← दशकम् ५७ नारायणीयम्
दशकम् ५८
[[लेखकः :|]]
दशकम् ५९ →

त्वयि विहरणलोले बालजालैः प्रलम्ब
प्रमथनसविळम्बे धेनवः स्वैरचाराः ।
तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः
किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥ ५८१॥

अनधिगतनिदाघक्रौर्यबृन्दावनान्तात्
बहिरिदमुपयाताः काननं धेनवस्ताः ।
तव विरहविषण्णा ऊष्मलग्रीष्मताप
प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥ ५८२॥

तदनु सह सहायैर्दूरमन्विष्य शौरे
गळितसरणिमुञ्जारण्यसञ्जातखेदम् ।
पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात्
त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥ ५८३॥

सकलहरिति दीप्ते घोरभाङ्कारभीमे
शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः ।
अहह भुवनबन्धो पाहि पाहीति सर्वे
शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ ५८४॥

अलमलमतिभीत्य सर्वतो मीलयध्वं
भृशमिति तव वाचा मीलिताक्षेषु तेषु ।
क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा
सपदि ववृतिरे ते हन्त भण्डीरदेशे ॥ ५८५॥

जय जय तव माया केयमीशेति तेषां
नुतिभिरुदितहासो बद्वनानाविलासः ।
पुनरपि विपिनान्ते प्राचरः पाटलादि
प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥ ५८६॥

त्वयि विमुखविमोच्चैस्तापभारं वहन्तं
तव भजनवदन्तः पङ्कमुच्छोषयन्तम् ।
तव भुजवदुदञ्चत् भूरितेजःप्रवाहं
तपसमयमनैषीर्यामुनेषु स्थलेषु ॥ ५८७॥

तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभि
र्विकसदमलविद्यूत्पीतवासोविलासैः ।
सकलभुवनभाजां हर्षदां वर्षवेलां
क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥ ५८८॥

कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः
शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी ।
स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च
प्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥ ५८९॥

अथ शरदमुपेतां तां भवद्भक्तचेतो
विमलसलिलपूरां मानयन्काननेषु ।
तृणाममलवनान्ते चारु सञ्चारयन् गाः
पवनपुरपते त्वं देहि मे देहसौख्यम् ॥ ५८१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_५८&oldid=32296" इत्यस्माद् प्रतिप्राप्तम्