पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ११३

← अध्यायः ११२ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ११३
अज्ञातलेखकः
अध्यायः ११४ →

रंभोवाच-
तप एतत्परित्यज्य किंवा लोकयसे शुभे ।
तपसः क्षरणं स्याद्वै पुरुषस्यापि चिंतनात् १।
अशोकसुंदर्युवाच-
तपसि मे मनो लीनं नहुषस्यापि काम्यया ।
न मां चालयितुं शक्ता देवासुरमहोरगाः २।
एनं दृष्ट्वा महाभागे मे मनश्चलते भृशम् ।
रंतुमिच्छाम्यहं गत्वा एवमुत्सुकतां गतम् ३।
एवं विपर्ययश्चासीन्मनसो मे वरावने ।
तन्मे त्वं कारणं ब्रूहि यद्यस्ति ज्ञानमुत्तमम् ४।
आयुपुत्रस्य भार्याहं देवैः सृष्टा महात्मभिः ।
कस्मान्मे धावते चेत उत्सुकं रंतुमेव च ५।
रंभोवाच-
सर्वेष्वेव महाभागे देहरूपेषु भामिनि ।
वसत्यात्मा स्वयं ब्रह्मज्ञानरूपः सनातनः ६।
यद्यपि प्रक्रियाबद्धैरिंद्रियैरुपकारिभिः ।
मोहपाशमयैर्बद्धस्तथा सिद्धस्तु सर्वदा ७।
प्रकृतिं नैव जानाति ज्ञानविज्ञानकीं कलाम् ।
अयं शुद्धश्च धर्मज्ञ आत्मा वेत्ति च सुंदरि ८।
गच्छंत्यपि मनस्तापमेनं दृष्ट्वा महामतिम् ।
पापमेवं परित्यज्य सत्यमेवं प्रधावति ९।
भर्तायमायुपुत्रस्ते एतत्सत्यं न संशयः ।
अन्यं दृष्ट्वा विशंकेत पुरुषं पापलक्षणम् १०।
एवं विधिः कृतो देवैः सत्यपाशेन बंधितः ।
यदस्या आयुपुत्रोपि भर्तृत्वमुपयास्यति ११।
एवमाकर्णितं भद्रे आत्मना तं च सुंदरि ।
तद्भावसत्यसंबंधं परिगृह्य स्थितः स्वयम् १२।
अन्यं भावं न जानाति आयुपुत्रं च विंदति ।
प्रकृतिर्नैव ते देवि पतिं जानाति चागतम् १३।
एवं ज्ञात्वा प्रधानात्मा तवाद्यैव प्रधावति ।
आत्मा सर्वं प्रजानाति आत्मा देवः सनातनः १४।
अयमेष स वीरेंद्रो नहुषो नाम वीर्यवान् ।
तस्माद्गच्छति चेतस्ते सत्यं संबंधमिच्छते १५।
ज्ञात्वा चायोः सुतं भद्रे अन्यं चैव न गच्छति ।
एतत्ते सर्वमाख्यातं शाश्वतं त्वन्मनोगतम् १६।
हुंडं हत्वा महाघोरं समरे दानवाधमम् ।
त्वां नयिष्यति स्वस्थानमायोश्च गृहमुत्तमम् १७।
हृतो दैत्येन वीरेंद्रो निजपुण्येन शेषितः ।
बाल्यात्प्रभृति वीरेंद्रो वियुक्तः स्वजनेन वै १८।
पितृमातृविहीनस्तु गतो वृद्धिं महावने ।
यास्यत्येव पितुर्गेहं त्वयैव सह सांप्रतम् १९।
एवमाभाषितं श्रुत्वा रंभायाः शिवनंदिनी ।
हर्षेण महताविष्टा तामुवाच समुद्रजाम् २०।
अयमेव स सत्यात्मा मम भर्ता सुवीर्यवान् ।
मनो मे धावतेऽत्यर्थं शोकाकुलितविह्वलम् २१।
नास्ति चित्तसमो देवो जानाति सुविनिश्चितम् ।
सत्यमेतन्मया दृष्टं सुचित्रं चारुहासिनि २२।
मनोभवसमानं तु पुरुषं दिव्यलक्षणम् ।
न धावति महाचेत एनं दृष्ट्वा यथा सखि २३।
तथा न धावते भद्रे पुंसमन्यं न मन्यते ।
एनं गंतव्यमावाभ्यां सखीभिर्गृहमेव हि २४।
एवमाभाष्य सा रंभा गमनायोपचक्रमे ।
गमनायोत्सुकां ज्ञात्वा नहुषस्यांतिकं प्रति २५।
तामुवाच ततो रंभा कस्माद्देवि न गम्यते ।
सूत उवाच-
सख्या च रंभया सार्द्धं नहुषं वीरलक्षणम् २६।
तस्यांतिकं सुसंप्राप्य प्रेषयामास तां सखीम् ।
एनं गच्छ महाभागे नहुषं देवरूपिणम् २७।
कथयस्व कथामेतां तवार्थे आगता यतः ।
रंभोवाच-।
एवं सखि करिष्यामि सुप्रियं तव सुव्रते २८।
एवमुक्त्वा गता रंभा नहुषं राजनंदनम् ।
चापबाणधरं वीरं द्वितीयमिव वासवम् २९।
प्रत्युवाच गता रंभा सख्या वचनमुत्तमम् ।
आयुपुत्र महाभाग रंभाहंसमुपागता ३०।
शिवस्य कन्यया वीर तयाहं परिप्रेषिता ।
तवार्थं देवदेवेन देव्या देवेन वै पुरा ३१।
भार्यारूपं वरं श्रेष्ठं सृष्टं लोकेषु दुर्लभम् ।
दुष्प्राप्यं तु नरश्रेष्ठैर्देवै सेंद्रैस्तपोधनैः ३२।
गंधर्वैः पन्नगैः सिद्धैश्चारणैः पुण्यलक्षणैः ।
स्वयमेव समायातं तवार्थे शृणु सांप्रतम् ३३।
स्त्रीरत्नं तन्महाप्राज्ञ संपूर्णं पुण्यनिर्मितम् ।
अशोकसुंदरी नाम तवार्थं तपसि स्थिता ३४।
अत्यर्थं तु तपस्तप्तं भवंतमिच्छते सदा ।
एवं ज्ञात्वा महाभाग भजमानां भजस्व हि ३५।
त्वामृते सा वरारोहा पुरुषं नैव याचते ।
नहुषेण तयोक्तं तु श्रुत्वावधारितं वचः ३६।
प्रत्युत्तरं ददौ चाथ रंभे मे श्रूयतां वचः ।
तत्तु सर्वं विजानामि यत्त्वयोक्तं ममाग्रतः ३७।
ममाग्रे कथितं पूर्वं वशिष्ठेन महात्मना ।
सर्वमेव विजानामि अस्यास्तु तप उत्तमम् ३८।
श्रूयतां कारणं भद्रे यथासौख्यं भविष्यति ।
अहत्वा दानवं हुंडं न गच्छामि वरांगनाम् ३९।
सर्वमेतत्सुवृत्तांतमहं जाने तथैव हि ।
ममार्थे तव संभूतिस्तपश्च चरितं त्वया ४०।
मम भार्या न संदेहो भवती विधिना कृता ।
ममार्थे निश्चयं कृत्वा तप आचरितं त्वया ४१।
हृता तस्मात्सुपापेन भवती नियमान्विता ।
सूतिगृहादहं तेन दानवेनाधमेन वै ४२।
बालभावस्थितो देवि पितृमातृविना कृतः ।
तस्मात्तं तु हनिष्यामि हुंडं वै दानवाधमम् ४३।
पश्चात्त्वामुपनेष्येऽहं वशिष्ठस्याश्रमं प्रति ।
एवं कथय भद्रं ते रंभे मत्प्रियकारिणीम् ४४।
एवं विसर्जिता तेन सत्वरं सा गता पुनः ।
अशोकसुंदरीं देवीं कथयामास तस्य च ४५।
समासेन तथा सर्वं रंभा सा द्विजसत्तम ।
अशोकसुंदरी सा तु अवधार्य सुभाषितम् ४६।
नहुषस्य सुवीरस्य हर्षेण च समन्विता ।
तस्थौ तत्र तया सार्द्धं सुसख्या रंभया तदा ४७।
भर्तुश्च कीदृशं वीर्यमिति पश्यामि वै सदा ४८।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने त्रयोदशाधिकशततमोऽध्यायः ११३।