पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७८

← अध्यायः ०७७ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७८
अज्ञातलेखकः
अध्यायः ०७९ →

ययातिरुवाच-
एकेन गृह्यतां पुत्रा जरा मे दुःखदायिनी ।
धीरेण भवतां मध्ये तारुण्यं मम दीयताम् १।
स्वकीयं हि महाभागाः स्वरूपमिदमुत्तमम् ।
संतप्तं मानसं मेद्य स्त्रियां सक्तं सुचंचलम् २।
भाजनस्था यथा आप आवर्त्तयति पावकः ।
तथा मे मानसं पुत्राः कामानलसुचालितम् ३।
एको गृह्णातु मे पुत्रा जरां दुःखप्रदायिनीम् ।
स्वकं ददातु तारुण्यं यथाकामं चराम्यहम् ४।
यो मे जरापसरणं करिष्यति सुतोत्तमः ।
स च मे भोक्ष्यते राज्यं धनुर्वंशं धरिष्यति ५।
तस्य सौख्यं सुसंपत्तिर्धनं धान्यं भविष्यति ।
विपुला संततिस्तस्य यशः कीर्तिर्भविष्यति ६।
पुत्रा ऊचुः-
भवान्धर्मपरो राजन्प्रजाः सत्येन पालकः ।
कस्मात्ते हीदृशो भावो जातः प्रकृतिचापलः ७।
राजोवाच-
आगता नर्तकाः पूर्वं पुरं मे हि प्रनर्तकाः ।
तेभ्यो मे कामसंमोहे जातो मोहश्च ईदृशः ८।
जरया व्यापितः कायो मन्मथाविष्टमानसः ।
संबभूव सुतश्रेष्ठाः कामेनाकुलव्याकुलः ९।
काचिद्दृष्टा मया नारी दिव्यरूपा वरानना ।
मया संभाषिता पुत्राः किंचिन्नोवाच मे सती १०।
विशालानाम तस्याश्च सखी चारुविचक्षणा ।
सा मामाह शुभं वाक्यं मम सौख्यप्रदायकम् ११।
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत् ।
एवमंगीकृतं वाक्यं तयोक्तं गृहमागतः १२।
मया जरापनोदार्थं तदेवं समुदाहृतम् ।
एवं ज्ञात्वा प्रकर्तव्यं मत्सुखं हि सुपुत्रकाः १३।
तुरुरुवाच-
शरीरं प्राप्यते पुत्रैः पितुर्मातुः प्रसादतः ।
धर्मश्च क्रियते राजञ्शरीरेण विपश्चिता १४।
पित्रोः शुश्रूषणं कार्यं पुत्रैश्चापि विशेषतः ।
न च यौवनदानस्य कालोऽयं मे नराधिप १५।
प्रथमे वयसि भोक्तव्यं विषयं मानवैर्नृप ।
इदानीं तन्न कालोयं वर्तते तव सांप्रतम् १६।
जरां तात प्रदत्वा वै पुत्रे तात महद्गताम् ।
पश्चात्सुखं प्रभोक्तव्यं न तु स्यात्तव जीवितम् १७।
तस्माद्वाक्यं महाराज करिष्ये नैव ते पुनः ।
एवमाभाषत नृपं तुरुर्ज्येष्ठसुतस्तदा १८।
तुरोर्वाक्यं तु तच्छ्रुत्वा क्रुद्धो राजा बभूव सः ।
तुरुं शशाप धर्मात्मा क्रोधेनारुणलोचनः १९।
अपध्वस्तस्त्वयाऽदेशो ममायं पापचेतन ।
तस्मात्पापी भव स्वत्वं सर्वधर्मबहिष्कृतः २०।
शिखया त्वं विहीनश्च वेदशास्त्रविवर्जितः ।
सर्वाचारविहीनस्त्वं भविष्यसि न संशयः २१।
ब्रह्मघ्नस्त्वं देवदुष्टः सुरापः सत्यवर्जितः ।
चंडकर्मप्रकर्ता त्वं भविष्यसि नराधमः २२।
सुरालीनः क्षुधी पापी गोघ्नश्च त्वं भविष्यसि ।
दुश्चर्मा मुक्तकच्छश्च ब्रह्मद्वेष्टा निराकृतिः २३।
परदाराभिगामी त्वं महाचंडः प्रलंपटः ।
सर्वभक्षश्च दुर्मेधाः सदात्वं च भविष्यसि २४।
सगोत्रां रमसे नारीं सर्वधर्मप्रणाशकः ।
पुण्यज्ञानविहीनात्मा कुष्ठवांश्च भविष्यसि २५।
तव पुत्राश्च पौत्राश्च भविष्यंति न संशयः ।
ईदृशाः सर्वपुण्यघ्ना म्लेच्छाः सुकलुषीकृताः २६।
एवं तुरुं सुशप्त्वैव यदुं पुत्रमथाब्रवीत् ।
जरां वै धारयस्वेह भुंक्ष्व राज्यमकंटकम् २७।
बद्धाञ्जलिपुटो भूत्वा यदू राजानमब्रवीत् ।
यदुरुवाच-
जराभारं न शक्नोमि वोढुं तात कृपां कुरु २८।
शीतमध्वा कदन्नं च वयोतीताश्च योषितः ।
मनसः प्रातिकूल्यं च जरायाः पंचहेतवः २९।
जरादुःखं न शक्नोमि नवे वयसि भूपते ।
कः समर्थो हि वै धर्तुं क्षमस्व त्वं ममाधुना ३०।
यदुं क्रुद्धो महाराजः शशाप द्विजनंदन ।
राज्यार्हो न च ते वंशः कदाचिद्वै भविष्यति ३१।
बलतेजः क्षमाहीनः क्षात्रधर्मविवर्जितः ।
भविष्यति न संदेहो मच्छासनपराङ्मुखः ३२।
यदुरुवाच-
निर्दोषोहं महाराज कस्माच्छप्तस्त्वयाधुना ।
कृपां कुरुष्व दीनस्य प्रसादसुमुखो भव ३३।
राजोवाच-
महादेवः कुले ते वै स्वांशेनापि हि पुत्रक ।
करिष्यति विसृष्टिं च तदा पूतं कुलं तव ३४।
यदुरुवाच-
अहं पुत्रो महाराज निर्दोषः शापितस्त्वया ।
अनुग्रहो दीयतां मे यदि मे वर्त्तते दया ३५।
राजोवाच-
यो भवेज्ज्येष्ठपुत्रस्तु पितुर्दुःखापहारकः ।
राज्यदायं सुभुंक्ते च भारवोढा भवेत्स हि ३६।
त्वया धर्मं न प्रवृत्तमभाष्योसि न संशयः ।
भवता नाशिताज्ञा मे महादंडेन घातिनः ३७।
तस्मादनुग्रहो नास्ति यथेष्टं च तथा कुरु ।
यदुरुवाच-
यस्मान्मे नाशितं राज्यं कुलं रूपं त्वया नृप ३८।
तस्माद्दुष्टो भविष्यामि तव वंशपतिर्नृप ।
तव वंशे भविष्यंति नानाभेदास्तु क्षत्त्रियाः ३९।
तेषां ग्रामान्सुदेशांश्च स्त्रियो रत्नानि यानि वै ।
भोक्ष्यंति च न संदेहो अतिचंडा महाबलाः ४०।
मम वंशात्समुत्पन्नास्तुरुष्का म्लेच्छरूपिणः ।
त्वया ये नाशिताः सर्वे शप्ताः शापैः सुदारुणैः ४१।
एवं बभाषे राजानं यदुः क्रुद्धो नृपोत्तम ।
अथ क्रुद्धो महाराजः पुनश्चैवं शशाप ह ४२।
मत्प्रजानाशकाः सर्वे वंशजास्ते शृणुष्व हि ।
यावच्चंद्रश्च सूर्यश्च पृथ्वी नक्षत्रतारकाः ४३।
तावन्म्लेच्छाः प्रपक्ष्यंते कुंभीपाके चरौ रवे ।
कुरुं दृष्ट्वा ततो बालं क्रीडमानं सुलक्षणम् ४४।
समाह्वयति तं राजा न सुतं नृपनंदनम् ।
शिशुं ज्ञात्वा परित्यक्तः सकुरुस्तेन वै तदा ४५।
शर्मिष्ठायाः सुतं पुण्यं तं पूरुं जगदीश्वरः ।
समाहूय बभाषे च जरा मे गृह्यतां पुनः ४६।
भुंक्ष्व राज्यं मया दत्तं सुपुण्यं हतकंटकम् ।
पूरुरुवाच-
राज्यं देवे न भोक्तव्यं पित्रा भुक्तं यथा तव ४७।
त्वदादेशं करिष्यामि जरा मे दीयतां नृप ।
तारुण्येन ममाद्यैव भूत्वा सुंदररूपदृक् ४८।
भुंक्ष्व भोगान्सुकर्माणि विषयासक्तचेतसा ।
यावदिच्छा महाभाग विहरस्व तया सह ४९।
यावज्जीवाम्यहं तात जरां तावद्धराम्यहम् ।
एवमुक्तस्तु तेनापि पूरुणा जगतीपतिः ५०।
हर्षेण महताविष्टस्तं पुत्रं प्रत्युवाच सः ।
यस्माद्वत्स ममाज्ञा वै न हता कृतवानिह ५१।
तस्मादहं विधास्यामि बहुसौख्यप्रदायकम् ।
यस्माज्जरागृहीता मे दत्तं तारुण्यकं स्वकम् ५२।
तेन राज्यं प्रभुंक्ष्व त्वं मया दत्तं महामते ।
एवमुक्तः सुपूरुश्च तेन राज्ञा महीपते ५३।
तारुण्यंदत्तवानस्मै जग्राहास्माज्जरां नृप ।
ततः कृते विनिमये वयसोस्तातपुत्रयोः ५४।
तस्माद्वृद्धतरः पूरुः सर्वांगेषु व्यदृश्यत ।
नूतनत्वं गतो राजा यथा षोडशवार्षिकः ५५।
रूपेण महताविष्टो द्वितीय इव मन्मथः ।
धनूराज्यं च छत्रं च व्यजनं चासनं गजम् ५६।
कोशं देशं बलं सर्वं चामरं स्यंदनं तथा ।
ददौ तस्य महाराजः पूरोश्चैव महात्मनः ५७।
कामासक्तश्च धर्मात्मा तां नारीमनुचिंतयन् ।
तत्सरः सागरप्रख्यंकामाख्यं नहुषात्मजः ५८।
अश्रुबिंदुमती यत्र जगाम लघुविक्रमः ।
तां दृष्ट्वा तु विशालाक्षीं चारुपीनपयोधराम् ५९।
विशालां च महाराजः कंदर्पाकृष्टमानसः ।
राजोवाच-
आगतोऽस्मि महाभागे विशाले चारुलोचने ६०।
जरात्यागःकृतो भद्रे तारुण्येन समन्वितः ।
युवा भूत्वा समायातो भवत्वेषा ममाधुना ६१।
यंयं हि वांछते चैषा तंतं दद्मि न संशयः ।
विशालोवाच-
यदा भवान्समायातो जरां दुष्टां विहाय च ६२।
दोषेणैकेनलिप्तोसि भवंतं नैव मन्यते ।
राजोवाच-
मम दोषं वदस्व त्वं यदि जानासि निश्चितम् ६३।
तं तु दोषं परित्यक्ष्येगुणरूपंनसंशयः ६४।
इति श्रीपद्मपुराणेभूमिखंडेवेनोपाख्यानेमातापितृतीर्थवर्णने ययातिचरितेऽष्टसप्ततितमोऽध्यायः ७८।