पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ११४

← अध्यायः ११३ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ११४
अज्ञातलेखकः
अध्यायः ११५ →

कुंजल उवाच-
अथ ते दानवाः सर्वे हुंडस्य परिचारकाः ।
नहुषस्यापि संवादं रंभया तु यथाश्रुतम् १।
आचचक्षुश्च दैत्येंद्रं हुंडं सर्वं सुभाषितम् ।
तमाकर्ण्य स चुक्रोध दूतं वाक्यमथाब्रवीत् २।
गच्छ वीर ममादेशाज्जानीहि पुरुषं हि तम् ।
संभाषते तया सार्द्धं पुरुषः शिवकन्यया ३।
स्वामिनिर्देशमाकर्ण्य जगाम लघुदानवः ।
विविक्ते नहुषं वीरमिदं वचनमब्रवीत् ४।
रथेन साश्वसूतेन दिव्येन परितिष्ठति ।
धनुषा दिव्यबाणैस्तु सभायां हि भयंकरः ५।
कस्य केन तु कार्येण प्रेषितः केन वैभवान् ।
अनया रंभया तेऽद्य अन्यया शिवकन्यया ६।
किमुक्तं तत्स्फुटं सर्वं कथयस्व ममाग्रतः ।
हुंडस्य देवमर्दस्य न बिभेति भवान्कथम् ७।
एतन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छसि ।
सत्वरं गच्छ मा तिष्ठ दुःसहो दानवाधिपः ८।
नहुष उवाच-
योऽसावायुर्बली राजा सप्तद्वीपाधिपः प्रभुः ।
तस्य मां तनयं विद्धि सर्वदैत्यविनाशनम् ९।
नहुषं नाम विख्यातं देवब्राह्मणपूजकम् ।
हुंडेनापहृतं बाल्ये स्वामिना तव दानव १०।
सेयं कन्या शिवस्यापि दैत्येनापहृता पुरा ।
घोरं तपश्चरत्येषा हुंडस्यापि वधाय च ११।
योहमादौ हृतो बालस्त्वया यः सूतिकागृहात् ।
दास्या अपि करे दत्तः सूदस्यापि दुरात्मना १२।
वधार्थं श्रूयतां पाप सोहमद्य समागतः ।
अस्यापि हुंडदैत्यस्य दुष्टस्य पापकर्मणः १३।
अन्यांश्च दानवान्घोरान्नयिष्ये यमसादनम् ।
मामेवं विद्धि पापिष्ठ एवं कथय दानवम् १४।
एवमाकर्ण्य तत्सर्वं नहुषस्य महात्मनः ।
गत्वा हुंडं स दुष्टात्मा आचचक्षेऽस्य भाषितम् १५।
निशम्य तन्मुखात्तूर्णं चुक्रोध दितिजेश्वरः ।
कस्मात्सूदेन पापेन तया दास्या न घातितः १६।
सोयं वृद्धिं समायातो मया व्याधिरुपेक्षितः ।
अथैनं घातयिष्यामि अनया शिवकन्यया १७।
आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः ।
एवं सचिंतयित्वा तु सारथिं वाक्यमब्रवीत् १८।
स्यंदनं योजयस्व त्वं तुरगैः साधुभिः शिवैः ।
सेनाध्यक्षं समाहूय इत्युवाच समातुरः १९।
सज्जतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय ।
सारोहैस्तुरगान्योधान्पताकाच्छत्रचामरैः २०।
चतुरंगबलं मेऽद्य योजयस्व हि सत्वरम् ।
एवमाकर्ण्य तत्तस्य हुंडस्यापि ततो लघुः २१।
सेनाध्यक्षो महाप्राज्ञः सर्वं चक्रे यथाविधि ।
चतुरंगेन तेनासौ बलेन महता वृतः २२।
जगाम नहुषं वीरं चापबाणधरं रणे ।
इंद्रस्य स्यंदने युक्तं सर्वशस्त्रभृतां वरम् २३।
उद्यंतं समरे वीरं दुरापं देवदानवैः ।
पश्यंति गगने देवा विमानस्था महौजसः २४।
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् ।
सूत उवाच-
अथ ते दानवाः सर्वे ववृषुस्तं शरोत्तमैः २५।
खड्गैः पाशैर्महाशूलैः शक्तिभिस्तु परश्वधैः ।
युयुधुः संयुगे तेन नहुषेण महात्मना २६।
संरब्धा गर्जमानास्ते यथा मेघा गिरौ तथा ।
तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान् २७।
इंद्रायुधसमं चापं विस्फार्य स गुणस्वरम् ।
वज्रस्फोटसमः शब्दश्चापस्यापि महात्मनः २८।
नहुषेण कृतो विप्रा दानवानां भयप्रदः ।
महता तेन घोषेण दानवाः प्रचकंपिरे २९।
कश्मलाविष्टहृदया भग्नसत्वा महाहवे ३०।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने चतुर्दशाधिकशततमोऽध्यायः ११४।