पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १२१

← अध्यायः १२० पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १२१
अज्ञातलेखकः
अध्यायः १२२ →

कामोदोवाच-
न विदुर्देवताः सर्वा यस्यांतं रूपमेव च ।
यस्मिल्लीँनस्तु सर्वोयं स चैकात्मा प्रकथ्यते १।
यस्या मायाप्रपंचस्तु संसारः शृणु नारद ।
कस्मात्प्रयाति संसारं मम स्वामी जगत्पतिः २।
पापैश्चापि सुपुण्यैश्च नरोबद्धस्तु कर्मभिः ।
संसारं सरते विप्र हरिः कस्माद्व्रजेद्वद ३।
नारद उवाच-
शृणु देवि प्रवक्ष्यामि यत्कृतं तेन चक्रिणा ।
भृगोरग्रे प्रतिज्ञातं यज्ञरक्षां करोम्यहम् ४।
इंद्रस्य वचनात्सद्यो गतोऽसौ दानवैः सह ।
योद्धुं विहाय गोविंदो भृगोश्चैव मखोत्तमम् ५।
मखं त्यक्त्वा गते देवे पश्चात्तैर्दानवोत्तमैः ।
आगत्य ध्वंसितः सर्वः स यज्ञः पापचेतनैः ६।
हरिं क्रुद्धः स योगींद्रः शशाप भृगुरेव तम् ।
दशजन्मानि भुंक्ष्व त्वं मच्छापकलुषीकृतः ७।
कर्मणः स्वस्य संभोगं संभोक्ष्यति जनार्दनः ।
तन्निमित्तं त्वया देवि दुःस्वप्नः परिवीक्षितः ८।
इत्युक्त्वा तां गतो विप्रो ब्रह्मलोकं स नारदः ।
कृष्णस्यापि सुदुःखेन दुःखिता साभवत्तदा ९।
रुरोद करुणं बाला हाहेति वदती मुहुः ।
गङ्गातीरोपविष्टा सा जलांते शृणु नन्दन १०।
सुनेत्राभ्यां तथाश्रूणि दुःखेनापि प्रमुंचति ।
तान्यश्रूणि प्रमुक्तानि गंगातोये पतंत्यपि ११।
जले चैव निमज्जंति तस्याश्चाप्यश्रुबिंदवः ।
संभवंति पुनस्तात पद्मरूपाणि तानि च १२।
गंगातोये प्रफुल्लानि वाहितानि प्रयांति वै ।
ददृशे दानवश्रेष्ठो विष्णुमायाप्रमोहितः १३।
दुःखजानि न जानाति मुनिना कथितान्यपि ।
हर्षेण महताविष्टः परिजग्राह सोऽसुरः १४।
पद्मैस्तु पुष्पितैः सोपि पूजयेद्गिरिजाप्रियम् ।
सप्तकोटिभिर्दैत्येंद्रो विष्णुमायाप्रमोहितः १५।
अथ क्रुद्धा जगद्धात्री शंकरं वाक्यमब्रवीत् ।
पश्यैतस्य विकर्म त्वं दानवस्य महामते १६।
शोकोत्पन्नानि पद्मानि गंगातोयगतानि वै ।
अयमेष प्रगृह्णाति कामाकुलितचेतनः १७।
पूजयेच्चापि दुष्टात्मा शोकसंतापकारकैः ।
दुःखजैः शोकजैः पुष्पैस्तैः सुश्रेयः कथं भवेत् १८।
यादृशेनापि भावेन मामेव परिपूजयेत् ।
तादृशेनापि भावेन अस्य सिद्धिर्भविष्यति १९।
सत्यध्यानविहीनोयं कामोदा न्यस्तमानसः ।
संजातः पापचारित्रो जहि देवि स्वतेजसा २०।
एवमाकर्ण्य तद्वाक्यं शंभोश्चैव महात्मनः ।
अस्यैव संक्षयं शंभो करिष्ये तव शासनात् २१।
एवमुक्त्वा ततो देवी तस्यापि वधकांक्षया ।
वर्त्तते हि विहुंडस्य वधोपायं व्यचिंतयत् २२।
कृत्वा मायामयं रूपं ब्राह्मणस्य महात्मनः ।
पूजयेच्छंकरं नाथं सुपुष्पैः पारिजातजैः २३।
समेत्य दानवः पापो दिव्यां पूजां विनाशयेत् ।
कामाकुलः सुदुःखार्तस्तद्गतो भावतत्परः २४।
विष्णोश्चैव महामायां पूर्वदृष्टां स दानवः ।
सस्मार दानवः पापः कामबाणैः प्रपीडितः २५।
तस्याः स्मरणमात्रेण कंदर्पेण बलीयसा ।
विरहाकुलदुःखार्तो रोदते हि मुहुर्मुहुः २६।
कालाकृष्टः स दुष्टात्मा शोकजातानि तानि सः ।
परिगृह्य समायातः पूजनार्थी महेश्वरम् २७।
देव्या कृतां हि पूजां च सुपुष्पैः पारिजातजैः ।
तां निर्णाश्य सुलोभेन शोकजैः परिपूजयेत् २८।
नेत्राभ्यां तस्य दुष्टस्य बिंदवस्तेऽश्रुसंभवाः ।
अविरलास्ततो वत्स पतंति लिंगमस्तके २९।
देवी ब्राह्मणरूपेण तमुवाच महामते ।
को भवान्पूजयेद्देवं शोकाकुलमनाः सदा ३०।
पतंत्यश्रूणि देवस्य मस्तके शोकजानि ते ।
अपवित्राणि मे ब्रूहि एतमर्थं ममाग्रतः ३१।
विहुंड उवाच-
पूर्वं दृष्टा मया नारी सर्वसौभाग्यसंपदा ।
सर्वलक्षणसंपन्ना कामस्यायतनं महत् ३२।
तस्या मोहेन संदग्धः कामेनाकुलतां गतः ।
तया प्रोक्तं हि संभोगे देहि मे दायमुत्तमम् ३३।
कामोदसंभवैः पुष्पैः पूजयस्व महेश्वरम् ।
तेषां पुष्पकृतां मालां मम कंठे परिक्षिप ३४।
कोटिभिः सप्तसंख्यातैः पूजयस्व महेश्वरम् ।
तदर्थं पूजयाम्येव ईश्वरं फलदायकम् ३५।
कामोदसंभवैः पुष्पैर्दुर्लभैर्देवदानवैः ।
श्रीदेव्युवाच-
क्व ते भावः क्व ते ध्यानं क्व ते ज्ञानं दुरात्मनः ३६।
ईश्वरस्यापि संबंधो नास्ति किंचित्त्वयैव हि ।
कामोदाया वरं रूपं कीदृशं वद सांप्रतम् ३७।
क्व लब्धानि सुपुष्पाणि तस्या हास्योद्भवानि च ।
विहुंड उवाच-
भावं ध्यानं न जानामि न दृष्टा सा मया कदा ३८।
गंगातोयगतान्येव परिगृह्णामि नित्यशः ।
तैरहं पूजयाम्येकं शंकरं प्रवदाम्यहम् ३९।
ममाग्रे कथितं विप्र शुक्रेणापि महात्मना ।
वचनात्तस्य देवेशमर्चयामि दिनदिने ४०।
एतत्ते सर्वमाख्यातं यच्च पृष्टोस्मि सांप्रतम् ।
श्रीदेव्युवाच-
कामोदारोदनाज्जातैः पुष्पैस्तैर्दुःखसंभवैः ४१।
लिंगमर्चयसे दुष्ट प्रभाते नित्यमेव च ।
यादृशेनापि भावेन पुष्पैश्च यादृशैस्त्वया ४२।
अर्चितो देवदेवेशस्तादृशं फलमाप्नुहि ।
दिव्यपूजां विनाश्यैवं शोकपुष्पैः प्रपूजसि ४३।
असौ दोषस्तवैवाद्य समुत्पन्नः सुदारुणः ।
तस्माद्दण्डं प्रदास्यामि भुंक्ष्व स्वकर्मजं फलम् ४४।
तस्या वाक्यं समाकर्ण्य कालकृष्टो बभाष ताम् ।
रे रे दुष्ट दुराचार मम कर्मप्रदूषक ४५।
हन्मि त्वामिह खड्गेन अनेनापि न संशयः ।
इत्युक्त्वा ब्राह्मणं तं स निशितं खड्गमाददे ४६।
हंतुकामः स दुष्टात्मा अभ्यधावत दानवः ।
सा देवी विप्ररूपेण संक्रुद्धा परमेश्वरी ४७।
हन्मि त्वामिह खड्गेन अनेनापि न संशयः ।
स्वस्थानमागतं दृष्ट्वा हुंकारं विससर्ज ह ।
तेन हुंकारनादेन पतितो दानवाधमः ४८।
निश्चेष्टः कामरूपेण वज्राहत इवाचलः ।
पतिते दानवे तस्मिन्सर्वलोकविनाशके ४९।
लोकाः स्वास्थ्यं गताः सर्वे दुःखतापविवर्जिताः ।
एतस्मात्कारणाद्वत्स सा स्त्री वै परिदेवति ५०।
गंगातीरे वरारोहा दुःखव्याकुलमानसा ।
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ५१।
विष्णुरुवाच-
एवमुक्त्वा सुपुत्रं तं कुंजलो अंडजेश्वरः ।
विरराम महाप्राज्ञः किञ्चिन्नोवाच भूपते ५२।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकविंशत्यधिकशततमोऽध्यायः १२१।