पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०३२

← अध्यायः ३१ पद्मपुराणम्
अध्यायः ३२
वेदव्यासः
अध्यायः ३३ →

सूत उवाच-
नानारत्नैः सुदीप्तांगो हाटकेनापि सर्वतः ।
राजमानो गिरिश्रेष्ठो यथा सूर्यः स्वरश्मिभिः १।
छायामशोकां संप्राप्य शीतलां सुखदायिनीम् ।
ध्यायंति योगिनः सर्वे उपविष्टा दृढासने २।
क्वचित्तपंति मुनयः क्वचिद्गायंति किन्नराः ।
संतुष्टा ऋषिगंधर्वा वीणातालकराविलाः ३।
तालमानलये लीनाः स्वरैः सप्तभिरन्वितैः ।
मूर्च्छनारत्निसंयुक्तैर्व्यक्तं गीतं मनोहरम् ४।
तस्मिन्वै पर्वतश्रेष्ठे चंदनच्छायसंश्रिताः ।
गंधर्वा गीततत्वज्ञा गीतं गायंति तत्पराः ५।
नृत्यंति योषितस्तत्र देवानां पर्वत्तोत्तमे ।
पापहा पुण्यदो दिव्यः सुश्रेयसां प्रदायकः ६।
वेदध्वनिः समधुरः श्रूयते पर्वतोत्तमे ।
चंदनाशोकपुन्नागैः शालैस्तालैस्तमालकैः ७।
वटैस्तु मेघसंकाशै राजते पर्वतोत्तमः ।
संतानकैः कल्पवृक्षै रंभापादपसंकुलैः ८।
नगेंद्रो भाति सर्वत्र नाकवृक्षैः सुपुष्पितैः ।
नानाधातुसमाकीर्णो नानारत्नचयो गिरिः ९।
नानाकौतुकसंयुक्तो नानामंगलसंयुतः ।
वेदवृंदैः सुसंजुष्टो ह्यप्सरोगणसंकुलः १०।
ऋषिभिर्मुनिभिः सिद्धैर्गंधर्वैःपरिभातिसः ।
गजैश्चाचलसंकाशैः सिंहनादैर्विराजते ११।
शरभैर्मत्तशार्दूलैर्मृगधूर्तैरलंकृतः ।
वापीकूपतडागैश्च संपूर्णैर्विमलोदकैः १२।
हंसकारंडवाकीर्णैः सर्वत्र परिशोभते ।
कनकोत्पलैश्च श्वेतैश्च रक्तोत्पलैर्विराजते १३।
नदीस्रवणसंघातैर्विमलैश्चोदकैस्तथा ।
शालतालैश्च रूपैश्च सगजैः स्फाटिकैस्तथा १४।
विस्तीर्णैः कांचनैर्दिव्यैः सूर्यवह्निसमप्रभैः ।
शिलातलैश्च संपूर्णः शैलराजो विराजते १५।
विमानैर्देवतानां च प्रासादैः पर्वतोत्तमैः ।
हंसचंद्रप्रतीकाशैर्हेमदंडैरलंकृतः १६।
कलशैश्चामरैर्युक्तैः प्रासादैः परिशोभितः ।
नानागुणप्रमुदित देववृंदैश्च शोभितः १७।
देववृंदैरनेकैश्च गंधर्वैश्चारणैस्तथा ।
सर्वत्र राजते पुण्यो मेरुर्गिरिवरोत्तमः १८।
तस्माद्गंगामहापुण्या पुण्यतोया महानदी ।
प्रसूता पुण्यतीर्थाढ्या हंसपद्मैः समाकुला १९।
मुनिभिः सेव्यमाना सा ऋषिसंघैर्महानदी ।
एवंगुणं गिरिश्रेष्ठं पुण्यकौतुकमंगलम् २०।
अंगश्चात्रिसुतः पुण्यः प्रविवेश महामुनिः ।
गंगातीरे सुपुण्ये च एकांते चारुकंदरे २१।
तत्रोपविश्य मेधावी कामक्रोधविवर्जितः ।
सर्वेंद्रियाणि संयम्य हृषीकेशं मनोगतम् २२।
ध्यायमानः स धर्मात्मा कृष्णं क्लेशापहं प्रभुम् ।
आसने शयने याने ध्याने च मधुसूदनम् २३।
नित्यं पश्यति युक्तात्मा योगयुक्तो जितेंद्रियः ।
चराचरेषु जीवेषु तेषु पश्यति केशवम् २४।
आर्द्रेषु चैव शुष्केषु सर्वेष्वन्येषु स द्विजः ।
एवं वर्षशतं जातं तप्यमानस्य तस्य च २५।
समालोक्य जगन्नाथश्चक्रपाणिर्द्विजोत्तमम् ।
बहुविघ्नान्सुघोरांश्च दर्शयत्येव नित्यशः २६।
तेजसा तस्य देवस्य नृसिंहस्य महात्मनः ।
निरातंकः स धर्मात्मा दहत्यग्निरिवेंधनम् २७।
नियमैः संयमैश्चान्यैरुपवासैर्द्विजोत्तमः ।
क्षीयमाणस्तु संजातो दीप्यमानः स्वतेजसा २८।
सूर्यपावकसंकाशस्त्वंग एवं प्रदृश्यते ।
एवं तपःसु निरतं ध्यायमानं जनार्दनम् २९।
आविर्भूयाब्रवीद्देवो वरं वरय मानद ।
तं च दृष्ट्वा हृषीकेशमंगः परम निर्वृतः ३०।
तुष्टाव प्रणतो भूत्वा वासुदेवं प्रसन्नधीः ३१।
अंग उवाच-
त्वं गतिः सर्वभूतानां भूतभावन पावन ।
भूतात्मा सर्वभूतेश नमस्तुभ्यं गुणात्मने ३२।
गुणरूपाय गुह्याय गुणातीताय ते नमः ।
गुणाय गुणकर्त्रे च गुणाढ्याय गुणात्मने ३३।
भवाय भवकर्त्रे च भक्तानां भवहारिणे ।
भवोद्भवाय गुह्याय नमो भवविनाशिने ३४।
यज्ञाय यज्ञरूपाय यज्ञेशाय नमोनमः ।
यज्ञकर्मप्रसंगाय नमः शंखधराय च ३५।
नमोनमो हिरण्याय नमो रथांगधारिणे ।
सत्याय सत्यभावाय सर्वसत्यमयाय च ३६।
धर्माय धर्मकर्त्रे च सर्वकर्त्रे च ते नमः ।
धर्मांगाय सुवीराय धर्माधाराय ते नमः ३७।
नमः पुण्याय पुत्राय ह्यपुत्राय महात्मने ।
मायामोहविनाशाय सर्वमायाकराय ते ३८।
मायाधराय मूर्ताय त्वमूर्ताय नमोनमः ।
सर्वमूर्तिधरायैव शंकराय नमोनमः ३९।
ब्रह्मणे ब्रह्मरूपाय परब्रह्मस्वरूपिणे ।
नमस्ते सर्वधाम्ने च नमो धामधराय च ४०।
श्रीमते श्रीनिवासाय श्रीधराय नमोनमः ।
क्षीरसागरवासाय चामृताय च ते नमः ४१।
महौषधाय घोराय महाप्रज्ञापराय च ।
अक्रूराय प्रमेध्याय मेध्यानां पतये नमः ४२।
अनंताय ह्यशेषाय चानघाय नमोनमः ।
आकाशस्य प्रकाशाय पक्षिरूपाय ते नमः ४३।
हुताय हुतभोक्त्रे च हवीरूपाय ते नमः ।
बुद्धाय बुधरूपाय सदाबुद्धाय ते नमः ४४।
नमो हव्यायकव्याय स्वधाकाराय ते नमः ।
स्वाहाकाराय शुद्धाय ह्यव्यक्ताय महात्मने ४५।
व्यासाय वासवायैव वसुरूपाय ते नमः ।
वासुदेवाय विश्वाय वह्निरूपाय ते नमः ।
हरये केवलायैव वामनाय नमोनमः ४६।
नमो नृसिंहदेवाय सत्वपालाय ते नमः ४७।
नमो गोविंदगोपाय नम एकाक्षराय च ।
नमः सर्वाक्षरायैव हंसरूपाय ते नमः ४८।
त्रितत्त्वाय नमस्तुभ्यं पंचतत्त्वाय ते नमः ।
पंचविंशतितत्त्वाय तत्त्वाधाराय वै नमः ४९।
कृष्णाय कृष्णरूपाय लक्ष्मीनाथाय ते नमः ।
नमः पद्मपलाशाय आनंदाय पराय च ५०।
नमो विश्वंभरायैव पापनाशाय वै नमः ।
नमः पुण्यसुपुण्याय सत्यधर्माय ते नमः ५१।
नमोनमः शाश्वतअव्ययाय नमोनमः संघ नभोमयाय ।
श्रीपद्मनाभाय महेश्वराय नमामि ते केशवपादपद्मम् ५२।
आनंदकंद कमलाप्रिय वासुदेव सर्वेश ईश मधुसूदन देहि दास्यम् ।
पादौ नमामि तव केशव जन्मजन्म कृपां कुरुष्व मम शांतिद शंखपाणे ५३।
संसारदारुणहुताशनतापदग्धं पुत्रादिबंधुमरणैर्बहुशोकतापैः ।
ज्ञानांबुदेन मम प्लावय पद्मनाभ दीनस्य मच्छरणरूपभवस्व नाथ ५४।
एवं स्तोत्रं समाकर्ण्य त्वंगस्यापि महात्मनः ।
दर्शयित्वा स्वकं रूपं घनश्यामं महौजसम् ५५।
शंखचक्रगदापाणिं पद्महस्तं महाप्रभुम् ।
वैनतेयसमारूढमात्मरूपं प्रदर्शितम् ५६।
सर्वाभरणशोभांगं हारकंकणकुंडलैः ।
राजमानं परं दिव्यं निर्मलं वनमालया ५७।
अंगस्याग्रे हृषीकेशः शोभमान महत्प्रभः ।
श्रीवत्सांकेन पुण्येन कौस्तुभेन जनार्दनः ५८।
दर्शयित्वा स्वकं देहं सर्वदेवमयो हरिः ।
स उवाच महात्मानं तमंगमृषिसत्तमम् ५९।
भो भो विप्र महाभाग श्रूयतां वचनं शुभम् ।
मेघगंभीरघोषेण समाभाष्य द्विजोत्तमम् ६०।
तपसानेन तुष्टोस्मि वरं वरय शोभनम् ।
तुष्यमाणं हृषीकेशं तं दृष्ट्वा कमलापतिम् ६१।
दीप्यमानं विराजंतं विश्वरूपं जनेश्वरम् ।
पादांबुजद्वयं तस्य प्रणम्य च पुनःपुनः ६२।
हर्षेण महताविष्टस्तमुवाच जनार्दनम् ।
दासोहं तव देवेश शंखचक्रगदाधर ६३।
वरं मे दातुकामोसि देहि त्वं वंशजं सुतम् ।
दिवि शक्रो यथाऽभाति सर्वतेजः समन्वितः ६४।
तादृशं देहि मे पुत्रं सर्वलोकस्य रक्षकम् ।
सर्वदेवप्रियं देव ब्रह्मण्यं धर्मपंडितम् ६५।
दातारं ज्ञानसंपन्नं धर्मतेजः समन्वितम् ।
त्रैलोक्यरक्षकं कृष्ण सत्यधर्मानुपालकम् ६६।
यज्वनामुत्तमं चैकं शूरं त्रैलोक्यभूषणम् ।
ब्रह्मण्यं वेदविद्वांसं सत्यसंधं जितेंद्रियम् ६७।
अजितं सर्वजेतारं विष्णुं तेजःसमप्रभम् ।
वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणम् ६८।
शांतं तु तपसोपेतं सर्वशास्त्रविशारदम् ।
वेदज्ञं योगिनां श्रेष्ठं भवतो गुणसंनिभम् ६९।
ईदृशं देहि मे पुत्रं दातुकामो यदा वरम् ।
श्रीवासुदेव उवाच-
एभिर्गुणैः समोपेतस्तव पुत्रो भविष्यति ७०।
अत्रिवंशस्य वै धर्ता विश्वस्यास्य महामते ।
तेजसा यशसा पुण्यैः पितरं चोद्धरिष्यति ७१।
उद्धरिष्यति यः सत्यैः पितरं च पितामहम् ।
भवान्यास्यति मे स्थानं तद्विष्णोः परमं पदम् ७२।
इत्युक्त्वा देवदेवेशस्तमंगं प्रति स द्विज ।
कस्यचित्पुण्यवीर्यस्य पुण्यां कन्यां विवाहय ७३।
तस्यामुत्पादय सुतं शुभं पुण्यावह प्रियम् ।
स भविष्यति धर्मात्मा मत्प्रसादान्महामते ७४।
सर्वज्ञः सर्ववेत्ता च यादृशो वांछितस्त्वया ।
एवं वरं ततो दत्वा अंतर्धानं गतो हरिः ७५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने अंगवरप्रदानं ।
नाम द्वात्रिंशोऽध्यायः ३२।