पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०९३

← अध्यायः ०९२ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ९३
अज्ञातलेखकः
अध्यायः ०९४ →

कुंजल उवाच-
किं विज्वल त्वया दृष्टमपूर्वं भ्रमता महीम् ।
आश्चर्येण समायुक्तं तन्मे कथय सुव्रत १।
इतः प्रयासि कं देशमाहारार्थं तु सोद्यमी ।
यद्य दृष्टं त्वया चित्रं समाख्याहि सुतोत्तम २।
विज्वल उवाच-
अस्ति मेरुगिरेः पृष्ठे आनंदं नाम काननम् ।
दिव्यवृक्षैः समाकीर्णंफ लपुष्पमयैः सदा ३।
देववृंदैः समाकीर्णं मुनिसिद्धसमन्वितम् ।
अप्सरोभिः सुरूपाभिर्गंधर्वैः किन्नरोरगैः ४।
वापीकूपतडागैश्च नदीप्रस्रवणैस्तथा ।
आनंदकाननं पुण्यं दिव्यभावैः प्रभासते ५।
विमानैः कोटिसंख्याभिर्हंसकुंदेंदुसन्निभैः ।
गीतकोलाहलैः रम्यैर्मेघध्वनिनिनादितम् ६।
षट्पदानां निनादेन सर्वत्र मधुरायते ।
चंदनैश्चूतवृक्षैश्च चंपकैः पुष्पितैर्वृतम् ७।
नानावृक्षैः प्रभात्येवमानंदवनमुत्तमम् ।
नानापक्षिनिनादेन बहुकोलाहलान्वितम् ८।
एवमानंदनं दृष्टं मया तत्र सुशोभनम् ।
विमलं च सरस्तात शोभते सागरोपमम् ९।
संपूर्णं पुण्यतोयेन पद्मसौगंधिकैः शुभैः ।
जलजैस्तु समाकीर्णं हंसकारंडवान्वितम् १०।
एवमासीत्सरस्तस्य सुमध्ये काननस्य हि ।
देवगंधर्वसंबाधैर्मुनिवृंदैरलंकृतम् ११।
किंनरोरगगंधर्वैश्चारणैश्च सुशोभते ।
तत्राश्चर्यं मया दृष्टं वक्तुं तात न शक्यते १२।
विमानेनापि दिव्येन कलशैरुपशोभते ।
छत्रदंडपताकाभीराजमानेन सत्तम १३।
सर्वभोगाविलेनापि गीयमानेथ किन्नरैः ।
गंधर्वैरप्सरोभिश्च शोभमानोथ सुव्रत १४।
स्तूयमानो महासिद्धऋषिभिस्तत्त्ववेदिभिः ।
रूपेणाप्रतिमो लोके न दृष्टस्तादृशः क्वचित् १५।
सर्वाभरणशोभांगो दिव्यमालाविशोभितः ।
महारत्नकृतामाला यस्योरसि विराजते १६।
तत्समीपे स्थिता चैका नारी दृष्टा वरानना ।
हेमहारैश्च मुक्तानां वलयैः कंकणैर्युता १७।
दिव्यवस्त्रैश्च गंधैश्च चंदनैश्चारुलेपनैः ।
स्तूयमानो गीयमानः पुरुषस्तत्र चागतः १८।
रतिरूपा वरारोहा पीनश्रोणिपयोधरा ।
सर्वाभरणशोभांगी तादृशी रूपसंपदा १९।
द्वावेतौ तौ मया दृष्टौ विमानेनापि चागतौ ।
रूपलावण्यमाधुर्यौ सर्वशोभासमाविलौ २०।
समुत्तीर्णौ विमानात्तावागतौ सरसोन्तिके ।
स्नातौ तात महात्मानौ स्त्रीपुंसौ कमलेक्षणौ २१।
प्रगृह्य तौ महाशस्त्रौ दंपती तु परस्परम् ।
तादृशौ च शवौ तत्र पतितौ सरसस्तटे २२।
प्रभासे ते तदा तौ तु स्त्रीपुंसौ कमलेक्षणौ ।
रूपेणापि महाभाग तादृशावेव तौ शवौ २३।
देवरूपोपमस्तात यथा पुंसस्तथा शवः ।
यथारूपं हि तस्यापि तादृशस्तत्र दृश्यते २४।
यथारूपं तु भार्यायास्तथा शवो द्वितीयकः ।
स्त्रीशवस्य तु यन्मांसं शस्त्रेणोत्कृत्य सा ततः २५।
भक्षते तस्य मांसानि रक्ताप्लुतानि तानि तु ।
पुरुषो भक्षते तद्वच्छवमांसं समातुरः २६।
क्षुधया पीड्यमानौ तौ भक्षेते पिशितं तयोः ।
यावत्तृप्तिं समायातौ तावन्मांसं प्रभक्षितम् २७।
सरस्यथ जलं पीत्वा संजातौ सुखितौ पितः ।
कियत्कालं स्थितौ तत्र विमानेन गतौ पुनः २८।
अन्ये द्वे तु स्त्रियौ तात मया दृष्टे च तत्र वै ।
रूपसौभाग्यसंपन्ने ते स्त्रियौ चारुलक्षणे २९।
ताभ्यां प्रभक्षितं मांसं यदा तात महावने ।
प्रहसेते तदा ते द्वे हास्यैरट्टाट्टकैःपुनः ३०।
भक्षते च स्वमांसानि तावेतौ परिनित्यशः ।
कृत्वा स्नानादिकं मांसं पश्यतो मम तत्र हि ३१।
अन्ये स्त्रियौ महाभाग रौद्रा कारसमन्विते ।
दंष्ट्राकरालवदने तत्रैवाति विभीषणे ३२।
ऊचतुस्तौ तदा ते तु देहिदेहीति वै पुनः ।
एवं दृष्टं मया तात वसता वनसंनिधौ ३३।
नित्यमुत्कीर्य भक्ष्येते तौ द्वौ तु मांसमेव च ।
जायेते च सुसंपूर्णौ कायौ च शवयोः पुनः ३४।
नित्यमुत्तीर्य तावेवं ते चाप्यन्ये च वै पितः ।
कुर्वंति सदृशीं चेष्टां पूर्वोक्तां मम पश्यतः ३५।
एतदाश्चर्य संजातं दृष्टं तात मया तदा ।
भवता पृच्छितं तात दृष्टमाश्चर्यमेव च ३६।
मया ख्यातं तवाग्रे वै सर्वसंदेहकारणम् ।
कथयस्व प्रसादाच्च प्रीयमाणेन चेतसा ३७।
विमानेनागतो योसौ स्त्रिया सार्द्धं द्विजोत्तम ।
दिव्यरूपधरो यस्तु स कस्तु कमलेक्षणः ३८।
का च नारी महाभाग महामांसं प्रभक्षति ।
स कश्चाप्यागतस्तात सा चैवाभ्येत्य भक्षति ३९।
प्रहसेते तदा ते द्वे स्त्रियौ तात वदस्व नः ।
ऊचतुस्तौ तथा चान्ये देहिदेहीति वा पुनः ४०।
तेद्वेत्वं मे समाचक्ष्व महाभीषणके स्त्रियौ ।
एतन्मे संशयं तात छेत्तुमर्हसि सुव्रत ४१।
एवमुक्त्वा महाराज विरराम स चांडजः ।
एवं पृष्टस्तृतीयेन विज्वलेनात्मजेन सः ४२।
प्रोवाच सर्वं वृत्तांतं च्यवनस्यापि शृण्वतः ४३।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे त्रिनवतितमोऽध्यायः ९३।