पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०९६

← अध्यायः ०९५ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ९६
अज्ञातलेखकः
अध्यायः ०९७ →

सुबाहुरुवाच-
कीदृशैः कर्मभिः प्रेत्य गच्छंति नरकं नराः ।
स्वर्गं तु कीदृशैः प्रेत्य तन्मे त्वं वक्तुमर्हसि १।
जैमिनिरुवाच-
ब्राह्मण्यं पुण्यमुत्सृज्य ये द्विजा लोभमोहिताः ।
कुकर्माण्युपजीवंति ते वै निरयगामिनः २।
नास्तिका भिन्नमर्यादाः कंदर्पविषयोन्मुखाः ।
दांभिकाश्च कृतघ्नाश्च ते वै निरयगामिनः ३।
ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छंति ये धनम् ।
ब्रह्मस्वानां च हर्तारो नरा निरयगामिनः ४।
पुरुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः ।
असंबद्धप्रलापाश्च ते वै निरयगामिनः ५।
ये परस्वापहर्तारः परदूषणसूचकाः ।
परस्त्रीगामिनो ये च ते वै निरयगामिनः ६।
प्राणिनां प्राणहिंसायां ये नरा निरताः सदा ।
परनिंदारता ये वै ते वै निरयगामिनः ७।
सुकूपानां तडागानां प्रपानां च परंतप ।
सरसां चैव भेत्तारो नरा निरयगामिनः ८।
विपर्यस्यंति ये दाराञ्छिशून्भृत्यातिथींस्तथा ।
उत्सन्नपितृदेवेज्या नरा निरयगामिनः ९।
प्रव्रज्यादूषका राजन्ये चैवाश्रमदूषकाः ।
सखीनां दूषकाश्चैव ते वै निरयगामिनः १०।
आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम् ।
न चिंतयंति ये विष्णुं ते वै निरयगामिनः ११।
प्रयाजानां मखानां च कन्यानां सुहृदां तथा ।
साधूनां च गुरूणां च दूषका निरयगामिनः १२।
काष्ठैर्वा शंकुभिर्वापि शून्यैरश्मभिरेव वा ।
ये मार्गानुपरुंधंति ते वै निरयगामिनः १३।
सर्वभूतेष्वविश्वस्ताः कामेनार्तास्तथैव च ।
सर्वभूतेषु जिह्माश्च ते वै निरयगामिनः १४।
आगतान्भोजनार्थं तु ब्राह्मणान्वृत्तिकर्शितान् ।
प्रतिषेधं च कुर्वंति ते वै निरयगामिनः १५।
क्षेत्रवृत्तिगृहच्छेदं प्रीतिच्छेदं च ये नराः ।
आशाच्छेदं प्रकुर्वंति ते वै निरयगामिनः १६।
शस्त्राणां चैव कर्त्तारः शल्यानां धनुषां तथा ।
विक्रेतारश्च राजेंद्र नरा निरयगामिनः १७।
अनाथं विक्लवं दीनं रोगार्त्तं वृद्धमेव च ।
नानुकंपंति ये मूढास्ते वै निरयगामिनः १८।
नियमान्पूर्वमादाय ये पश्चादजितेंद्रियाः ।
अतिक्रामंति चांचल्यात्ते वै निरयगामिनः १९।
इत्येते कथिता राजन्नरा निरयगामिनः ।
स्वर्गलोकस्य गंतारो ये जनास्तान्निबोध मे २०।
सत्येन तपसा क्षांत्या दानेनाध्ययनेन च ।
ये धर्ममनुवर्तंते ते नराः स्वर्गगामिनः २१।
ये च होमपरा ध्यानदेवतार्चनतत्पराः ।
आददाना महात्मानस्ते नराः स्वर्गगामिनः २२।
शुचयश्च शुचौ देशे वासुदेवपरायणाः ।
पठंति विष्णुं गायंति ते नराः स्वर्गगामिनः २३।
मातापित्रोश्च शुश्रूषां ये कुर्वंति सदादृताः ।
वर्जयंति दिवास्वप्नं ते नराः स्वर्गगामिनः २४।
सर्वहिंसानिवृत्ताश्च साधुसंगाश्च ये नराः ।
सर्वस्यापि हिते युक्तास्ते नराः स्वर्गगामिनः २५।
सर्वलोभनिवृत्ताश्च सर्वसाहाश्च ये नराः ।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः २६।
शुश्रूषाभिस्तपोभिश्च गुरूणां मानदा नराः ।
प्रतिग्रहनिवृत्ता ये ते नराः स्वर्गगामिनः २७।
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः ।
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः २८।
भयात्पापात्तपाच्छोकाद्दारिद्र्यव्याधिकर्शितान् ।
विमुंचंति च ये जंतूंस्ते नराः स्वर्गगामिनः २९।
आत्मस्वरूपवंतश्च यौवनस्थाश्च भारत ।
ये वै जितेंद्रिया धीरास्ते नराः स्वर्गगामिनः ३०।
सुवर्णस्य च दातारो गवां भूमेश्च भारत ।
अन्नानां वाससां चैव ते नराः स्वर्गगामिनः ३१।
ये याचिताः प्रहृष्यंति प्रियं दत्वा वदंति च ।
त्यक्तदानफलेच्छाश्च ते नराः स्वर्गगामिनः ३२।
निवेशनानां धान्यानां नराणां च परंतप ।
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ३३।
द्विषतामपि ये दोषान्न वदंति कदाचन ।
कीर्तयंति गुणान्ये च ते नराः स्वर्गगामिनः ३४।
ये परेषां श्रियं दृष्ट्वा न वितप्यंति मत्सरात् ।
प्रहृष्टाश्चाभिनंदंति ते नराः स्वर्गगामिनः ३५।
प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च ।
आचरंति महात्मानस्ते नराः स्वर्गगामिनः ३६।
ये नराणां वचो वक्तुं न जानंति च विप्रियम् ।
प्रियवाक्यैकविज्ञातास्ते नराः स्वर्गगामिनः ३७।
ये नामभागान्कुर्वंति क्षुत्तृष्णा श्रमपीडिताः ।
हंतकारस्य कर्तारस्ते नराः स्वर्गगामिनः ३८।
वापीकूपतडागानां प्रपानां चैव वेश्मनाम् ।
आरामाणां च कर्तारस्ते नराः स्वर्गगामिनः ३९।
असत्येष्वपि ये सत्या ऋजवो नार्जवेष्वपि ।
रिपुष्वपिहिता ये च ते नराः स्वर्गगामिनः ४०।
यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः ।
सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः ४१।
कुर्वंत्यवंध्यं दिवसं धर्मेणैकेन सर्वदा ।
व्रतं गृह्णंति ये नित्यं ते नराः स्वर्गगामिनः ४२।
आक्रोशंतं स्तुवंतं च तुल्यं पश्यंति ये नराः ।
शांतात्मानो जितात्मानस्ते नराः स्वर्गगामिनः ४३।
ये चापि भयसंत्रस्तान्ब्राह्मणांश्च तथा स्त्रियः ।
सार्थान्वा परिरक्षंति ते नराः स्वर्गगामिनः ४४।
गंगायां पुष्करे तीर्थे गयायां च विशेषतः ।
पितृपिंडप्रदातारस्ते नराः स्वर्गगामिनः ४५।
न वशे चेंद्रियाणां च ये नराः संयमस्थिताः ।
त्यक्तलोभभयक्रोधास्ते नराः स्वर्गगामिनः ४६।
यूका मत्कुणदंशादीन्ये जंतूंस्तुदतस्तनुम् ।
पुत्रवत्परिरक्षंति ते नराः स्वर्गगामिनः ४७।
अज्ञानाच्च यथोक्तेन विधिना संचयंति च ।
सर्वद्वंद्वसहा लोके ते नराः स्वर्गगामिनः ४८।
ये पूताः परदारांश्च कर्मणा मनसा गिरा ।
रमयंति न सत्वस्थास्ते नराः स्वर्गगामिनः ४९।
निंदितानि न कुर्वंति कुर्वंति विहितानि च ।
आत्मशक्तिं विजानंति ते नराः स्वर्गगामिनः ५०।
एवं ते कथितं सर्वं मया तत्त्वेन पार्थिव ।
दुर्गतिः सद्गतिश्चैव प्राप्यते कर्मभिर्यथा ५१।
नरः परेषां प्रतिकूलमाचरन्प्रयाति घोरं नरकं सुदारुणम् ।
सदानुकूलस्य नरस्य जीविनः सुखावहा मुक्तिरदूरसंस्थिता ५२।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे षण्णवतितमोऽध्यायः ९६।