देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०२

← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०१ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०२
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०३ →




गायत्रिशक्त्यादिप्रतिपादनम्

श्रीनारायण उवाच
 वर्णानां शक्तयः काश्च ताः शृणुष्व महामुने ।
 वामदेवी प्रिया सत्या विश्वा भद्रविलासिनी ॥ १ ॥
 प्रभावती जया शान्ता कान्ता दुर्गा सरस्वती ।
 विद्रुमा च विशालेशा व्यापिनी विमला तथा ॥ २ ॥
 तमोऽपहारिणी सूक्ष्मा विश्वयोनिर्जया वशा ।
 पद्मालया परा शोभा भद्रा च त्रिपदा स्मृता ॥ ३ ॥
 चतुर्विंशतिवर्णानां शक्तयः समुदाहृताः ।
 अतः परं वर्णवर्णान्व्याहरामि यथातथम् ॥ ४ ॥
 चम्पका अतसीपुष्पसन्निभं विद्रुमं तथा ।
 स्फटिकाकारकं चैव पद्मपुष्पसमप्रभम् ॥ ५ ॥
 तरुणादित्यसङ्‌काशं शङ्‌खकुन्देन्दुसन्निभम् ।
 प्रवालपद्यपत्राभं पद्मरागसमप्रभम् ॥ ६ ॥
 इन्द्रनीलमणिप्रख्यं मौक्तिकं कुङ्‌कुमप्रभम् ।
 अञ्जनाभं च रक्तं च वैदूर्यं क्षौद्रसन्निभम् ॥ ७ ॥
 हारिद्रं कुन्ददुग्धाभं रविकान्तिसमप्रभम् ।
 शुकपुच्छनिभं तद्वच्छतपत्रनिभं तथा ॥ ८ ॥
 केतकीपुष्पसंकाशं मल्लिकाकुसुमप्रभम् ।
 करवीरश्च इत्येते क्रमेण परिकीर्तिताः ॥ ९ ॥
 वर्णाः प्रोक्ताश्च वर्णानां महापापविशोधनाः ।
 पृथिव्यापस्तथा तेजो वायुराकाश एव च ॥ १० ॥
 गन्धो रसश्च रूपं च शब्दः स्पर्शस्तथैव च ।
 उपस्थं पायुपादं च पाणी वागपि च क्रमात् ॥ ११ ॥
 प्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं च ततः परम् ।
 प्राणोऽपानस्तथा व्यानः समानश्च ततः परम् ॥ १२ ॥
 तत्त्वान्येतानि वर्णानां क्रमशः कीर्तितानि तु ।
 अतः परं प्रवक्ष्यामि वर्णमुद्राः कमेण तु ॥ १३ ॥
 सुमुखं सम्पुटं चैव विततं विस्मृतं तथा ।
 द्विमुखं त्रिमुखं चैव चतुःपञ्चमुखं तथा ॥ १४ ॥
 षण्मुखाधोमुखं चैव व्यापकाज्जलिकं तथा ।
 शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम् ॥ १५ ॥
 विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् ।
 सिंहाक्रान्तं महाक्रान्तं मुद्‌गरं पल्लवं तथा ॥ १६ ॥
 त्रिशूलयोनी सुरभिश्चाक्षमाला च लिङ्‌गकम् ।
 अम्बुजं च महामुद्रास्तुर्यरूपाः प्रकीर्तिताः ॥ १७ ॥
 इत्येताः कीर्तिता मुद्रा वर्णानां ते महामुने ।
 महापापक्षयकराः कीर्तिदाः कान्तिदा मुने ॥ १८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादस्कन्धे गायत्रिशक्त्यादिप्रतिपादनं नाम द्वितीयोऽध्यायः ॥ २ ॥

वर्गःदेवीभागवतपुराणम्