्तपञ्चारुणोदयः ।
अष्टपञ्चभवेत्प्रातः शेषः सूर्योदयः स्मृतः ॥ ५ ॥
प्रातरुत्थाय यः कुर्याद्विण्मूत्रं द्विजसत्तमः ।
नैर्ऋत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥ ६ ॥
विण्मूत्रेऽपि च कर्णस्थ आश्रमे प्रथमे द्विजः ।
निवीतं पृष्ठतः कुर्याद्वानप्रस्थगृहस्थयोः ॥ ७ ॥
कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् ।
विण्मूत्रं तु गृही कुर्यात्कर्णस्थं प्रथमाश्रमी ॥ ८ ॥
अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा ।
वाचं नियम्य यत्‍नेन ष्ठीवनश्वासवर्जितः ॥ ९ ॥
न फालकृष्टे न जले न चितायां न पर्वते ।
जीर्णदेवालये कुर्यान्न वल्मीके न शाद्वले ॥ १० ॥
न ससत्त्वेषु गर्तेषु न गच्छन्न पथि स्थितः ।
सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने ॥ ११ ॥
पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः ।
उत्साहे मैथुने वापि तथा वै गुरुसन्निधौ ॥ १२ ॥
यागे दाने ब्रह्मयज्ञे द्विजो मौनं समाचरेत् ।
देवता ऋषयः सर्वे पिशाचोरगराक्षसाः ॥ १३ ॥
इतो गच्छन्तु भूतानि बहिर्भूमिं करोम्यहम् ।
इति सम्प्रार्थ्य पश्चात्तु कुर्याच्छौचं यथाविधि ॥ १४ ॥
वाय्वग्नी विप्रमादित्यमापः पश्यंस्तथैव गाः ।
न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ १५ ॥
उदङ्‌मुखो दिवा कुर्याद्‌रात्रौ चेद्दक्षिणामुखः ।
तत आच्छाद्य विण्मूत्रं लोष्ठपर्णतृणादिभिः ॥ १६ ॥
गृहीतलिङ्‌ग उत्थाय स गच्छेद्वारिसन्निधौ ।
पात्रे जलं गहीत्वा तु गच्छेदन्यत्र चैव हि ॥ १७ ॥
गृहीत्वा मृत्तिकां कूलाच्छ्वेतां ब्राह्मणसत्तमः ।
रक्तां पीतां तथा कृष्णां गृह्णीयुश्चान्यवर्णकाः ॥ १८ ॥
अथवा या यत्र देशे सैव ग्राह्या द्विजोत्तमैः ।
अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषकोत्करात् ॥ १९ ॥
कृतशौचावशिष्टाच्च न ग्राह्याः पञ्चमृत्तिकाः ।
मूत्रात्तु द्विगुणं शौचे मैथुने त्रिगुणं स्मृतम् ॥ २० ॥
एका लिङ्‌गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् ।
मूत्रशौचं समाख्यातं शौचे तद्‌ द्विगुणं स्मृतम् ॥ २१ ॥
विट्शौचे लिङ्‌गदेशे तु प्रदद्यान्मृत्तिकाद्वयम् ।
पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥ २२ ॥
वामपादं पुरस्कृत्य पश्चाद्दक्षिणमेव च ।
प्रत्येकं च चतुर्वारं मृत्तिकां लेपयेत्सुधीः ॥ २३ ॥
एवं शौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ।
त्रिगुणं वानप्रस्थस्य यतीनां च चतुर्गुणम् ॥ २४ ॥
आर्द्रामलकमाना तु मृत्तिका शौचकर्मणि ।
प्रत्येकं तु सदा ग्राह्या नातो न्यूना कदाचन ॥ २५ ॥
एतद्दिवा स्याद्विट्शौचं तदर्धं निशि कीर्तितम् ।
आतुरस्य तदर्धं तु मार्गस्थस्य तदर्धकम् ॥ २६ ॥
स्त्रीशूद्राणामशक्तानां बालानां शौचकर्मणि ।
यथा गन्धक्षयः स्यात्तु तथा कुर्यादसंख्यकम् ॥ २७ ॥
गन्धलेपक्षयो यावत्तावच्छौचं विधीयते ।
सर्वेषामेव वर्णानामित्याह भगवान्मनुः ॥ २८ ॥
वामहस्तेन शौचं तु कुर्याद्वै दक्षिणेन न ।
नाभेरधो वामहस्तो नाभेरूर्ध्वं तु दक्षिणः ॥ २९ ॥
शौचकर्मणि विज्ञेयो नान्यथा द्विजपुङ्‌गवैः ।
जलपात्रं न गृह्णीयाद्विण्मूत्रोत्सर्जने बुधः ॥ ३० ॥
गृह्णीयाद्यदि मोहेन प्रायश्चित्तं चरेत्ततः ।
मोहाद्वाप्यथवाऽऽलस्यान्न कुर्याच्छौचमात्मनः ॥ ३१ ॥
जलाहारस्त्रिरात्रः स्यात्ततो जापाच्च शुध्यति ।
देशकालद्रव्यशक्तिस्वोपपत्तीश्च सर्वशः ॥ ३२ ॥
ज्ञात्वा शौचं प्रकर्तव्यमालस्यं नात्र धारयेत् ।
पुरीषोत्सर्जने कुर्याद्‌ गण्डूषान्द्वादशैव तु ॥ ३३ ॥
चतुरो मूत्रविक्षेपे नातो न्यूनान्कदाचन ।
अधोमुखं नरः कृत्वा त्यजेत्तं वामतः शनैः ॥ ३४ ॥
आचम्य च ततः कुर्याद्दन्तधावनमादरात् ।
कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्‌गुलमव्रणम् ॥ ३५ ॥
कनिष्ठिकाग्रवत्स्थूलं पूर्वार्धे कृतकूर्चकम् ।
करञ्जोदुम्बरौ चूतः कदम्बो लोध्रचम्पकौ ।
बदरीति द्रुमाश्चेति प्रोक्ता दन्तप्रधावने ॥ ३६ ॥
अन्नाद्याय व्यूहध्वंसे सोमो राजायमागमत् ।
स मे मुखं प्रक्षाल्य तेजसा च भगेन च ॥ ३७ ॥
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ॥ ३८ ॥
अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेषु च ।
अपां द्वादशगण्डूषैर्विदध्याद्दन्तधावनम् ॥ ३९ ॥
रवेर्दिने यः कुरुते प्राणी दन्तस्य धावनम् ।
सविता भक्षितस्तेन स्वकुलं तेन घातितम् ॥ ४० ॥
प्रतिपद्दर्शषष्ठीषु नवम्येकादशीरवौ ।
दन्तानां काष्ठसंयोगाद्दहत्यासप्तमं कुलम् ॥ ४१ ॥
कृत्वालं पादशौचं ह्यमलमथ जलं
     त्रिःपिबेद्‌ द्विर्विमृज्य
तर्जन्याङ्‌गुष्ठवत्या सजलमभिमृशे-
     न्नासिकारन्ध्रयुग्मम् ।
अङ्‌गुष्ठानामिकाभ्यां नयनयुगयुतं
     कर्णयुग्मं कनिष्ठा-
ङ्‌गुष्ठाभ्यां नाभिदेशे हृदयमथ तले-
     नाङ्‌गुलीभिः शिरांसि ॥ ४२ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे शौचविधिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥