← दशकम् १८ नारायणीयम्
दशकम् १९
[[लेखकः :|]]
दशकम् २० →

पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतदॄतौ ।
प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ॥ १९१ ॥

पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्याभिरता दशापि ते ।
पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥ १९२ ॥

तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः ।
प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तवस्तवम् ॥ १९३ ॥

स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः ।
भवत्सुखास्वादरसादमीष्वियान्बभूव कलो ध्रुववन्न शीघ्रता ॥ १९४ ॥

तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः ।
पिताऽपि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥ १९५ ॥

कृपाबलेनैव पुरः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः ।
विराजि चक्रादिवरायुधांशुभिः भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ १९६ ॥

प्रचेतसां तावदयाचतामपिः त्वमेव कारुण्यभराद्वारानदाः ।
भवद्विचिन्ताऽपि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥ १९७ ॥

अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् ।
सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥ १९८ ॥

ततश्च ते भूतलरोधिनस्तरून्कृधा दहन्तो द्रुहिणेन वारिताः ।
द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥ १९९ ॥

अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धयाधिया ।
अवापुरानन्दपदं तथाविधस्त्वमीश वातालयनाथ पाहिमाम् ॥ १९१० ॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_१९&oldid=32255" इत्यस्माद् प्रतिप्राप्तम्