पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०६६

← अध्यायः ०६५ पद्मपुराणम्
अध्यायः ०६६
वेदव्यासः
अध्यायः ०६७ →

नारद उवाच-
यमस्याराधनं ब्रूहि मद्धितार्थं सुरोत्तम ।
कथं न गम्यते देव नरेण नरकांतरे १।
श्रूयते यमलोके तु सदा वैतरणी नदी ।
अनाधृष्यात्वपारा च दुस्तरा बहुशोणिता २।
दुस्तरा सर्वभूतानां सा कथं सुतरा भवेत् ।
भयमेतन्महादेव यमलोकं प्रति प्रभो ३।
तस्य निर्मोचनार्थाय ब्रूहि कृत्यमशेषतः ।
भगवन्देवदेवेश कृपां कृत्वा ममोपरि ४।
महादेव उवाच-
द्वारवत्यां पुरा विप्र स्नातोऽहं लवणांभसि ।
ददृशे मुनिमायांतं मुद्गलं नाम वाडव ५।
ज्वलंतमिवचादित्यं तपसा द्योततांगकम् ।
मां प्रणम्य मुनिः प्राह मुद्गलो विस्मयान्वितः ६।
मुद्गल उवाच-
अकस्मान्मूर्च्छितो देव पतितोऽस्मि धरातले ।
प्रज्वलंति ममांगानि गृहीतो यमकिंकरैः ७।
बलादाकृष्यमाणोऽहं पुरुषॐगुष्ठमात्रकः ।
बद्धो यमभटैर्गाढं नीतोऽस्मि शमनांतिकम् ८।
क्षणात्सभायां पश्यामि यमं पिंगललोचनम् ।
कृष्णमुखं महारौद्रं मृत्युव्याधिशतान्वितम् ९।
वातपित्त श्लेष्मदोषैर्मूर्तिमद्भिस्तु सेवितम् ।
कायशोषज्वरातंक स्फोटिका लूतकादिभिः १०।
ज्वालांगमर्दशीर्षार्ति भगंदर बलक्षयैः ।
कंठमालाक्षिरोगैश्च मूत्रकृच्छ्रज्वरव्रणैः ११।
विमूर्च्छिका गलग्राह हृद्रोगैर्भूततस्करैः ।
इत्थं बहुविधै रौद्रैर्नानारूपैर्भयंकरैः १२।
कपालशिरोहस्तैश्च संग्रामे नरके तथा ।
राक्षसैर्दानवैर्घोरैरुपविष्टैः पुरः स्थितैः १३।
धर्माधिकारिभिश्चात्र चित्रगुप्तादि लेखकैः ।
व्याघ्र सिंह वराहैश्च शिखासर्पैः सुदुर्द्धरैः १४।
वृश्चिकैर्दंष्ट्रिभिर्भूतैः कीटकैर्मत्कुणादिभिः ।
वृक चित्रादि शुनकैः कंकैर्गृध्रैश्च जंबुकैः १५।
तस्करैर्भूतदारिद्रैर्मारिभिर्डाकिनीग्रहैः ।
मुक्तकेशैः श्वासकासैर्भ्रुकुटी कुटिलाननैः १६।
बृहत्प्रतापैर्नोभीतैः शासकैः पापकर्मणाम् ।
यमः सभायां शुशुभे सेव्यमानः परिग्रहैः १७।
भीमाटविकजीवैश्च यथा व्यालांजनो गिरिः ।
ततो विश्वेश्वरः प्राह समयः किंकरान्प्रति १८।
नामभ्रांतैर्भवद्भिश्च समानीतः कथं मुनिः ।
भीमकस्यात्मजो ग्रामे कौंडिन्ये मुद्गलाभिधः १९।
क्षीणायुः क्षत्रियः सोऽस्ति आनेयो मुच्यतामसौ ।
श्रुत्वैतत्ते गतास्तस्मादायाताः पुनरेव ते २०।
धर्मराजं पुनः प्राहुः सर्वे ते यमकिंकराः ।
तत्रास्माभिर्गतैर्देही क्षीणायुर्नोपलक्षितः २१।
यम उवाच-
किं कारणमदृश्यास्ते प्रायेण भवतां नराः ।
सुकृता द्वादशीयैस्तु ख्याता वैतरणी नदी २२।
उज्जयिन्यां प्रयागे वा यमुनायां च ये मृताः ।
तिलहस्तिहिरण्यादि दत्तं यैस्तु गवाह्निकम् २३।
दूता ऊचुः -
तद्व्रतं कीदृशं ब्रह्मन्ब्रूहि सर्वमशेषतः ।
किं तत्र देव कर्त्तव्यं पुरुषैस्तवतोषदम् २४।
येन कृता नरश्रेष्ठ द्वादशी कृष्णपक्षजा ।
उपवासे च तेनैव कथं पापात्प्रमुच्यते २५।
तद्व्रतं केन विधिना कर्त्तव्यं च यथा वद ।
सुप्रसन्नेन वक्तव्यं दयां कृत्वा दयानिधे २६।
श्रीमुद्गल उवाच-
दूतानां वचनं श्रुत्वा उवाच मधुरं तदा ।
सर्वं वदामि भो दूता यथादृष्टं यथाश्रुतम् २७।
यम उवाच-
मार्गशीर्षादि मासे तु या इमाः कृष्णपक्षजाः ।
तासु पूर्वासु विधिवद्दूता वैतरणीव्रतम् २८।
प्रतिमासं च कर्त्तव्यं यावद्वर्षं भवेद्ध्रुवम् ।
यां तु कृत्वा तु भो दूता मुच्यते नात्र संशयः २९।
उपवासस्य नियमः कर्त्तव्यो विष्णु तुष्टिदः ।
अद्य मे देवदेवेश उपवासो भविष्यति ३०।
द्वादश्यां पूज्य गोविंदं भक्तिभावसमन्वितम् ।
स्वप्नेंद्रियस्य वैकल्याद्भोजनं यच्च मैथुनम् ३१।
तत्सर्वं क्षम मे देव कृपां कृत्वा ममोपरि ।
एवं वै नियमं कृत्वा मध्याह्ने तीर्थमाव्रजेत् ३२।
मृद्गोमय तिलान्नीत्वा गंतव्यं विधिपूर्वकम् ।
स्नानं तत्र प्रकर्तव्यं व्रतसंपूर्णहेतवे ३३।
अश्वक्रांतेति मंत्रेण स्नानं कुर्याद्विशेषतः ।
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ३४।
मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ।
तया हतेन पापेन सर्वपापैः प्रमुच्यते ३५।
काश्यां चैव तु संभूतास्तिला वै विष्णुरूपिणः ।
तिलस्नानेन गोविंदः सर्वं पापं व्यपोहति ३६।
विष्णुदेहोद्भवा देवि महापापापहारिणी ।
सर्वं पापं हर त्वं वै सर्वेषां हि नमोऽस्तु ते ३७।
तुलसीपत्रकं धृत्वा नामोच्चारणपूर्वकम् ।
स्नानं सुकृतिभिः प्रोक्तं कर्तव्यं विधिपूर्वकम् ३८।
एवं स्नात्वा समुत्तीर्य परिधाय सुवाससी ।
तर्पयित्वा पितॄन्देवांस्ततो विष्णोस्तु पूजनम् ३९।
संस्थाप्य चाव्रणं कुंभं पंचपल्लवसंयुतम् ।
पंचरत्नसमोपेतं दिव्यस्रग्गंधवासितम् ४०।
जलपूर्णं सद्रव्यंच ताम्रपात्रसमन्वितम् ।
तत्रस्थं श्रीधरं देवं देवदेवं तपोनिधिम् ४१।
पूर्णेन विधिना राजन्कुर्यात्पूजां गरीयसीम् ।
मृद्गोमयादिरचितं मंडलं कारयेच्छुभम् ४२।
तंडुलैः शुक्लधौतैश्च अश्मपिष्टैश्च कारयेत् ।
धर्मराजः प्रकर्त्तव्यो हस्ताद्यव यवान्वितः ४३।
नदीं वैतरणीं ताम्रां स्थापयित्वा तदग्रतः ।
पूजयेच्च पृथक्सम्यक्समावाहनपूर्वकम् ४४।
आवाहयामि देवेशं यमं वै विश्वरूपिणम् ।
इहाभ्येहि महाभाग सान्निध्यं कुरु केशव ४५।
इदं पाद्यं श्रियः कांत सोपविष्टं हरे प्रभो ।
विश्वोद्यानरतो नित्यं कृपां कुरु ममोपरि ४६।
भूतिदाय नमः पादावशोकाय च जानुनी ।
उरू नमः शिवायेति विश्वमूर्ते नमः कटिम् ४७।
कंदर्पाय नमो मेढ्रमादित्याय फलं तथा ।
दामोदराय जठरं वासुदेवाय वै स्तनौ ४८।
श्रीधराय मुखं केशान्केशवायेति वै नमः ।
पृष्ठं शार्ङ्गधरायेति चरणौ वरदाय च ४९।
स्वनाम्ना शंखचक्रासिगदापरशुपाणये ।
सर्वात्मने नमस्तुभ्यं शिर इत्यभिधीयते 6.66.५०।
मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनम् ।
रामं रामं च कृष्णं च बुधं कल्किं नमोऽस्तु ते५१।
सर्वपापौघनाशार्थं पूजयामि नमो नमः ।
एभिश्च सर्वशो मंत्रैर्विष्णुं ध्यात्वा प्रपूजयेत् ५२।
धर्मराज नमस्तेऽस्तु धर्मराज नमोऽस्तु ते ।
दक्षिणाशापते तुभ्यं नमो महिषवाहन ५३।
चित्रगुप्त नमस्तुभ्यं विचित्राय नमोनमः ।
नरकार्तिप्रशांत्यर्थं कामान्यच्छ ममेप्सितान् ५४।
यमाय धर्मराजाय मृत्यवे चांतकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ५५।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ।
नीलाय चैव दध्नाय नित्यं कुर्यान्नमो नमः ५६।
एवं द्वादशभिः पूज्यो नामभिर्धर्मराट्प्रभुः।
वैतरणी सुदुःपारे पापघ्नि सर्वकामदे ५७।
इहाभ्येहि महाभागे गृहाणार्घं मया कृतम् ।
यमद्वारपथे घोरे ख्याता वैतरणी नदी ५८।
तस्यामुद्धरणार्थाय जन्ममृत्युजरातिगा ।
या दुस्तरा दुष्कृतिभिः सर्वप्राणिभयापहा ५९।
यस्यां भयात्प्रमज्जंति प्राणिनो यातनापराः ।
तर्तुकामस्तु तां घोरं जया देवि नमोनमः ६०।
तस्यां देवाधितिष्ठंति या सा वैतरणी नदी ।
सा चापि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च ६१।
यस्यास्तटे प्रविशंति ऋषयः पितरस्तथा ।
सा चापि सिंधुरूपेण पूजिता पापहारिका ६२।
तरीतुं तां प्रदास्यामि सर्वपापविमुक्तये ।
पुण्यार्थं संप्रवक्ष्यामि तुभ्यं वैतरणी नदीम् ६३।
मयासि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च ।
कृष्णकृष्णजगन्नाथ संसारादुद्धरस्व माम् ६४।
नामग्रहणमात्रेण सर्वं पापं हरस्व मे ।
यज्ञोपवीतं परमं कारितं नवतंतुभिः ६५।
प्रतिगृह्णीष्व देवेश प्रीतो यच्छ ममेप्सितम् ।
इदं तव च तांबूलं यथाशक्त्या सुशोभनम् ६६।
प्रतिगृह्णीष्व देवेश मामुद्धर भवार्णवात् ।
पंचवर्ती प्रदीपोऽयं देवेशारार्तिकं तव ६७।
मोहांधकारद्युमणे भक्तियुक्तो भवार्तिहृत् ।
परमान्नं सुपक्वान्नं समस्तरससंयुतम् ६८।
निवेदितं मया भक्त्या भगवन्प्रतिगृह्यताम् ।
द्वादशाक्षरमंत्रेण यथासंख्य जपेन च ६९।
प्रीयतां मे श्रियःकांतः प्रीतो यच्छतु वांछितम् ।
पंच गावः समुत्पन्ना मथ्यमाने महोदधौ ७०।
तासां मध्ये तु या नंदा तस्यै धेन्वै नमोनमः ।
गां संपूज्य विधानेन अर्घ्यं दद्यात्समाहितः ७१।
सर्वकामदुघे देवि सर्वांतकनिवारिणी ।
आरोग्यं संततिं दीर्घां देहि नंदिनि मे सदा ७२।
पूजिता च वसिष्ठेन विश्वामित्रेण धीमता ।
कपिले हर मे पापं यन्मया पूर्वसंचितम् ७३।
गावो ममाग्रतः संतु गावो मे संतु पृष्ठतः ।
नाके मामुपतिष्ठंतु हेमशृंगी पयोमुचः ७४।
सुरभ्यः सौरभेयाश्च सरितः सागरा यथा ।
सर्वदेवमये देवि सुभद्रे भक्तवत्सले ७५।
एवं संपूज्य विधिवद्दद्याद्गोषु गवाह्निकम् ।
सौरभेयः सर्वहिताः पवित्राः पापनाशनाः ७६।
प्रतिगृह्णंतु मे ग्रासं गावस्त्रैलोक्यमातरः ।
गंगदायै नमो भूत्यै सर्वपापप्रहाणये ७७।
अनेनैव तु मंत्रेण गदां वैधारयेद्बुधः ।
पं नमः पद्मनाभाय पद्मं वै धारयेत्सुधीः ७८।
चं चक्ररूपिणे विष्णो धारणं चक्रजं स्मृतम् ।
शं शंखरूपिणे तुभ्यं नमोऽस्तु सुखकारिणे ७९।
मंत्रेणानेन वै दूता धारणं शंखजं स्मृतम् ।
चतुर्णामायुधानां तु धारणं मुनिभिः स्मृतम् ८०।
अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं तथा ।
ब्राह्मणस्य तथैवेदं तप्तमुद्रादि धारणम् ८१।
चंदनेन सुगंधेन गोपिकाचंदनेन तु ।
धारणं च विशेषेण ब्राह्मणैर्वेदपारगैः ८२।
चांडालोऽपि भवेच्छुद्धो धारणाच्च न संशयः ।
ऊर्ध्वं पुंड्रमृजुं सौम्यं सचिह्नं धारयेद्यदि ८३।
स चांडालोऽपि शुद्धात्मा पूज्य एव सदा द्विजैः ।
चांडालानां गृहे दूतास्तुलसी यत्र दृश्यते ८४।
तत्रत्या तुलसी ग्राह्या भक्तिभावेन चेतसा ८५।
इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्साहस्र्यांसंहितायामुमापतिनारदसंवादे यमाराधनं नाम षट्षष्टितमोऽध्यायः ६६।