पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १०४

← अध्यायः १०३ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०४
अज्ञातलेखकः
अध्यायः १०५ →

कुंजल उवाच-
गते तस्मिन्महाभागे दत्तात्रेये महामुनौ ।
आजगाम महाराज आयुश्च स्वपुरं प्रति १।
इंदुमत्या गृहं हृष्टः प्रविवेश श्रियान्वितम् ।
सर्वकामसमृद्धार्थमिंद्रस्य सदनोपमम् २।
राज्यं चक्रे स मेधावी यथा स्वर्गे पुरंदरः ।
स्वर्भानुसुतया सार्द्धमिंदुमत्या द्विजोत्तम ३।
सा च इंदुमती राज्ञी गर्भमाप फलाशनात् ।
दत्तात्रेयस्य वचनाद्दिव्यतेजः समन्वितम् ४।
इंदुमत्या महाभाग स्वप्नं दृष्टमनुत्तमम् ।
रात्रौ दिवान्वितं तात बहुमंगलदायकम् ५।
गृहांतरे विशंतं च पुरुषं सूर्यसन्निभम् ।
मुक्तामालान्वितं विप्रं श्वेतवस्त्रेणशोभितम् ६।
श्वेतपुष्पकृतामाला तस्य कंठे विराजते ।
सर्वाभरणशोभांगो दिव्यगंधानुलेपनः ७।
चतुर्भुजः शंखपाणिर्गदाचक्रासिधारकः ।
छत्रेण ध्रियमाणेन चंद्रबिंबानुकारिणा ८।
शोभमानो महातेजा दिव्याभरणभूषितः ।
हारकंकणकेयूर नूपुराभ्यां विराजितः ९।
चंद्रबिंबानुकाराभ्यां कुंडलाभ्यां विराजितः ।
एवंविधो महाप्राज्ञो नरः कश्चित्समागतः १०।
इंदुमतीं समाहूय स्नापिता पयसा तदा ।
शंखेन क्षीरपूर्णेन शशिवर्णेन भामिनी ११।
रत्नकांचनबद्धेन संपूर्णेन पुनः पुनः ।
श्वेतं नागं सुरूपं च सहस्रशिरसं वरम् १२।
महामणियुतं दीप्तं धामज्वालासमाकुलम् ।
क्षिप्तं तेन मुखप्रांते दत्तं मुक्ताफलं पुनः १३।
कंठे तस्याः स देवेश इंदुमत्या महायशाः ।
पद्मं हस्ते ततो दत्वा स्वस्थानं प्रति जग्मिवान् १४।
एवंविधं महास्वप्नं तया दृष्टं सुतोत्तमम् ।
समाचष्ट महाभागा आयुं भूमिपतीश्वरम् १५।
समाकर्ण्य महाराजश्चिंतयामास वै पुनः ।
समाहूय गुरुं पश्चात्कथितं स्वप्नमुत्तमम् १६।
शौनकं सुमहाभागं सर्वज्ञं ज्ञानिनां वरम् ।
राजोवाच-
अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम १७।
विप्रो गेहं विशन्दृष्टः किमिदं स्वप्नकारणम् ।
शौनक उवाच-
वरो दत्तस्तु ते पूर्वं दत्तात्रेयेण धीमता १८।
आदिष्टं च फलं राज्ञां सुगुणं सुतहेतवे ।
तत्फलं किं कृतं राजन्कस्मै त्वया निवेदितम् १९।
सुभार्यायै मया दत्तमिति राज्ञोदितं वचः ।
श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः २०।
दत्तात्रेयप्रसादेन तव गेहे सुतोत्तमः ।
वैष्णवांशेन संयुक्तो भविष्यति न संशयः २१।
स्वप्नस्य कारणं राजन्नेतत्ते कथितं मया ।
इंद्रोपेंद्र समः पुत्रो दिव्यवीर्यो भविष्यति २२।
पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य वर्द्धनः ।
धनुर्वेदे च वेदे च सगुणोसौ भविष्यति २३।
एवमुक्त्वा स राजानं शौनको गतवान्गृहम् ।
हर्षेण महताविष्टो राजाभूत्प्रियया सह २४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुरधिकशततमोऽध्यायः १०४।