← दशकम् २९ नारायणीयम्
दशकम् ३०
[[लेखकः :|]]
दशकम् ३१ →

शक्रेण संयति हतोऽपि बलिर्महात्मा
शुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।
विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं
चक्रे वशे स तव चक्रमुखादभीतः ॥ ३०१॥

पुत्रार्तिदर्शनवशाददितिर्विषण्णा
तं काश्यपं निजपतिं शरणं प्रपन्ना ।
त्वत्पूजनं तदुदितं हि पयोव्रताख्यं
सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥ ३०२॥

तस्यावधौ त्वयि निलीनमतेरमुष्याः
श्यामश्चतुर्भुजवपुः स्वयमाविरासीः ।
नम्रां च तामिह भवत्तनयो भवेयं
गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥ ३०३॥

त्वं काश्यपे तपसि सन्निदधत्तदानीं
प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा ।
प्रासूत च प्रकटवैष्णवदिव्यरूपं
सा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥ ३०४॥

पुण्याश्रमं तमभिवर्षति पुष्पवर्षै
र्हर्षाकुले सुरकुले कृततूर्यघोषे ।
बध्वाञ्जलिं जय जयेति तनुः पितृभ्यां
त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥ ३०५॥

तावत्प्रजापतिमुखैरुपनीय मौञ्जी
दण्डाजिनाक्षवलयादिभिरर्च्यमानः ।
देदीप्यमानवपुरीश कृताग्निकार्य
स्त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥ ३०६॥

गात्रेण भाविमहिमोचितगौरवं प्राग्
व्यावृण्वतेव धरणीं चलयन्नयासीः ।
छत्रं परोष्मतिरणार्थमिवादधानो
दण्डं च दानवजनेष्विवं सन्निधातुम् ॥ ३०७॥

तां नर्मदित्तरतटे हयमेधशाला
मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः ।
भास्वान्किमेष दहनो नु सनत्कुमारो
योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥ ३०८॥

आनीतमाशु भृगुभिर्महसाभिभूतै
स्त्वां रम्यरूपमसुरः पुळकावृताङ्गः ।
भक्त्या समेत्य सुकृती परिषिच्य पादौ
तत्तोयमन्वधृत मूर्धति तीर्थतीर्थम् ॥ ३०९॥

प्रह्लादवंशजतया क्रतुभिर्द्विजेषु
विश्वासतो नु तदिदं दितिजोऽपि लेभे ।
यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं
स त्वं विभो गुरुपुरालय पालयेथाः ॥ ३०१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_३०&oldid=32266" इत्यस्माद् प्रतिप्राप्तम्