पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०९०

← अध्यायः ०८९ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ९०
अज्ञातलेखकः
अध्यायः ०९१ →

सूतउवाच-
एवमाकर्ण्य तत्सर्वं समुज्ज्वलस्य भाषितम् ।
कुंजलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति १।
कुंजल उवाच-
संप्रवक्ष्याम्यहं तात श्रूयतां स्थिरमानसः ।
सर्वसंदेहविध्वंसं चरित्रं पापनाशनम् २।
इंद्रलोके प्रववृते संवादो देव कौतुकः ।
सभायां तस्य देवस्य इंद्रस्यापि महात्मनः ३।
देवं द्रष्टुं सहस्राक्षं नारदस्त्वरितं ययौ ।
समागतं सहस्राक्षः सूर्यतेजःसमप्रभम् ४।
तं दृष्ट्वा हर्षमायातः समुत्थाय महामतिः ।
ददावर्घं च पाद्यं च भक्त्या प्रणतमानसः ५।
बद्धांजलिपुटोभूत्वा प्रणाममकरोत्तदा ।
आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम् ६।
पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः ।
कस्माच्चागमनं तेऽद्य कारणं वद सांप्रतम् ७।
इत्युक्तो देवराजेन प्रत्युवाच महामुनिः ।
भवंतं द्रष्टुमायातः पृथिव्यास्तु पुरंदरः ८।
स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया ।
देवान्पितॄन्समभ्यर्च्य दृष्ट्वा तीर्थान्यनेकशः ९।
एतत्ते सर्वमाख्यातं यत्त्वया पृच्छितं पुरा ।
देवेंद्र उवाच-
दृष्टानि पुण्यतीर्थानि सुक्षेत्राणि त्वया मुने १०।
किं तीर्थं प्राप्य मुच्येत ब्रह्मघ्नो ब्रह्महत्यया ।
सुरापोमुच्यतेपापाद्गोघ्नोहेमापहारकः ११।
स्वामिद्रोहान्महाभाग नारीहंता कथं सुखी ।
नारद उवाच-
यानि कानि च तीर्थानि गयादीनि सुरेश्वर १२।
तेषां नैव प्रजानामि विशेषं पापनाशनम् ।
सुपुण्यानि सुदिव्यानि पापघ्नानि समानि च १३।
सर्वाण्येव सुतीर्थानि जानाम्यहं पुरंदर ।
अविशेषं विशेषं वै नैव जानामि सांप्रतम् १४।
प्रत्ययं क्रियतां देव तीर्थानां गतिदायकम् ।
एवमाकर्ण्य तद्वाक्यं नारदस्य महात्मनः १५।
समाहूतानि चेंद्रेण तीर्थानि भूगतानि च ।
मूर्तिवर्तीनि दिव्यानि समायातानि शासनात् १६।
बद्धांजलीनि दिव्यानि भूषितानि सुभूषणैः ।
दिव्यांबराणि स्निग्धानि तेजोवंति च सुव्रत १७।
स्त्रीपुंसोश्च स्वरूपाणि कृतानि च विशेषतः ।
हेमचंदनकाशानि दिव्यरूपधराणि च १८।
मुक्ताफलस्यवर्णेन प्रभासंति नरेश्वर ।
तप्तकांचनवर्णानि सारुण्यानि च तत्र वै १९।
कति शुक्ल सुपीतानि प्रभावंति सभांतरे ।
कानि पद्मनिभान्येव मूर्तिवर्तीनि तानि तु २०।
सूर्यतेजः प्रकाशानि तडित्तेजः समानि च ।
पावकाभानि चान्यानि प्रभासंति सभांतरे २१।
सर्वाभरणशोभाढ्यैः प्रशोभंते नरेश्वर ।
हारकंकणकेयूरमालाभिस्तु सुचंदनैः २२।
दिव्यचंदनदिग्धानि सुरभीणि गुरूणि च ।
कमंडलुकराण्येव आयातानि सभांतरे २३।
गंगा च नर्मदा पुण्या चंद्रभागा सरस्वती ।
देविका बिंबिका कुब्जा कुंजला मंजुला श्रुता २४।
रंभा भानुमती पुण्या पारा चैव सुघर्घरा ।
शोणा च सिंधुसौवीरा कावेरी कपिला तथा २५।
कुमुदा वेदनदी पुण्या सुपुण्या च महेश्वरी ।
चर्मण्वती तथा ख्याता लोपा चान्या सुकौशिकी २६।
सुहंसी हंसपादा च हंसवेगा मनोरथा ।
सुरुथास्वारुणा वेणा भद्र वेणा सुपद्मिनी २७।
नाहलीसुमरी चान्या पुण्या चान्या पुलिंदिका ।
हेमा मनोरथा दिव्या चंद्रिका वेदसंक्रमा २८।
ज्वालाहुताशनी स्वाहा काला चैव कपिंजला ।
स्वधा च सुकला लिंगा गंभीरा भीमवाहिनी २९।
देवद्रीची वीरवाहा लक्षहोमा अघापहा ।
पाराशरी हेमगर्भा सुभद्रा वसुपुत्रिका ३०।
एता नद्यो महापुण्या मूर्तिमत्यो नरेश्वर ।
सर्वाभरणशोभाढ्याः कुंभहस्ताः सुपूजिताः ३१।
प्रयागः पुष्करश्चैव अर्घदीर्घो मनोरथा ।
वाराणसी महापुण्या ब्रह्महत्या व्यपोहिनी ३२।
द्वारावती प्रभासश्च अवंती नैमिषस्तथा ।
चंडकश्च महारत्नो महेश्वरकलेश्वरौ ३३।
कलिंजरो ब्रह्मक्षेत्रं माथुरो मानवाहकः ।
मायाकांती तथान्यानि दिव्यानि विविधानि च ३४।
अष्टषष्टिः सुतीर्थानि नदीनां शतकोटयः ।
गोदावरीमुखाः सर्वा समायातास्तदाज्ञया ३५।
द्वीपानां तु समस्तानि सुतीर्थानि महांति च ।
मूर्तिलिंगधराण्येव सहस्राक्षं सुरेश्वरम् ३६।
समाजग्मुः समस्तानि तदादेशकराणि च ।
प्रणेमुर्देवदेवेशं नतशीर्षाणि सर्वशः ३७।
सूत उवाच-
तैः प्रोक्तं तु महातीर्थैर्देवराजं यशस्विनम् ।
कस्मात्त्वया समाहूता देवदेव वदस्व नः ३८।
ब्रूहि नः कारणं सर्वं नमस्तुभ्यं सुराधिप ।
एवमाकर्ण्य तद्वाक्यं देवराजोभ्यभाषत ३९।
कः समर्थो महातीर्थो ब्रह्महत्यां व्यपोहितुम् ।
गोवधाख्यं महापापं स्त्रीवधाख्यमनुत्तमम् ४०।
स्वामिद्रोहाच्च संभूतं सुरापानाच्च दारुणम् ।
हेमस्तेयात्तथा जातं गुरुनिंदा समुद्भवम् ४१।
भ्रूणहत्यां महाघोरां नाशयेत्कः समर्थवान् ।
राजद्रोहान्महापापं बहुपीडाप्रदायकम् ४२।
मित्रद्रोहात्तथा चान्यदन्यद्विश्वासघातकम् ।
देवभेदं तथा चान्यं लिंगभेदमतः परम् ४३।
वृत्तिच्छेदं च विप्राणां गोप्रचारप्रणाशनम् ।
आगारदहनं चान्यद्गृहदीपनकं तथा ४४।
षोडशैते महापापा अगम्यागमनं तथा ।
स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनात् ४५।
एतानि नाशयेत्को वै समर्थस्तीर्थउत्तमः ।
समर्थो भवतां मध्ये प्रायश्चित्तं विना ध्रुवम् ४६।
पश्यतां देवतानां च नारदस्य च पश्यतः ।
ब्रुवंतु सर्वे संचिंत्य विचार्यैवं सुनिश्चितम् ४७।
एवमुक्ते शुभे वाक्ये देवराज्ञामहात्मना ।
संमंत्र्य तीर्थराजेन प्रोचुः शक्रं सभागतम् ४८।
तीर्थान्यूचुः -
श्रूयतामभिधास्यामो देवराज नमोस्तु ते ।
संति वै सर्वतीर्थानि सर्वपापहराणि च ४९।
ब्रह्महत्यादिकान्यांश्च त्वया प्रोक्तान्सुरेश्वर ।
महाघोरान्सुदीप्तांश्च नाशितुं नैव शक्नुमः ५०।
प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् ।
वाराणसी महाभाग समर्था पापनाशिनी ५१।
महापातकनाशार्थे चत्वारोमितविक्रमाः ।
उपपातकनाशार्थं चत्वारोमितविक्रमाः ५२।
सृष्टा धात्रा च देवेंद्र पुष्कराद्या महाबलाः ।
एवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराट् ततः ५३।
हर्षेण महताविष्टस्तेषां स्तोत्रं चकार सः ५४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये ।
च्यवनचरित्रे नवतितमोऽध्यायः ९०।