पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १३५

← अध्यायः १३४ पद्मपुराणम्
अध्यायः १३५
वेदव्यासः
अध्यायः १३६ →

श्रीमहादेव उवाच।
साभ्रमत्यास्तु माहात्म्यं वक्ष्ये देवि यथातथम् ।
कश्यपो वै मुनिश्रेष्ठस्तपो वै तप्तवान्महत् १।
अनेकवर्षपर्यंतं तेन तप्तं महत्तपः ।
अर्बुदे पर्वते रम्ये नानाद्रुमसमाकुले २।
तत्र गत्वा तपस्तप्तं ऋषिणा कश्यपेन वै ।
सरस्वती यत्र रम्या पवित्रा पापनाशिनी ३।
एकस्मिन्दिवसे देवि गतोऽसौ नैमिषं प्रति ।
तदा ते ऋषयः सर्वे कथां चक्रुरनेकशः ४।
तदा तैस्तु द्विजैः सम्यक्पृष्टोऽसौ कश्यपो मुनिः ।
अहो कश्यप नः प्रीत्यै गंगेहानीयतां प्रभो ५।
भवन्नाम्ना तु सा गंगा भविष्यति सरिद्वरा ।
तेषां वाक्यमुपाकर्ण्य नमस्कृत्य द्विजांश्च तान् ६।
आगतो ह्यर्बुदारण्ये सरस्वतीतीरसंनिधौ ।
तत्र तप्तं तदा तेन तपः परमदुष्करम् ७।
आराधितो ह्यहं तेन कश्यपेन द्विजेन वै ।
प्रत्यक्षोऽहं तदा जातस्तस्य द्विजवरस्य च ८।
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ९।
कश्यप उवाच।
वरं दातुं समर्थोऽसि देवदेव जगत्पते ।
शिरःस्थिता या गंगेयं पवित्रा पापहारिणी १०।
मम देया विशेषेण महादेव नमोस्तुते ।
तदा देवि मयोक्तं च गृह्णीष्व त्वं द्विजोत्तम ११।
जटामेकां परित्यज्य दत्ता गंगा तदा मया ।
तां गृहीत्वा द्विजश्रेष्ठः स्वस्थानं हर्षतो ययौ १२।
केशरन्ध्रं नाम तीर्थं वासो वै कश्यपस्य च ।
गतस्तत्र तु देवेशि मुनिभिः परिवारितः १३।
कश्यपेन समानीता काश्यपी सा सरिद्वरा ।
यस्या दर्शनमात्रेण ब्रह्महा मुच्यते किल १४।
पार्वत्युवाच।
स्नानमात्रेण किं पुण्यं तत्र तीर्थे वदस्व मे ।
विश्वनाथ कृपालुस्त्वं दयां कुरु ममोपरि १५।
दर्शने किं भवेत्पुण्यं स्नाने किं वद देवराट् ।
महिमा कीदृशो ब्रह्मन्सर्वं त्वं वक्तुमर्हसि १६।
महादेव उवाच।
मया श्रुतान्यनेकानि तीर्थान्यायतनानि च ।
श्रीविष्णोश्च प्रसादाच्च नद्यः सागरगाः प्रभोः १७।
गंगा च यमुना रेवा तापी चैव महानदी ।
गोदावरी तुंगभद्रा कौशिकी गल्लिका तथा १८।
कावेरी वेदिका भद्रा सरयूः पापहारिणी ।
अन्याश्च विविधा नद्यः सर्वपापहरा भुवि १९।
प्रयागस्तीर्थराजश्च काशी पुष्कर एव च ।
नैमिषारण्यसंज्ञं तु तीर्थं चामरकंटकम् २०।
उत्तमं द्वारकाक्षेत्रमर्बुदारण्यमुत्तमम् ।
एवंविधानि दिव्यानि क्षेत्राणि विविधानि च २१।
श्रुतानि तत्र देवेशि माया विष्णोः प्रसादतः ।
पूर्वं भगीरथेनैव याचितोऽहं तु पार्वति २२।
तदा दत्ता इयं गंगा विष्णोर्लोकमभीप्सुना ।
कश्यपाय पुनर्दत्ता ऋषीणां वचनान्मया २३।
इयं वै काश्यपी गंगा रोगदोषहरा सदा ।
इयं या कथ्यते लोके युगे वै नामपूर्वकम् २४।
तदहं कथयिष्यामि शृणु सुंदरि तत्वतः ।
कृते कृतवती नाम त्रेतायां गिरिकर्णिका २५।
द्वापरे चंदना नाम कलौ साभ्रमती स्मृता ।
दिनेदिने विशेषेण स्नानार्थं तु नराश्च ये २६।
सर्वपापविनिर्मुक्ता यांति विष्णोः सनातनम् ।
प्लक्षावतरणे तीर्थे सरस्वत्यां तथेश्वरि २७।
केदारे च कुरुक्षेत्रे यत्फलं स्नानतो भवेत् ।
तत्फलं तु नृणां नूनं साभ्रमत्या दिने दिने २८।
भवतीति न संदेहो व्यासस्य वचनं यथा ।
नभस्येपरपक्षे तु प्रत्यहं वा सुरेश्वरि २९।
अमावास्यादिने सम्यक्श्राद्धदाने च यत्फलम् ।
नरस्तत्फलमाप्नोति साभ्रमत्यावगाहनात् ३०।
कार्तिक्यां कृत्तिकायोगे श्रीस्थले माधवाग्रतः ।
तत्फलं लभते मर्त्यो साभ्रमत्यावगाहनात् ३१।
एषा श्रेष्ठतमा देवि सर्वलोकेषु पावनी ।
इयं धन्यतमा देवि पवित्रा ह्यघनाशिनी ३२।
यस्यां वै साभ्रमत्यां च एते तिष्ठंति नित्यशः ।
पूर्वं संबंधिनो ये च उत्तरे ये तथा पुनः ३३।
पाश्चात्या दाक्षिणात्याश्च सर्वे यांति च नित्यशः ।
तीर्थयात्रामिषेणैव खेटके ब्रह्मसन्निधौ ३४।
आयांति सर्वदा देवि कार्तिक्यां च न संशयः ।
तत्र श्राद्धं प्रकुर्वंति तथा वै विप्रभोजनम् ३५।
नाना धर्मान्प्रकुर्वंति नानायज्ञांश्च नित्यशः ।
विविधानि च दानानि प्रकुर्वंति जनाः सदा ३६।
चतुर्युगेषु सर्वेषु नात्र कार्या विचारणा ।
यवक्रीतोऽथ रैभ्यश्च काक्षीवानुशिजस्तथा ३७।
भृग्वंगिरास्तथा कण्वो मेधावी च पुनर्वसुः ।
बंदी च गुणसंपन्नः प्राच्यां दिशि उपश्रिताः ३८।
उदीच्यां ये महाभागा मधुमत्प्रमुखास्तथा ।
सुबंधुश्च महाभागो दत्तात्रेयश्च वीर्यवान् ३९।
शिखी दीर्घतमाश्चैव गौतमः कश्यपस्तथा ।
श्वेतकेतुः कहोडश्च पुलहो देवलस्तथा ४०।
विश्वामित्र भरद्वाजौ जमदग्निश्च वीर्यवान् ।
ऋचीकपुत्रो गर्गश्च ऋषिरुद्दालकस्तथा ४१।
देवशर्माऽथ धौम्यश्च आस्तीकः कश्यपस्तथा ।
लोमशो नाभिकेतुश्च लोमहर्षण एव च ४२।
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ।
वालखिल्यादयो ये च सर्वे गच्छंति तत्र वै ४३।
कृतस्नाना निराहाराः सदा विष्णुपरायणाः ।
शंखचक्रगदाधरास्तटे तिष्ठंति नित्यशः ४४।
पितृतीर्थं गयानाम सर्वतीर्थवरं शुभम् ।
यत्रास्ते देवदेवेशः स्वयमेव पितामहः ४५।
गीतायाः पितृभिर्गाथा श्राद्धभागमपीप्सुभिः ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ४६।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।
तथा वाराणसी पुण्या पितॄणां वल्लभा सदा ४७।
या चैव मम सांनिध्याद्भुक्तिमुक्तिफलप्रदा ।
ममाज्ञया तु देवेशो बिंदुमाधवसंज्ञकः ४८।
नित्यं तिष्ठति देवेशि वाराणस्यां विशेषतः ।
अतो धन्यतमा श्रेष्ठा पुरीयं मम सर्वदा ४९।
पितॄणां वल्लभं तीर्थं पुण्यं वै विमलेश्वरम् ।
पितृतीर्थं प्रयागं च सर्वतीर्थसमन्वितम् 6.135.५०।
साभ्रमत्युदके देवि आयांति वचनान्मम ।
वटेश्वरश्च भगवान्माधवेन समन्वितः ५१।
दशाश्वमेधकं पुण्यं गंगाद्वारं तथैव च ।
मन्नियोगाच्च देवेशि साभ्रमत्यां वसंति हि ५२।
नदाथ ललितादेवी तीर्थं यत्सप्तधारकम् ।
तथा मित्रपदं नाम केदारं शंकरालयम् ५३।
गंगासागरमित्याहुः सर्वतीर्थमयं शुभम् ।
तीर्थं ब्रह्मसरस्तद्वच्छतद्रु सलिले ह्रदे ५४।
तीर्थं तु नैमिषं नाम आज्ञया मम सर्वदा ।
साभ्रमत्युदके देवि निवसंति न संशयः ५५।
श्वेता वल्कलिनी पुण्या ततः श्वेता हिरण्मयी ।
हस्तिमत्यथवार्त्तघ्नी नदी सागरगामिनी ५६।
पितॄणां वल्लभा ह्येताः श्राद्धकोटिफलप्रदः ।
तत्र श्राद्धानि देयानि पुत्रैः पितृहिताय वै ५७।
पाटलं वाडवाख्यं च नगरं तत्र सुंदरि ।
साभ्रमत्यां सदा एताः प्राप्ता नद्यो विशेषतः ५८।
तत्र स्नानं च दानं च ये कुर्वंति नरा भुवि ।
इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् ५९।
जंबूद्वीपं महापुण्यं यत्र पुण्यं विवर्द्धते ।
तत्रार्याख्यं महापुण्यं सर्वकामफलप्रदम् ६०।
नीलकंठमिति ख्यातं तीर्थं नंदह्रदस्तथा ।
तथा रुद्रह्रदस्तीर्थं पुण्यं रुद्र महालयम् ६१।
मंदाकिनी महापुण्या तथाच्छोदा महानदी ।
साभ्रमत्यां वहंत्येते स्वात्मना दर्शनीकृते ६२।
धूम्रा मित्रपदं तद्वद्वैजनाथं दृषद्वरम् ।
क्षिप्रा नदी महाकालं तथा कालिंजरो गिरिः ६३।
गंगोद्भूतं हरोद्भेदं नर्मदाकारमेव च ।
गंगापिंडप्रदानेन समान्याहुर्मनीषिणः ६४।
एतानि ब्रह्मतीर्थानि साभ्रमत्युत्तरे तटे ।
गुप्तीकृतानि देवेशि देवैर्ब्रह्मपुरोगमैः ६५।
स्मरणादपि लोकानां पापघ्नानि महेश्वरि ।
किं पुनः श्राद्धदातॄणां मानवानां सुरेश्वरि ६६।
ॐकारं पितृतीर्थं च कावेरी कपिलोदकम् ।
संभेदश्चंडवेगायास्तथैवामरकंटकम् ६७।
कुरुक्षेत्राच्छतगुणमस्मिन्स्नानादिकं भवेत् ।
वार्तघ्नीसंगमे देवि गणेश्वरपुरःसरम् ६८।
साभ्रमत्यां पुरा नीतं गणैस्तीर्थकदंकबम् ।
एष तूद्देशतः प्रोक्तस्तीर्थानां संगमो मया ६९।
वागीशापि न शक्नोति तीर्थानां तत्वविस्तरम् ।
सत्यं तीर्थं दयातीर्थं तीर्थमिंद्रियविग्रहः ७०।
तस्यास्तीर्थे प्रयत्नेन स्नानं कुर्यान्न संशयः ।
प्रातःकालो मुहूर्तांस्त्रीन्संगवस्तावदेव तु ७१।
तदा स्नानादिकं तीर्थे देवानां प्रीतिदायकम् ।
मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम् ७२।
पितॄणां प्रीतिजननं स्नानपिंडादि तर्पणम् ।
सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ७३।
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु ।
अह्नो मुहूर्ता विख्याता दशपंच च सर्वदा ७४।
तत्राष्टमो मुहूर्तो यः स कालः कुतुपः स्मृतः ।
मध्याह्ने सर्वदा यस्मान्मंदी भवति भास्करः ७५।
तस्मादनंतफलदः पितॄणां पिंडदानतः ।
मध्याह्नः खङ्गपात्रं च तथा नेपालकंबलः ७६।
रूप्यं दर्भास्तथा गावो दौहित्रं कुतपास्तिलाः ।
पापं कुत्सितमित्याहुस्तस्य संतापकारकाः ७७।
अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ।
ऊर्द्ध्वं मुहूर्तात्कुतुपात्यन्मुहूर्त चतुष्टयम् ७८।
महूर्तपंचकं चैतच्छ्राद्धकाले समिष्यते ।
विष्णोर्देहात्समुद्भूताः कुशाः कृष्णतिलाः स्मृताः ७९।
श्राद्धस्य रक्षणार्थाय एवमाहुर्दिवौकसः ।
तिलोदकांजलिर्देयो जलस्थैस्तीर्थवासिभिः ८०।
सदर्भहस्तैरेकेन श्राद्धमेवं न हिंस्यते ।
साभ्रमत्यां नामधेयैरिति तीर्थप्रवेशनम् ८१।
कारयित्वा मया देवि दत्ता वै कश्यपाय च ।
मम भक्तः कश्यपोसौ वल्लभो मम सर्वदा ८२।
दत्ता तस्मादियं गंगा पवित्रा पापनाशिनी ।
साभ्रमत्यां महाभागे तीर्थे वै ब्रह्मचारिके ८३।
आत्मानं च प्रतिष्ठाप्य तन्नाम्ना शंकरो ह्यहम् ।
स्थितो लोकहितार्थाय ब्रह्मचारीश संज्ञकः ८४।
साभ्रमत्यामुपकंठे ब्रह्मचारीश संज्ञके ।
कलौ भक्तो विशेषेण पूजनं कुरुते यदा ८५।
इहलोके सुखं भुक्त्वा याति शैवं पदं महत् ।
महद्भिर्व्याधिभिश्चैव पीडितो यदि गच्छति ८६।
यस्याशु नश्यति व्याधिर्दर्शनाच्च महेश्वरि ।
गत्वा वै तस्य संस्थाने उपवासी जितेंद्रियः ८७।
पूजनं कुरुते भक्त्या रात्रौ तिष्ठन्सुनिश्चलः ।
तदाहं योगिरूपेण दर्शनं तस्य यामि हि ८८।
ददामि वांच्छितान्कामान्सत्यं सत्यं वरानने ।
ममस्थाने विशेषेण समायांति च ये जनाः ८९।
तेषां व्याधिप्रशमनं करोमि सुचिरादहम् ।
चतुरशीतिसंज्ञेयो व्याधिः संकथितो मया ९०।
स स व्याधिर्विनश्येत दर्शनादेव सुंदरि ।
न लिंगं वर्तते तत्र मामकं नगनंदिनि ९१।
स्नानमात्रं तु तत्रैव मामकं नात्र संशयः ।
एकस्मिन्नेव काले तु अस्यां भूमौ महातपाः ९२।
राजा वै सूर्यवंशीयो ब्रह्मदत्तस्तु वीर्यवान् ।
तेन राज्ञा तपस्तप्तं बहुकालं सुरेश्वरि ९३।
पंचाग्निसाधनं तेन कृतं च बहुधा ततः ।
मासोपवासकादीनि तपस्तप्तान्यनेकशः ९४।
एवं बहुतरं कालं राज्ञा तप्तं तपो महत् ।
प्रत्यक्षोऽहं तदा जातो वरार्थं वरवर्णिनि ९५।
ब्रह्मदत्त शृणुष्व त्वं महद्वाक्यं नरेश्वर ।
यं यं वांछयसे नित्यं तं तं दद्मि न संशयः ९६।
तेनोक्तं मम देवेश वांच्छितं यदि दीयते ।
एक एव वरो देव दीयतां मम सर्वदा ९७।
मम नाम्ना हि देवेश ईश्वरो भुवि जायताम् ।
तेन वाक्येन संतुष्टो वरो दत्तो मयाऽनघे ९८।
तदाहं तेन वै सार्द्धं निवसामि सुरेश्वरि ।
अत्र स्थित्वा निराहारो भक्तिं कुर्यादशेषतः ९९।
ददामि वांछितान्कामान्यावदिंद्राश्चतुर्दश ।
अत्रागत्य तु ये विप्रा रुद्रजाप्यादिकं च यत् 6.135.१००।
प्रकुर्वंति विशेषेण तेषां दद्मि शृणुष्व तत् ।
स्त्रीसौख्यं पुत्रसौख्यं च लक्ष्मीवृद्धिकरं पुनः १०१।